SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 69

 

1. Info

To:    agni
From:   sumitra vādhryaśva
Metres:   1st set of styles: nicṛttriṣṭup (4, 5, 12); triṣṭup (3, 7); pādanicṛttriṣṭup (8, 10); virāḍtriṣṭup (9, 11); nicṛjjagatī (1); virāḍjagatī (2); svarāḍārcītriṣṭup (6)

2nd set of styles: triṣṭubh (3-12); jagatī (1, 2)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.069.01   (Mandala. Sukta. Rik)

8.2.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो॑ वा॒मी प्रणी॑तिः सु॒रणा॒ उपे॑तयः ।

यदीं॑ सुमि॒त्रा विशो॒ अग्र॑ इं॒धते॑ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ॥

Samhita Devanagari Nonaccented

भद्रा अग्नेर्वध्र्यश्वस्य संदृशो वामी प्रणीतिः सुरणा उपेतयः ।

यदीं सुमित्रा विशो अग्र इंधते घृतेनाहुतो जरते दविद्युतत् ॥

Samhita Transcription Accented

bhadrā́ agnérvadhryaśvásya saṃdṛ́śo vāmī́ práṇītiḥ suráṇā úpetayaḥ ǀ

yádīm sumitrā́ víśo ágra indháte ghṛténā́huto jarate dávidyutat ǁ

Samhita Transcription Nonaccented

bhadrā agnervadhryaśvasya saṃdṛśo vāmī praṇītiḥ suraṇā upetayaḥ ǀ

yadīm sumitrā viśo agra indhate ghṛtenāhuto jarate davidyutat ǁ

Padapatha Devanagari Accented

भ॒द्राः । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । स॒म्ऽदृशः॑ । वा॒मी । प्रऽनी॑तिः । सु॒ऽरणाः॑ । उप॑ऽइतयः ।

यत् । ई॒म् । सु॒ऽमि॒त्राः । विशः॑ । अग्रे॑ । इ॒न्धते॑ । घृ॒तेन॑ । आऽहु॑तः । ज॒र॒ते॒ । दवि॑द्युतत् ॥

Padapatha Devanagari Nonaccented

भद्राः । अग्नेः । वध्रिऽअश्वस्य । सम्ऽदृशः । वामी । प्रऽनीतिः । सुऽरणाः । उपऽइतयः ।

यत् । ईम् । सुऽमित्राः । विशः । अग्रे । इन्धते । घृतेन । आऽहुतः । जरते । दविद्युतत् ॥

Padapatha Transcription Accented

bhadrā́ḥ ǀ agnéḥ ǀ vadhri-aśvásya ǀ sam-dṛ́śaḥ ǀ vāmī́ ǀ prá-nītiḥ ǀ su-ráṇāḥ ǀ úpa-itayaḥ ǀ

yát ǀ īm ǀ su-mitrā́ḥ ǀ víśaḥ ǀ ágre ǀ indháte ǀ ghṛténa ǀ ā́-hutaḥ ǀ jarate ǀ dávidyutat ǁ

Padapatha Transcription Nonaccented

bhadrāḥ ǀ agneḥ ǀ vadhri-aśvasya ǀ sam-dṛśaḥ ǀ vāmī ǀ pra-nītiḥ ǀ su-raṇāḥ ǀ upa-itayaḥ ǀ

yat ǀ īm ǀ su-mitrāḥ ǀ viśaḥ ǀ agre ǀ indhate ǀ ghṛtena ǀ ā-hutaḥ ǀ jarate ǀ davidyutat ǁ

10.069.02   (Mandala. Sukta. Rik)

8.2.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं॑ घृ॒तम्व॑स्य॒ मेद॑नं ।

घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा॑सुतिः ॥

Samhita Devanagari Nonaccented

घृतमग्नेर्वध्र्यश्वस्य वर्धनं घृतमन्नं घृतम्वस्य मेदनं ।

घृतेनाहुत उर्विया वि पप्रथे सूर्य इव रोचते सर्पिरासुतिः ॥

Samhita Transcription Accented

ghṛtámagnérvadhryaśvásya várdhanam ghṛtámánnam ghṛtámvasya médanam ǀ

ghṛténā́huta urviyā́ ví paprathe sū́rya iva rocate sarpírāsutiḥ ǁ

Samhita Transcription Nonaccented

ghṛtamagnervadhryaśvasya vardhanam ghṛtamannam ghṛtamvasya medanam ǀ

ghṛtenāhuta urviyā vi paprathe sūrya iva rocate sarpirāsutiḥ ǁ

Padapatha Devanagari Accented

घृ॒तम् । अ॒ग्नेः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वर्ध॑नम् । घृ॒तम् । अन्न॑म् । घृ॒तम् । ऊं॒ इति॑ । अ॒स्य॒ । मेद॑नम् ।

घृ॒तेन॑ । आऽहु॑तः । उ॒र्वि॒या । वि । प॒प्र॒थे॒ । सूर्यः॑ऽइव । रो॒च॒ते॒ । स॒र्पिःऽआ॑सुतिः ॥

Padapatha Devanagari Nonaccented

घृतम् । अग्नेः । वध्रिऽअश्वस्य । वर्धनम् । घृतम् । अन्नम् । घृतम् । ऊं इति । अस्य । मेदनम् ।

घृतेन । आऽहुतः । उर्विया । वि । पप्रथे । सूर्यःऽइव । रोचते । सर्पिःऽआसुतिः ॥

Padapatha Transcription Accented

ghṛtám ǀ agnéḥ ǀ vadhri-aśvásya ǀ várdhanam ǀ ghṛtám ǀ ánnam ǀ ghṛtám ǀ ūṃ íti ǀ asya ǀ médanam ǀ

ghṛténa ǀ ā́-hutaḥ ǀ urviyā́ ǀ ví ǀ paprathe ǀ sū́ryaḥ-iva ǀ rocate ǀ sarpíḥ-āsutiḥ ǁ

Padapatha Transcription Nonaccented

ghṛtam ǀ agneḥ ǀ vadhri-aśvasya ǀ vardhanam ǀ ghṛtam ǀ annam ǀ ghṛtam ǀ ūṃ iti ǀ asya ǀ medanam ǀ

ghṛtena ǀ ā-hutaḥ ǀ urviyā ǀ vi ǀ paprathe ǀ sūryaḥ-iva ǀ rocate ǀ sarpiḥ-āsutiḥ ǁ

10.069.03   (Mandala. Sukta. Rik)

8.2.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्ते॒ मनु॒र्यदनी॑कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी॑यः ।

स रे॒वच्छो॑च॒ स गिरो॑ जुषस्व॒ स वाजं॑ दर्षि॒ स इ॒ह श्रवो॑ धाः ॥

Samhita Devanagari Nonaccented

यत्ते मनुर्यदनीकं सुमित्रः समीधे अग्ने तदिदं नवीयः ।

स रेवच्छोच स गिरो जुषस्व स वाजं दर्षि स इह श्रवो धाः ॥

Samhita Transcription Accented

yátte mánuryádánīkam sumitráḥ samīdhé agne tádidám návīyaḥ ǀ

sá revácchoca sá gíro juṣasva sá vā́jam darṣi sá ihá śrávo dhāḥ ǁ

Samhita Transcription Nonaccented

yatte manuryadanīkam sumitraḥ samīdhe agne tadidam navīyaḥ ǀ

sa revacchoca sa giro juṣasva sa vājam darṣi sa iha śravo dhāḥ ǁ

Padapatha Devanagari Accented

यत् । ते॒ । मनुः॑ । यत् । अनी॑कम् । सु॒ऽमि॒त्रः । स॒म्ऽई॒धे । अ॒ग्ने॒ । तत् । इ॒दम् । नवी॑यः ।

सः । रे॒वत् । शो॒च॒ । सः । गिरः॑ । जु॒ष॒स्व॒ । सः । वाज॑म् । द॒र्षि॒ । सः । इ॒ह । श्रवः॑ । धाः॒ ॥

Padapatha Devanagari Nonaccented

यत् । ते । मनुः । यत् । अनीकम् । सुऽमित्रः । सम्ऽईधे । अग्ने । तत् । इदम् । नवीयः ।

सः । रेवत् । शोच । सः । गिरः । जुषस्व । सः । वाजम् । दर्षि । सः । इह । श्रवः । धाः ॥

Padapatha Transcription Accented

yát ǀ te ǀ mánuḥ ǀ yát ǀ ánīkam ǀ su-mitráḥ ǀ sam-īdhé ǀ agne ǀ tát ǀ idám ǀ návīyaḥ ǀ

sáḥ ǀ revát ǀ śoca ǀ sáḥ ǀ gíraḥ ǀ juṣasva ǀ sáḥ ǀ vā́jam ǀ darṣi ǀ sáḥ ǀ ihá ǀ śrávaḥ ǀ dhāḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ te ǀ manuḥ ǀ yat ǀ anīkam ǀ su-mitraḥ ǀ sam-īdhe ǀ agne ǀ tat ǀ idam ǀ navīyaḥ ǀ

saḥ ǀ revat ǀ śoca ǀ saḥ ǀ giraḥ ǀ juṣasva ǀ saḥ ǀ vājam ǀ darṣi ǀ saḥ ǀ iha ǀ śravaḥ ǀ dhāḥ ǁ

10.069.04   (Mandala. Sukta. Rik)

8.2.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व ।

स नः॑ स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते॑ अ॒स्मे ॥

Samhita Devanagari Nonaccented

यं त्वा पूर्वमीळितो वध्र्यश्वः समीधे अग्ने स इदं जुषस्व ।

स नः स्तिपा उत भवा तनूपा दात्रं रक्षस्व यदिदं ते अस्मे ॥

Samhita Transcription Accented

yám tvā pū́rvamīḷitó vadhryaśváḥ samīdhé agne sá idám juṣasva ǀ

sá naḥ stipā́ utá bhavā tanūpā́ dātrám rakṣasva yádidám te asmé ǁ

Samhita Transcription Nonaccented

yam tvā pūrvamīḷito vadhryaśvaḥ samīdhe agne sa idam juṣasva ǀ

sa naḥ stipā uta bhavā tanūpā dātram rakṣasva yadidam te asme ǁ

Padapatha Devanagari Accented

यम् । त्वा॒ । पूर्व॑म् । ई॒ळि॒तः । व॒ध्रि॒ऽअ॒श्वः । स॒म्ऽई॒धे । अ॒ग्ने॒ । सः । इ॒दम् । जु॒ष॒स्व॒ ।

सः । नः॒ । स्ति॒ऽपाः । उ॒त । भ॒व॒ । त॒नू॒ऽपाः । दा॒त्रम् । र॒क्ष॒स्व॒ । यत् । इ॒दम् । ते॒ । अ॒स्मे इति॑ ॥

Padapatha Devanagari Nonaccented

यम् । त्वा । पूर्वम् । ईळितः । वध्रिऽअश्वः । सम्ऽईधे । अग्ने । सः । इदम् । जुषस्व ।

सः । नः । स्तिऽपाः । उत । भव । तनूऽपाः । दात्रम् । रक्षस्व । यत् । इदम् । ते । अस्मे इति ॥

Padapatha Transcription Accented

yám ǀ tvā ǀ pū́rvam ǀ īḷitáḥ ǀ vadhri-aśváḥ ǀ sam-īdhé ǀ agne ǀ sáḥ ǀ idám ǀ juṣasva ǀ

sáḥ ǀ naḥ ǀ sti-pā́ḥ ǀ utá ǀ bhava ǀ tanū-pā́ḥ ǀ dātrám ǀ rakṣasva ǀ yát ǀ idám ǀ te ǀ asmé íti ǁ

Padapatha Transcription Nonaccented

yam ǀ tvā ǀ pūrvam ǀ īḷitaḥ ǀ vadhri-aśvaḥ ǀ sam-īdhe ǀ agne ǀ saḥ ǀ idam ǀ juṣasva ǀ

saḥ ǀ naḥ ǀ sti-pāḥ ǀ uta ǀ bhava ǀ tanū-pāḥ ǀ dātram ǀ rakṣasva ǀ yat ǀ idam ǀ te ǀ asme iti ǁ

10.069.05   (Mandala. Sukta. Rik)

8.2.19.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भवा॑ द्यु॒म्नी वा॑ध्र्यश्वो॒त गो॒पा मा त्वा॑ तारीद॒भिमा॑ति॒र्जना॑नां ।

शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो॑चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ॥

Samhita Devanagari Nonaccented

भवा द्युम्नी वाध्र्यश्वोत गोपा मा त्वा तारीदभिमातिर्जनानां ।

शूर इव धृष्णुश्च्यवनः सुमित्रः प्र नु वोचं वाध्र्यश्वस्य नाम ॥

Samhita Transcription Accented

bhávā dyumnī́ vādhryaśvotá gopā́ mā́ tvā tārīdabhímātirjánānām ǀ

śū́ra iva dhṛṣṇúścyávanaḥ sumitráḥ prá nú vocam vā́dhryaśvasya nā́ma ǁ

Samhita Transcription Nonaccented

bhavā dyumnī vādhryaśvota gopā mā tvā tārīdabhimātirjanānām ǀ

śūra iva dhṛṣṇuścyavanaḥ sumitraḥ pra nu vocam vādhryaśvasya nāma ǁ

Padapatha Devanagari Accented

भव॑ । द्यु॒म्नी । वा॒ध्रि॒ऽअ॒श्व॒ । उ॒त । गो॒पाः । मा । त्वा॒ । ता॒री॒त् । अ॒भिऽमा॑तिः । जना॑नाम् ।

शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । सु॒ऽमि॒त्रः । प्र । नु । वो॒च॒म् । वाध्रि॑ऽअश्वस्य । नाम॑ ॥

Padapatha Devanagari Nonaccented

भव । द्युम्नी । वाध्रिऽअश्व । उत । गोपाः । मा । त्वा । तारीत् । अभिऽमातिः । जनानाम् ।

शूरःऽइव । घृष्णुः । च्यवनः । सुऽमित्रः । प्र । नु । वोचम् । वाध्रिऽअश्वस्य । नाम ॥

Padapatha Transcription Accented

bháva ǀ dyumnī́ ǀ vādhri-aśva ǀ utá ǀ gopā́ḥ ǀ mā́ ǀ tvā ǀ tārīt ǀ abhí-mātiḥ ǀ jánānām ǀ

śū́raḥ-iva ǀ ghṛṣṇúḥ ǀ cyávanaḥ ǀ su-mitráḥ ǀ prá ǀ nú ǀ vocam ǀ vā́dhri-aśvasya ǀ nā́ma ǁ

Padapatha Transcription Nonaccented

bhava ǀ dyumnī ǀ vādhri-aśva ǀ uta ǀ gopāḥ ǀ mā ǀ tvā ǀ tārīt ǀ abhi-mātiḥ ǀ janānām ǀ

śūraḥ-iva ǀ ghṛṣṇuḥ ǀ cyavanaḥ ǀ su-mitraḥ ǀ pra ǀ nu ǀ vocam ǀ vādhri-aśvasya ǀ nāma ǁ

10.069.06   (Mandala. Sukta. Rik)

8.2.19.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॒ज्र्या॑ पर्व॒त्या॒३॒॑ वसू॑नि॒ दासा॑ वृ॒त्राण्यार्या॑ जिगेथ ।

शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना॑नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः॑ ॥

Samhita Devanagari Nonaccented

समज्र्या पर्वत्या वसूनि दासा वृत्राण्यार्या जिगेथ ।

शूर इव धृष्णुश्च्यवनो जनानां त्वमग्ने पृतनायूँरभि ष्याः ॥

Samhita Transcription Accented

sámajryā́ parvatyā́ vásūni dā́sā vṛtrā́ṇyā́ryā jigetha ǀ

śū́ra iva dhṛṣṇúścyávano jánānām tvámagne pṛtanāyū́m̐rabhí ṣyāḥ ǁ

Samhita Transcription Nonaccented

samajryā parvatyā vasūni dāsā vṛtrāṇyāryā jigetha ǀ

śūra iva dhṛṣṇuścyavano janānām tvamagne pṛtanāyūm̐rabhi ṣyāḥ ǁ

Padapatha Devanagari Accented

सम् । अ॒ज्र्या॑ । प॒र्व॒त्या॑ । वसू॑नि । दासा॑ । वृ॒त्राणि॑ । आर्या॑ । जि॒गे॒थ॒ ।

शूरः॑ऽइव । घृ॒ष्णुः । च्यव॑नः । जना॑नाम् । त्वम् । अ॒ग्ने॒ । पृ॒त॒ना॒ऽयून् । अ॒भि । स्याः॒ ॥

Padapatha Devanagari Nonaccented

सम् । अज्र्या । पर्वत्या । वसूनि । दासा । वृत्राणि । आर्या । जिगेथ ।

शूरःऽइव । घृष्णुः । च्यवनः । जनानाम् । त्वम् । अग्ने । पृतनाऽयून् । अभि । स्याः ॥

Padapatha Transcription Accented

sám ǀ ajryā́ ǀ parvatyā́ ǀ vásūni ǀ dā́sā ǀ vṛtrā́ṇi ǀ ā́ryā ǀ jigetha ǀ

śū́raḥ-iva ǀ ghṛṣṇúḥ ǀ cyávanaḥ ǀ jánānām ǀ tvám ǀ agne ǀ pṛtanā-yū́n ǀ abhí ǀ syāḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ ajryā ǀ parvatyā ǀ vasūni ǀ dāsā ǀ vṛtrāṇi ǀ āryā ǀ jigetha ǀ

śūraḥ-iva ǀ ghṛṣṇuḥ ǀ cyavanaḥ ǀ janānām ǀ tvam ǀ agne ǀ pṛtanā-yūn ǀ abhi ǀ syāḥ ǁ

10.069.07   (Mandala. Sukta. Rik)

8.2.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दी॒र्घतं॑तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी॑थ॒ ऋभ्वा॑ ।

द्यु॒मांद्यु॒मत्सु॒ नृभि॑र्मृ॒ज्यमा॑नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ॥

Samhita Devanagari Nonaccented

दीर्घतंतुर्बृहदुक्षायमग्निः सहस्रस्तरीः शतनीथ ऋभ्वा ।

द्युमांद्युमत्सु नृभिर्मृज्यमानः सुमित्रेषु दीदयो देवयत्सु ॥

Samhita Transcription Accented

dīrghátanturbṛhádukṣāyámagníḥ sahásrastarīḥ śatánītha ṛ́bhvā ǀ

dyumā́ndyumátsu nṛ́bhirmṛjyámānaḥ sumitréṣu dīdayo devayátsu ǁ

Samhita Transcription Nonaccented

dīrghatanturbṛhadukṣāyamagniḥ sahasrastarīḥ śatanītha ṛbhvā ǀ

dyumāndyumatsu nṛbhirmṛjyamānaḥ sumitreṣu dīdayo devayatsu ǁ

Padapatha Devanagari Accented

दी॒र्घऽत॑न्तुः । बृ॒हत्ऽउ॑क्षा । अ॒यम् । अ॒ग्निः । स॒हस्र॑ऽस्तरीः । श॒तऽनी॑थः । ऋभ्वा॑ ।

द्यु॒ऽमान् । द्यु॒मत्ऽसु॑ । नृऽभिः॑ । मृ॒ज्यमा॑नः । सु॒ऽमि॒त्रेषु॑ । दी॒द॒यः॒ । दे॒व॒यत्ऽसु॑ ॥

Padapatha Devanagari Nonaccented

दीर्घऽतन्तुः । बृहत्ऽउक्षा । अयम् । अग्निः । सहस्रऽस्तरीः । शतऽनीथः । ऋभ्वा ।

द्युऽमान् । द्युमत्ऽसु । नृऽभिः । मृज्यमानः । सुऽमित्रेषु । दीदयः । देवयत्ऽसु ॥

Padapatha Transcription Accented

dīrghá-tantuḥ ǀ bṛhát-ukṣā ǀ ayám ǀ agníḥ ǀ sahásra-starīḥ ǀ śatá-nīthaḥ ǀ ṛ́bhvā ǀ

dyu-mā́n ǀ dyumát-su ǀ nṛ́-bhiḥ ǀ mṛjyámānaḥ ǀ su-mitréṣu ǀ dīdayaḥ ǀ devayát-su ǁ

Padapatha Transcription Nonaccented

dīrgha-tantuḥ ǀ bṛhat-ukṣā ǀ ayam ǀ agniḥ ǀ sahasra-starīḥ ǀ śata-nīthaḥ ǀ ṛbhvā ǀ

dyu-mān ǀ dyumat-su ǀ nṛ-bhiḥ ǀ mṛjyamānaḥ ǀ su-mitreṣu ǀ dīdayaḥ ǀ devayat-su ǁ

10.069.08   (Mandala. Sukta. Rik)

8.2.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे धे॒नुः सु॒दुघा॑ जातवेदोऽस॒श्चते॑व सम॒ना स॑ब॒र्धुक् ।

त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ॥

Samhita Devanagari Nonaccented

त्वे धेनुः सुदुघा जातवेदोऽसश्चतेव समना सबर्धुक् ।

त्वं नृभिर्दक्षिणावद्भिरग्ने सुमित्रेभिरिध्यसे देवयद्भिः ॥

Samhita Transcription Accented

tvé dhenúḥ sudúghā jātavedo’saścáteva samanā́ sabardhúk ǀ

tvám nṛ́bhirdákṣiṇāvadbhiragne sumitrébhiridhyase devayádbhiḥ ǁ

Samhita Transcription Nonaccented

tve dhenuḥ sudughā jātavedo’saścateva samanā sabardhuk ǀ

tvam nṛbhirdakṣiṇāvadbhiragne sumitrebhiridhyase devayadbhiḥ ǁ

Padapatha Devanagari Accented

त्वे इति॑ । धे॒नुः । सु॒ऽदुघा॑ । जा॒त॒ऽवे॒दः॒ । अ॒स॒श्चता॑ऽइव । स॒म॒ना । स॒बः॒ऽधुक् ।

त्वम् । नृऽभिः॑ । दक्षि॑णावत्ऽभिः । अ॒ग्ने॒ । सु॒ऽमि॒त्रेभिः॑ । इ॒ध्य॒से॒ । दे॒व॒यत्ऽभिः॑ ॥

Padapatha Devanagari Nonaccented

त्वे इति । धेनुः । सुऽदुघा । जातऽवेदः । असश्चताऽइव । समना । सबःऽधुक् ।

त्वम् । नृऽभिः । दक्षिणावत्ऽभिः । अग्ने । सुऽमित्रेभिः । इध्यसे । देवयत्ऽभिः ॥

Padapatha Transcription Accented

tvé íti ǀ dhenúḥ ǀ su-dúghā ǀ jāta-vedaḥ ǀ asaścátā-iva ǀ samanā́ ǀ sabaḥ-dhúk ǀ

tvám ǀ nṛ́-bhiḥ ǀ dákṣiṇāvat-bhiḥ ǀ agne ǀ su-mitrébhiḥ ǀ idhyase ǀ devayát-bhiḥ ǁ

Padapatha Transcription Nonaccented

tve iti ǀ dhenuḥ ǀ su-dughā ǀ jāta-vedaḥ ǀ asaścatā-iva ǀ samanā ǀ sabaḥ-dhuk ǀ

tvam ǀ nṛ-bhiḥ ǀ dakṣiṇāvat-bhiḥ ǀ agne ǀ su-mitrebhiḥ ǀ idhyase ǀ devayat-bhiḥ ǁ

10.069.09   (Mandala. Sukta. Rik)

8.2.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वाश्चि॑त्ते अ॒मृता॑ जातवेदो महि॒मानं॑ वाध्र्यश्व॒ प्र वो॑चन् ।

यत्सं॒पृच्छं॒ मानु॑षी॒र्विश॒ आयं॒त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ॥

Samhita Devanagari Nonaccented

देवाश्चित्ते अमृता जातवेदो महिमानं वाध्र्यश्व प्र वोचन् ।

यत्संपृच्छं मानुषीर्विश आयंत्वं नृभिरजयस्त्वावृधेभिः ॥

Samhita Transcription Accented

devā́ścitte amṛ́tā jātavedo mahimā́nam vādhryaśva prá vocan ǀ

yátsampṛ́ccham mā́nuṣīrvíśa ā́yantvám nṛ́bhirajayastvā́vṛdhebhiḥ ǁ

Samhita Transcription Nonaccented

devāścitte amṛtā jātavedo mahimānam vādhryaśva pra vocan ǀ

yatsampṛccham mānuṣīrviśa āyantvam nṛbhirajayastvāvṛdhebhiḥ ǁ

Padapatha Devanagari Accented

दे॒वाः । चि॒त् । ते॒ । अ॒मृताः॑ । जा॒त॒ऽवे॒दः॒ । म॒हि॒मान॑म् । वा॒ध्रि॒ऽअ॒श्व॒ । प्र । वो॒च॒न् ।

यत् । स॒म्ऽपृच्छ॑म् । मानु॑षीः । विशः॑ । आय॑न् । त्वम् । नृऽभिः॑ । अ॒ज॒यः॒ । त्वाऽवृ॑धेभिः ॥

Padapatha Devanagari Nonaccented

देवाः । चित् । ते । अमृताः । जातऽवेदः । महिमानम् । वाध्रिऽअश्व । प्र । वोचन् ।

यत् । सम्ऽपृच्छम् । मानुषीः । विशः । आयन् । त्वम् । नृऽभिः । अजयः । त्वाऽवृधेभिः ॥

Padapatha Transcription Accented

devā́ḥ ǀ cit ǀ te ǀ amṛ́tāḥ ǀ jāta-vedaḥ ǀ mahimā́nam ǀ vādhri-aśva ǀ prá ǀ vocan ǀ

yát ǀ sam-pṛ́ccham ǀ mā́nuṣīḥ ǀ víśaḥ ǀ ā́yan ǀ tvám ǀ nṛ́-bhiḥ ǀ ajayaḥ ǀ tvā́-vṛdhebhiḥ ǁ

Padapatha Transcription Nonaccented

devāḥ ǀ cit ǀ te ǀ amṛtāḥ ǀ jāta-vedaḥ ǀ mahimānam ǀ vādhri-aśva ǀ pra ǀ vocan ǀ

yat ǀ sam-pṛccham ǀ mānuṣīḥ ǀ viśaḥ ǀ āyan ǀ tvam ǀ nṛ-bhiḥ ǀ ajayaḥ ǀ tvā-vṛdhebhiḥ ǁ

10.069.10   (Mandala. Sukta. Rik)

8.2.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् ।

जु॒षा॒णो अ॑स्य स॒मिधं॑ यविष्ठो॒त पूर्वाँ॑ अवनो॒र्व्राध॑तश्चित् ॥

Samhita Devanagari Nonaccented

पितेव पुत्रमबिभरुपस्थे त्वामग्ने वध्र्यश्वः सपर्यन् ।

जुषाणो अस्य समिधं यविष्ठोत पूर्वाँ अवनोर्व्राधतश्चित् ॥

Samhita Transcription Accented

pitéva putrámabibharupásthe tvā́magne vadhryaśváḥ saparyán ǀ

juṣāṇó asya samídham yaviṣṭhotá pū́rvām̐ avanorvrā́dhataścit ǁ

Samhita Transcription Nonaccented

piteva putramabibharupasthe tvāmagne vadhryaśvaḥ saparyan ǀ

juṣāṇo asya samidham yaviṣṭhota pūrvām̐ avanorvrādhataścit ǁ

Padapatha Devanagari Accented

पि॒ताऽइ॑व । पु॒त्रम् । अ॒बि॒भः॒ । उ॒पऽस्थे॑ । त्वाम् । अ॒ग्ने॒ । व॒ध्रि॒ऽअ॒श्वः । स॒प॒र्यन् ।

जु॒षा॒णः । अ॒स्य॒ । स॒म्ऽइध॑म् । य॒वि॒ष्ठ॒ । उ॒त । पूर्वा॑न् । अ॒व॒नोः॒ । व्राध॑तः । चि॒त् ॥

Padapatha Devanagari Nonaccented

पिताऽइव । पुत्रम् । अबिभः । उपऽस्थे । त्वाम् । अग्ने । वध्रिऽअश्वः । सपर्यन् ।

जुषाणः । अस्य । सम्ऽइधम् । यविष्ठ । उत । पूर्वान् । अवनोः । व्राधतः । चित् ॥

Padapatha Transcription Accented

pitā́-iva ǀ putrám ǀ abibhaḥ ǀ upá-sthe ǀ tvā́m ǀ agne ǀ vadhri-aśváḥ ǀ saparyán ǀ

juṣāṇáḥ ǀ asya ǀ sam-ídham ǀ yaviṣṭha ǀ utá ǀ pū́rvān ǀ avanoḥ ǀ vrā́dhataḥ ǀ cit ǁ

Padapatha Transcription Nonaccented

pitā-iva ǀ putram ǀ abibhaḥ ǀ upa-sthe ǀ tvām ǀ agne ǀ vadhri-aśvaḥ ǀ saparyan ǀ

juṣāṇaḥ ǀ asya ǀ sam-idham ǀ yaviṣṭha ǀ uta ǀ pūrvān ǀ avanoḥ ǀ vrādhataḥ ǀ cit ǁ

10.069.11   (Mandala. Sukta. Rik)

8.2.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो॑मवद्भिः ।

सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राधं॑तमभिनद्वृ॒धश्चि॑त् ॥

Samhita Devanagari Nonaccented

शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय सुतसोमवद्भिः ।

समनं चिददहश्चित्रभानोऽव व्राधंतमभिनद्वृधश्चित् ॥

Samhita Transcription Accented

śáśvadagnírvadhryaśvásya śátrūnnṛ́bhirjigāya sutásomavadbhiḥ ǀ

sámanam cidadahaścitrabhānó’va vrā́dhantamabhinadvṛdháścit ǁ

Samhita Transcription Nonaccented

śaśvadagnirvadhryaśvasya śatrūnnṛbhirjigāya sutasomavadbhiḥ ǀ

samanam cidadahaścitrabhāno’va vrādhantamabhinadvṛdhaścit ǁ

Padapatha Devanagari Accented

शश्व॑त् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । शत्रू॑न् । नृऽभिः॑ । जि॒गा॒य॒ । सु॒तसो॑मवत्ऽभिः ।

सम॑नम् । चि॒त् । अ॒द॒हः॒ । चि॒त्र॒भा॒नो॒ इति॑ चित्रऽभानो । अव॑ । व्राध॑न्तम् । अ॒भि॒न॒त् । वृ॒धः । चि॒त् ॥

Padapatha Devanagari Nonaccented

शश्वत् । अग्निः । वध्रिऽअश्वस्य । शत्रून् । नृऽभिः । जिगाय । सुतसोमवत्ऽभिः ।

समनम् । चित् । अदहः । चित्रभानो इति चित्रऽभानो । अव । व्राधन्तम् । अभिनत् । वृधः । चित् ॥

Padapatha Transcription Accented

śáśvat ǀ agníḥ ǀ vadhri-aśvásya ǀ śátrūn ǀ nṛ́-bhiḥ ǀ jigāya ǀ sutásomavat-bhiḥ ǀ

sámanam ǀ cit ǀ adahaḥ ǀ citrabhāno íti citra-bhāno ǀ áva ǀ vrā́dhantam ǀ abhinat ǀ vṛdháḥ ǀ cit ǁ

Padapatha Transcription Nonaccented

śaśvat ǀ agniḥ ǀ vadhri-aśvasya ǀ śatrūn ǀ nṛ-bhiḥ ǀ jigāya ǀ sutasomavat-bhiḥ ǀ

samanam ǀ cit ǀ adahaḥ ǀ citrabhāno iti citra-bhāno ǀ ava ǀ vrādhantam ǀ abhinat ǀ vṛdhaḥ ǀ cit ǁ

10.069.12   (Mandala. Sukta. Rik)

8.2.20.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ ।

स नो॒ अजा॑मीँरु॒त वा॒ विजा॑मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ॥

Samhita Devanagari Nonaccented

अयमग्निर्वध्र्यश्वस्य वृत्रहा सनकात्प्रेद्धो नमसोपवाक्यः ।

स नो अजामीँरुत वा विजामीनभि तिष्ठ शर्धतो वाध्र्यश्व ॥

Samhita Transcription Accented

ayámagnírvadhryaśvásya vṛtrahā́ sanakā́tpréddho námasopavākyáḥ ǀ

sá no ájāmīm̐rutá vā víjāmīnabhí tiṣṭha śárdhato vādhryaśva ǁ

Samhita Transcription Nonaccented

ayamagnirvadhryaśvasya vṛtrahā sanakātpreddho namasopavākyaḥ ǀ

sa no ajāmīm̐ruta vā vijāmīnabhi tiṣṭha śardhato vādhryaśva ǁ

Padapatha Devanagari Accented

अ॒यम् । अ॒ग्निः । व॒ध्रि॒ऽअ॒श्वस्य॑ । वृ॒त्र॒ऽहा । स॒न॒कात् । प्रऽइ॑द्धः । नम॑सा । उ॒प॒ऽवा॒क्यः॑ ।

सः । नः॒ । अजा॑मीन् । उ॒त । वा॒ । विऽजा॑मीन् । अ॒भि । ति॒ष्ठ॒ । शर्ध॑तः । वा॒ध्रि॒ऽअ॒श्व॒ ॥

Padapatha Devanagari Nonaccented

अयम् । अग्निः । वध्रिऽअश्वस्य । वृत्रऽहा । सनकात् । प्रऽइद्धः । नमसा । उपऽवाक्यः ।

सः । नः । अजामीन् । उत । वा । विऽजामीन् । अभि । तिष्ठ । शर्धतः । वाध्रिऽअश्व ॥

Padapatha Transcription Accented

ayám ǀ agníḥ ǀ vadhri-aśvásya ǀ vṛtra-hā́ ǀ sanakā́t ǀ prá-iddhaḥ ǀ námasā ǀ upa-vākyáḥ ǀ

sáḥ ǀ naḥ ǀ ájāmīn ǀ utá ǀ vā ǀ ví-jāmīn ǀ abhí ǀ tiṣṭha ǀ śárdhataḥ ǀ vādhri-aśva ǁ

Padapatha Transcription Nonaccented

ayam ǀ agniḥ ǀ vadhri-aśvasya ǀ vṛtra-hā ǀ sanakāt ǀ pra-iddhaḥ ǀ namasā ǀ upa-vākyaḥ ǀ

saḥ ǀ naḥ ǀ ajāmīn ǀ uta ǀ vā ǀ vi-jāmīn ǀ abhi ǀ tiṣṭha ǀ śardhataḥ ǀ vādhri-aśva ǁ