SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 70

 

1. Info

To:    hymn āprī
From:   sumitra vādhryaśva
Metres:   1st set of styles: triṣṭup (5-7, 9, 11); nicṛttriṣṭup (1, 2, 4, 10); pādanicṛttriṣṭup (3); virāṭtrisṭup (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.070.01   (Mandala. Sukta. Rik)

8.2.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां मे॑ अग्ने स॒मिधं॑ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताचीं॑ ।

वर्ष्म॑न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना॑मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ॥

Samhita Devanagari Nonaccented

इमां मे अग्ने समिधं जुषस्वेळस्पदे प्रति हर्या घृताचीं ।

वर्ष्मन्पृथिव्याः सुदिनत्वे अह्नामूर्ध्वो भव सुक्रतो देवयज्या ॥

Samhita Transcription Accented

imā́m me agne samídham juṣasveḷáspadé práti haryā ghṛtā́cīm ǀ

várṣmanpṛthivyā́ḥ sudinatvé áhnāmūrdhvó bhava sukrato devayajyā́ ǁ

Samhita Transcription Nonaccented

imām me agne samidham juṣasveḷaspade prati haryā ghṛtācīm ǀ

varṣmanpṛthivyāḥ sudinatve ahnāmūrdhvo bhava sukrato devayajyā ǁ

Padapatha Devanagari Accented

इ॒माम् । मे॒ । अ॒ग्ने॒ । स॒म्ऽइध॑म् । जु॒ष॒स्व॒ । इ॒ळः । प॒दे । प्रति॑ । ह॒र्य॒ । घृ॒ताची॑म् ।

वर्ष्म॑न् । पृ॒थि॒व्याः । सु॒दि॒न॒ऽत्वे । अह्ना॑म् । ऊ॒र्ध्वः । भ॒व॒ । सु॒क्र॒तो॒ इति॑ सुऽक्रतो । दे॒व॒ऽय॒ज्या ॥

Padapatha Devanagari Nonaccented

इमाम् । मे । अग्ने । सम्ऽइधम् । जुषस्व । इळः । पदे । प्रति । हर्य । घृताचीम् ।

वर्ष्मन् । पृथिव्याः । सुदिनऽत्वे । अह्नाम् । ऊर्ध्वः । भव । सुक्रतो इति सुऽक्रतो । देवऽयज्या ॥

Padapatha Transcription Accented

imā́m ǀ me ǀ agne ǀ sam-ídham ǀ juṣasva ǀ iḷáḥ ǀ padé ǀ práti ǀ harya ǀ ghṛtā́cīm ǀ

várṣman ǀ pṛthivyā́ḥ ǀ sudina-tvé ǀ áhnām ǀ ūrdhváḥ ǀ bhava ǀ sukrato íti su-krato ǀ deva-yajyā́ ǁ

Padapatha Transcription Nonaccented

imām ǀ me ǀ agne ǀ sam-idham ǀ juṣasva ǀ iḷaḥ ǀ pade ǀ prati ǀ harya ǀ ghṛtācīm ǀ

varṣman ǀ pṛthivyāḥ ǀ sudina-tve ǀ ahnām ǀ ūrdhvaḥ ǀ bhava ǀ sukrato iti su-krato ǀ deva-yajyā ǁ

10.070.02   (Mandala. Sukta. Rik)

8.2.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दे॒वाना॑मग्र॒यावे॒ह या॑तु॒ नरा॒शंसो॑ वि॒श्वरू॑पेभि॒रश्वैः॑ ।

ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो॑ दे॒वेभ्यो॑ दे॒वत॑मः सुषूदत् ॥

Samhita Devanagari Nonaccented

आ देवानामग्रयावेह यातु नराशंसो विश्वरूपेभिरश्वैः ।

ऋतस्य पथा नमसा मियेधो देवेभ्यो देवतमः सुषूदत् ॥

Samhita Transcription Accented

ā́ devā́nāmagrayā́vehá yātu nárāśáṃso viśvárūpebhiráśvaiḥ ǀ

ṛtásya pathā́ námasā miyédho devébhyo devátamaḥ suṣūdat ǁ

Samhita Transcription Nonaccented

ā devānāmagrayāveha yātu narāśaṃso viśvarūpebhiraśvaiḥ ǀ

ṛtasya pathā namasā miyedho devebhyo devatamaḥ suṣūdat ǁ

Padapatha Devanagari Accented

आ । दे॒वाना॑म् । अ॒ग्र॒ऽयावा॑ । इ॒ह । या॒तु॒ । नरा॒शंसः॑ । वि॒श्वऽरू॑पेभिः । अश्वैः॑ ।

ऋ॒तस्य॑ । प॒था । नम॑सा । मि॒येधः॑ । दे॒वेभ्यः॑ । दे॒वऽत॑मः । सु॒सू॒द॒त् ॥

Padapatha Devanagari Nonaccented

आ । देवानाम् । अग्रऽयावा । इह । यातु । नराशंसः । विश्वऽरूपेभिः । अश्वैः ।

ऋतस्य । पथा । नमसा । मियेधः । देवेभ्यः । देवऽतमः । सुसूदत् ॥

Padapatha Transcription Accented

ā́ ǀ devā́nām ǀ agra-yā́vā ǀ ihá ǀ yātu ǀ nárāśáṃsaḥ ǀ viśvá-rūpebhiḥ ǀ áśvaiḥ ǀ

ṛtásya ǀ pathā́ ǀ námasā ǀ miyédhaḥ ǀ devébhyaḥ ǀ devá-tamaḥ ǀ susūdat ǁ

Padapatha Transcription Nonaccented

ā ǀ devānām ǀ agra-yāvā ǀ iha ǀ yātu ǀ narāśaṃsaḥ ǀ viśva-rūpebhiḥ ǀ aśvaiḥ ǀ

ṛtasya ǀ pathā ǀ namasā ǀ miyedhaḥ ǀ devebhyaḥ ǀ deva-tamaḥ ǀ susūdat ǁ

10.070.03   (Mandala. Sukta. Rik)

8.2.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒श्व॒त्त॒ममी॑ळते दू॒त्या॑य ह॒विष्मं॑तो मनु॒ष्या॑सो अ॒ग्निं ।

वहि॑ष्ठै॒रश्वैः॑ सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता॑ ॥

Samhita Devanagari Nonaccented

शश्वत्तममीळते दूत्याय हविष्मंतो मनुष्यासो अग्निं ।

वहिष्ठैरश्वैः सुवृता रथेना देवान्वक्षि नि षदेह होता ॥

Samhita Transcription Accented

śaśvattamámīḷate dūtyā́ya havíṣmanto manuṣyā́so agním ǀ

váhiṣṭhairáśvaiḥ suvṛ́tā ráthenā́ devā́nvakṣi ní ṣadehá hótā ǁ

Samhita Transcription Nonaccented

śaśvattamamīḷate dūtyāya haviṣmanto manuṣyāso agnim ǀ

vahiṣṭhairaśvaiḥ suvṛtā rathenā devānvakṣi ni ṣadeha hotā ǁ

Padapatha Devanagari Accented

श॒श्व॒त्ऽत॒मम् । ई॒ळ॒ते॒ । दू॒त्या॑य । ह॒विष्म॑न्तः । म॒नु॒ष्या॑सः । अ॒ग्निम् ।

वहि॑ष्ठैः । अश्वैः॑ । सु॒ऽवृता॑ । रथे॑न । आ । दे॒वान् । व॒क्षि॒ । नि । स॒द॒ । इ॒ह । होता॑ ॥

Padapatha Devanagari Nonaccented

शश्वत्ऽतमम् । ईळते । दूत्याय । हविष्मन्तः । मनुष्यासः । अग्निम् ।

वहिष्ठैः । अश्वैः । सुऽवृता । रथेन । आ । देवान् । वक्षि । नि । सद । इह । होता ॥

Padapatha Transcription Accented

śaśvat-tamám ǀ īḷate ǀ dūtyā́ya ǀ havíṣmantaḥ ǀ manuṣyā́saḥ ǀ agním ǀ

váhiṣṭhaiḥ ǀ áśvaiḥ ǀ su-vṛ́tā ǀ ráthena ǀ ā́ ǀ devā́n ǀ vakṣi ǀ ní ǀ sada ǀ ihá ǀ hótā ǁ

Padapatha Transcription Nonaccented

śaśvat-tamam ǀ īḷate ǀ dūtyāya ǀ haviṣmantaḥ ǀ manuṣyāsaḥ ǀ agnim ǀ

vahiṣṭhaiḥ ǀ aśvaiḥ ǀ su-vṛtā ǀ rathena ǀ ā ǀ devān ǀ vakṣi ǀ ni ǀ sada ǀ iha ǀ hotā ǁ

10.070.04   (Mandala. Sukta. Rik)

8.2.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू॑त्व॒स्मे ।

अहे॑ळता॒ मन॑सा देव बर्हि॒रिंद्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ॥

Samhita Devanagari Nonaccented

वि प्रथतां देवजुष्टं तिरश्चा दीर्घं द्राघ्मा सुरभि भूत्वस्मे ।

अहेळता मनसा देव बर्हिरिंद्रज्येष्ठाँ उशतो यक्षि देवान् ॥

Samhita Transcription Accented

ví prathatām devájuṣṭam tiraścā́ dīrghám drāghmā́ surabhí bhūtvasmé ǀ

áheḷatā mánasā deva barhiríndrajyeṣṭhām̐ uśató yakṣi devā́n ǁ

Samhita Transcription Nonaccented

vi prathatām devajuṣṭam tiraścā dīrgham drāghmā surabhi bhūtvasme ǀ

aheḷatā manasā deva barhirindrajyeṣṭhām̐ uśato yakṣi devān ǁ

Padapatha Devanagari Accented

वि । प्र॒थ॒ता॒म् । दे॒वऽजु॑ष्टम् । ति॒र॒श्चा । दी॒र्घम् । द्रा॒घ्मा । सु॒र॒भि । भू॒तु॒ । अ॒स्मे इति॑ ।

अहे॑ळता । मन॑सा । दे॒व॒ । ब॒र्हिः॒ । इन्द्र॑ऽज्येष्ठान् । उ॒श॒तः । य॒क्षि॒ । दे॒वान् ॥

Padapatha Devanagari Nonaccented

वि । प्रथताम् । देवऽजुष्टम् । तिरश्चा । दीर्घम् । द्राघ्मा । सुरभि । भूतु । अस्मे इति ।

अहेळता । मनसा । देव । बर्हिः । इन्द्रऽज्येष्ठान् । उशतः । यक्षि । देवान् ॥

Padapatha Transcription Accented

ví ǀ prathatām ǀ devá-juṣṭam ǀ tiraścā́ ǀ dīrghám ǀ drāghmā́ ǀ surabhí ǀ bhūtu ǀ asmé íti ǀ

áheḷatā ǀ mánasā ǀ deva ǀ barhiḥ ǀ índra-jyeṣṭhān ǀ uśatáḥ ǀ yakṣi ǀ devā́n ǁ

Padapatha Transcription Nonaccented

vi ǀ prathatām ǀ deva-juṣṭam ǀ tiraścā ǀ dīrgham ǀ drāghmā ǀ surabhi ǀ bhūtu ǀ asme iti ǀ

aheḷatā ǀ manasā ǀ deva ǀ barhiḥ ǀ indra-jyeṣṭhān ǀ uśataḥ ǀ yakṣi ǀ devān ǁ

10.070.05   (Mandala. Sukta. Rik)

8.2.21.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी॑यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वं ।

उ॒श॒तीर्द्वा॑रो महि॒ना म॒हद्भि॑र्दे॒वं रथं॑ रथ॒युर्धा॑रयध्वं ॥

Samhita Devanagari Nonaccented

दिवो वा सानु स्पृशता वरीयः पृथिव्या वा मात्रया वि श्रयध्वं ।

उशतीर्द्वारो महिना महद्भिर्देवं रथं रथयुर्धारयध्वं ॥

Samhita Transcription Accented

divó vā sā́nu spṛśátā várīyaḥ pṛthivyā́ vā mā́trayā ví śrayadhvam ǀ

uśatī́rdvāro mahinā́ mahádbhirdevám rátham rathayúrdhārayadhvam ǁ

Samhita Transcription Nonaccented

divo vā sānu spṛśatā varīyaḥ pṛthivyā vā mātrayā vi śrayadhvam ǀ

uśatīrdvāro mahinā mahadbhirdevam ratham rathayurdhārayadhvam ǁ

Padapatha Devanagari Accented

दि॒वः । वा॒ । सानु॑ । स्पृ॒शत॑ । वरी॑यः । पृ॒थि॒व्या । वा॒ । मात्र॑या । वि । श्र॒य॒ध्व॒म् ।

उ॒श॒तीः । द्वा॒रः॒ । म॒हि॒ना । म॒हत्ऽभिः॑ । दे॒वम् । रथ॑म् । र॒थ॒ऽयुः । धा॒र॒य॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

दिवः । वा । सानु । स्पृशत । वरीयः । पृथिव्या । वा । मात्रया । वि । श्रयध्वम् ।

उशतीः । द्वारः । महिना । महत्ऽभिः । देवम् । रथम् । रथऽयुः । धारयध्वम् ॥

Padapatha Transcription Accented

diváḥ ǀ vā ǀ sā́nu ǀ spṛśáta ǀ várīyaḥ ǀ pṛthivyā́ ǀ vā ǀ mā́trayā ǀ ví ǀ śrayadhvam ǀ

uśatī́ḥ ǀ dvāraḥ ǀ mahinā́ ǀ mahát-bhiḥ ǀ devám ǀ rátham ǀ ratha-yúḥ ǀ dhārayadhvam ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ vā ǀ sānu ǀ spṛśata ǀ varīyaḥ ǀ pṛthivyā ǀ vā ǀ mātrayā ǀ vi ǀ śrayadhvam ǀ

uśatīḥ ǀ dvāraḥ ǀ mahinā ǀ mahat-bhiḥ ǀ devam ǀ ratham ǀ ratha-yuḥ ǀ dhārayadhvam ǁ

10.070.06   (Mandala. Sukta. Rik)

8.2.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वी दि॒वो दु॑हि॒तरा॑ सुशि॒ल्पे उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।

आ वां॑ दे॒वास॑ उशती उ॒शंत॑ उ॒रौ सी॑दंतु सुभगे उ॒पस्थे॑ ॥

Samhita Devanagari Nonaccented

देवी दिवो दुहितरा सुशिल्पे उषासानक्ता सदतां नि योनौ ।

आ वां देवास उशती उशंत उरौ सीदंतु सुभगे उपस्थे ॥

Samhita Transcription Accented

devī́ divó duhitárā suśilpé uṣā́sānáktā sadatām ní yónau ǀ

ā́ vām devā́sa uśatī uśánta uráu sīdantu subhage upásthe ǁ

Samhita Transcription Nonaccented

devī divo duhitarā suśilpe uṣāsānaktā sadatām ni yonau ǀ

ā vām devāsa uśatī uśanta urau sīdantu subhage upasthe ǁ

Padapatha Devanagari Accented

दे॒वी इति॑ । दि॒वः । दु॒हि॒तरा॑ । सु॒शि॒ल्पे इति॑ सु॒ऽशि॒ल्पे । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ ।

आ । वा॒म् । दे॒वासः॑ । उ॒श॒ती॒ इति॑ । उ॒शन्तः॑ । उ॒रौ । सी॒द॒न्तु॒ । सु॒भ॒गे॒ इति॑ सुऽभगे । उ॒पऽस्थे॑ ॥

Padapatha Devanagari Nonaccented

देवी इति । दिवः । दुहितरा । सुशिल्पे इति सुऽशिल्पे । उषसानक्ता । सदताम् । नि । योनौ ।

आ । वाम् । देवासः । उशती इति । उशन्तः । उरौ । सीदन्तु । सुभगे इति सुऽभगे । उपऽस्थे ॥

Padapatha Transcription Accented

devī́ íti ǀ diváḥ ǀ duhitárā ǀ suśilpé íti su-śilpé ǀ uṣásānáktā ǀ sadatām ǀ ní ǀ yónau ǀ

ā́ ǀ vām ǀ devā́saḥ ǀ uśatī íti ǀ uśántaḥ ǀ uráu ǀ sīdantu ǀ subhage íti su-bhage ǀ upá-sthe ǁ

Padapatha Transcription Nonaccented

devī iti ǀ divaḥ ǀ duhitarā ǀ suśilpe iti su-śilpe ǀ uṣasānaktā ǀ sadatām ǀ ni ǀ yonau ǀ

ā ǀ vām ǀ devāsaḥ ǀ uśatī iti ǀ uśantaḥ ǀ urau ǀ sīdantu ǀ subhage iti su-bhage ǀ upa-sthe ǁ

10.070.07   (Mandala. Sukta. Rik)

8.2.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वो ग्रावा॑ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे॑ ।

पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथां ॥

Samhita Devanagari Nonaccented

ऊर्ध्वो ग्रावा बृहदग्निः समिद्धः प्रिया धामान्यदितेरुपस्थे ।

पुरोहितावृत्विजा यज्ञे अस्मिन्विदुष्टरा द्रविणमा यजेथां ॥

Samhita Transcription Accented

ūrdhvó grā́vā bṛhádagníḥ sámiddhaḥ priyā́ dhā́mānyáditerupásthe ǀ

puróhitāvṛtvijā yajñé asmínvidúṣṭarā dráviṇamā́ yajethām ǁ

Samhita Transcription Nonaccented

ūrdhvo grāvā bṛhadagniḥ samiddhaḥ priyā dhāmānyaditerupasthe ǀ

purohitāvṛtvijā yajñe asminviduṣṭarā draviṇamā yajethām ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । ग्रावा॑ । बृ॒हत् । अ॒ग्निः । सम्ऽइ॑द्धः । प्रि॒या । धामा॑नि । अदि॑तेः । उ॒पऽस्थे॑ ।

पु॒रःऽहि॑तौ । ऋ॒त्वि॒जा॒ । य॒ज्ञे । अ॒स्मिन् । वि॒दुःऽत॑रा । द्रवि॑णम् । आ । य॒जे॒था॒म् ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । ग्रावा । बृहत् । अग्निः । सम्ऽइद्धः । प्रिया । धामानि । अदितेः । उपऽस्थे ।

पुरःऽहितौ । ऋत्विजा । यज्ञे । अस्मिन् । विदुःऽतरा । द्रविणम् । आ । यजेथाम् ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ grā́vā ǀ bṛhát ǀ agníḥ ǀ sám-iddhaḥ ǀ priyā́ ǀ dhā́māni ǀ áditeḥ ǀ upá-sthe ǀ

puráḥ-hitau ǀ ṛtvijā ǀ yajñé ǀ asmín ǀ vidúḥ-tarā ǀ dráviṇam ǀ ā́ ǀ yajethām ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ grāvā ǀ bṛhat ǀ agniḥ ǀ sam-iddhaḥ ǀ priyā ǀ dhāmāni ǀ aditeḥ ǀ upa-sthe ǀ

puraḥ-hitau ǀ ṛtvijā ǀ yajñe ǀ asmin ǀ viduḥ-tarā ǀ draviṇam ǀ ā ǀ yajethām ǁ

10.070.08   (Mandala. Sukta. Rik)

8.2.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तिस्रो॑ देवीर्ब॒र्हिरि॒दं वरी॑य॒ आ सी॑दत चकृ॒मा वः॑ स्यो॒नं ।

म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा॑ दे॒वी घृ॒तप॑दी जुषंत ॥

Samhita Devanagari Nonaccented

तिस्रो देवीर्बर्हिरिदं वरीय आ सीदत चकृमा वः स्योनं ।

मनुष्वद्यज्ञं सुधिता हवींषीळा देवी घृतपदी जुषंत ॥

Samhita Transcription Accented

tísro devīrbarhíridám várīya ā́ sīdata cakṛmā́ vaḥ syonám ǀ

manuṣvádyajñám súdhitā havī́ṃṣī́ḷā devī́ ghṛtápadī juṣanta ǁ

Samhita Transcription Nonaccented

tisro devīrbarhiridam varīya ā sīdata cakṛmā vaḥ syonam ǀ

manuṣvadyajñam sudhitā havīṃṣīḷā devī ghṛtapadī juṣanta ǁ

Padapatha Devanagari Accented

तिस्रः॑ । दे॒वीः॒ । ब॒र्हिः । इ॒दम् । वरी॑यः । आ । सी॒द॒त॒ । च॒कृ॒म । वः॒ । स्यो॒नम् ।

म॒नु॒ष्वत् । य॒ज्ञम् । सुऽधि॑ता । ह॒वींषि॑ । इळा॑ । दे॒वी । घृ॒तऽप॑दी । जु॒ष॒न्त॒ ॥

Padapatha Devanagari Nonaccented

तिस्रः । देवीः । बर्हिः । इदम् । वरीयः । आ । सीदत । चकृम । वः । स्योनम् ।

मनुष्वत् । यज्ञम् । सुऽधिता । हवींषि । इळा । देवी । घृतऽपदी । जुषन्त ॥

Padapatha Transcription Accented

tísraḥ ǀ devīḥ ǀ barhíḥ ǀ idám ǀ várīyaḥ ǀ ā́ ǀ sīdata ǀ cakṛmá ǀ vaḥ ǀ syonám ǀ

manuṣvát ǀ yajñám ǀ sú-dhitā ǀ havī́ṃṣi ǀ íḷā ǀ devī́ ǀ ghṛtá-padī ǀ juṣanta ǁ

Padapatha Transcription Nonaccented

tisraḥ ǀ devīḥ ǀ barhiḥ ǀ idam ǀ varīyaḥ ǀ ā ǀ sīdata ǀ cakṛma ǀ vaḥ ǀ syonam ǀ

manuṣvat ǀ yajñam ǀ su-dhitā ǀ havīṃṣi ǀ iḷā ǀ devī ǀ ghṛta-padī ǀ juṣanta ǁ

10.070.09   (Mandala. Sukta. Rik)

8.2.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदंगि॑रसा॒मभ॑वः सचा॒भूः ।

स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ॥

Samhita Devanagari Nonaccented

देव त्वष्टर्यद्ध चारुत्वमानड्यदंगिरसामभवः सचाभूः ।

स देवानां पाथ उप प्र विद्वाँ उशन्यक्षि द्रविणोदः सुरत्नः ॥

Samhita Transcription Accented

déva tvaṣṭaryáddha cārutvámā́naḍyádáṅgirasāmábhavaḥ sacābhū́ḥ ǀ

sá devā́nām pā́tha úpa prá vidvā́m̐ uśányakṣi draviṇodaḥ surátnaḥ ǁ

Samhita Transcription Nonaccented

deva tvaṣṭaryaddha cārutvamānaḍyadaṅgirasāmabhavaḥ sacābhūḥ ǀ

sa devānām pātha upa pra vidvām̐ uśanyakṣi draviṇodaḥ suratnaḥ ǁ

Padapatha Devanagari Accented

देव॑ । त्व॒ष्टः॒ । यत् । ह॒ । चा॒रु॒ऽत्वम् । आन॑ट् । यत् । अङ्गि॑रसाम् । अभ॑वः । स॒चा॒ऽभूः ।

सः । दे॒वाना॑म् । पाथः॑ । उप॑ । प्र । वि॒द्वान् । उ॒शन् । य॒क्षि॒ । द्र॒वि॒णः॒ऽदः॒ । सु॒ऽरत्नः॑ ॥

Padapatha Devanagari Nonaccented

देव । त्वष्टः । यत् । ह । चारुऽत्वम् । आनट् । यत् । अङ्गिरसाम् । अभवः । सचाऽभूः ।

सः । देवानाम् । पाथः । उप । प्र । विद्वान् । उशन् । यक्षि । द्रविणःऽदः । सुऽरत्नः ॥

Padapatha Transcription Accented

déva ǀ tvaṣṭaḥ ǀ yát ǀ ha ǀ cāru-tvám ǀ ā́naṭ ǀ yát ǀ áṅgirasām ǀ ábhavaḥ ǀ sacā-bhū́ḥ ǀ

sáḥ ǀ devā́nām ǀ pā́thaḥ ǀ úpa ǀ prá ǀ vidvā́n ǀ uśán ǀ yakṣi ǀ draviṇaḥ-daḥ ǀ su-rátnaḥ ǁ

Padapatha Transcription Nonaccented

deva ǀ tvaṣṭaḥ ǀ yat ǀ ha ǀ cāru-tvam ǀ ānaṭ ǀ yat ǀ aṅgirasām ǀ abhavaḥ ǀ sacā-bhūḥ ǀ

saḥ ǀ devānām ǀ pāthaḥ ǀ upa ǀ pra ǀ vidvān ǀ uśan ǀ yakṣi ǀ draviṇaḥ-daḥ ǀ su-ratnaḥ ǁ

10.070.10   (Mandala. Sukta. Rik)

8.2.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वन॑स्पते रश॒नया॑ नि॒यूया॑ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् ।

स्वदा॑ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा॑पृथि॒वी हवं॑ मे ॥

Samhita Devanagari Nonaccented

वनस्पते रशनया नियूया देवानां पाथ उप वक्षि विद्वान् ।

स्वदाति देवः कृणवद्धवींष्यवतां द्यावापृथिवी हवं मे ॥

Samhita Transcription Accented

vánaspate raśanáyā niyū́yā devā́nām pā́tha úpa vakṣi vidvā́n ǀ

svádāti deváḥ kṛṇávaddhavī́ṃṣyávatām dyā́vāpṛthivī́ hávam me ǁ

Samhita Transcription Nonaccented

vanaspate raśanayā niyūyā devānām pātha upa vakṣi vidvān ǀ

svadāti devaḥ kṛṇavaddhavīṃṣyavatām dyāvāpṛthivī havam me ǁ

Padapatha Devanagari Accented

वन॑स्पते । र॒श॒नया॑ । नि॒ऽयूय॑ । दे॒वाना॑म् । पाथः॑ । उप॑ । व॒क्षि॒ । वि॒द्वान् ।

स्वदा॑ति । दे॒वः । कृ॒णव॑त् । ह॒वींषि॑ । अव॑ताम् । द्यावा॑पृथि॒वी इति॑ । हव॑म् । मे॒ ॥

Padapatha Devanagari Nonaccented

वनस्पते । रशनया । निऽयूय । देवानाम् । पाथः । उप । वक्षि । विद्वान् ।

स्वदाति । देवः । कृणवत् । हवींषि । अवताम् । द्यावापृथिवी इति । हवम् । मे ॥

Padapatha Transcription Accented

vánaspate ǀ raśanáyā ǀ ni-yū́ya ǀ devā́nām ǀ pā́thaḥ ǀ úpa ǀ vakṣi ǀ vidvā́n ǀ

svádāti ǀ deváḥ ǀ kṛṇávat ǀ havī́ṃṣi ǀ ávatām ǀ dyā́vāpṛthivī́ íti ǀ hávam ǀ me ǁ

Padapatha Transcription Nonaccented

vanaspate ǀ raśanayā ǀ ni-yūya ǀ devānām ǀ pāthaḥ ǀ upa ǀ vakṣi ǀ vidvān ǀ

svadāti ǀ devaḥ ǀ kṛṇavat ǀ havīṃṣi ǀ avatām ǀ dyāvāpṛthivī iti ǀ havam ǀ me ǁ

10.070.11   (Mandala. Sukta. Rik)

8.2.22.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आग्ने॑ वह॒ वरु॑णमि॒ष्टये॑ न॒ इंद्रं॑ दि॒वो म॒रुतो॑ अं॒तरि॑क्षात् ।

सीदं॑तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा॑ दे॒वा अ॒मृता॑ मादयंतां ॥

Samhita Devanagari Nonaccented

आग्ने वह वरुणमिष्टये न इंद्रं दिवो मरुतो अंतरिक्षात् ।

सीदंतु बर्हिर्विश्व आ यजत्राः स्वाहा देवा अमृता मादयंतां ॥

Samhita Transcription Accented

ā́gne vaha váruṇamiṣṭáye na índram divó marúto antárikṣāt ǀ

sī́dantu barhírvíśva ā́ yájatrāḥ svā́hā devā́ amṛ́tā mādayantām ǁ

Samhita Transcription Nonaccented

āgne vaha varuṇamiṣṭaye na indram divo maruto antarikṣāt ǀ

sīdantu barhirviśva ā yajatrāḥ svāhā devā amṛtā mādayantām ǁ

Padapatha Devanagari Accented

आ । अ॒ग्ने॒ । व॒ह॒ । वरु॑णम् । इ॒ष्टये॑ । नः॒ । इन्द्र॑म् । दि॒वः । म॒रुतः॑ । अ॒न्तरि॑क्षात् ।

सीद॑न्तु । ब॒र्हिः । विश्वे॑ । आ । यज॑त्राः । स्वाहा॑ । दे॒वाः । अ॒मृताः॑ । मा॒द॒य॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

आ । अग्ने । वह । वरुणम् । इष्टये । नः । इन्द्रम् । दिवः । मरुतः । अन्तरिक्षात् ।

सीदन्तु । बर्हिः । विश्वे । आ । यजत्राः । स्वाहा । देवाः । अमृताः । मादयन्ताम् ॥

Padapatha Transcription Accented

ā́ ǀ agne ǀ vaha ǀ váruṇam ǀ iṣṭáye ǀ naḥ ǀ índram ǀ diváḥ ǀ marútaḥ ǀ antárikṣāt ǀ

sī́dantu ǀ barhíḥ ǀ víśve ǀ ā́ ǀ yájatrāḥ ǀ svā́hā ǀ devā́ḥ ǀ amṛ́tāḥ ǀ mādayantām ǁ

Padapatha Transcription Nonaccented

ā ǀ agne ǀ vaha ǀ varuṇam ǀ iṣṭaye ǀ naḥ ǀ indram ǀ divaḥ ǀ marutaḥ ǀ antarikṣāt ǀ

sīdantu ǀ barhiḥ ǀ viśve ǀ ā ǀ yajatrāḥ ǀ svāhā ǀ devāḥ ǀ amṛtāḥ ǀ mādayantām ǁ