SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 71

 

1. Info

To:    1: bṛhaspati, vāc;
2-4, 6, 9: vāc;
5, 7, 8, 10, 11: jñānam
From:   bṛhaspati āṅgirasa
Metres:   1st set of styles: virāṭtrisṭup (5, 6, 8, 10, 11); nicṛttriṣṭup (3, 7); triṣṭup (1); bhuriktriṣṭup (2); pādanicṛttriṣṭup (4); virāḍjagatī (9)

2nd set of styles: triṣṭubh (1-8, 10, 11); jagatī (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.071.01   (Mandala. Sukta. Rik)

8.2.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा॑नाः ।

यदे॑षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी॑त्प्रे॒णा तदे॑षां॒ निहि॑तं॒ गुहा॒विः ॥

Samhita Devanagari Nonaccented

बृहस्पते प्रथमं वाचो अग्रं यत्प्रैरत नामधेयं दधानाः ।

यदेषां श्रेष्ठं यदरिप्रमासीत्प्रेणा तदेषां निहितं गुहाविः ॥

Samhita Transcription Accented

bṛ́haspate prathamám vācó ágram yátpráirata nāmadhéyam dádhānāḥ ǀ

yádeṣām śréṣṭham yádariprámā́sītpreṇā́ tádeṣām níhitam gúhāvíḥ ǁ

Samhita Transcription Nonaccented

bṛhaspate prathamam vāco agram yatprairata nāmadheyam dadhānāḥ ǀ

yadeṣām śreṣṭham yadaripramāsītpreṇā tadeṣām nihitam guhāviḥ ǁ

Padapatha Devanagari Accented

बृह॑स्पते । प्र॒थ॒मम् । वा॒चः । अग्र॑म् । यत् । प्र । ऐर॑त । ना॒म॒ऽधेय॑म् । दधा॑नाः ।

यत् । ए॒षा॒म् । श्रेष्ठ॑म् । यत् । अ॒रि॒प्रम् । आसी॑त् । प्रे॒णा । तत् । ए॒षा॒म् । निऽहि॑तम् । गुहा॑ । आ॒विः ॥

Padapatha Devanagari Nonaccented

बृहस्पते । प्रथमम् । वाचः । अग्रम् । यत् । प्र । ऐरत । नामऽधेयम् । दधानाः ।

यत् । एषाम् । श्रेष्ठम् । यत् । अरिप्रम् । आसीत् । प्रेणा । तत् । एषाम् । निऽहितम् । गुहा । आविः ॥

Padapatha Transcription Accented

bṛ́haspate ǀ prathamám ǀ vācáḥ ǀ ágram ǀ yát ǀ prá ǀ áirata ǀ nāma-dhéyam ǀ dádhānāḥ ǀ

yát ǀ eṣām ǀ śréṣṭham ǀ yát ǀ ariprám ǀ ā́sīt ǀ preṇā́ ǀ tát ǀ eṣām ǀ ní-hitam ǀ gúhā ǀ āvíḥ ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ prathamam ǀ vācaḥ ǀ agram ǀ yat ǀ pra ǀ airata ǀ nāma-dheyam ǀ dadhānāḥ ǀ

yat ǀ eṣām ǀ śreṣṭham ǀ yat ǀ aripram ǀ āsīt ǀ preṇā ǀ tat ǀ eṣām ǀ ni-hitam ǀ guhā ǀ āviḥ ǁ

10.071.02   (Mandala. Sukta. Rik)

8.2.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सक्तु॑मिव॒ तित॑उना पु॒नंतो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त ।

अत्रा॒ सखा॑यः स॒ख्यानि॑ जानते भ॒द्रैषां॑ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ॥

Samhita Devanagari Nonaccented

सक्तुमिव तितउना पुनंतो यत्र धीरा मनसा वाचमक्रत ।

अत्रा सखायः सख्यानि जानते भद्रैषां लक्ष्मीर्निहिताधि वाचि ॥

Samhita Transcription Accented

sáktumiva títa+unā punánto yátra dhī́rā mánasā vā́camákrata ǀ

átrā sákhāyaḥ sakhyā́ni jānate bhadráiṣām lakṣmī́rníhitā́dhi vācí ǁ

Samhita Transcription Nonaccented

saktumiva tita+unā punanto yatra dhīrā manasā vācamakrata ǀ

atrā sakhāyaḥ sakhyāni jānate bhadraiṣām lakṣmīrnihitādhi vāci ǁ

Padapatha Devanagari Accented

सक्तु॑म्ऽइव । तित॑ऽउना । पु॒नन्तः॑ । यत्र॑ । धीराः॑ । मन॑सा । वाच॑म् । अक्र॑त ।

अत्र॑ । सखा॑यः । स॒ख्यानि॑ । जा॒न॒ते॒ । भ॒द्रा । ए॒षा॒म् । ल॒क्ष्मीः । निऽहि॑ता । अधि॑ । वा॒चि ॥

Padapatha Devanagari Nonaccented

सक्तुम्ऽइव । तितऽउना । पुनन्तः । यत्र । धीराः । मनसा । वाचम् । अक्रत ।

अत्र । सखायः । सख्यानि । जानते । भद्रा । एषाम् । लक्ष्मीः । निऽहिता । अधि । वाचि ॥

Padapatha Transcription Accented

sáktum-iva ǀ títa-unā ǀ punántaḥ ǀ yátra ǀ dhī́rāḥ ǀ mánasā ǀ vā́cam ǀ ákrata ǀ

átra ǀ sákhāyaḥ ǀ sakhyā́ni ǀ jānate ǀ bhadrā́ ǀ eṣām ǀ lakṣmī́ḥ ǀ ní-hitā ǀ ádhi ǀ vācí ǁ

Padapatha Transcription Nonaccented

saktum-iva ǀ tita-unā ǀ punantaḥ ǀ yatra ǀ dhīrāḥ ǀ manasā ǀ vācam ǀ akrata ǀ

atra ǀ sakhāyaḥ ǀ sakhyāni ǀ jānate ǀ bhadrā ǀ eṣām ǀ lakṣmīḥ ǀ ni-hitā ǀ adhi ǀ vāci ǁ

10.071.03   (Mandala. Sukta. Rik)

8.2.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑मायं॒तामन्व॑विंद॒न्नृषि॑षु॒ प्रवि॑ष्टां ।

तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वंते ॥

Samhita Devanagari Nonaccented

यज्ञेन वाचः पदवीयमायंतामन्वविंदन्नृषिषु प्रविष्टां ।

तामाभृत्या व्यदधुः पुरुत्रा तां सप्त रेभा अभि सं नवंते ॥

Samhita Transcription Accented

yajñéna vācáḥ padavī́yamāyantā́mánvavindannṛ́ṣiṣu práviṣṭām ǀ

tā́mābhṛ́tyā vyádadhuḥ purutrā́ tā́m saptá rebhā́ abhí sám navante ǁ

Samhita Transcription Nonaccented

yajñena vācaḥ padavīyamāyantāmanvavindannṛṣiṣu praviṣṭām ǀ

tāmābhṛtyā vyadadhuḥ purutrā tām sapta rebhā abhi sam navante ǁ

Padapatha Devanagari Accented

य॒ज्ञेन॑ । वा॒चः । प॒द॒ऽवीय॑म् । आ॒य॒न् । ताम् । अनु॑ । अ॒वि॒न्द॒न् । ऋषि॑षु । प्रऽवि॑ष्टाम् ।

ताम् । आ॒ऽभृत्य॑ । वि । अ॒द॒धुः॒ । पु॒रु॒ऽत्रा । ताम् । स॒प्त । रे॒भाः । अ॒भि । सम् । न॒व॒न्ते॒ ॥

Padapatha Devanagari Nonaccented

यज्ञेन । वाचः । पदऽवीयम् । आयन् । ताम् । अनु । अविन्दन् । ऋषिषु । प्रऽविष्टाम् ।

ताम् । आऽभृत्य । वि । अदधुः । पुरुऽत्रा । ताम् । सप्त । रेभाः । अभि । सम् । नवन्ते ॥

Padapatha Transcription Accented

yajñéna ǀ vācáḥ ǀ pada-vī́yam ǀ āyan ǀ tā́m ǀ ánu ǀ avindan ǀ ṛ́ṣiṣu ǀ prá-viṣṭām ǀ

tā́m ǀ ā-bhṛ́tya ǀ ví ǀ adadhuḥ ǀ puru-trā́ ǀ tā́m ǀ saptá ǀ rebhā́ḥ ǀ abhí ǀ sám ǀ navante ǁ

Padapatha Transcription Nonaccented

yajñena ǀ vācaḥ ǀ pada-vīyam ǀ āyan ǀ tām ǀ anu ǀ avindan ǀ ṛṣiṣu ǀ pra-viṣṭām ǀ

tām ǀ ā-bhṛtya ǀ vi ǀ adadhuḥ ǀ puru-trā ǀ tām ǀ sapta ǀ rebhāḥ ǀ abhi ǀ sam ǀ navante ǁ

10.071.04   (Mandala. Sukta. Rik)

8.2.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनां ।

उ॒तो त्व॑स्मै त॒न्वं१॒॑ वि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥

Samhita Devanagari Nonaccented

उत त्वः पश्यन्न ददर्श वाचमुत त्वः शृण्वन्न शृणोत्येनां ।

उतो त्वस्मै तन्वं वि सस्रे जायेव पत्य उशती सुवासाः ॥

Samhita Transcription Accented

utá tvaḥ páśyanná dadarśa vā́camutá tvaḥ śṛṇvánná śṛṇotyenām ǀ

utó tvasmai tanvám ví sasre jāyéva pátya uśatī́ suvā́sāḥ ǁ

Samhita Transcription Nonaccented

uta tvaḥ paśyanna dadarśa vācamuta tvaḥ śṛṇvanna śṛṇotyenām ǀ

uto tvasmai tanvam vi sasre jāyeva patya uśatī suvāsāḥ ǁ

Padapatha Devanagari Accented

उ॒त । त्वः॒ । पश्य॑न् । न । द॒द॒र्श॒ । वाच॑म् । उ॒त । त्वः॒ । शृ॒ण्वन् । न । शृ॒णो॒ति॒ । ए॒ना॒म् ।

उ॒तो इति॑ । त्व॒स्मै॒ । त॒न्व॑म् । वि । स॒स्रे॒ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥

Padapatha Devanagari Nonaccented

उत । त्वः । पश्यन् । न । ददर्श । वाचम् । उत । त्वः । शृण्वन् । न । शृणोति । एनाम् ।

उतो इति । त्वस्मै । तन्वम् । वि । सस्रे । जायाऽइव । पत्ये । उशती । सुऽवासाः ॥

Padapatha Transcription Accented

utá ǀ tvaḥ ǀ páśyan ǀ ná ǀ dadarśa ǀ vā́cam ǀ utá ǀ tvaḥ ǀ śṛṇván ǀ ná ǀ śṛṇoti ǀ enām ǀ

utó íti ǀ tvasmai ǀ tanvám ǀ ví ǀ sasre ǀ jāyā́-iva ǀ pátye ǀ uśatī́ ǀ su-vā́sāḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ tvaḥ ǀ paśyan ǀ na ǀ dadarśa ǀ vācam ǀ uta ǀ tvaḥ ǀ śṛṇvan ǀ na ǀ śṛṇoti ǀ enām ǀ

uto iti ǀ tvasmai ǀ tanvam ǀ vi ǀ sasre ǀ jāyā-iva ǀ patye ǀ uśatī ǀ su-vāsāḥ ǁ

10.071.05   (Mandala. Sukta. Rik)

8.2.23.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त त्वं॑ स॒ख्ये स्थि॒रपी॑तमाहु॒र्नैनं॑ हिन्वं॒त्यपि॒ वाजि॑नेषु ।

अधे॑न्वा चरति मा॒ययै॒ष वाचं॑ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पां ॥

Samhita Devanagari Nonaccented

उत त्वं सख्ये स्थिरपीतमाहुर्नैनं हिन्वंत्यपि वाजिनेषु ।

अधेन्वा चरति माययैष वाचं शुश्रुवाँ अफलामपुष्पां ॥

Samhita Transcription Accented

utá tvam sakhyé sthirápītamāhurnáinam hinvantyápi vā́jineṣu ǀ

ádhenvā carati māyáyaiṣá vā́cam śuśruvā́m̐ aphalā́mapuṣpā́m ǁ

Samhita Transcription Nonaccented

uta tvam sakhye sthirapītamāhurnainam hinvantyapi vājineṣu ǀ

adhenvā carati māyayaiṣa vācam śuśruvām̐ aphalāmapuṣpām ǁ

Padapatha Devanagari Accented

उ॒त । त्व॒म् । स॒ख्ये । स्थि॒रऽपी॑तम् । आ॒हुः॒ । न । ए॒न॒म् । हि॒न्व॒न्ति॒ । अपि॑ । वाजि॑नेषु ।

अधे॑न्वा । च॒र॒ति॒ । मा॒यया॑ । ए॒षः । वाच॑म् । शु॒श्रु॒ऽवान् । अ॒फ॒लाम् । अ॒पु॒ष्पाम् ॥

Padapatha Devanagari Nonaccented

उत । त्वम् । सख्ये । स्थिरऽपीतम् । आहुः । न । एनम् । हिन्वन्ति । अपि । वाजिनेषु ।

अधेन्वा । चरति । मायया । एषः । वाचम् । शुश्रुऽवान् । अफलाम् । अपुष्पाम् ॥

Padapatha Transcription Accented

utá ǀ tvam ǀ sakhyé ǀ sthirá-pītam ǀ āhuḥ ǀ ná ǀ enam ǀ hinvanti ǀ ápi ǀ vā́jineṣu ǀ

ádhenvā ǀ carati ǀ māyáyā ǀ eṣáḥ ǀ vā́cam ǀ śuśru-vā́n ǀ aphalā́m ǀ apuṣpā́m ǁ

Padapatha Transcription Nonaccented

uta ǀ tvam ǀ sakhye ǀ sthira-pītam ǀ āhuḥ ǀ na ǀ enam ǀ hinvanti ǀ api ǀ vājineṣu ǀ

adhenvā ǀ carati ǀ māyayā ǀ eṣaḥ ǀ vācam ǀ śuśru-vān ǀ aphalām ǀ apuṣpām ǁ

10.071.06   (Mandala. Sukta. Rik)

8.2.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ति॒त्याज॑ सचि॒विदं॒ सखा॑यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति ।

यदीं॑ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पंथां॑ ॥

Samhita Devanagari Nonaccented

यस्तित्याज सचिविदं सखायं न तस्य वाच्यपि भागो अस्ति ।

यदीं शृणोत्यलकं शृणोति नहि प्रवेद सुकृतस्य पंथां ॥

Samhita Transcription Accented

yástityā́ja sacivídam sákhāyam ná tásya vācyápi bhāgó asti ǀ

yádīm śṛṇótyálakam śṛṇoti nahí pravéda sukṛtásya pánthām ǁ

Samhita Transcription Nonaccented

yastityāja sacividam sakhāyam na tasya vācyapi bhāgo asti ǀ

yadīm śṛṇotyalakam śṛṇoti nahi praveda sukṛtasya panthām ǁ

Padapatha Devanagari Accented

यः । ति॒त्याज॑ । स॒चि॒ऽविद॑म् । सखा॑यम् । न । तस्य॑ । वा॒चि । अपि॑ । भा॒गः । अ॒स्ति॒ ।

यत् । ई॒म् । शृ॒णोति॑ । अल॑कम् । शृ॒णो॒ति॒ । न॒हि । प्र॒ऽवेद॑ । सु॒ऽकृ॒तस्य॑ । पन्था॑म् ॥

Padapatha Devanagari Nonaccented

यः । तित्याज । सचिऽविदम् । सखायम् । न । तस्य । वाचि । अपि । भागः । अस्ति ।

यत् । ईम् । शृणोति । अलकम् । शृणोति । नहि । प्रऽवेद । सुऽकृतस्य । पन्थाम् ॥

Padapatha Transcription Accented

yáḥ ǀ tityā́ja ǀ saci-vídam ǀ sákhāyam ǀ ná ǀ tásya ǀ vācí ǀ ápi ǀ bhāgáḥ ǀ asti ǀ

yát ǀ īm ǀ śṛṇóti ǀ álakam ǀ śṛṇoti ǀ nahí ǀ pra-véda ǀ su-kṛtásya ǀ pánthām ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tityāja ǀ saci-vidam ǀ sakhāyam ǀ na ǀ tasya ǀ vāci ǀ api ǀ bhāgaḥ ǀ asti ǀ

yat ǀ īm ǀ śṛṇoti ǀ alakam ǀ śṛṇoti ǀ nahi ǀ pra-veda ǀ su-kṛtasya ǀ panthām ǁ

10.071.07   (Mandala. Sukta. Rik)

8.2.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒क्ष॒ण्वंतः॒ कर्ण॑वंतः॒ सखा॑यो मनोज॒वेष्वस॑मा बभूवुः ।

आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा॑ उ त्वे ददृश्रे ॥

Samhita Devanagari Nonaccented

अक्षण्वंतः कर्णवंतः सखायो मनोजवेष्वसमा बभूवुः ।

आदघ्नास उपकक्षास उ त्वे ह्रदा इव स्नात्वा उ त्वे ददृश्रे ॥

Samhita Transcription Accented

akṣaṇvántaḥ kárṇavantaḥ sákhāyo manojavéṣvásamā babhūvuḥ ǀ

ādaghnā́sa upakakṣā́sa u tve hradā́ iva snā́tvā u tve dadṛśre ǁ

Samhita Transcription Nonaccented

akṣaṇvantaḥ karṇavantaḥ sakhāyo manojaveṣvasamā babhūvuḥ ǀ

ādaghnāsa upakakṣāsa u tve hradā iva snātvā u tve dadṛśre ǁ

Padapatha Devanagari Accented

अ॒क्ष॒ण्ऽवन्तः॑ । कर्ण॑ऽवन्तः । सखा॑यः । म॒नः॒ऽज॒वेषु॑ । अस॑माः । ब॒भू॒वुः॒ ।

आ॒द॒घ्नासः॑ । उ॒प॒ऽक॒क्षासः॑ । ऊं॒ इति॑ । त्वे॒ । ह्र॒दाःऽइ॑व । स्नात्वाः॑ । ऊं॒ इति॑ । त्वे॒ । द॒दृ॒श्रे॒ ॥

Padapatha Devanagari Nonaccented

अक्षण्ऽवन्तः । कर्णऽवन्तः । सखायः । मनःऽजवेषु । असमाः । बभूवुः ।

आदघ्नासः । उपऽकक्षासः । ऊं इति । त्वे । ह्रदाःऽइव । स्नात्वाः । ऊं इति । त्वे । ददृश्रे ॥

Padapatha Transcription Accented

akṣaṇ-vántaḥ ǀ kárṇa-vantaḥ ǀ sákhāyaḥ ǀ manaḥ-javéṣu ǀ ásamāḥ ǀ babhūvuḥ ǀ

ādaghnā́saḥ ǀ upa-kakṣā́saḥ ǀ ūṃ íti ǀ tve ǀ hradā́ḥ-iva ǀ snā́tvāḥ ǀ ūṃ íti ǀ tve ǀ dadṛśre ǁ

Padapatha Transcription Nonaccented

akṣaṇ-vantaḥ ǀ karṇa-vantaḥ ǀ sakhāyaḥ ǀ manaḥ-javeṣu ǀ asamāḥ ǀ babhūvuḥ ǀ

ādaghnāsaḥ ǀ upa-kakṣāsaḥ ǀ ūṃ iti ǀ tve ǀ hradāḥ-iva ǀ snātvāḥ ǀ ūṃ iti ǀ tve ǀ dadṛśre ǁ

10.071.08   (Mandala. Sukta. Rik)

8.2.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा॑ह्म॒णाः सं॒यजं॑ते॒ सखा॑यः ।

अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रंत्यु त्वे ॥

Samhita Devanagari Nonaccented

हृदा तष्टेषु मनसो जवेषु यद्ब्राह्मणाः संयजंते सखायः ।

अत्राह त्वं वि जहुर्वेद्याभिरोहब्रह्माणो वि चरंत्यु त्वे ॥

Samhita Transcription Accented

hṛdā́ taṣṭéṣu mánaso javéṣu yádbrāhmaṇā́ḥ saṃyájante sákhāyaḥ ǀ

átrā́ha tvam ví jahurvedyā́bhiróhabrahmāṇo ví carantyu tve ǁ

Samhita Transcription Nonaccented

hṛdā taṣṭeṣu manaso javeṣu yadbrāhmaṇāḥ saṃyajante sakhāyaḥ ǀ

atrāha tvam vi jahurvedyābhirohabrahmāṇo vi carantyu tve ǁ

Padapatha Devanagari Accented

हृ॒दा । त॒ष्टेषु॑ । मन॑सः । ज॒वेषु॑ । यत् । ब्रा॒ह्म॒णाः । स॒म्ऽयज॑न्ते । सखा॑यः ।

अत्र॑ । अह॑ । त्व॒म् । वि । ज॒हुः॒ । वे॒द्याभिः॑ । ओह॑ऽब्रह्माणः । वि । च॒र॒न्ति॒ । ऊं॒ इति॑ । त्वे॒ ॥

Padapatha Devanagari Nonaccented

हृदा । तष्टेषु । मनसः । जवेषु । यत् । ब्राह्मणाः । सम्ऽयजन्ते । सखायः ।

अत्र । अह । त्वम् । वि । जहुः । वेद्याभिः । ओहऽब्रह्माणः । वि । चरन्ति । ऊं इति । त्वे ॥

Padapatha Transcription Accented

hṛdā́ ǀ taṣṭéṣu ǀ mánasaḥ ǀ javéṣu ǀ yát ǀ brāhmaṇā́ḥ ǀ sam-yájante ǀ sákhāyaḥ ǀ

átra ǀ áha ǀ tvam ǀ ví ǀ jahuḥ ǀ vedyā́bhiḥ ǀ óha-brahmāṇaḥ ǀ ví ǀ caranti ǀ ūṃ íti ǀ tve ǁ

Padapatha Transcription Nonaccented

hṛdā ǀ taṣṭeṣu ǀ manasaḥ ǀ javeṣu ǀ yat ǀ brāhmaṇāḥ ǀ sam-yajante ǀ sakhāyaḥ ǀ

atra ǀ aha ǀ tvam ǀ vi ǀ jahuḥ ǀ vedyābhiḥ ǀ oha-brahmāṇaḥ ǀ vi ǀ caranti ǀ ūṃ iti ǀ tve ǁ

10.071.09   (Mandala. Sukta. Rik)

8.2.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मे ये नार्वाङ्न प॒रश्चरं॑ति॒ न ब्रा॑ह्म॒णासो॒ न सु॒तेक॑रासः ।

त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया॑ सि॒रीस्तंत्रं॑ तन्वते॒ अप्र॑जज्ञयः ॥

Samhita Devanagari Nonaccented

इमे ये नार्वाङ्न परश्चरंति न ब्राह्मणासो न सुतेकरासः ।

त एते वाचमभिपद्य पापया सिरीस्तंत्रं तन्वते अप्रजज्ञयः ॥

Samhita Transcription Accented

imé yé nā́rvā́ṅná paráścáranti ná brāhmaṇā́so ná sutékarāsaḥ ǀ

tá eté vā́camabhipádya pāpáyā sirī́stántram tanvate áprajajñayaḥ ǁ

Samhita Transcription Nonaccented

ime ye nārvāṅna paraścaranti na brāhmaṇāso na sutekarāsaḥ ǀ

ta ete vācamabhipadya pāpayā sirīstantram tanvate aprajajñayaḥ ǁ

Padapatha Devanagari Accented

इ॒मे । ये । न । अ॒र्वाक् । न । प॒रः । चर॑न्ति । न । ब्रा॒ह्म॒णासः॑ । न । सु॒तेऽक॑रासः ।

ते । ए॒ते । वाच॑म् । अ॒भि॒ऽपद्य॑ । पा॒पया॑ । सि॒रीः । तन्त्र॑म् । त॒न्व॒ते॒ । अप्र॑ऽजज्ञयः ॥

Padapatha Devanagari Nonaccented

इमे । ये । न । अर्वाक् । न । परः । चरन्ति । न । ब्राह्मणासः । न । सुतेऽकरासः ।

ते । एते । वाचम् । अभिऽपद्य । पापया । सिरीः । तन्त्रम् । तन्वते । अप्रऽजज्ञयः ॥

Padapatha Transcription Accented

imé ǀ yé ǀ ná ǀ arvā́k ǀ ná ǀ paráḥ ǀ cáranti ǀ ná ǀ brāhmaṇā́saḥ ǀ ná ǀ suté-karāsaḥ ǀ

té ǀ eté ǀ vā́cam ǀ abhi-pádya ǀ pāpáyā ǀ sirī́ḥ ǀ tántram ǀ tanvate ǀ ápra-jajñayaḥ ǁ

Padapatha Transcription Nonaccented

ime ǀ ye ǀ na ǀ arvāk ǀ na ǀ paraḥ ǀ caranti ǀ na ǀ brāhmaṇāsaḥ ǀ na ǀ sute-karāsaḥ ǀ

te ǀ ete ǀ vācam ǀ abhi-padya ǀ pāpayā ǀ sirīḥ ǀ tantram ǀ tanvate ǀ apra-jajñayaḥ ǁ

10.071.10   (Mandala. Sukta. Rik)

8.2.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सर्वे॑ नंदंति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा॑यः ।

कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये॑षा॒मरं॑ हि॒तो भव॑ति॒ वाजि॑नाय ॥

Samhita Devanagari Nonaccented

सर्वे नंदंति यशसागतेन सभासाहेन सख्या सखायः ।

किल्बिषस्पृत्पितुषणिर्ह्येषामरं हितो भवति वाजिनाय ॥

Samhita Transcription Accented

sárve nandanti yaśásā́gatena sabhāsāhéna sákhyā sákhāyaḥ ǀ

kilbiṣaspṛ́tpituṣáṇirhyéṣāmáram hitó bhávati vā́jināya ǁ

Samhita Transcription Nonaccented

sarve nandanti yaśasāgatena sabhāsāhena sakhyā sakhāyaḥ ǀ

kilbiṣaspṛtpituṣaṇirhyeṣāmaram hito bhavati vājināya ǁ

Padapatha Devanagari Accented

सर्वे॑ । न॒न्द॒न्ति॒ । य॒शसा॑ । आऽग॑तेन । स॒भा॒ऽसा॒हेन॑ । सख्या॑ । सखा॑यः ।

कि॒ल्बि॒ष॒ऽस्पृत् । पि॒तु॒ऽसनिः॑ । हि । ए॒षा॒म् । अर॑म् । हि॒तः । भव॑ति । वाजि॑नाय ॥

Padapatha Devanagari Nonaccented

सर्वे । नन्दन्ति । यशसा । आऽगतेन । सभाऽसाहेन । सख्या । सखायः ।

किल्बिषऽस्पृत् । पितुऽसनिः । हि । एषाम् । अरम् । हितः । भवति । वाजिनाय ॥

Padapatha Transcription Accented

sárve ǀ nandanti ǀ yaśásā ǀ ā́-gatena ǀ sabhā-sāhéna ǀ sákhyā ǀ sákhāyaḥ ǀ

kilbiṣa-spṛ́t ǀ pitu-sániḥ ǀ hí ǀ eṣām ǀ áram ǀ hitáḥ ǀ bhávati ǀ vā́jināya ǁ

Padapatha Transcription Nonaccented

sarve ǀ nandanti ǀ yaśasā ǀ ā-gatena ǀ sabhā-sāhena ǀ sakhyā ǀ sakhāyaḥ ǀ

kilbiṣa-spṛt ǀ pitu-saniḥ ǀ hi ǀ eṣām ǀ aram ǀ hitaḥ ǀ bhavati ǀ vājināya ǁ

10.071.11   (Mandala. Sukta. Rik)

8.2.24.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्गा॑य॒त्रं त्वो॑ गायति॒ शक्व॑रीषु ।

ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ॥

Samhita Devanagari Nonaccented

ऋचां त्वः पोषमास्ते पुपुष्वान्गायत्रं त्वो गायति शक्वरीषु ।

ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रां वि मिमीत उ त्वः ॥

Samhita Transcription Accented

ṛcā́m tvaḥ póṣamāste pupuṣvā́ngāyatrám tvo gāyati śákvarīṣu ǀ

brahmā́ tvo vádati jātavidyā́m yajñásya mā́trām ví mimīta u tvaḥ ǁ

Samhita Transcription Nonaccented

ṛcām tvaḥ poṣamāste pupuṣvāngāyatram tvo gāyati śakvarīṣu ǀ

brahmā tvo vadati jātavidyām yajñasya mātrām vi mimīta u tvaḥ ǁ

Padapatha Devanagari Accented

ऋ॒चाम् । त्वः॒ । पोष॑म् । आ॒स्ते॒ । पु॒पु॒ष्वान् । गा॒य॒त्रम् । त्वः॒ । गा॒य॒ति॒ । शक्व॑रीषु ।

ब्र॒ह्मा । त्वः॒ । वद॑ति । जा॒त॒ऽवि॒द्याम् । य॒ज्ञस्य॑ । मात्रा॑म् । वि । मि॒मी॒ते॒ । ऊं॒ इति॑ । त्वः॒ ॥

Padapatha Devanagari Nonaccented

ऋचाम् । त्वः । पोषम् । आस्ते । पुपुष्वान् । गायत्रम् । त्वः । गायति । शक्वरीषु ।

ब्रह्मा । त्वः । वदति । जातऽविद्याम् । यज्ञस्य । मात्राम् । वि । मिमीते । ऊं इति । त्वः ॥

Padapatha Transcription Accented

ṛcā́m ǀ tvaḥ ǀ póṣam ǀ āste ǀ pupuṣvā́n ǀ gāyatrám ǀ tvaḥ ǀ gāyati ǀ śákvarīṣu ǀ

brahmā́ ǀ tvaḥ ǀ vádati ǀ jāta-vidyā́m ǀ yajñásya ǀ mā́trām ǀ ví ǀ mimīte ǀ ūṃ íti ǀ tvaḥ ǁ

Padapatha Transcription Nonaccented

ṛcām ǀ tvaḥ ǀ poṣam ǀ āste ǀ pupuṣvān ǀ gāyatram ǀ tvaḥ ǀ gāyati ǀ śakvarīṣu ǀ

brahmā ǀ tvaḥ ǀ vadati ǀ jāta-vidyām ǀ yajñasya ǀ mātrām ǀ vi ǀ mimīte ǀ ūṃ iti ǀ tvaḥ ǁ