SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 72

 

1. Info

To:    devāḥ
From:   bṛhaspati āṅgirasa or bṛhaspati laukya or aditi dākṣāyaṇī
Metres:   1st set of styles: anuṣṭup (1, 4, 6); nicṛdanuṣṭup (3, 5, 7); virāḍanuṣṭup (8, 9); pādanicṛdanuṣṭup (2)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.072.01   (Mandala. Sukta. Rik)

8.3.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वानां॒ नु व॒यं जाना॒ प्र वो॑चाम विप॒न्यया॑ ।

उ॒क्थेषु॑ श॒स्यमा॑नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ॥

Samhita Devanagari Nonaccented

देवानां नु वयं जाना प्र वोचाम विपन्यया ।

उक्थेषु शस्यमानेषु यः पश्यादुत्तरे युगे ॥

Samhita Transcription Accented

devā́nām nú vayám jā́nā prá vocāma vipanyáyā ǀ

ukthéṣu śasyámāneṣu yáḥ páśyādúttare yugé ǁ

Samhita Transcription Nonaccented

devānām nu vayam jānā pra vocāma vipanyayā ǀ

uktheṣu śasyamāneṣu yaḥ paśyāduttare yuge ǁ

Padapatha Devanagari Accented

दे॒वाना॑म् । नु । व॒यम् । जाना॑ । प्र । वो॒चा॒म॒ । वि॒प॒न्यया॑ ।

उ॒क्थेषु॑ । श॒स्यमा॑नेषु । यः । पश्या॑त् । उत्ऽत॑रे । यु॒गे ॥

Padapatha Devanagari Nonaccented

देवानाम् । नु । वयम् । जाना । प्र । वोचाम । विपन्यया ।

उक्थेषु । शस्यमानेषु । यः । पश्यात् । उत्ऽतरे । युगे ॥

Padapatha Transcription Accented

devā́nām ǀ nú ǀ vayám ǀ jā́nā ǀ prá ǀ vocāma ǀ vipanyáyā ǀ

ukthéṣu ǀ śasyámāneṣu ǀ yáḥ ǀ páśyāt ǀ út-tare ǀ yugé ǁ

Padapatha Transcription Nonaccented

devānām ǀ nu ǀ vayam ǀ jānā ǀ pra ǀ vocāma ǀ vipanyayā ǀ

uktheṣu ǀ śasyamāneṣu ǀ yaḥ ǀ paśyāt ǀ ut-tare ǀ yuge ǁ

10.072.02   (Mandala. Sukta. Rik)

8.3.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् ।

दे॒वानां॑ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ॥

Samhita Devanagari Nonaccented

ब्रह्मणस्पतिरेता सं कर्मार इवाधमत् ।

देवानां पूर्व्ये युगेऽसतः सदजायत ॥

Samhita Transcription Accented

bráhmaṇaspátiretā́ sám karmā́ra ivādhamat ǀ

devā́nām pūrvyé yugé’sataḥ sádajāyata ǁ

Samhita Transcription Nonaccented

brahmaṇaspatiretā sam karmāra ivādhamat ǀ

devānām pūrvye yuge’sataḥ sadajāyata ǁ

Padapatha Devanagari Accented

ब्रह्म॑णः । पतिः॑ । ए॒ता । सम् । क॒र्मारः॑ऽइव । अ॒ध॒म॒त् ।

दे॒वाना॑म् । पू॒र्व्ये । यु॒गे । अस॑तः । सत् । अ॒जा॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

ब्रह्मणः । पतिः । एता । सम् । कर्मारःऽइव । अधमत् ।

देवानाम् । पूर्व्ये । युगे । असतः । सत् । अजायत ॥

Padapatha Transcription Accented

bráhmaṇaḥ ǀ pátiḥ ǀ etā́ ǀ sám ǀ karmā́raḥ-iva ǀ adhamat ǀ

devā́nām ǀ pūrvyé ǀ yugé ǀ ásataḥ ǀ sát ǀ ajāyata ǁ

Padapatha Transcription Nonaccented

brahmaṇaḥ ǀ patiḥ ǀ etā ǀ sam ǀ karmāraḥ-iva ǀ adhamat ǀ

devānām ǀ pūrvye ǀ yuge ǀ asataḥ ǀ sat ǀ ajāyata ǁ

10.072.03   (Mandala. Sukta. Rik)

8.3.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वानां॑ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत ।

तदाशा॒ अन्व॑जायंत॒ तदु॑त्ता॒नप॑द॒स्परि॑ ॥

Samhita Devanagari Nonaccented

देवानां युगे प्रथमेऽसतः सदजायत ।

तदाशा अन्वजायंत तदुत्तानपदस्परि ॥

Samhita Transcription Accented

devā́nām yugé prathamé’sataḥ sádajāyata ǀ

tádā́śā ánvajāyanta táduttānápadaspári ǁ

Samhita Transcription Nonaccented

devānām yuge prathame’sataḥ sadajāyata ǀ

tadāśā anvajāyanta taduttānapadaspari ǁ

Padapatha Devanagari Accented

दे॒वाना॑म् । यु॒गे । प्र॒थ॒मे । अस॑तः । सत् । अ॒जा॒य॒त॒ ।

तत् । आशाः॑ । अनु॑ । अ॒जा॒य॒न्त॒ । तत् । उ॒त्ता॒नऽप॑दः । परि॑ ॥

Padapatha Devanagari Nonaccented

देवानाम् । युगे । प्रथमे । असतः । सत् । अजायत ।

तत् । आशाः । अनु । अजायन्त । तत् । उत्तानऽपदः । परि ॥

Padapatha Transcription Accented

devā́nām ǀ yugé ǀ prathamé ǀ ásataḥ ǀ sát ǀ ajāyata ǀ

tát ǀ ā́śāḥ ǀ ánu ǀ ajāyanta ǀ tát ǀ uttāná-padaḥ ǀ pári ǁ

Padapatha Transcription Nonaccented

devānām ǀ yuge ǀ prathame ǀ asataḥ ǀ sat ǀ ajāyata ǀ

tat ǀ āśāḥ ǀ anu ǀ ajāyanta ǀ tat ǀ uttāna-padaḥ ǀ pari ǁ

10.072.04   (Mandala. Sukta. Rik)

8.3.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा॑ अजायंत ।

अदि॑ते॒र्दक्षो॑ अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ॥

Samhita Devanagari Nonaccented

भूर्जज्ञ उत्तानपदो भुव आशा अजायंत ।

अदितेर्दक्षो अजायत दक्षाद्वदितिः परि ॥

Samhita Transcription Accented

bhū́rjajña uttānápado bhuvá ā́śā ajāyanta ǀ

áditerdákṣo ajāyata dákṣādváditiḥ pári ǁ

Samhita Transcription Nonaccented

bhūrjajña uttānapado bhuva āśā ajāyanta ǀ

aditerdakṣo ajāyata dakṣādvaditiḥ pari ǁ

Padapatha Devanagari Accented

भूः । ज॒ज्ञे॒ । उ॒त्ता॒नऽप॑दः । भु॒वः । आशाः॑ । अ॒जा॒य॒न्त॒ ।

अदि॑तेः । दक्षः॑ । अ॒जा॒य॒त॒ । दक्षा॑त् । ऊं॒ इति॑ । अदि॑तिः । परि॑ ॥

Padapatha Devanagari Nonaccented

भूः । जज्ञे । उत्तानऽपदः । भुवः । आशाः । अजायन्त ।

अदितेः । दक्षः । अजायत । दक्षात् । ऊं इति । अदितिः । परि ॥

Padapatha Transcription Accented

bhū́ḥ ǀ jajñe ǀ uttāná-padaḥ ǀ bhuváḥ ǀ ā́śāḥ ǀ ajāyanta ǀ

áditeḥ ǀ dákṣaḥ ǀ ajāyata ǀ dákṣāt ǀ ūṃ íti ǀ áditiḥ ǀ pári ǁ

Padapatha Transcription Nonaccented

bhūḥ ǀ jajñe ǀ uttāna-padaḥ ǀ bhuvaḥ ǀ āśāḥ ǀ ajāyanta ǀ

aditeḥ ǀ dakṣaḥ ǀ ajāyata ǀ dakṣāt ǀ ūṃ iti ǀ aditiḥ ǀ pari ǁ

10.072.05   (Mandala. Sukta. Rik)

8.3.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ ।

तां दे॒वा अन्व॑जायंत भ॒द्रा अ॒मृत॑बंधवः ॥

Samhita Devanagari Nonaccented

अदितिर्ह्यजनिष्ट दक्ष या दुहिता तव ।

तां देवा अन्वजायंत भद्रा अमृतबंधवः ॥

Samhita Transcription Accented

áditirhyájaniṣṭa dákṣa yā́ duhitā́ táva ǀ

tā́m devā́ ánvajāyanta bhadrā́ amṛ́tabandhavaḥ ǁ

Samhita Transcription Nonaccented

aditirhyajaniṣṭa dakṣa yā duhitā tava ǀ

tām devā anvajāyanta bhadrā amṛtabandhavaḥ ǁ

Padapatha Devanagari Accented

अदि॑तिः । हि । अज॑निष्ट । दक्ष॑ । या । दु॒हि॒ता । तव॑ ।

ताम् । दे॒वाः । अनु॑ । अ॒जा॒य॒न्त॒ । भ॒द्राः । अ॒मृत॑ऽबन्धवः ॥

Padapatha Devanagari Nonaccented

अदितिः । हि । अजनिष्ट । दक्ष । या । दुहिता । तव ।

ताम् । देवाः । अनु । अजायन्त । भद्राः । अमृतऽबन्धवः ॥

Padapatha Transcription Accented

áditiḥ ǀ hí ǀ ájaniṣṭa ǀ dákṣa ǀ yā́ ǀ duhitā́ ǀ táva ǀ

tā́m ǀ devā́ḥ ǀ ánu ǀ ajāyanta ǀ bhadrā́ḥ ǀ amṛ́ta-bandhavaḥ ǁ

Padapatha Transcription Nonaccented

aditiḥ ǀ hi ǀ ajaniṣṭa ǀ dakṣa ǀ yā ǀ duhitā ǀ tava ǀ

tām ǀ devāḥ ǀ anu ǀ ajāyanta ǀ bhadrāḥ ǀ amṛta-bandhavaḥ ǁ

10.072.06   (Mandala. Sukta. Rik)

8.3.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्दे॑वा अ॒दः स॑लि॒ले सुसं॑रब्धा॒ अति॑ष्ठत ।

अत्रा॑ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा॑यत ॥

Samhita Devanagari Nonaccented

यद्देवा अदः सलिले सुसंरब्धा अतिष्ठत ।

अत्रा वो नृत्यतामिव तीव्रो रेणुरपायत ॥

Samhita Transcription Accented

yáddevā adáḥ salilé súsaṃrabdhā átiṣṭhata ǀ

átrā vo nṛ́tyatāmiva tīvró reṇúrápāyata ǁ

Samhita Transcription Nonaccented

yaddevā adaḥ salile susaṃrabdhā atiṣṭhata ǀ

atrā vo nṛtyatāmiva tīvro reṇurapāyata ǁ

Padapatha Devanagari Accented

यत् । दे॒वाः॒ । अ॒दः । स॒लि॒ले । सुऽसं॑रब्धाः । अति॑ष्ठत ।

अत्र॑ । वः॒ । नृत्य॑ताम्ऽइव । ती॒व्रः । रे॒णुः । अप॑ । आ॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

यत् । देवाः । अदः । सलिले । सुऽसंरब्धाः । अतिष्ठत ।

अत्र । वः । नृत्यताम्ऽइव । तीव्रः । रेणुः । अप । आयत ॥

Padapatha Transcription Accented

yát ǀ devāḥ ǀ adáḥ ǀ salilé ǀ sú-saṃrabdhāḥ ǀ átiṣṭhata ǀ

átra ǀ vaḥ ǀ nṛ́tyatām-iva ǀ tīvráḥ ǀ reṇúḥ ǀ ápa ǀ āyata ǁ

Padapatha Transcription Nonaccented

yat ǀ devāḥ ǀ adaḥ ǀ salile ǀ su-saṃrabdhāḥ ǀ atiṣṭhata ǀ

atra ǀ vaḥ ǀ nṛtyatām-iva ǀ tīvraḥ ǀ reṇuḥ ǀ apa ǀ āyata ǁ

10.072.07   (Mandala. Sukta. Rik)

8.3.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्दे॑वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि॑न्वत ।

अत्रा॑ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ॥

Samhita Devanagari Nonaccented

यद्देवा यतयो यथा भुवनान्यपिन्वत ।

अत्रा समुद्र आ गूळ्हमा सूर्यमजभर्तन ॥

Samhita Transcription Accented

yáddevā yátayo yathā bhúvanānyápinvata ǀ

átrā samudrá ā́ gūḷhámā́ sū́ryamajabhartana ǁ

Samhita Transcription Nonaccented

yaddevā yatayo yathā bhuvanānyapinvata ǀ

atrā samudra ā gūḷhamā sūryamajabhartana ǁ

Padapatha Devanagari Accented

यत् । दे॒वाः॒ । यत॑यः । य॒था॒ । भुव॑नानि । अपि॑न्वत ।

अत्र॑ । स॒मु॒द्रे । आ । गू॒ळ्हम् । आ । सूर्य॑म् । अ॒ज॒भ॒र्त॒न॒ ॥

Padapatha Devanagari Nonaccented

यत् । देवाः । यतयः । यथा । भुवनानि । अपिन्वत ।

अत्र । समुद्रे । आ । गूळ्हम् । आ । सूर्यम् । अजभर्तन ॥

Padapatha Transcription Accented

yát ǀ devāḥ ǀ yátayaḥ ǀ yathā ǀ bhúvanāni ǀ ápinvata ǀ

átra ǀ samudré ǀ ā́ ǀ gūḷhám ǀ ā́ ǀ sū́ryam ǀ ajabhartana ǁ

Padapatha Transcription Nonaccented

yat ǀ devāḥ ǀ yatayaḥ ǀ yathā ǀ bhuvanāni ǀ apinvata ǀ

atra ǀ samudre ǀ ā ǀ gūḷham ǀ ā ǀ sūryam ǀ ajabhartana ǁ

10.072.08   (Mandala. Sukta. Rik)

8.3.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॒॑स्परि॑ ।

दे॒वाँ उप॒ प्रैत्स॒प्तभिः॒ परा॑ मार्तां॒डमा॑स्यत् ॥

Samhita Devanagari Nonaccented

अष्टौ पुत्रासो अदितेर्ये जातास्तन्वस्परि ।

देवाँ उप प्रैत्सप्तभिः परा मार्तांडमास्यत् ॥

Samhita Transcription Accented

aṣṭáu putrā́so áditeryé jātā́stanváspári ǀ

devā́m̐ úpa práitsaptábhiḥ párā mārtāṇḍámāsyat ǁ

Samhita Transcription Nonaccented

aṣṭau putrāso aditerye jātāstanvaspari ǀ

devām̐ upa praitsaptabhiḥ parā mārtāṇḍamāsyat ǁ

Padapatha Devanagari Accented

अ॒ष्टौ । पु॒त्रासः॑ । अदि॑तेः । ये । जा॒ताः । त॒न्वः॑ । परि॑ ।

दे॒वान् । उप॑ । प्र । ऐ॒त् । स॒प्तऽभिः॑ । परा॑ । मा॒र्ता॒ण्डम् । आ॒स्य॒त् ॥

Padapatha Devanagari Nonaccented

अष्टौ । पुत्रासः । अदितेः । ये । जाताः । तन्वः । परि ।

देवान् । उप । प्र । ऐत् । सप्तऽभिः । परा । मार्ताण्डम् । आस्यत् ॥

Padapatha Transcription Accented

aṣṭáu ǀ putrā́saḥ ǀ áditeḥ ǀ yé ǀ jātā́ḥ ǀ tanváḥ ǀ pári ǀ

devā́n ǀ úpa ǀ prá ǀ ait ǀ saptá-bhiḥ ǀ párā ǀ mārtāṇḍám ǀ āsyat ǁ

Padapatha Transcription Nonaccented

aṣṭau ǀ putrāsaḥ ǀ aditeḥ ǀ ye ǀ jātāḥ ǀ tanvaḥ ǀ pari ǀ

devān ǀ upa ǀ pra ǀ ait ǀ sapta-bhiḥ ǀ parā ǀ mārtāṇḍam ǀ āsyat ǁ

10.072.09   (Mandala. Sukta. Rik)

8.3.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गं ।

प्र॒जायै॑ मृ॒त्यवे॑ त्व॒त्पुन॑र्मार्तां॒डमाभ॑रत् ॥

Samhita Devanagari Nonaccented

सप्तभिः पुत्रैरदितिरुप प्रैत्पूर्व्यं युगं ।

प्रजायै मृत्यवे त्वत्पुनर्मार्तांडमाभरत् ॥

Samhita Transcription Accented

saptábhiḥ putráiráditirúpa práitpūrvyám yugám ǀ

prajā́yai mṛtyáve tvatpúnarmārtāṇḍámā́bharat ǁ

Samhita Transcription Nonaccented

saptabhiḥ putrairaditirupa praitpūrvyam yugam ǀ

prajāyai mṛtyave tvatpunarmārtāṇḍamābharat ǁ

Padapatha Devanagari Accented

स॒प्तऽभिः॑ । पु॒त्रैः । अदि॑तिः । उप॑ । प्र । ऐ॒त् । पू॒र्व्यम् । यु॒गम् ।

प्र॒ऽजायै॑ । मृ॒त्यवे॑ । त्व॒त् । पुनः॑ । मा॒र्ता॒ण्डम् । आ । अ॒भ॒र॒त् ॥

Padapatha Devanagari Nonaccented

सप्तऽभिः । पुत्रैः । अदितिः । उप । प्र । ऐत् । पूर्व्यम् । युगम् ।

प्रऽजायै । मृत्यवे । त्वत् । पुनः । मार्ताण्डम् । आ । अभरत् ॥

Padapatha Transcription Accented

saptá-bhiḥ ǀ putráiḥ ǀ áditiḥ ǀ úpa ǀ prá ǀ ait ǀ pūrvyám ǀ yugám ǀ

pra-jā́yai ǀ mṛtyáve ǀ tvat ǀ púnaḥ ǀ mārtāṇḍám ǀ ā́ ǀ abharat ǁ

Padapatha Transcription Nonaccented

sapta-bhiḥ ǀ putraiḥ ǀ aditiḥ ǀ upa ǀ pra ǀ ait ǀ pūrvyam ǀ yugam ǀ

pra-jāyai ǀ mṛtyave ǀ tvat ǀ punaḥ ǀ mārtāṇḍam ǀ ā ǀ abharat ǁ