SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 73

 

1. Info

To:    indra
From:   gaurivīti śāktya
Metres:   1st set of styles: pādanicṛttriṣṭup (3, 4, 8, 10); triṣṭup (1, 2, 5); virāṭtrisṭup (6); svarāḍārcītriṣṭup (7); bhurigārcītriṣṭup (9); nicṛttriṣṭup (11)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.073.01   (Mandala. Sukta. Rik)

8.3.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ मं॒द्र ओजि॑ष्ठो बहु॒लाभि॑मानः ।

अव॑र्ध॒न्निंद्रं॑ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ॥

Samhita Devanagari Nonaccented

जनिष्ठा उग्रः सहसे तुराय मंद्र ओजिष्ठो बहुलाभिमानः ।

अवर्धन्निंद्रं मरुतश्चिदत्र माता यद्वीरं दधनद्धनिष्ठा ॥

Samhita Transcription Accented

jániṣṭhā ugráḥ sáhase turā́ya mandrá ójiṣṭho bahulā́bhimānaḥ ǀ

ávardhanníndram marútaścidátra mātā́ yádvīrám dadhánaddhániṣṭhā ǁ

Samhita Transcription Nonaccented

janiṣṭhā ugraḥ sahase turāya mandra ojiṣṭho bahulābhimānaḥ ǀ

avardhannindram marutaścidatra mātā yadvīram dadhanaddhaniṣṭhā ǁ

Padapatha Devanagari Accented

जनि॑ष्ठाः । उ॒ग्रः । सह॑से । तु॒राय॑ । म॒न्द्रः । ओजि॑ष्ठः । ब॒हु॒लऽअ॑भिमानः ।

अव॑र्धन् । इन्द्र॑म् । म॒रुतः॑ । चि॒त् । अत्र॑ । मा॒ता । यत् । वी॒रम् । द॒धन॑त् । धनि॑ष्ठा ॥

Padapatha Devanagari Nonaccented

जनिष्ठाः । उग्रः । सहसे । तुराय । मन्द्रः । ओजिष्ठः । बहुलऽअभिमानः ।

अवर्धन् । इन्द्रम् । मरुतः । चित् । अत्र । माता । यत् । वीरम् । दधनत् । धनिष्ठा ॥

Padapatha Transcription Accented

jániṣṭhāḥ ǀ ugráḥ ǀ sáhase ǀ turā́ya ǀ mandráḥ ǀ ójiṣṭhaḥ ǀ bahulá-abhimānaḥ ǀ

ávardhan ǀ índram ǀ marútaḥ ǀ cit ǀ átra ǀ mātā́ ǀ yát ǀ vīrám ǀ dadhánat ǀ dhániṣṭhā ǁ

Padapatha Transcription Nonaccented

janiṣṭhāḥ ǀ ugraḥ ǀ sahase ǀ turāya ǀ mandraḥ ǀ ojiṣṭhaḥ ǀ bahula-abhimānaḥ ǀ

avardhan ǀ indram ǀ marutaḥ ǀ cit ǀ atra ǀ mātā ǀ yat ǀ vīram ǀ dadhanat ǀ dhaniṣṭhā ǁ

10.073.02   (Mandala. Sukta. Rik)

8.3.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः॑ पु॒रू शंसे॑न वावृधु॒ष्ट इंद्रं॑ ।

अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वां॒तात्प्र॑पि॒त्वादुद॑रंत॒ गर्भाः॑ ॥

Samhita Devanagari Nonaccented

द्रुहो निषत्ता पृशनी चिदेवैः पुरू शंसेन वावृधुष्ट इंद्रं ।

अभीवृतेव ता महापदेन ध्वांतात्प्रपित्वादुदरंत गर्भाः ॥

Samhita Transcription Accented

druhó níṣattā pṛśanī́ cidévaiḥ purū́ śáṃsena vāvṛdhuṣṭá índram ǀ

abhī́vṛteva tā́ mahāpadéna dhvāntā́tprapitvā́dúdaranta gárbhāḥ ǁ

Samhita Transcription Nonaccented

druho niṣattā pṛśanī cidevaiḥ purū śaṃsena vāvṛdhuṣṭa indram ǀ

abhīvṛteva tā mahāpadena dhvāntātprapitvādudaranta garbhāḥ ǁ

Padapatha Devanagari Accented

द्रु॒हः । निऽस॑त्ता । पृ॒श॒नी । चि॒त् । एवैः॑ । पु॒रु । शंसे॑न । व॒वृ॒धुः॒ । ते । इन्द्र॑म् ।

अ॒भिवृ॑ताऽइव । ता । म॒हा॒ऽप॒देन॑ । ध्वा॒न्तात् । प्र॒ऽपि॒त्वात् । उत् । अ॒र॒न्त॒ । गर्भाः॑ ॥

Padapatha Devanagari Nonaccented

द्रुहः । निऽसत्ता । पृशनी । चित् । एवैः । पुरु । शंसेन । ववृधुः । ते । इन्द्रम् ।

अभिवृताऽइव । ता । महाऽपदेन । ध्वान्तात् । प्रऽपित्वात् । उत् । अरन्त । गर्भाः ॥

Padapatha Transcription Accented

druháḥ ǀ ní-sattā ǀ pṛśanī́ ǀ cit ǀ évaiḥ ǀ purú ǀ śáṃsena ǀ vavṛdhuḥ ǀ té ǀ índram ǀ

abhívṛtā-iva ǀ tā́ ǀ mahā-padéna ǀ dhvāntā́t ǀ pra-pitvā́t ǀ út ǀ aranta ǀ gárbhāḥ ǁ

Padapatha Transcription Nonaccented

druhaḥ ǀ ni-sattā ǀ pṛśanī ǀ cit ǀ evaiḥ ǀ puru ǀ śaṃsena ǀ vavṛdhuḥ ǀ te ǀ indram ǀ

abhivṛtā-iva ǀ tā ǀ mahā-padena ǀ dhvāntāt ǀ pra-pitvāt ǀ ut ǀ aranta ǀ garbhāḥ ǁ

10.073.03   (Mandala. Sukta. Rik)

8.3.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा॑ उ॒त ये चि॒दत्र॑ ।

त्वमिं॑द्र सालावृ॒कान्त्स॒हस्र॑मा॒संद॑धिषे अ॒श्विना व॑वृत्याः ॥

Samhita Devanagari Nonaccented

ऋष्वा ते पादा प्र यज्जिगास्यवर्धन्वाजा उत ये चिदत्र ।

त्वमिंद्र सालावृकान्त्सहस्रमासंदधिषे अश्विना ववृत्याः ॥

Samhita Transcription Accented

ṛṣvā́ te pā́dā prá yájjígāsyávardhanvā́jā utá yé cidátra ǀ

tvámindra sālāvṛkā́ntsahásramāsándadhiṣe aśvínā́ vavṛtyāḥ ǁ

Samhita Transcription Nonaccented

ṛṣvā te pādā pra yajjigāsyavardhanvājā uta ye cidatra ǀ

tvamindra sālāvṛkāntsahasramāsandadhiṣe aśvinā vavṛtyāḥ ǁ

Padapatha Devanagari Accented

ऋ॒ष्वा । ते॒ । पादा॑ । प्र । यत् । जिगा॑सि । अव॑र्धन् । वाजाः॑ । उ॒त । ये । चि॒त् । अत्र॑ ।

त्वम् । इ॒न्द्र॒ । सा॒ला॒वृ॒कान् । स॒हस्र॑म् । आ॒सन् । द॒धि॒षे॒ । अ॒श्विना॑ । आ । व॒वृ॒त्याः॒ ॥

Padapatha Devanagari Nonaccented

ऋष्वा । ते । पादा । प्र । यत् । जिगासि । अवर्धन् । वाजाः । उत । ये । चित् । अत्र ।

त्वम् । इन्द्र । सालावृकान् । सहस्रम् । आसन् । दधिषे । अश्विना । आ । ववृत्याः ॥

Padapatha Transcription Accented

ṛṣvā́ ǀ te ǀ pā́dā ǀ prá ǀ yát ǀ jígāsi ǀ ávardhan ǀ vā́jāḥ ǀ utá ǀ yé ǀ cit ǀ átra ǀ

tvám ǀ indra ǀ sālāvṛkā́n ǀ sahásram ǀ āsán ǀ dadhiṣe ǀ aśvínā ǀ ā́ ǀ vavṛtyāḥ ǁ

Padapatha Transcription Nonaccented

ṛṣvā ǀ te ǀ pādā ǀ pra ǀ yat ǀ jigāsi ǀ avardhan ǀ vājāḥ ǀ uta ǀ ye ǀ cit ǀ atra ǀ

tvam ǀ indra ǀ sālāvṛkān ǀ sahasram ǀ āsan ǀ dadhiṣe ǀ aśvinā ǀ ā ǀ vavṛtyāḥ ǁ

10.073.04   (Mandala. Sukta. Rik)

8.3.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि ।

व॒साव्या॑मिंद्र धारयः स॒हस्रा॒श्विना॑ शूर ददतुर्म॒घानि॑ ॥

Samhita Devanagari Nonaccented

समना तूर्णिरुप यासि यज्ञमा नासत्या सख्याय वक्षि ।

वसाव्यामिंद्र धारयः सहस्राश्विना शूर ददतुर्मघानि ॥

Samhita Transcription Accented

samanā́ tū́rṇirúpa yāsi yajñámā́ nā́satyā sakhyā́ya vakṣi ǀ

vasā́vyāmindra dhārayaḥ sahásrāśvínā śūra dadaturmaghā́ni ǁ

Samhita Transcription Nonaccented

samanā tūrṇirupa yāsi yajñamā nāsatyā sakhyāya vakṣi ǀ

vasāvyāmindra dhārayaḥ sahasrāśvinā śūra dadaturmaghāni ǁ

Padapatha Devanagari Accented

स॒म॒ना । तूर्णिः॑ । उप॑ । या॒सि॒ । य॒ज्ञम् । आ । नास॑त्या । स॒ख्याय॑ । व॒क्षि॒ ।

व॒साव्या॑म् । इ॒न्द्र॒ । धा॒र॒यः॒ । स॒हस्रा॑ । अ॒श्विना॑ । शू॒र॒ । द॒द॒तुः॒ । म॒घानि॑ ॥

Padapatha Devanagari Nonaccented

समना । तूर्णिः । उप । यासि । यज्ञम् । आ । नासत्या । सख्याय । वक्षि ।

वसाव्याम् । इन्द्र । धारयः । सहस्रा । अश्विना । शूर । ददतुः । मघानि ॥

Padapatha Transcription Accented

samanā́ ǀ tū́rṇiḥ ǀ úpa ǀ yāsi ǀ yajñám ǀ ā́ ǀ nā́satyā ǀ sakhyā́ya ǀ vakṣi ǀ

vasā́vyām ǀ indra ǀ dhārayaḥ ǀ sahásrā ǀ aśvínā ǀ śūra ǀ dadatuḥ ǀ maghā́ni ǁ

Padapatha Transcription Nonaccented

samanā ǀ tūrṇiḥ ǀ upa ǀ yāsi ǀ yajñam ǀ ā ǀ nāsatyā ǀ sakhyāya ǀ vakṣi ǀ

vasāvyām ǀ indra ǀ dhārayaḥ ǀ sahasrā ǀ aśvinā ǀ śūra ǀ dadatuḥ ǀ maghāni ǁ

10.073.05   (Mandala. Sukta. Rik)

8.3.03.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मंद॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिंद्र॑ इषि॒रेभि॒रर्थं॑ ।

आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा अ॑वप॒त्तमां॑सि ॥

Samhita Devanagari Nonaccented

मंदमान ऋतादधि प्रजायै सखिभिरिंद्र इषिरेभिरर्थं ।

आभिर्हि माया उप दस्युमागान्मिहः प्र तम्रा अवपत्तमांसि ॥

Samhita Transcription Accented

mándamāna ṛtā́dádhi prajā́yai sákhibhiríndra iṣirébhirártham ǀ

ā́bhirhí māyā́ úpa dásyumā́gānmíhaḥ prá tamrā́ avapattámāṃsi ǁ

Samhita Transcription Nonaccented

mandamāna ṛtādadhi prajāyai sakhibhirindra iṣirebhirartham ǀ

ābhirhi māyā upa dasyumāgānmihaḥ pra tamrā avapattamāṃsi ǁ

Padapatha Devanagari Accented

मन्द॑मानः । ऋ॒तात् । अधि॑ । प्र॒ऽजायै॑ । सखि॑ऽभिः । इन्द्रः॑ । इ॒षि॒रेभिः॑ । अर्थ॑म् ।

आ । आ॒भिः॒ । हि । मा॒याः । उप॑ । दस्यु॑म् । आ । अगा॑त् । मिहः॑ । प्र । त॒म्राः । अ॒व॒प॒त् । तमां॑सि ॥

Padapatha Devanagari Nonaccented

मन्दमानः । ऋतात् । अधि । प्रऽजायै । सखिऽभिः । इन्द्रः । इषिरेभिः । अर्थम् ।

आ । आभिः । हि । मायाः । उप । दस्युम् । आ । अगात् । मिहः । प्र । तम्राः । अवपत् । तमांसि ॥

Padapatha Transcription Accented

mándamānaḥ ǀ ṛtā́t ǀ ádhi ǀ pra-jā́yai ǀ sákhi-bhiḥ ǀ índraḥ ǀ iṣirébhiḥ ǀ ártham ǀ

ā́ ǀ ābhiḥ ǀ hí ǀ māyā́ḥ ǀ úpa ǀ dásyum ǀ ā́ ǀ ágāt ǀ míhaḥ ǀ prá ǀ tamrā́ḥ ǀ avapat ǀ támāṃsi ǁ

Padapatha Transcription Nonaccented

mandamānaḥ ǀ ṛtāt ǀ adhi ǀ pra-jāyai ǀ sakhi-bhiḥ ǀ indraḥ ǀ iṣirebhiḥ ǀ artham ǀ

ā ǀ ābhiḥ ǀ hi ǀ māyāḥ ǀ upa ǀ dasyum ǀ ā ǀ agāt ǀ mihaḥ ǀ pra ǀ tamrāḥ ǀ avapat ǀ tamāṃsi ǁ

10.073.06   (Mandala. Sukta. Rik)

8.3.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सना॑माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा॑ह॒न्निंद्र॑ उ॒षसो॒ यथानः॑ ।

ऋ॒ष्वैर॑गच्छः॒ सखि॑भि॒र्निका॑मैः सा॒कं प्र॑ति॒ष्ठा हृद्या॑ जघंथ ॥

Samhita Devanagari Nonaccented

सनामाना चिद्ध्वसयो न्यस्मा अवाहन्निंद्र उषसो यथानः ।

ऋष्वैरगच्छः सखिभिर्निकामैः साकं प्रतिष्ठा हृद्या जघंथ ॥

Samhita Transcription Accented

sánāmānā ciddhvasayo nyásmā ávāhanníndra uṣáso yáthā́naḥ ǀ

ṛṣváiragacchaḥ sákhibhirníkāmaiḥ sākám pratiṣṭhā́ hṛ́dyā jaghantha ǁ

Samhita Transcription Nonaccented

sanāmānā ciddhvasayo nyasmā avāhannindra uṣaso yathānaḥ ǀ

ṛṣvairagacchaḥ sakhibhirnikāmaiḥ sākam pratiṣṭhā hṛdyā jaghantha ǁ

Padapatha Devanagari Accented

सऽना॑माना । चि॒त् । ध्व॒स॒यः॒ । नि । अ॒स्मै॒ । अव॑ । अ॒ह॒न् । इन्द्रः॑ । उ॒षसः॑ । यथा॑ । अनः॑ ।

ऋ॒ष्वैः । अ॒ग॒च्छः॒ । सखि॑ऽभिः । निऽका॑मैः । सा॒कम् । प्र॒ति॒ऽस्था । हृद्या॑ । ज॒घ॒न्थ॒ ॥

Padapatha Devanagari Nonaccented

सऽनामाना । चित् । ध्वसयः । नि । अस्मै । अव । अहन् । इन्द्रः । उषसः । यथा । अनः ।

ऋष्वैः । अगच्छः । सखिऽभिः । निऽकामैः । साकम् । प्रतिऽस्था । हृद्या । जघन्थ ॥

Padapatha Transcription Accented

sá-nāmānā ǀ cit ǀ dhvasayaḥ ǀ ní ǀ asmai ǀ áva ǀ ahan ǀ índraḥ ǀ uṣásaḥ ǀ yáthā ǀ ánaḥ ǀ

ṛṣváiḥ ǀ agacchaḥ ǀ sákhi-bhiḥ ǀ ní-kāmaiḥ ǀ sākám ǀ prati-sthā́ ǀ hṛ́dyā ǀ jaghantha ǁ

Padapatha Transcription Nonaccented

sa-nāmānā ǀ cit ǀ dhvasayaḥ ǀ ni ǀ asmai ǀ ava ǀ ahan ǀ indraḥ ǀ uṣasaḥ ǀ yathā ǀ anaḥ ǀ

ṛṣvaiḥ ǀ agacchaḥ ǀ sakhi-bhiḥ ǀ ni-kāmaiḥ ǀ sākam ǀ prati-sthā ǀ hṛdyā ǀ jaghantha ǁ

10.073.07   (Mandala. Sukta. Rik)

8.3.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं ज॑घंथ॒ नमु॑चिं मख॒स्युं दासं॑ कृण्वा॒न ऋष॑ये॒ विमा॑यं ।

त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे॑व॒त्रांज॑सेव॒ याना॑न् ॥

Samhita Devanagari Nonaccented

त्वं जघंथ नमुचिं मखस्युं दासं कृण्वान ऋषये विमायं ।

त्वं चकर्थ मनवे स्योनान्पथो देवत्रांजसेव यानान् ॥

Samhita Transcription Accented

tvám jaghantha námucim makhasyúm dā́sam kṛṇvāná ṛ́ṣaye vímāyam ǀ

tvám cakartha mánave syonā́npathó devatrā́ñjaseva yā́nān ǁ

Samhita Transcription Nonaccented

tvam jaghantha namucim makhasyum dāsam kṛṇvāna ṛṣaye vimāyam ǀ

tvam cakartha manave syonānpatho devatrāñjaseva yānān ǁ

Padapatha Devanagari Accented

त्वम् । ज॒घ॒न्थ॒ । नमु॑चिम् । म॒ख॒स्युम् । दास॑म् । कृ॒ण्वा॒नः । ऋष॑ये । विऽमा॑यम् ।

त्वम् । च॒क॒र्थ॒ । मन॑वे । स्यो॒नान् । प॒थः । दे॒व॒ऽत्रा । अञ्ज॑साऽइव । याना॑न् ॥

Padapatha Devanagari Nonaccented

त्वम् । जघन्थ । नमुचिम् । मखस्युम् । दासम् । कृण्वानः । ऋषये । विऽमायम् ।

त्वम् । चकर्थ । मनवे । स्योनान् । पथः । देवऽत्रा । अञ्जसाऽइव । यानान् ॥

Padapatha Transcription Accented

tvám ǀ jaghantha ǀ námucim ǀ makhasyúm ǀ dā́sam ǀ kṛṇvānáḥ ǀ ṛ́ṣaye ǀ ví-māyam ǀ

tvám ǀ cakartha ǀ mánave ǀ syonā́n ǀ patháḥ ǀ deva-trā́ ǀ áñjasā-iva ǀ yā́nān ǁ

Padapatha Transcription Nonaccented

tvam ǀ jaghantha ǀ namucim ǀ makhasyum ǀ dāsam ǀ kṛṇvānaḥ ǀ ṛṣaye ǀ vi-māyam ǀ

tvam ǀ cakartha ǀ manave ǀ syonān ǀ pathaḥ ǀ deva-trā ǀ añjasā-iva ǀ yānān ǁ

10.073.08   (Mandala. Sukta. Rik)

8.3.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा॑न इंद्र दधिषे॒ गभ॑स्तौ ।

अनु॑ त्वा दे॒वाः शव॑सा मदंत्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ॥

Samhita Devanagari Nonaccented

त्वमेतानि पप्रिषे वि नामेशान इंद्र दधिषे गभस्तौ ।

अनु त्वा देवाः शवसा मदंत्युपरिबुध्नान्वनिनश्चकर्थ ॥

Samhita Transcription Accented

tvámetā́ni papriṣe ví nā́méśāna indra dadhiṣe gábhastau ǀ

ánu tvā devā́ḥ śávasā madantyupáribudhnānvanínaścakartha ǁ

Samhita Transcription Nonaccented

tvametāni papriṣe vi nāmeśāna indra dadhiṣe gabhastau ǀ

anu tvā devāḥ śavasā madantyuparibudhnānvaninaścakartha ǁ

Padapatha Devanagari Accented

त्वम् । ए॒तानि॑ । प॒प्रि॒षे॒ । वि । नाम॑ । ईशा॑नः । इ॒न्द्र॒ । द॒धि॒षे॒ । गभ॑स्तौ ।

अनु॑ । त्वा॒ । दे॒वाः । शव॑सा । म॒द॒न्ति॒ । उ॒परि॑ऽबुध्नान् । व॒निनः॑ । च॒क॒र्थ॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । एतानि । पप्रिषे । वि । नाम । ईशानः । इन्द्र । दधिषे । गभस्तौ ।

अनु । त्वा । देवाः । शवसा । मदन्ति । उपरिऽबुध्नान् । वनिनः । चकर्थ ॥

Padapatha Transcription Accented

tvám ǀ etā́ni ǀ papriṣe ǀ ví ǀ nā́ma ǀ ī́śānaḥ ǀ indra ǀ dadhiṣe ǀ gábhastau ǀ

ánu ǀ tvā ǀ devā́ḥ ǀ śávasā ǀ madanti ǀ upári-budhnān ǀ vanínaḥ ǀ cakartha ǁ

Padapatha Transcription Nonaccented

tvam ǀ etāni ǀ papriṣe ǀ vi ǀ nāma ǀ īśānaḥ ǀ indra ǀ dadhiṣe ǀ gabhastau ǀ

anu ǀ tvā ǀ devāḥ ǀ śavasā ǀ madanti ǀ upari-budhnān ǀ vaninaḥ ǀ cakartha ǁ

10.073.09   (Mandala. Sukta. Rik)

8.3.04.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् ।

पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒ ओष॑धीषु ॥

Samhita Devanagari Nonaccented

चक्रं यदस्याप्स्वा निषत्तमुतो तदस्मै मध्विच्चच्छद्यात् ।

पृथिव्यामतिषितं यदूधः पयो गोष्वदधा ओषधीषु ॥

Samhita Transcription Accented

cakrám yádasyāpsvā́ níṣattamutó tádasmai mádhvíccacchadyāt ǀ

pṛthivyā́mátiṣitam yádū́dhaḥ páyo góṣvádadhā óṣadhīṣu ǁ

Samhita Transcription Nonaccented

cakram yadasyāpsvā niṣattamuto tadasmai madhviccacchadyāt ǀ

pṛthivyāmatiṣitam yadūdhaḥ payo goṣvadadhā oṣadhīṣu ǁ

Padapatha Devanagari Accented

च॒क्रम् । यत् । अ॒स्य॒ । अ॒प्ऽसु । आ । निऽस॑त्तम् । उ॒तो इति॑ । तत् । अ॒स्मै॒ । मधु॑ । इत् । च॒च्छ॒द्या॒त् ।

पृ॒थि॒व्याम् । अति॑ऽसितम् । यत् । ऊधः॑ । पयः॑ । गोषु॑ । अद॑धाः । ओष॑धीषु ॥

Padapatha Devanagari Nonaccented

चक्रम् । यत् । अस्य । अप्ऽसु । आ । निऽसत्तम् । उतो इति । तत् । अस्मै । मधु । इत् । चच्छद्यात् ।

पृथिव्याम् । अतिऽसितम् । यत् । ऊधः । पयः । गोषु । अदधाः । ओषधीषु ॥

Padapatha Transcription Accented

cakrám ǀ yát ǀ asya ǀ ap-sú ǀ ā́ ǀ ní-sattam ǀ utó íti ǀ tát ǀ asmai ǀ mádhu ǀ ít ǀ cacchadyāt ǀ

pṛthivyā́m ǀ áti-sitam ǀ yát ǀ ū́dhaḥ ǀ páyaḥ ǀ góṣu ǀ ádadhāḥ ǀ óṣadhīṣu ǁ

Padapatha Transcription Nonaccented

cakram ǀ yat ǀ asya ǀ ap-su ǀ ā ǀ ni-sattam ǀ uto iti ǀ tat ǀ asmai ǀ madhu ǀ it ǀ cacchadyāt ǀ

pṛthivyām ǀ ati-sitam ǀ yat ǀ ūdhaḥ ǀ payaḥ ǀ goṣu ǀ adadhāḥ ǀ oṣadhīṣu ǁ

10.073.10   (Mandala. Sukta. Rik)

8.3.04.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वा॑दिया॒येति॒ यद्वदं॒त्योज॑सो जा॒तमु॒त म॑न्य एनं ।

म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इंद्रो॑ अस्य वेद ॥

Samhita Devanagari Nonaccented

अश्वादियायेति यद्वदंत्योजसो जातमुत मन्य एनं ।

मन्योरियाय हर्म्येषु तस्थौ यतः प्रजज्ञ इंद्रो अस्य वेद ॥

Samhita Transcription Accented

áśvādiyāyéti yádvádantyójaso jātámutá manya enam ǀ

manyóriyāya harmyéṣu tasthau yátaḥ prajajñá índro asya veda ǁ

Samhita Transcription Nonaccented

aśvādiyāyeti yadvadantyojaso jātamuta manya enam ǀ

manyoriyāya harmyeṣu tasthau yataḥ prajajña indro asya veda ǁ

Padapatha Devanagari Accented

अश्वा॑त् । इ॒या॒य॒ । इति॑ । यत् । वद॑न्ति । ओज॑सः । जा॒तम् । उ॒त । म॒न्ये॒ । ए॒न॒म् ।

म॒न्योः । इ॒या॒य॒ । ह॒र्म्येषु॑ । त॒स्थौ॒ । यतः॑ । प्र॒ऽज॒ज्ञे । इन्द्रः॑ । अ॒स्य॒ । वे॒द॒ ॥

Padapatha Devanagari Nonaccented

अश्वात् । इयाय । इति । यत् । वदन्ति । ओजसः । जातम् । उत । मन्ये । एनम् ।

मन्योः । इयाय । हर्म्येषु । तस्थौ । यतः । प्रऽजज्ञे । इन्द्रः । अस्य । वेद ॥

Padapatha Transcription Accented

áśvāt ǀ iyāya ǀ íti ǀ yát ǀ vádanti ǀ ójasaḥ ǀ jātám ǀ utá ǀ manye ǀ enam ǀ

manyóḥ ǀ iyāya ǀ harmyéṣu ǀ tasthau ǀ yátaḥ ǀ pra-jajñé ǀ índraḥ ǀ asya ǀ veda ǁ

Padapatha Transcription Nonaccented

aśvāt ǀ iyāya ǀ iti ǀ yat ǀ vadanti ǀ ojasaḥ ǀ jātam ǀ uta ǀ manye ǀ enam ǀ

manyoḥ ǀ iyāya ǀ harmyeṣu ǀ tasthau ǀ yataḥ ǀ pra-jajñe ǀ indraḥ ǀ asya ǀ veda ǁ

10.073.11   (Mandala. Sukta. Rik)

8.3.04.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वयः॑ सुप॒र्णा उप॑ सेदु॒रिंद्रं॑ प्रि॒यमे॑धा॒ ऋष॑यो॒ नाध॑मानाः ।

अप॑ ध्वां॒तमू॑र्णु॒हि पू॒र्धि चक्षु॑र्मुमु॒ग्ध्य१॒॑स्मान्नि॒धये॑व ब॒द्धान् ॥

Samhita Devanagari Nonaccented

वयः सुपर्णा उप सेदुरिंद्रं प्रियमेधा ऋषयो नाधमानाः ।

अप ध्वांतमूर्णुहि पूर्धि चक्षुर्मुमुग्ध्यस्मान्निधयेव बद्धान् ॥

Samhita Transcription Accented

váyaḥ suparṇā́ úpa seduríndram priyámedhā ṛ́ṣayo nā́dhamānāḥ ǀ

ápa dhvāntámūrṇuhí pūrdhí cákṣurmumugdhyásmā́nnidháyeva baddhā́n ǁ

Samhita Transcription Nonaccented

vayaḥ suparṇā upa sedurindram priyamedhā ṛṣayo nādhamānāḥ ǀ

apa dhvāntamūrṇuhi pūrdhi cakṣurmumugdhyasmānnidhayeva baddhān ǁ

Padapatha Devanagari Accented

वयः॑ । सु॒ऽप॒र्णाः । उप॑ । से॒दुः॒ । इन्द्र॑म् । प्रि॒यऽमे॑धाः । ऋष॑यः । नाध॑मानाः ।

अप॑ । ध्वा॒न्तम् । ऊ॒र्णु॒हि । पू॒र्धि । चक्षुः॑ । मु॒मु॒ग्धि । अ॒स्मान् । नि॒धया॑ऽइव । ब॒द्धान् ॥

Padapatha Devanagari Nonaccented

वयः । सुऽपर्णाः । उप । सेदुः । इन्द्रम् । प्रियऽमेधाः । ऋषयः । नाधमानाः ।

अप । ध्वान्तम् । ऊर्णुहि । पूर्धि । चक्षुः । मुमुग्धि । अस्मान् । निधयाऽइव । बद्धान् ॥

Padapatha Transcription Accented

váyaḥ ǀ su-parṇā́ḥ ǀ úpa ǀ seduḥ ǀ índram ǀ priyá-medhāḥ ǀ ṛ́ṣayaḥ ǀ nā́dhamānāḥ ǀ

ápa ǀ dhvāntám ǀ ūrṇuhí ǀ pūrdhí ǀ cákṣuḥ ǀ mumugdhí ǀ asmā́n ǀ nidháyā-iva ǀ baddhā́n ǁ

Padapatha Transcription Nonaccented

vayaḥ ǀ su-parṇāḥ ǀ upa ǀ seduḥ ǀ indram ǀ priya-medhāḥ ǀ ṛṣayaḥ ǀ nādhamānāḥ ǀ

apa ǀ dhvāntam ǀ ūrṇuhi ǀ pūrdhi ǀ cakṣuḥ ǀ mumugdhi ǀ asmān ǀ nidhayā-iva ǀ baddhān ǁ