SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 74

 

1. Info

To:    indra
From:   gaurivīti śāktya
Metres:   1st set of styles: pādanicṛttriṣṭup (1, 4); nicṛttriṣṭup (2, 5); bhurigārcītriṣṭup (3); virāṭtrisṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.074.01   (Mandala. Sukta. Rik)

8.3.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वसू॑नां वा चर्कृष॒ इय॑क्षंधि॒या वा॑ य॒ज्ञैर्वा॒ रोद॑स्योः ।

अर्वं॑तो वा॒ ये र॑यि॒मंतः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं॑ सु॒श्रुतो॒ धुः ॥

Samhita Devanagari Nonaccented

वसूनां वा चर्कृष इयक्षंधिया वा यज्ञैर्वा रोदस्योः ।

अर्वंतो वा ये रयिमंतः सातौ वनुं वा ये सुश्रुणं सुश्रुतो धुः ॥

Samhita Transcription Accented

vásūnām vā carkṛṣa íyakṣandhiyā́ vā yajñáirvā ródasyoḥ ǀ

árvanto vā yé rayimántaḥ sātáu vanúm vā yé suśrúṇam suśrúto dhúḥ ǁ

Samhita Transcription Nonaccented

vasūnām vā carkṛṣa iyakṣandhiyā vā yajñairvā rodasyoḥ ǀ

arvanto vā ye rayimantaḥ sātau vanum vā ye suśruṇam suśruto dhuḥ ǁ

Padapatha Devanagari Accented

वसू॑नाम् । वा॒ । च॒र्कृ॒षे॒ । इय॑क्षन् । धि॒या । वा॒ । य॒ज्ञैः । वा॒ । रोद॑स्योः ।

अर्व॑न्तः । वा॒ । ये । र॒यि॒ऽमन्तः॑ । सा॒तौ । व॒नुम् । वा॒ । ये । सु॒ऽश्रुण॑म् । सु॒ऽश्रुतः॑ । धुरिति॒ धुः ॥

Padapatha Devanagari Nonaccented

वसूनाम् । वा । चर्कृषे । इयक्षन् । धिया । वा । यज्ञैः । वा । रोदस्योः ।

अर्वन्तः । वा । ये । रयिऽमन्तः । सातौ । वनुम् । वा । ये । सुऽश्रुणम् । सुऽश्रुतः । धुरिति धुः ॥

Padapatha Transcription Accented

vásūnām ǀ vā ǀ carkṛṣe ǀ íyakṣan ǀ dhiyā́ ǀ vā ǀ yajñáiḥ ǀ vā ǀ ródasyoḥ ǀ

árvantaḥ ǀ vā ǀ yé ǀ rayi-mántaḥ ǀ sātáu ǀ vanúm ǀ vā ǀ yé ǀ su-śrúṇam ǀ su-śrútaḥ ǀ dhúríti dhúḥ ǁ

Padapatha Transcription Nonaccented

vasūnām ǀ vā ǀ carkṛṣe ǀ iyakṣan ǀ dhiyā ǀ vā ǀ yajñaiḥ ǀ vā ǀ rodasyoḥ ǀ

arvantaḥ ǀ vā ǀ ye ǀ rayi-mantaḥ ǀ sātau ǀ vanum ǀ vā ǀ ye ǀ su-śruṇam ǀ su-śrutaḥ ǀ dhuriti dhuḥ ǁ

10.074.02   (Mandala. Sukta. Rik)

8.3.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षां ।

चक्षा॑णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे॑भिः कृ॒णवं॑त॒ स्वैः ॥

Samhita Devanagari Nonaccented

हव एषामसुरो नक्षत द्यां श्रवस्यता मनसा निंसत क्षां ।

चक्षाणा यत्र सुविताय देवा द्यौर्न वारेभिः कृणवंत स्वैः ॥

Samhita Transcription Accented

háva eṣāmásuro nakṣata dyā́m śravasyatā́ mánasā niṃsata kṣā́m ǀ

cákṣāṇā yátra suvitā́ya devā́ dyáurná vā́rebhiḥ kṛṇávanta sváiḥ ǁ

Samhita Transcription Nonaccented

hava eṣāmasuro nakṣata dyām śravasyatā manasā niṃsata kṣām ǀ

cakṣāṇā yatra suvitāya devā dyaurna vārebhiḥ kṛṇavanta svaiḥ ǁ

Padapatha Devanagari Accented

हवः॑ । ए॒षा॒म् । असु॑रः । न॒क्ष॒त॒ । द्याम् । श्र॒व॒स्य॒ता । मन॑सा । निं॒स॒त॒ । क्षाम् ।

चक्षा॑णाः । यत्र॑ । सु॒वि॒ताय॑ । दे॒वाः । द्यौः । न । वारे॑भिः । कृ॒णव॑न्त । स्वैः ॥

Padapatha Devanagari Nonaccented

हवः । एषाम् । असुरः । नक्षत । द्याम् । श्रवस्यता । मनसा । निंसत । क्षाम् ।

चक्षाणाः । यत्र । सुविताय । देवाः । द्यौः । न । वारेभिः । कृणवन्त । स्वैः ॥

Padapatha Transcription Accented

hávaḥ ǀ eṣām ǀ ásuraḥ ǀ nakṣata ǀ dyā́m ǀ śravasyatā́ ǀ mánasā ǀ niṃsata ǀ kṣā́m ǀ

cákṣāṇāḥ ǀ yátra ǀ suvitā́ya ǀ devā́ḥ ǀ dyáuḥ ǀ ná ǀ vā́rebhiḥ ǀ kṛṇávanta ǀ sváiḥ ǁ

Padapatha Transcription Nonaccented

havaḥ ǀ eṣām ǀ asuraḥ ǀ nakṣata ǀ dyām ǀ śravasyatā ǀ manasā ǀ niṃsata ǀ kṣām ǀ

cakṣāṇāḥ ǀ yatra ǀ suvitāya ǀ devāḥ ǀ dyauḥ ǀ na ǀ vārebhiḥ ǀ kṛṇavanta ǀ svaiḥ ǁ

10.074.03   (Mandala. Sukta. Rik)

8.3.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒यमे॑षाम॒मृता॑नां॒ गीः स॒र्वता॑ता॒ ये कृ॒पणं॑त॒ रत्नं॑ ।

धियं॑ च य॒ज्ञं च॒ साधं॑त॒स्ते नो॑ धांतु वस॒व्य१॒॑मसा॑मि ॥

Samhita Devanagari Nonaccented

इयमेषाममृतानां गीः सर्वताता ये कृपणंत रत्नं ।

धियं च यज्ञं च साधंतस्ते नो धांतु वसव्यमसामि ॥

Samhita Transcription Accented

iyámeṣāmamṛ́tānām gī́ḥ sarvátātā yé kṛpáṇanta rátnam ǀ

dhíyam ca yajñám ca sā́dhantasté no dhāntu vasavyámásāmi ǁ

Samhita Transcription Nonaccented

iyameṣāmamṛtānām gīḥ sarvatātā ye kṛpaṇanta ratnam ǀ

dhiyam ca yajñam ca sādhantaste no dhāntu vasavyamasāmi ǁ

Padapatha Devanagari Accented

इ॒यम् । ए॒षा॒म् । अ॒मृता॑नाम् । गीः । स॒र्वऽता॑ता । ये । कृ॒पण॑न्त । रत्न॑म् ।

धिय॑म् । च॒ । य॒ज्ञम् । च॒ । साध॑न्तः । ते । नः॒ । धा॒न्तु॒ । व॒स॒व्य॑म् । असा॑मि ॥

Padapatha Devanagari Nonaccented

इयम् । एषाम् । अमृतानाम् । गीः । सर्वऽताता । ये । कृपणन्त । रत्नम् ।

धियम् । च । यज्ञम् । च । साधन्तः । ते । नः । धान्तु । वसव्यम् । असामि ॥

Padapatha Transcription Accented

iyám ǀ eṣām ǀ amṛ́tānām ǀ gī́ḥ ǀ sarvá-tātā ǀ yé ǀ kṛpáṇanta ǀ rátnam ǀ

dhíyam ǀ ca ǀ yajñám ǀ ca ǀ sā́dhantaḥ ǀ té ǀ naḥ ǀ dhāntu ǀ vasavyám ǀ ásāmi ǁ

Padapatha Transcription Nonaccented

iyam ǀ eṣām ǀ amṛtānām ǀ gīḥ ǀ sarva-tātā ǀ ye ǀ kṛpaṇanta ǀ ratnam ǀ

dhiyam ǀ ca ǀ yajñam ǀ ca ǀ sādhantaḥ ǀ te ǀ naḥ ǀ dhāntu ǀ vasavyam ǀ asāmi ǁ

10.074.04   (Mandala. Sukta. Rik)

8.3.05.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तत्त॑ इंद्रा॒यवः॑ पनंता॒भि य ऊ॒र्वं गोमं॑तं॒ तितृ॑त्सान् ।

स॒कृ॒त्स्वं१॒॑ ये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ॥

Samhita Devanagari Nonaccented

आ तत्त इंद्रायवः पनंताभि य ऊर्वं गोमंतं तितृत्सान् ।

सकृत्स्वं ये पुरुपुत्रां महीं सहस्रधारां बृहतीं दुदुक्षन् ॥

Samhita Transcription Accented

ā́ tátta indrāyávaḥ panantābhí yá ūrvám gómantam títṛtsān ǀ

sakṛtsvám yé puruputrā́m mahī́m sahásradhārām bṛhatī́m dúdukṣan ǁ

Samhita Transcription Nonaccented

ā tatta indrāyavaḥ panantābhi ya ūrvam gomantam titṛtsān ǀ

sakṛtsvam ye puruputrām mahīm sahasradhārām bṛhatīm dudukṣan ǁ

Padapatha Devanagari Accented

आ । तत् । ते॒ । इ॒न्द्र॒ । आ॒यवः॑ । प॒न॒न्त॒ । अ॒भि । ये । ऊ॒र्वम् । गोऽम॑न्तम् । तितृ॑त्सान् ।

स॒कृ॒त्ऽस्व॑म् । ये । पु॒रु॒ऽपु॒त्राम् । म॒हीम् । स॒हस्र॑ऽधाराम् । बृ॒ह॒तीम् । दुधु॑क्षन् ॥

Padapatha Devanagari Nonaccented

आ । तत् । ते । इन्द्र । आयवः । पनन्त । अभि । ये । ऊर्वम् । गोऽमन्तम् । तितृत्सान् ।

सकृत्ऽस्वम् । ये । पुरुऽपुत्राम् । महीम् । सहस्रऽधाराम् । बृहतीम् । दुधुक्षन् ॥

Padapatha Transcription Accented

ā́ ǀ tát ǀ te ǀ indra ǀ āyávaḥ ǀ pananta ǀ abhí ǀ yé ǀ ūrvám ǀ gó-mantam ǀ títṛtsān ǀ

sakṛt-svám ǀ yé ǀ puru-putrā́m ǀ mahī́m ǀ sahásra-dhārām ǀ bṛhatī́m ǀ dúdhukṣan ǁ

Padapatha Transcription Nonaccented

ā ǀ tat ǀ te ǀ indra ǀ āyavaḥ ǀ pananta ǀ abhi ǀ ye ǀ ūrvam ǀ go-mantam ǀ titṛtsān ǀ

sakṛt-svam ǀ ye ǀ puru-putrām ǀ mahīm ǀ sahasra-dhārām ǀ bṛhatīm ǀ dudhukṣan ǁ

10.074.05   (Mandala. Sukta. Rik)

8.3.05.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शची॑व॒ इंद्र॒मव॑से कृणुध्व॒मना॑नतं द॒मयं॑तं पृत॒न्यून् ।

ऋ॒भु॒क्षणं॑ म॒घवा॑नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं॑ पुरु॒क्षुः ॥

Samhita Devanagari Nonaccented

शचीव इंद्रमवसे कृणुध्वमनानतं दमयंतं पृतन्यून् ।

ऋभुक्षणं मघवानं सुवृक्तिं भर्ता यो वज्रं नर्यं पुरुक्षुः ॥

Samhita Transcription Accented

śácīva índramávase kṛṇudhvamánānatam damáyantam pṛtanyū́n ǀ

ṛbhukṣáṇam maghávānam suvṛktím bhártā yó vájram náryam purukṣúḥ ǁ

Samhita Transcription Nonaccented

śacīva indramavase kṛṇudhvamanānatam damayantam pṛtanyūn ǀ

ṛbhukṣaṇam maghavānam suvṛktim bhartā yo vajram naryam purukṣuḥ ǁ

Padapatha Devanagari Accented

शची॑ऽवः । इन्द्र॑म् । अव॑से । कृ॒णु॒ध्व॒म् । अना॑नतम् । द॒मय॑न्तम् । पृ॒त॒न्यून् ।

ऋ॒भु॒क्षण॑म् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् । भर्ता॑ । यः । वज्र॑म् । नर्य॑म् । पु॒रु॒ऽक्षुः ॥

Padapatha Devanagari Nonaccented

शचीऽवः । इन्द्रम् । अवसे । कृणुध्वम् । अनानतम् । दमयन्तम् । पृतन्यून् ।

ऋभुक्षणम् । मघऽवानम् । सुऽवृक्तिम् । भर्ता । यः । वज्रम् । नर्यम् । पुरुऽक्षुः ॥

Padapatha Transcription Accented

śácī-vaḥ ǀ índram ǀ ávase ǀ kṛṇudhvam ǀ ánānatam ǀ damáyantam ǀ pṛtanyū́n ǀ

ṛbhukṣáṇam ǀ maghá-vānam ǀ su-vṛktím ǀ bhártā ǀ yáḥ ǀ vájram ǀ náryam ǀ puru-kṣúḥ ǁ

Padapatha Transcription Nonaccented

śacī-vaḥ ǀ indram ǀ avase ǀ kṛṇudhvam ǀ anānatam ǀ damayantam ǀ pṛtanyūn ǀ

ṛbhukṣaṇam ǀ magha-vānam ǀ su-vṛktim ǀ bhartā ǀ yaḥ ǀ vajram ǀ naryam ǀ puru-kṣuḥ ǁ

10.074.06   (Mandala. Sukta. Rik)

8.3.05.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्वा॒वान॑ पुरु॒तमं॑ पुरा॒षाळा वृ॑त्र॒हेंद्रो॒ नामा॑न्यप्राः ।

अचे॑ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी॑मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ॥

Samhita Devanagari Nonaccented

यद्वावान पुरुतमं पुराषाळा वृत्रहेंद्रो नामान्यप्राः ।

अचेति प्रासहस्पतिस्तुविष्मान्यदीमुश्मसि कर्तवे करत्तत् ॥

Samhita Transcription Accented

yádvāvā́na purutámam purāṣā́ḷā́ vṛtrahéndro nā́mānyaprāḥ ǀ

áceti prāsáhaspátistúviṣmānyádīmuśmási kártave kárattát ǁ

Samhita Transcription Nonaccented

yadvāvāna purutamam purāṣāḷā vṛtrahendro nāmānyaprāḥ ǀ

aceti prāsahaspatistuviṣmānyadīmuśmasi kartave karattat ǁ

Padapatha Devanagari Accented

यत् । व॒वान॑ । पु॒रु॒ऽतम॑म् । पु॒रा॒षाट् । आ । वृ॒त्र॒ऽहा । इन्द्रः॑ । नामा॑नि । अ॒प्राः॒ ।

अचे॑ति । प्र॒ऽसहः॑ । पतिः॑ । तुवि॑ष्मान् । यत् । ई॒म् । उ॒श्मसि॑ । कर्त॑वे । कर॑त् । तत् ॥

Padapatha Devanagari Nonaccented

यत् । ववान । पुरुऽतमम् । पुराषाट् । आ । वृत्रऽहा । इन्द्रः । नामानि । अप्राः ।

अचेति । प्रऽसहः । पतिः । तुविष्मान् । यत् । ईम् । उश्मसि । कर्तवे । करत् । तत् ॥

Padapatha Transcription Accented

yát ǀ vavā́na ǀ puru-támam ǀ purāṣā́ṭ ǀ ā́ ǀ vṛtra-hā́ ǀ índraḥ ǀ nā́māni ǀ aprāḥ ǀ

áceti ǀ pra-sáhaḥ ǀ pátiḥ ǀ túviṣmān ǀ yát ǀ īm ǀ uśmási ǀ kártave ǀ kárat ǀ tát ǁ

Padapatha Transcription Nonaccented

yat ǀ vavāna ǀ puru-tamam ǀ purāṣāṭ ǀ ā ǀ vṛtra-hā ǀ indraḥ ǀ nāmāni ǀ aprāḥ ǀ

aceti ǀ pra-sahaḥ ǀ patiḥ ǀ tuviṣmān ǀ yat ǀ īm ǀ uśmasi ǀ kartave ǀ karat ǀ tat ǁ