SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 75

 

1. Info

To:    sindhu
From:   sindhukṣit praiyamedha
Metres:   1st set of styles: virāḍjagatī (2, 3); svarāḍārcījagatī (5, 7); pādanicṛjjgatī (8, 9); nicṛjjagatī (1); jagatī (4); bhurigārcījagatī (6)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.075.01   (Mandala. Sukta. Rik)

8.3.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो॑चाति॒ सद॑ने वि॒वस्व॑तः ।

प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिंधु॒रोज॑सा ॥

Samhita Devanagari Nonaccented

प्र सु व आपो महिमानमुत्तमं कारुर्वोचाति सदने विवस्वतः ।

प्र सप्तसप्त त्रेधा हि चक्रमुः प्र सृत्वरीणामति सिंधुरोजसा ॥

Samhita Transcription Accented

prá sú va āpo mahimā́namuttamám kārúrvocāti sádane vivásvataḥ ǀ

prá saptásapta tredhā́ hí cakramúḥ prá sṛ́tvarīṇāmáti síndhurójasā ǁ

Samhita Transcription Nonaccented

pra su va āpo mahimānamuttamam kārurvocāti sadane vivasvataḥ ǀ

pra saptasapta tredhā hi cakramuḥ pra sṛtvarīṇāmati sindhurojasā ǁ

Padapatha Devanagari Accented

प्र । सु । वः॒ । आ॒पः॒ । म॒हि॒मान॑म् । उ॒त्ऽत॒मम् । का॒रुः । वो॒चा॒ति॒ । सद॑ने । वि॒वस्व॑तः ।

प्र । स॒प्तऽस॑प्त । त्रे॒धा । हि । च॒क्र॒मुः । प्र । सृत्व॑रीणाम् । अति॑ । सिन्धुः॑ । ओज॑सा ॥

Padapatha Devanagari Nonaccented

प्र । सु । वः । आपः । महिमानम् । उत्ऽतमम् । कारुः । वोचाति । सदने । विवस्वतः ।

प्र । सप्तऽसप्त । त्रेधा । हि । चक्रमुः । प्र । सृत्वरीणाम् । अति । सिन्धुः । ओजसा ॥

Padapatha Transcription Accented

prá ǀ sú ǀ vaḥ ǀ āpaḥ ǀ mahimā́nam ǀ ut-tamám ǀ kārúḥ ǀ vocāti ǀ sádane ǀ vivásvataḥ ǀ

prá ǀ saptá-sapta ǀ tredhā́ ǀ hí ǀ cakramúḥ ǀ prá ǀ sṛ́tvarīṇām ǀ áti ǀ síndhuḥ ǀ ójasā ǁ

Padapatha Transcription Nonaccented

pra ǀ su ǀ vaḥ ǀ āpaḥ ǀ mahimānam ǀ ut-tamam ǀ kāruḥ ǀ vocāti ǀ sadane ǀ vivasvataḥ ǀ

pra ǀ sapta-sapta ǀ tredhā ǀ hi ǀ cakramuḥ ǀ pra ǀ sṛtvarīṇām ǀ ati ǀ sindhuḥ ǀ ojasā ǁ

10.075.02   (Mandala. Sukta. Rik)

8.3.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॑ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिंधो॒ यद्वाजाँ॑ अ॒भ्यद्र॑व॒स्त्वं ।

भूम्या॒ अधि॑ प्र॒वता॑ यासि॒ सानु॑ना॒ यदे॑षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ॥

Samhita Devanagari Nonaccented

प्र तेऽरदद्वरुणो यातवे पथः सिंधो यद्वाजाँ अभ्यद्रवस्त्वं ।

भूम्या अधि प्रवता यासि सानुना यदेषामग्रं जगतामिरज्यसि ॥

Samhita Transcription Accented

prá te’radadváruṇo yā́tave patháḥ síndho yádvā́jām̐ abhyádravastvám ǀ

bhū́myā ádhi pravátā yāsi sā́nunā yádeṣāmágram jágatāmirajyási ǁ

Samhita Transcription Nonaccented

pra te’radadvaruṇo yātave pathaḥ sindho yadvājām̐ abhyadravastvam ǀ

bhūmyā adhi pravatā yāsi sānunā yadeṣāmagram jagatāmirajyasi ǁ

Padapatha Devanagari Accented

प्र । ते॒ । अ॒र॒द॒त् । वरु॑णः । यात॑वे । प॒थः । सिन्धो॒ इति॑ । यत् । वाजा॑न् । अ॒भि । अद्र॑वः । त्वम् ।

भूम्याः॑ । अधि॑ । प्र॒ऽवता॑ । या॒सि॒ । सानु॑ना । यत् । ए॒षा॒म् । अग्र॑म् । जग॑ताम् । इ॒र॒ज्यसि॑ ॥

Padapatha Devanagari Nonaccented

प्र । ते । अरदत् । वरुणः । यातवे । पथः । सिन्धो इति । यत् । वाजान् । अभि । अद्रवः । त्वम् ।

भूम्याः । अधि । प्रऽवता । यासि । सानुना । यत् । एषाम् । अग्रम् । जगताम् । इरज्यसि ॥

Padapatha Transcription Accented

prá ǀ te ǀ aradat ǀ váruṇaḥ ǀ yā́tave ǀ patháḥ ǀ síndho íti ǀ yát ǀ vā́jān ǀ abhí ǀ ádravaḥ ǀ tvám ǀ

bhū́myāḥ ǀ ádhi ǀ pra-vátā ǀ yāsi ǀ sā́nunā ǀ yát ǀ eṣām ǀ ágram ǀ jágatām ǀ irajyási ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ aradat ǀ varuṇaḥ ǀ yātave ǀ pathaḥ ǀ sindho iti ǀ yat ǀ vājān ǀ abhi ǀ adravaḥ ǀ tvam ǀ

bhūmyāḥ ǀ adhi ǀ pra-vatā ǀ yāsi ǀ sānunā ǀ yat ǀ eṣām ǀ agram ǀ jagatām ǀ irajyasi ǁ

10.075.03   (Mandala. Sukta. Rik)

8.3.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑नं॒तं शुष्म॒मुदि॑यर्ति भा॒नुना॑ ।

अ॒भ्रादि॑व॒ प्र स्त॑नयंति वृ॒ष्टयः॒ सिंधु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ॥

Samhita Devanagari Nonaccented

दिवि स्वनो यतते भूम्योपर्यनंतं शुष्ममुदियर्ति भानुना ।

अभ्रादिव प्र स्तनयंति वृष्टयः सिंधुर्यदेति वृषभो न रोरुवत् ॥

Samhita Transcription Accented

diví svanó yatate bhū́myopáryanantám śúṣmamúdiyarti bhānúnā ǀ

abhrā́diva prá stanayanti vṛṣṭáyaḥ síndhuryádéti vṛṣabhó ná róruvat ǁ

Samhita Transcription Nonaccented

divi svano yatate bhūmyoparyanantam śuṣmamudiyarti bhānunā ǀ

abhrādiva pra stanayanti vṛṣṭayaḥ sindhuryadeti vṛṣabho na roruvat ǁ

Padapatha Devanagari Accented

दि॒वि । स्व॒नः । य॒त॒ते॒ । भूम्या॑ । उ॒परि॑ । अ॒न॒न्तम् । शुष्म॑म् । उत् । इ॒य॒र्ति॒ । भा॒नुना॑ ।

अ॒भ्रात्ऽइ॑व । प्र । स्त॒न॒य॒न्ति॒ । वृ॒ष्टयः॑ । सिन्धुः॑ । यत् । एति॑ । वृ॒ष॒भः । न । रोरु॑वत् ॥

Padapatha Devanagari Nonaccented

दिवि । स्वनः । यतते । भूम्या । उपरि । अनन्तम् । शुष्मम् । उत् । इयर्ति । भानुना ।

अभ्रात्ऽइव । प्र । स्तनयन्ति । वृष्टयः । सिन्धुः । यत् । एति । वृषभः । न । रोरुवत् ॥

Padapatha Transcription Accented

diví ǀ svanáḥ ǀ yatate ǀ bhū́myā ǀ upári ǀ anantám ǀ śúṣmam ǀ út ǀ iyarti ǀ bhānúnā ǀ

abhrā́t-iva ǀ prá ǀ stanayanti ǀ vṛṣṭáyaḥ ǀ síndhuḥ ǀ yát ǀ éti ǀ vṛṣabháḥ ǀ ná ǀ róruvat ǁ

Padapatha Transcription Nonaccented

divi ǀ svanaḥ ǀ yatate ǀ bhūmyā ǀ upari ǀ anantam ǀ śuṣmam ǀ ut ǀ iyarti ǀ bhānunā ǀ

abhrāt-iva ǀ pra ǀ stanayanti ǀ vṛṣṭayaḥ ǀ sindhuḥ ǀ yat ǀ eti ǀ vṛṣabhaḥ ǀ na ǀ roruvat ǁ

10.075.04   (Mandala. Sukta. Rik)

8.3.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि त्वा॑ सिंधो॒ शिशु॒मिन्न मा॒तरो॑ वा॒श्रा अ॑र्षंति॒ पय॑सेव धे॒नवः॑ ।

राजे॑व॒ युध्वा॑ नयसि॒ त्वमित्सिचौ॒ यदा॑सा॒मग्रं॑ प्र॒वता॒मिन॑क्षसि ॥

Samhita Devanagari Nonaccented

अभि त्वा सिंधो शिशुमिन्न मातरो वाश्रा अर्षंति पयसेव धेनवः ।

राजेव युध्वा नयसि त्वमित्सिचौ यदासामग्रं प्रवतामिनक्षसि ॥

Samhita Transcription Accented

abhí tvā sindho śíśumínná mātáro vāśrā́ arṣanti páyaseva dhenávaḥ ǀ

rā́jeva yúdhvā nayasi tvámítsícau yádāsāmágram pravátāmínakṣasi ǁ

Samhita Transcription Nonaccented

abhi tvā sindho śiśuminna mātaro vāśrā arṣanti payaseva dhenavaḥ ǀ

rājeva yudhvā nayasi tvamitsicau yadāsāmagram pravatāminakṣasi ǁ

Padapatha Devanagari Accented

अ॒भि । त्वा॒ । सि॒न्धो॒ इति॑ । शिशु॑म् । इत् । न । मा॒तरः॑ । वा॒श्राः । अ॒र्ष॒न्ति॒ । पय॑साऽइव । धे॒नवः॑ ।

राजा॑ऽइव । युध्वा॑ । न॒य॒सि॒ । त्वम् । इत् । सिचौ॑ । यत् । आ॒सा॒म् । अग्र॑म् । प्र॒ऽवता॑म् । इन॑क्षसि ॥

Padapatha Devanagari Nonaccented

अभि । त्वा । सिन्धो इति । शिशुम् । इत् । न । मातरः । वाश्राः । अर्षन्ति । पयसाऽइव । धेनवः ।

राजाऽइव । युध्वा । नयसि । त्वम् । इत् । सिचौ । यत् । आसाम् । अग्रम् । प्रऽवताम् । इनक्षसि ॥

Padapatha Transcription Accented

abhí ǀ tvā ǀ sindho íti ǀ śíśum ǀ ít ǀ ná ǀ mātáraḥ ǀ vāśrā́ḥ ǀ arṣanti ǀ páyasā-iva ǀ dhenávaḥ ǀ

rā́jā-iva ǀ yúdhvā ǀ nayasi ǀ tvám ǀ ít ǀ sícau ǀ yát ǀ āsām ǀ ágram ǀ pra-vátām ǀ ínakṣasi ǁ

Padapatha Transcription Nonaccented

abhi ǀ tvā ǀ sindho iti ǀ śiśum ǀ it ǀ na ǀ mātaraḥ ǀ vāśrāḥ ǀ arṣanti ǀ payasā-iva ǀ dhenavaḥ ǀ

rājā-iva ǀ yudhvā ǀ nayasi ǀ tvam ǀ it ǀ sicau ǀ yat ǀ āsām ǀ agram ǀ pra-vatām ǀ inakṣasi ǁ

10.075.05   (Mandala. Sukta. Rik)

8.3.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं मे॑ गंगे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं॑ सचता॒ परु॒ष्ण्या ।

अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी॑कीये शृणु॒ह्या सु॒षोम॑या ॥

Samhita Devanagari Nonaccented

इमं मे गंगे यमुने सरस्वति शुतुद्रि स्तोमं सचता परुष्ण्या ।

असिक्न्या मरुद्वृधे वितस्तयार्जीकीये शृणुह्या सुषोमया ॥

Samhita Transcription Accented

imám me gaṅge yamune sarasvati śútudri stómam sacatā páruṣṇyā́ ǀ

asiknyā́ marudvṛdhe vitástayā́rjīkīye śṛṇuhyā́ suṣómayā ǁ

Samhita Transcription Nonaccented

imam me gaṅge yamune sarasvati śutudri stomam sacatā paruṣṇyā ǀ

asiknyā marudvṛdhe vitastayārjīkīye śṛṇuhyā suṣomayā ǁ

Padapatha Devanagari Accented

इ॒मम् । मे॒ । ग॒ङ्गे॒ । य॒मु॒ने॒ । स॒र॒स्व॒ति॒ । शुतु॑द्रि । स्तोम॑म् । स॒च॒त॒ । परु॑ष्णि । आ ।

अ॒सि॒क्न्या । म॒रु॒त्ऽवृ॒धे॒ । वि॒तस्त॑या । आर्जी॑कीये । शृ॒णु॒हि । आ । सु॒ऽसोम॑या ॥

Padapatha Devanagari Nonaccented

इमम् । मे । गङ्गे । यमुने । सरस्वति । शुतुद्रि । स्तोमम् । सचत । परुष्णि । आ ।

असिक्न्या । मरुत्ऽवृधे । वितस्तया । आर्जीकीये । शृणुहि । आ । सुऽसोमया ॥

Padapatha Transcription Accented

imám ǀ me ǀ gaṅge ǀ yamune ǀ sarasvati ǀ śútudri ǀ stómam ǀ sacata ǀ páruṣṇi ǀ ā́ ǀ

asiknyā́ ǀ marut-vṛdhe ǀ vitástayā ǀ ā́rjīkīye ǀ śṛṇuhí ǀ ā́ ǀ su-sómayā ǁ

Padapatha Transcription Nonaccented

imam ǀ me ǀ gaṅge ǀ yamune ǀ sarasvati ǀ śutudri ǀ stomam ǀ sacata ǀ paruṣṇi ǀ ā ǀ

asiknyā ǀ marut-vṛdhe ǀ vitastayā ǀ ārjīkīye ǀ śṛṇuhi ǀ ā ǀ su-somayā ǁ

10.075.06   (Mandala. Sukta. Rik)

8.3.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा॑ र॒सया॑ श्वे॒त्या त्या ।

त्वं सिं॑धो॒ कुभ॑या गोम॒तीं क्रुमुं॑ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ॥

Samhita Devanagari Nonaccented

तृष्टामया प्रथमं यातवे सजूः सुसर्त्वा रसया श्वेत्या त्या ।

त्वं सिंधो कुभया गोमतीं क्रुमुं मेहत्न्वा सरथं याभिरीयसे ॥

Samhita Transcription Accented

tṛṣṭā́mayā prathamám yā́tave sajū́ḥ susártvā rasáyā śvetyā́ tyā́ ǀ

tvám sindho kúbhayā gomatī́m krúmum mehatnvā́ sarátham yā́bhirī́yase ǁ

Samhita Transcription Nonaccented

tṛṣṭāmayā prathamam yātave sajūḥ susartvā rasayā śvetyā tyā ǀ

tvam sindho kubhayā gomatīm krumum mehatnvā saratham yābhirīyase ǁ

Padapatha Devanagari Accented

तृ॒ष्टऽअ॑मया । प्र॒थ॒मम् । यात॑वे । स॒ऽजूः । सु॒ऽसर्त्वा॑ । र॒सया॑ । श्वे॒त्या । त्या ।

त्वम् । सि॒न्धो॒ इति॑ । कुभ॑या । गो॒ऽम॒तीम् । क्रुमु॑म् । मे॒ह॒त्न्वा । स॒ऽरथ॑म् । याभिः॑ । ईय॑से ॥

Padapatha Devanagari Nonaccented

तृष्टऽअमया । प्रथमम् । यातवे । सऽजूः । सुऽसर्त्वा । रसया । श्वेत्या । त्या ।

त्वम् । सिन्धो इति । कुभया । गोऽमतीम् । क्रुमुम् । मेहत्न्वा । सऽरथम् । याभिः । ईयसे ॥

Padapatha Transcription Accented

tṛṣṭá-amayā ǀ prathamám ǀ yā́tave ǀ sa-jū́ḥ ǀ su-sártvā ǀ rasáyā ǀ śvetyā́ ǀ tyā́ ǀ

tvám ǀ sindho íti ǀ kúbhayā ǀ go-matī́m ǀ krúmum ǀ mehatnvā́ ǀ sa-rátham ǀ yā́bhiḥ ǀ ī́yase ǁ

Padapatha Transcription Nonaccented

tṛṣṭa-amayā ǀ prathamam ǀ yātave ǀ sa-jūḥ ǀ su-sartvā ǀ rasayā ǀ śvetyā ǀ tyā ǀ

tvam ǀ sindho iti ǀ kubhayā ǀ go-matīm ǀ krumum ǀ mehatnvā ǀ sa-ratham ǀ yābhiḥ ǀ īyase ǁ

10.075.07   (Mandala. Sukta. Rik)

8.3.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां॑सि भरते॒ रजां॑सि ।

अद॑ब्धा॒ सिंधु॑र॒पसा॑म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ॥

Samhita Devanagari Nonaccented

ऋजीत्येनी रुशती महित्वा परि ज्रयांसि भरते रजांसि ।

अदब्धा सिंधुरपसामपस्तमाश्वा न चित्रा वपुषीव दर्शता ॥

Samhita Transcription Accented

ṛ́jītyénī rúśatī mahitvā́ pári jráyāṃsi bharate rájāṃsi ǀ

ádabdhā síndhurapásāmapástamā́śvā ná citrā́ vápuṣīva darśatā́ ǁ

Samhita Transcription Nonaccented

ṛjītyenī ruśatī mahitvā pari jrayāṃsi bharate rajāṃsi ǀ

adabdhā sindhurapasāmapastamāśvā na citrā vapuṣīva darśatā ǁ

Padapatha Devanagari Accented

ऋजी॑ती । एनी॑ । रुश॑ती । म॒हि॒ऽत्वा । परि॑ । ज्रयां॑सि । भ॒र॒ते॒ । रजां॑सि ।

अद॑ब्धा । सिन्धुः॑ । अ॒पसा॑म् । अ॒पःऽत॑मा । अश्वा॑ । न । चि॒त्रा । वपु॑षीऽइव । द॒र्श॒ता ॥

Padapatha Devanagari Nonaccented

ऋजीती । एनी । रुशती । महिऽत्वा । परि । ज्रयांसि । भरते । रजांसि ।

अदब्धा । सिन्धुः । अपसाम् । अपःऽतमा । अश्वा । न । चित्रा । वपुषीऽइव । दर्शता ॥

Padapatha Transcription Accented

ṛ́jītī ǀ énī ǀ rúśatī ǀ mahi-tvā́ ǀ pári ǀ jráyāṃsi ǀ bharate ǀ rájāṃsi ǀ

ádabdhā ǀ síndhuḥ ǀ apásām ǀ apáḥ-tamā ǀ áśvā ǀ ná ǀ citrā́ ǀ vápuṣī-iva ǀ darśatā́ ǁ

Padapatha Transcription Nonaccented

ṛjītī ǀ enī ǀ ruśatī ǀ mahi-tvā ǀ pari ǀ jrayāṃsi ǀ bharate ǀ rajāṃsi ǀ

adabdhā ǀ sindhuḥ ǀ apasām ǀ apaḥ-tamā ǀ aśvā ǀ na ǀ citrā ǀ vapuṣī-iva ǀ darśatā ǁ

10.075.08   (Mandala. Sukta. Rik)

8.3.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्वश्वा॒ सिंधुः॑ सु॒रथा॑ सु॒वासा॑ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी॑वती ।

ऊर्णा॑वती युव॒तिः सी॒लमा॑वत्यु॒ताधि॑ वस्ते सु॒भगा॑ मधु॒वृधं॑ ॥

Samhita Devanagari Nonaccented

स्वश्वा सिंधुः सुरथा सुवासा हिरण्ययी सुकृता वाजिनीवती ।

ऊर्णावती युवतिः सीलमावत्युताधि वस्ते सुभगा मधुवृधं ॥

Samhita Transcription Accented

sváśvā síndhuḥ suráthā suvā́sā hiraṇyáyī súkṛtā vājínīvatī ǀ

ū́rṇāvatī yuvatíḥ sīlámāvatyutā́dhi vaste subhágā madhuvṛ́dham ǁ

Samhita Transcription Nonaccented

svaśvā sindhuḥ surathā suvāsā hiraṇyayī sukṛtā vājinīvatī ǀ

ūrṇāvatī yuvatiḥ sīlamāvatyutādhi vaste subhagā madhuvṛdham ǁ

Padapatha Devanagari Accented

सु॒ऽअश्वा॑ । सिन्धुः॑ । सु॒ऽरथा॑ । सु॒ऽवासाः॑ । हि॒र॒ण्ययी॑ । सुऽकृ॑ता । वा॒जिनी॑ऽवती ।

ऊर्णा॑ऽवती । यु॒व॒तिः । सी॒लमा॑ऽवती । उ॒त । अधि॑ । व॒स्ते॒ । सु॒ऽभगा॑ । म॒धु॒ऽवृध॑म् ॥

Padapatha Devanagari Nonaccented

सुऽअश्वा । सिन्धुः । सुऽरथा । सुऽवासाः । हिरण्ययी । सुऽकृता । वाजिनीऽवती ।

ऊर्णाऽवती । युवतिः । सीलमाऽवती । उत । अधि । वस्ते । सुऽभगा । मधुऽवृधम् ॥

Padapatha Transcription Accented

su-áśvā ǀ síndhuḥ ǀ su-ráthā ǀ su-vā́sāḥ ǀ hiraṇyáyī ǀ sú-kṛtā ǀ vājínī-vatī ǀ

ū́rṇā-vatī ǀ yuvatíḥ ǀ sīlámā-vatī ǀ utá ǀ ádhi ǀ vaste ǀ su-bhágā ǀ madhu-vṛ́dham ǁ

Padapatha Transcription Nonaccented

su-aśvā ǀ sindhuḥ ǀ su-rathā ǀ su-vāsāḥ ǀ hiraṇyayī ǀ su-kṛtā ǀ vājinī-vatī ǀ

ūrṇā-vatī ǀ yuvatiḥ ǀ sīlamā-vatī ǀ uta ǀ adhi ǀ vaste ǀ su-bhagā ǀ madhu-vṛdham ǁ

10.075.09   (Mandala. Sukta. Rik)

8.3.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒खं रथं॑ युयुजे॒ सिंधु॑र॒श्विनं॒ तेन॒ वाजं॑ सनिषद॒स्मिन्ना॒जौ ।

म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ॥

Samhita Devanagari Nonaccented

सुखं रथं युयुजे सिंधुरश्विनं तेन वाजं सनिषदस्मिन्नाजौ ।

महान्ह्यस्य महिमा पनस्यतेऽदब्धस्य स्वयशसो विरप्शिनः ॥

Samhita Transcription Accented

sukhám rátham yuyuje síndhuraśvínam téna vā́jam saniṣadasmínnājáu ǀ

mahā́nhyásya mahimā́ panasyáté’dabdhasya sváyaśaso virapśínaḥ ǁ

Samhita Transcription Nonaccented

sukham ratham yuyuje sindhuraśvinam tena vājam saniṣadasminnājau ǀ

mahānhyasya mahimā panasyate’dabdhasya svayaśaso virapśinaḥ ǁ

Padapatha Devanagari Accented

सु॒ऽखम् । रथ॑म् । यु॒यु॒जे॒ । सिन्धुः॑ । अ॒श्विन॑म् । तेन॑ । वाज॑म् । स॒नि॒ष॒त् । अ॒स्मिन् । आ॒जौ ।

म॒हान् । हि । अ॒स्य॒ । म॒हि॒मा । प॒न॒स्यते॑ । अद॑ब्धस्य । स्वऽय॑शसः । वि॒ऽर॒प्शिनः॑ ॥

Padapatha Devanagari Nonaccented

सुऽखम् । रथम् । युयुजे । सिन्धुः । अश्विनम् । तेन । वाजम् । सनिषत् । अस्मिन् । आजौ ।

महान् । हि । अस्य । महिमा । पनस्यते । अदब्धस्य । स्वऽयशसः । विऽरप्शिनः ॥

Padapatha Transcription Accented

su-khám ǀ rátham ǀ yuyuje ǀ síndhuḥ ǀ aśvínam ǀ téna ǀ vā́jam ǀ saniṣat ǀ asmín ǀ ājáu ǀ

mahā́n ǀ hí ǀ asya ǀ mahimā́ ǀ panasyáte ǀ ádabdhasya ǀ svá-yaśasaḥ ǀ vi-rapśínaḥ ǁ

Padapatha Transcription Nonaccented

su-kham ǀ ratham ǀ yuyuje ǀ sindhuḥ ǀ aśvinam ǀ tena ǀ vājam ǀ saniṣat ǀ asmin ǀ ājau ǀ

mahān ǀ hi ǀ asya ǀ mahimā ǀ panasyate ǀ adabdhasya ǀ sva-yaśasaḥ ǀ vi-rapśinaḥ ǁ