SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 76

 

1. Info

To:    grāvāṇaḥ
From:   jaratkarṇa airāvata
Metres:   1st set of styles: pādanicṛjjgatī (1, 6, 8); svarāḍārcījagatī (2, 3); nicṛjjagatī (4, 7); āsurīsvarāḍārcīnicṛjjagatī (5)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.076.01   (Mandala. Sukta. Rik)

8.3.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ व॑ ऋंजस ऊ॒र्जां व्यु॑ष्टि॒ष्विंद्रं॑ म॒रुतो॒ रोद॑सी अनक्तन ।

उ॒भे यथा॑ नो॒ अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा॑ ॥

Samhita Devanagari Nonaccented

आ व ऋंजस ऊर्जां व्युष्टिष्विंद्रं मरुतो रोदसी अनक्तन ।

उभे यथा नो अहनी सचाभुवा सदःसदो वरिवस्यात उद्भिदा ॥

Samhita Transcription Accented

ā́ va ṛñjasa ūrjā́m vyúṣṭiṣvíndram marúto ródasī anaktana ǀ

ubhé yáthā no áhanī sacābhúvā sádaḥsado varivasyā́ta udbhídā ǁ

Samhita Transcription Nonaccented

ā va ṛñjasa ūrjām vyuṣṭiṣvindram maruto rodasī anaktana ǀ

ubhe yathā no ahanī sacābhuvā sadaḥsado varivasyāta udbhidā ǁ

Padapatha Devanagari Accented

आ । वः॒ । ऋ॒ञ्ज॒से॒ । ऊ॒र्जाम् । विऽउ॑ष्टिषु । इन्द्र॑म् । म॒रुतः॑ । रोद॑सी॒ इति॑ । अ॒न॒क्त॒न॒ ।

उ॒भे इति॑ । यथा॑ । नः॒ । अह॑नी॒ इति॑ । स॒चा॒ऽभुवा॑ । सदः॑ऽसदः । व॒रि॒व॒स्यातः॑ । उ॒त्ऽभिदा॑ ॥

Padapatha Devanagari Nonaccented

आ । वः । ऋञ्जसे । ऊर्जाम् । विऽउष्टिषु । इन्द्रम् । मरुतः । रोदसी इति । अनक्तन ।

उभे इति । यथा । नः । अहनी इति । सचाऽभुवा । सदःऽसदः । वरिवस्यातः । उत्ऽभिदा ॥

Padapatha Transcription Accented

ā́ ǀ vaḥ ǀ ṛñjase ǀ ūrjā́m ǀ ví-uṣṭiṣu ǀ índram ǀ marútaḥ ǀ ródasī íti ǀ anaktana ǀ

ubhé íti ǀ yáthā ǀ naḥ ǀ áhanī íti ǀ sacā-bhúvā ǀ sádaḥ-sadaḥ ǀ varivasyā́taḥ ǀ ut-bhídā ǁ

Padapatha Transcription Nonaccented

ā ǀ vaḥ ǀ ṛñjase ǀ ūrjām ǀ vi-uṣṭiṣu ǀ indram ǀ marutaḥ ǀ rodasī iti ǀ anaktana ǀ

ubhe iti ǀ yathā ǀ naḥ ǀ ahanī iti ǀ sacā-bhuvā ǀ sadaḥ-sadaḥ ǀ varivasyātaḥ ǀ ut-bhidā ǁ

10.076.02   (Mandala. Sukta. Rik)

8.3.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रिः॑ सो॒तरि॑ ।

वि॒दद्ध्य१॒॑र्यो अ॒भिभू॑ति॒ पौंस्यं॑ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ॥

Samhita Devanagari Nonaccented

तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रिः सोतरि ।

विदद्ध्यर्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥

Samhita Transcription Accented

tádu śréṣṭham sávanam sunotanā́tyo ná hástayato ádriḥ sotári ǀ

vidáddhyáryó abhíbhūti páuṃsyam mahó rāyé cittarute yádárvataḥ ǁ

Samhita Transcription Nonaccented

tadu śreṣṭham savanam sunotanātyo na hastayato adriḥ sotari ǀ

vidaddhyaryo abhibhūti pauṃsyam maho rāye cittarute yadarvataḥ ǁ

Padapatha Devanagari Accented

तत् । ऊं॒ इति॑ । श्रेष्ठ॑म् । सव॑नम् । सु॒नो॒त॒न॒ । अत्यः॑ । न । हस्त॑ऽयतः । अद्रिः॑ । सो॒तरि॑ ।

वि॒दत् । हि । अ॒र्यः । अ॒भिऽभू॑ति । पौंस्य॑म् । म॒हः । रा॒ये । चि॒त् । त॒रु॒ते॒ । यत् । अर्व॑तः ॥

Padapatha Devanagari Nonaccented

तत् । ऊं इति । श्रेष्ठम् । सवनम् । सुनोतन । अत्यः । न । हस्तऽयतः । अद्रिः । सोतरि ।

विदत् । हि । अर्यः । अभिऽभूति । पौंस्यम् । महः । राये । चित् । तरुते । यत् । अर्वतः ॥

Padapatha Transcription Accented

tát ǀ ūṃ íti ǀ śréṣṭham ǀ sávanam ǀ sunotana ǀ átyaḥ ǀ ná ǀ hásta-yataḥ ǀ ádriḥ ǀ sotári ǀ

vidát ǀ hí ǀ aryáḥ ǀ abhí-bhūti ǀ páuṃsyam ǀ maháḥ ǀ rāyé ǀ cit ǀ tarute ǀ yát ǀ árvataḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ ūṃ iti ǀ śreṣṭham ǀ savanam ǀ sunotana ǀ atyaḥ ǀ na ǀ hasta-yataḥ ǀ adriḥ ǀ sotari ǀ

vidat ǀ hi ǀ aryaḥ ǀ abhi-bhūti ǀ pauṃsyam ǀ mahaḥ ǀ rāye ǀ cit ǀ tarute ǀ yat ǀ arvataḥ ǁ

10.076.03   (Mandala. Sukta. Rik)

8.3.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा॑ पु॒रा मन॑वे गा॒तुमश्रे॑त् ।

गोअ॑र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ॥

Samhita Devanagari Nonaccented

तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् ।

गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयुः ॥

Samhita Transcription Accented

tádíddhyásya sávanam vivérapó yáthā purā́ mánave gātúmáśret ǀ

góarṇasi tvāṣṭré áśvanirṇiji prémadhvaréṣvadhvarā́m̐ aśiśrayuḥ ǁ

Samhita Transcription Nonaccented

tadiddhyasya savanam viverapo yathā purā manave gātumaśret ǀ

goarṇasi tvāṣṭre aśvanirṇiji premadhvareṣvadhvarām̐ aśiśrayuḥ ǁ

Padapatha Devanagari Accented

तत् । इत् । हि । अ॒स्य॒ । सव॑नम् । वि॒वेः । अ॒पः । यथा॑ । पु॒रा । मन॑वे । गा॒तुम् । अश्रे॑त् ।

गोऽअ॑र्णसि । त्वा॒ष्ट्रे । अश्व॑ऽनिर्निजि । प्र । ई॒म् । अ॒ध्व॒रेषु॑ । अ॒ध्व॒रान् । अ॒शि॒श्र॒युः॒ ॥

Padapatha Devanagari Nonaccented

तत् । इत् । हि । अस्य । सवनम् । विवेः । अपः । यथा । पुरा । मनवे । गातुम् । अश्रेत् ।

गोऽअर्णसि । त्वाष्ट्रे । अश्वऽनिर्निजि । प्र । ईम् । अध्वरेषु । अध्वरान् । अशिश्रयुः ॥

Padapatha Transcription Accented

tát ǀ ít ǀ hí ǀ asya ǀ sávanam ǀ vivéḥ ǀ apáḥ ǀ yáthā ǀ purā́ ǀ mánave ǀ gātúm ǀ áśret ǀ

gó-arṇasi ǀ tvāṣṭré ǀ áśva-nirniji ǀ prá ǀ īm ǀ adhvaréṣu ǀ adhvarā́n ǀ aśiśrayuḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ hi ǀ asya ǀ savanam ǀ viveḥ ǀ apaḥ ǀ yathā ǀ purā ǀ manave ǀ gātum ǀ aśret ǀ

go-arṇasi ǀ tvāṣṭre ǀ aśva-nirniji ǀ pra ǀ īm ǀ adhvareṣu ǀ adhvarān ǀ aśiśrayuḥ ǁ

10.076.04   (Mandala. Sukta. Rik)

8.3.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॑ हत र॒क्षसो॑ भंगु॒राव॑तः स्कभा॒यत॒ निर्ऋ॑तिं॒ सेध॒ताम॑तिं ।

आ नो॑ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं॑ भरत॒ श्लोक॑मद्रयः ॥

Samhita Devanagari Nonaccented

अप हत रक्षसो भंगुरावतः स्कभायत निर्ऋतिं सेधतामतिं ।

आ नो रयिं सर्ववीरं सुनोतन देवाव्यं भरत श्लोकमद्रयः ॥

Samhita Transcription Accented

ápa hata rakṣáso bhaṅgurā́vataḥ skabhāyáta nírṛtim sédhatā́matim ǀ

ā́ no rayím sárvavīram sunotana devāvyám bharata ślókamadrayaḥ ǁ

Samhita Transcription Nonaccented

apa hata rakṣaso bhaṅgurāvataḥ skabhāyata nirṛtim sedhatāmatim ǀ

ā no rayim sarvavīram sunotana devāvyam bharata ślokamadrayaḥ ǁ

Padapatha Devanagari Accented

अप॑ । ह॒त॒ । र॒क्षसः॑ । भ॒ङ्गु॒रऽव॑तः । स्क॒भा॒यत॑ । निःऽऋ॑तिम् । सेध॑त । अम॑तिम् ।

आ । नः॒ । र॒यिम् । सर्व॑ऽवीरम् । सु॒नो॒त॒न॒ । दे॒व॒ऽअ॒व्य॑म् । भ॒र॒त॒ । श्लोक॑म् । अ॒द्र॒यः॒ ॥

Padapatha Devanagari Nonaccented

अप । हत । रक्षसः । भङ्गुरऽवतः । स्कभायत । निःऽऋतिम् । सेधत । अमतिम् ।

आ । नः । रयिम् । सर्वऽवीरम् । सुनोतन । देवऽअव्यम् । भरत । श्लोकम् । अद्रयः ॥

Padapatha Transcription Accented

ápa ǀ hata ǀ rakṣásaḥ ǀ bhaṅgurá-vataḥ ǀ skabhāyáta ǀ níḥ-ṛtim ǀ sédhata ǀ ámatim ǀ

ā́ ǀ naḥ ǀ rayím ǀ sárva-vīram ǀ sunotana ǀ deva-avyám ǀ bharata ǀ ślókam ǀ adrayaḥ ǁ

Padapatha Transcription Nonaccented

apa ǀ hata ǀ rakṣasaḥ ǀ bhaṅgura-vataḥ ǀ skabhāyata ǀ niḥ-ṛtim ǀ sedhata ǀ amatim ǀ

ā ǀ naḥ ǀ rayim ǀ sarva-vīram ǀ sunotana ǀ deva-avyam ǀ bharata ǀ ślokam ǀ adrayaḥ ǁ

10.076.05   (Mandala. Sukta. Rik)

8.3.08.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना॑ चिदा॒श्व॑पस्तरेभ्यः ।

वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ॥

Samhita Devanagari Nonaccented

दिवश्चिदा वोऽमवत्तरेभ्यो विभ्वना चिदाश्वपस्तरेभ्यः ।

वायोश्चिदा सोमरभस्तरेभ्योऽग्नेश्चिदर्च पितुकृत्तरेभ्यः ॥

Samhita Transcription Accented

diváścidā́ vó’mavattarebhyo vibhvánā cidāśvápastarebhyaḥ ǀ

vāyóścidā́ sómarabhastarebhyo’gnéścidarca pitukṛ́ttarebhyaḥ ǁ

Samhita Transcription Nonaccented

divaścidā vo’mavattarebhyo vibhvanā cidāśvapastarebhyaḥ ǀ

vāyościdā somarabhastarebhyo’gneścidarca pitukṛttarebhyaḥ ǁ

Padapatha Devanagari Accented

दि॒वः । चि॒त् । आ । वः॒ । अम॑वत्ऽतरेभ्यः । वि॒ऽभ्वना॑ । चि॒त् । आ॒श्व॑पःऽतरेभ्यः ।

वा॒योः । चि॒त् । आ । सोम॑रभःऽतरेभ्यः । अ॒ग्नेः । चि॒त् । अ॒र्च॒ । पि॒तु॒कृत्ऽत॑रेभ्यः ॥

Padapatha Devanagari Nonaccented

दिवः । चित् । आ । वः । अमवत्ऽतरेभ्यः । विऽभ्वना । चित् । आश्वपःऽतरेभ्यः ।

वायोः । चित् । आ । सोमरभःऽतरेभ्यः । अग्नेः । चित् । अर्च । पितुकृत्ऽतरेभ्यः ॥

Padapatha Transcription Accented

diváḥ ǀ cit ǀ ā́ ǀ vaḥ ǀ ámavat-tarebhyaḥ ǀ vi-bhvánā ǀ cit ǀ āśvápaḥ-tarebhyaḥ ǀ

vāyóḥ ǀ cit ǀ ā́ ǀ sómarabhaḥ-tarebhyaḥ ǀ agnéḥ ǀ cit ǀ arca ǀ pitukṛ́t-tarebhyaḥ ǁ

Padapatha Transcription Nonaccented

divaḥ ǀ cit ǀ ā ǀ vaḥ ǀ amavat-tarebhyaḥ ǀ vi-bhvanā ǀ cit ǀ āśvapaḥ-tarebhyaḥ ǀ

vāyoḥ ǀ cit ǀ ā ǀ somarabhaḥ-tarebhyaḥ ǀ agneḥ ǀ cit ǀ arca ǀ pitukṛt-tarebhyaḥ ǁ

10.076.06   (Mandala. Sukta. Rik)

8.3.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भु॒रंतु॑ नो य॒शसः॒ सोत्वंध॑सो॒ ग्रावा॑णो वा॒चा दि॒विता॑ दि॒वित्म॑ता ।

नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा॑घो॒षयं॑तो अ॒भितो॑ मिथ॒स्तुरः॑ ॥

Samhita Devanagari Nonaccented

भुरंतु नो यशसः सोत्वंधसो ग्रावाणो वाचा दिविता दिवित्मता ।

नरो यत्र दुहते काम्यं मध्वाघोषयंतो अभितो मिथस्तुरः ॥

Samhita Transcription Accented

bhurántu no yaśásaḥ sótvándhaso grā́vāṇo vācā́ divítā divítmatā ǀ

náro yátra duhaté kā́myam mádhvāghoṣáyanto abhíto mithastúraḥ ǁ

Samhita Transcription Nonaccented

bhurantu no yaśasaḥ sotvandhaso grāvāṇo vācā divitā divitmatā ǀ

naro yatra duhate kāmyam madhvāghoṣayanto abhito mithasturaḥ ǁ

Padapatha Devanagari Accented

भु॒रन्तु॑ । नः॒ । य॒शसः॑ । सोतु॑ । अन्ध॑सः । ग्रावा॑णः । वा॒चा । दि॒विता॑ । दि॒वित्म॑ता ।

नरः॑ । यत्र॑ । दु॒ह॒ते । काम्य॑म् । मधु॑ । आ॒ऽघो॒षय॑न्तः । अ॒भितः॑ । मि॒थः॒ऽतुरः॑ ॥

Padapatha Devanagari Nonaccented

भुरन्तु । नः । यशसः । सोतु । अन्धसः । ग्रावाणः । वाचा । दिविता । दिवित्मता ।

नरः । यत्र । दुहते । काम्यम् । मधु । आऽघोषयन्तः । अभितः । मिथःऽतुरः ॥

Padapatha Transcription Accented

bhurántu ǀ naḥ ǀ yaśásaḥ ǀ sótu ǀ ándhasaḥ ǀ grā́vāṇaḥ ǀ vācā́ ǀ divítā ǀ divítmatā ǀ

náraḥ ǀ yátra ǀ duhaté ǀ kā́myam ǀ mádhu ǀ ā-ghoṣáyantaḥ ǀ abhítaḥ ǀ mithaḥ-túraḥ ǁ

Padapatha Transcription Nonaccented

bhurantu ǀ naḥ ǀ yaśasaḥ ǀ sotu ǀ andhasaḥ ǀ grāvāṇaḥ ǀ vācā ǀ divitā ǀ divitmatā ǀ

naraḥ ǀ yatra ǀ duhate ǀ kāmyam ǀ madhu ǀ ā-ghoṣayantaḥ ǀ abhitaḥ ǀ mithaḥ-turaḥ ǁ

10.076.07   (Mandala. Sukta. Rik)

8.3.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒न्वंति॒ सोमं॑ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं॑ ग॒विषो॑ दुहंति॒ ते ।

दु॒हंत्यूध॑रुप॒सेच॑नाय॒ कं नरो॑ ह॒व्या न म॑र्जयंत आ॒सभिः॑ ॥

Samhita Devanagari Nonaccented

सुन्वंति सोमं रथिरासो अद्रयो निरस्य रसं गविषो दुहंति ते ।

दुहंत्यूधरुपसेचनाय कं नरो हव्या न मर्जयंत आसभिः ॥

Samhita Transcription Accented

sunvánti sómam rathirā́so ádrayo nírasya rásam gavíṣo duhanti té ǀ

duhántyū́dharupasécanāya kám náro havyā́ ná marjayanta āsábhiḥ ǁ

Samhita Transcription Nonaccented

sunvanti somam rathirāso adrayo nirasya rasam gaviṣo duhanti te ǀ

duhantyūdharupasecanāya kam naro havyā na marjayanta āsabhiḥ ǁ

Padapatha Devanagari Accented

सु॒न्वन्ति॑ । सोम॑म् । र॒थि॒रासः॑ । अद्र॑यः । निः । अ॒स्य॒ । रस॑म् । गो॒ऽइषः॑ । दु॒ह॒न्ति॒ । ते ।

दु॒हन्ति॑ । ऊधः॑ । उ॒प॒ऽसेच॑नाय । कम् । नरः॑ । ह॒व्या । न । म॒र्ज॒य॒न्ते॒ । आ॒सऽभिः॑ ॥

Padapatha Devanagari Nonaccented

सुन्वन्ति । सोमम् । रथिरासः । अद्रयः । निः । अस्य । रसम् । गोऽइषः । दुहन्ति । ते ।

दुहन्ति । ऊधः । उपऽसेचनाय । कम् । नरः । हव्या । न । मर्जयन्ते । आसऽभिः ॥

Padapatha Transcription Accented

sunvánti ǀ sómam ǀ rathirā́saḥ ǀ ádrayaḥ ǀ níḥ ǀ asya ǀ rásam ǀ go-íṣaḥ ǀ duhanti ǀ té ǀ

duhánti ǀ ū́dhaḥ ǀ upa-sécanāya ǀ kám ǀ náraḥ ǀ havyā́ ǀ ná ǀ marjayante ǀ āsá-bhiḥ ǁ

Padapatha Transcription Nonaccented

sunvanti ǀ somam ǀ rathirāsaḥ ǀ adrayaḥ ǀ niḥ ǀ asya ǀ rasam ǀ go-iṣaḥ ǀ duhanti ǀ te ǀ

duhanti ǀ ūdhaḥ ǀ upa-secanāya ǀ kam ǀ naraḥ ǀ havyā ǀ na ǀ marjayante ǀ āsa-bhiḥ ǁ

10.076.08   (Mandala. Sukta. Rik)

8.3.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते न॑रः॒ स्वप॑सो अभूतन॒ य इंद्रा॑य सुनु॒थ सोम॑मद्रयः ।

वा॒मंवा॑मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ॥

Samhita Devanagari Nonaccented

एते नरः स्वपसो अभूतन य इंद्राय सुनुथ सोममद्रयः ।

वामंवामं वो दिव्याय धाम्ने वसुवसु वः पार्थिवाय सुन्वते ॥

Samhita Transcription Accented

eté naraḥ svápaso abhūtana yá índrāya sunuthá sómamadrayaḥ ǀ

vāmáṃvāmam vo divyā́ya dhā́mne vásuvasu vaḥ pā́rthivāya sunvaté ǁ

Samhita Transcription Nonaccented

ete naraḥ svapaso abhūtana ya indrāya sunutha somamadrayaḥ ǀ

vāmaṃvāmam vo divyāya dhāmne vasuvasu vaḥ pārthivāya sunvate ǁ

Padapatha Devanagari Accented

ए॒ते । न॒रः॒ । सु॒ऽअप॑सः । अ॒भू॒त॒न॒ । ये । इन्द्रा॑य । सु॒नु॒थ । सोम॑म् । अ॒द्र॒यः॒ ।

वा॒मम्ऽवा॑मम् । वः॒ । दि॒व्याय॑ । धाम्ने॑ । वसु॑ऽवसु । वः॒ । पार्थि॑वाय । सु॒न्व॒ते ॥

Padapatha Devanagari Nonaccented

एते । नरः । सुऽअपसः । अभूतन । ये । इन्द्राय । सुनुथ । सोमम् । अद्रयः ।

वामम्ऽवामम् । वः । दिव्याय । धाम्ने । वसुऽवसु । वः । पार्थिवाय । सुन्वते ॥

Padapatha Transcription Accented

eté ǀ naraḥ ǀ su-ápasaḥ ǀ abhūtana ǀ yé ǀ índrāya ǀ sunuthá ǀ sómam ǀ adrayaḥ ǀ

vāmám-vāmam ǀ vaḥ ǀ divyā́ya ǀ dhā́mne ǀ vásu-vasu ǀ vaḥ ǀ pā́rthivāya ǀ sunvaté ǁ

Padapatha Transcription Nonaccented

ete ǀ naraḥ ǀ su-apasaḥ ǀ abhūtana ǀ ye ǀ indrāya ǀ sunutha ǀ somam ǀ adrayaḥ ǀ

vāmam-vāmam ǀ vaḥ ǀ divyāya ǀ dhāmne ǀ vasu-vasu ǀ vaḥ ǀ pārthivāya ǀ sunvate ǁ