SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 77

 

1. Info

To:    maruts
From:   syūmaraśmi bhārgava
Metres:   1st set of styles: virāṭtrisṭup (6-8); nicṛttriṣṭup (1, 3); triṣṭup (2, 4); pādanicṛjjgatī (5)

2nd set of styles: triṣṭubh (1-4, 6-8); jagatī (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.077.01   (Mandala. Sukta. Rik)

8.3.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्मं॑तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ ।

सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे॑ ग॒णम॑स्तोष्येषां॒ न शो॒भसे॑ ॥

Samhita Devanagari Nonaccented

अभ्रप्रुषो न वाचा प्रुषा वसु हविष्मंतो न यज्ञा विजानुषः ।

सुमारुतं न ब्रह्माणमर्हसे गणमस्तोष्येषां न शोभसे ॥

Samhita Transcription Accented

abhraprúṣo ná vācā́ pruṣā vásu havíṣmanto ná yajñā́ vijānúṣaḥ ǀ

sumā́rutam ná brahmā́ṇamarháse gaṇámastoṣyeṣām ná śobháse ǁ

Samhita Transcription Nonaccented

abhrapruṣo na vācā pruṣā vasu haviṣmanto na yajñā vijānuṣaḥ ǀ

sumārutam na brahmāṇamarhase gaṇamastoṣyeṣām na śobhase ǁ

Padapatha Devanagari Accented

अ॒भ्र॒ऽप्रुषः॑ । न । वा॒चा । प्रु॒ष॒ । वसु॑ । ह॒विष्म॑न्तः । न । य॒ज्ञाः । वि॒ऽजा॒नुषः॑ ।

सु॒ऽमारु॑तम् । न । ब्र॒ह्माण॑म् । अ॒र्हसे॑ । ग॒णम् । अ॒स्तो॒षि॒ । ए॒षा॒म् । न । शो॒भसे॑ ॥

Padapatha Devanagari Nonaccented

अभ्रऽप्रुषः । न । वाचा । प्रुष । वसु । हविष्मन्तः । न । यज्ञाः । विऽजानुषः ।

सुऽमारुतम् । न । ब्रह्माणम् । अर्हसे । गणम् । अस्तोषि । एषाम् । न । शोभसे ॥

Padapatha Transcription Accented

abhra-prúṣaḥ ǀ ná ǀ vācā́ ǀ pruṣa ǀ vásu ǀ havíṣmantaḥ ǀ ná ǀ yajñā́ḥ ǀ vi-jānúṣaḥ ǀ

su-mā́rutam ǀ ná ǀ brahmā́ṇam ǀ arháse ǀ gaṇám ǀ astoṣi ǀ eṣām ǀ ná ǀ śobháse ǁ

Padapatha Transcription Nonaccented

abhra-pruṣaḥ ǀ na ǀ vācā ǀ pruṣa ǀ vasu ǀ haviṣmantaḥ ǀ na ǀ yajñāḥ ǀ vi-jānuṣaḥ ǀ

su-mārutam ǀ na ǀ brahmāṇam ǀ arhase ǀ gaṇam ǀ astoṣi ǀ eṣām ǀ na ǀ śobhase ǁ

10.077.02   (Mandala. Sukta. Rik)

8.3.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रि॒ये मर्या॑सो अं॒जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ ।

दि॒वस्पु॒त्रास॒ एता॒ न ये॑तिर आदि॒त्यास॒स्ते अ॒क्रा न वा॑वृधुः ॥

Samhita Devanagari Nonaccented

श्रिये मर्यासो अंजीँरकृण्वत सुमारुतं न पूर्वीरति क्षपः ।

दिवस्पुत्रास एता न येतिर आदित्यासस्ते अक्रा न वावृधुः ॥

Samhita Transcription Accented

śriyé máryāso añjī́m̐rakṛṇvata sumā́rutam ná pūrvī́ráti kṣápaḥ ǀ

divásputrā́sa étā ná yetira ādityā́sasté akrā́ ná vāvṛdhuḥ ǁ

Samhita Transcription Nonaccented

śriye maryāso añjīm̐rakṛṇvata sumārutam na pūrvīrati kṣapaḥ ǀ

divasputrāsa etā na yetira ādityāsaste akrā na vāvṛdhuḥ ǁ

Padapatha Devanagari Accented

श्रि॒ये । मर्या॑सः । अ॒ञ्जीन् । अ॒कृ॒ण्व॒त॒ । सु॒ऽमारु॑तम् । न । पू॒र्वीः । अति॑ । क्षपः॑ ।

दि॒वः । पु॒त्रासः॑ । एताः॑ । न । ये॒ति॒रे॒ । आ॒दि॒त्यासः॑ । ते । अ॒क्राः । न । व॒वृ॒धुः॒ ॥

Padapatha Devanagari Nonaccented

श्रिये । मर्यासः । अञ्जीन् । अकृण्वत । सुऽमारुतम् । न । पूर्वीः । अति । क्षपः ।

दिवः । पुत्रासः । एताः । न । येतिरे । आदित्यासः । ते । अक्राः । न । ववृधुः ॥

Padapatha Transcription Accented

śriyé ǀ máryāsaḥ ǀ añjī́n ǀ akṛṇvata ǀ su-mā́rutam ǀ ná ǀ pūrvī́ḥ ǀ áti ǀ kṣápaḥ ǀ

diváḥ ǀ putrā́saḥ ǀ étāḥ ǀ ná ǀ yetire ǀ ādityā́saḥ ǀ té ǀ akrā́ḥ ǀ ná ǀ vavṛdhuḥ ǁ

Padapatha Transcription Nonaccented

śriye ǀ maryāsaḥ ǀ añjīn ǀ akṛṇvata ǀ su-mārutam ǀ na ǀ pūrvīḥ ǀ ati ǀ kṣapaḥ ǀ

divaḥ ǀ putrāsaḥ ǀ etāḥ ǀ na ǀ yetire ǀ ādityāsaḥ ǀ te ǀ akrāḥ ǀ na ǀ vavṛdhuḥ ǁ

10.077.03   (Mandala. Sukta. Rik)

8.3.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना॑ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ ।

पाज॑स्वंतो॒ न वी॒राः प॑न॒स्यवो॑ रि॒शाद॑सो॒ न मर्या॑ अ॒भिद्य॑वः ॥

Samhita Devanagari Nonaccented

प्र ये दिवः पृथिव्या न बर्हणा त्मना रिरिच्रे अभ्रान्न सूर्यः ।

पाजस्वंतो न वीराः पनस्यवो रिशादसो न मर्या अभिद्यवः ॥

Samhita Transcription Accented

prá yé diváḥ pṛthivyā́ ná barháṇā tmánā riricré abhrā́nná sū́ryaḥ ǀ

pā́jasvanto ná vīrā́ḥ panasyávo riśā́daso ná máryā abhídyavaḥ ǁ

Samhita Transcription Nonaccented

pra ye divaḥ pṛthivyā na barhaṇā tmanā riricre abhrānna sūryaḥ ǀ

pājasvanto na vīrāḥ panasyavo riśādaso na maryā abhidyavaḥ ǁ

Padapatha Devanagari Accented

प्र । ये । दि॒वः । पृ॒थि॒व्याः । न । ब॒र्हणा॑ । त्मना॑ । रि॒रि॒च्रे । अ॒भ्रात् । न । सूर्यः॑ ।

पाज॑स्वन्तः । न । वी॒राः । प॒न॒स्यवः॑ । रि॒शाद॑सः । न । मर्याः॑ । अ॒भिऽद्य॑वः ॥

Padapatha Devanagari Nonaccented

प्र । ये । दिवः । पृथिव्याः । न । बर्हणा । त्मना । रिरिच्रे । अभ्रात् । न । सूर्यः ।

पाजस्वन्तः । न । वीराः । पनस्यवः । रिशादसः । न । मर्याः । अभिऽद्यवः ॥

Padapatha Transcription Accented

prá ǀ yé ǀ diváḥ ǀ pṛthivyā́ḥ ǀ ná ǀ barháṇā ǀ tmánā ǀ riricré ǀ abhrā́t ǀ ná ǀ sū́ryaḥ ǀ

pā́jasvantaḥ ǀ ná ǀ vīrā́ḥ ǀ panasyávaḥ ǀ riśā́dasaḥ ǀ ná ǀ máryāḥ ǀ abhí-dyavaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ ye ǀ divaḥ ǀ pṛthivyāḥ ǀ na ǀ barhaṇā ǀ tmanā ǀ riricre ǀ abhrāt ǀ na ǀ sūryaḥ ǀ

pājasvantaḥ ǀ na ǀ vīrāḥ ǀ panasyavaḥ ǀ riśādasaḥ ǀ na ǀ maryāḥ ǀ abhi-dyavaḥ ǁ

10.077.04   (Mandala. Sukta. Rik)

8.3.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒ष्माकं॑ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ ।

वि॒श्वप्सु॑र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वंतो॒ न स॒त्राच॒ आ ग॑त ॥

Samhita Devanagari Nonaccented

युष्माकं बुध्ने अपां न यामनि विथुर्यति न मही श्रथर्यति ।

विश्वप्सुर्यज्ञो अर्वागयं सु वः प्रयस्वंतो न सत्राच आ गत ॥

Samhita Transcription Accented

yuṣmā́kam budhné apā́m ná yā́mani vithuryáti ná mahī́ śratharyáti ǀ

viśvápsuryajñó arvā́gayám sú vaḥ práyasvanto ná satrā́ca ā́ gata ǁ

Samhita Transcription Nonaccented

yuṣmākam budhne apām na yāmani vithuryati na mahī śratharyati ǀ

viśvapsuryajño arvāgayam su vaḥ prayasvanto na satrāca ā gata ǁ

Padapatha Devanagari Accented

यु॒ष्माक॑म् । बु॒ध्ने । अ॒पाम् । न । याम॑नि । वि॒थु॒र्यति॑ । न । म॒ही । श्र॒थ॒र्यति॑ ।

वि॒श्वऽप्सुः॑ । य॒ज्ञः । अ॒र्वाक् । अ॒यम् । सु । वः॒ । प्रय॑स्वन्तः । न । स॒त्राचः॑ । आ । ग॒त॒ ॥

Padapatha Devanagari Nonaccented

युष्माकम् । बुध्ने । अपाम् । न । यामनि । विथुर्यति । न । मही । श्रथर्यति ।

विश्वऽप्सुः । यज्ञः । अर्वाक् । अयम् । सु । वः । प्रयस्वन्तः । न । सत्राचः । आ । गत ॥

Padapatha Transcription Accented

yuṣmā́kam ǀ budhné ǀ apā́m ǀ ná ǀ yā́mani ǀ vithuryáti ǀ ná ǀ mahī́ ǀ śratharyáti ǀ

viśvá-psuḥ ǀ yajñáḥ ǀ arvā́k ǀ ayám ǀ sú ǀ vaḥ ǀ práyasvantaḥ ǀ ná ǀ satrā́caḥ ǀ ā́ ǀ gata ǁ

Padapatha Transcription Nonaccented

yuṣmākam ǀ budhne ǀ apām ǀ na ǀ yāmani ǀ vithuryati ǀ na ǀ mahī ǀ śratharyati ǀ

viśva-psuḥ ǀ yajñaḥ ǀ arvāk ǀ ayam ǀ su ǀ vaḥ ǀ prayasvantaḥ ǀ na ǀ satrācaḥ ǀ ā ǀ gata ǁ

10.077.05   (Mandala. Sukta. Rik)

8.3.10.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मंतो॒ न भा॒सा व्यु॑ष्टिषु ।

श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ॥

Samhita Devanagari Nonaccented

यूयं धूर्षु प्रयुजो न रश्मिभिर्ज्योतिष्मंतो न भासा व्युष्टिषु ।

श्येनासो न स्वयशसो रिशादसः प्रवासो न प्रसितासः परिप्रुषः ॥

Samhita Transcription Accented

yūyám dhūrṣú prayújo ná raśmíbhirjyótiṣmanto ná bhāsā́ vyúṣṭiṣu ǀ

śyenā́so ná sváyaśaso riśā́dasaḥ pravā́so ná prásitāsaḥ pariprúṣaḥ ǁ

Samhita Transcription Nonaccented

yūyam dhūrṣu prayujo na raśmibhirjyotiṣmanto na bhāsā vyuṣṭiṣu ǀ

śyenāso na svayaśaso riśādasaḥ pravāso na prasitāsaḥ paripruṣaḥ ǁ

Padapatha Devanagari Accented

यू॒यम् । धूः॒ऽसु । प्र॒ऽयुजः॑ । न । र॒श्मिऽभिः॑ । ज्योति॑ष्मन्तः । न । भा॒सा । विऽउ॑ष्टिषु ।

श्ये॒नासः॑ । न । स्वऽय॑शसः । रि॒शाद॑सः । प्र॒वासः॑ । न । प्रऽसि॑तासः । प॒रि॒ऽप्रुषः॑ ॥

Padapatha Devanagari Nonaccented

यूयम् । धूःऽसु । प्रऽयुजः । न । रश्मिऽभिः । ज्योतिष्मन्तः । न । भासा । विऽउष्टिषु ।

श्येनासः । न । स्वऽयशसः । रिशादसः । प्रवासः । न । प्रऽसितासः । परिऽप्रुषः ॥

Padapatha Transcription Accented

yūyám ǀ dhūḥ-sú ǀ pra-yújaḥ ǀ ná ǀ raśmí-bhiḥ ǀ jyótiṣmantaḥ ǀ ná ǀ bhāsā́ ǀ ví-uṣṭiṣu ǀ

śyenā́saḥ ǀ ná ǀ svá-yaśasaḥ ǀ riśā́dasaḥ ǀ pravā́saḥ ǀ ná ǀ prá-sitāsaḥ ǀ pari-prúṣaḥ ǁ

Padapatha Transcription Nonaccented

yūyam ǀ dhūḥ-su ǀ pra-yujaḥ ǀ na ǀ raśmi-bhiḥ ǀ jyotiṣmantaḥ ǀ na ǀ bhāsā ǀ vi-uṣṭiṣu ǀ

śyenāsaḥ ǀ na ǀ sva-yaśasaḥ ǀ riśādasaḥ ǀ pravāsaḥ ǀ na ǀ pra-sitāsaḥ ǀ pari-pruṣaḥ ǁ

10.077.06   (Mandala. Sukta. Rik)

8.3.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ ।

वि॒दा॒नासो॑ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ॥

Samhita Devanagari Nonaccented

प्र यद्वहध्वे मरुतः पराकाद्यूयं महः संवरणस्य वस्वः ।

विदानासो वसवो राध्यस्याराच्चिद्द्वेषः सनुतर्युयोत ॥

Samhita Transcription Accented

prá yádváhadhve marutaḥ parākā́dyūyám maháḥ saṃváraṇasya vásvaḥ ǀ

vidānā́so vasavo rā́dhyasyārā́cciddvéṣaḥ sanutáryuyota ǁ

Samhita Transcription Nonaccented

pra yadvahadhve marutaḥ parākādyūyam mahaḥ saṃvaraṇasya vasvaḥ ǀ

vidānāso vasavo rādhyasyārācciddveṣaḥ sanutaryuyota ǁ

Padapatha Devanagari Accented

प्र । यत् । वह॑ध्वे । म॒रु॒तः॒ । प॒रा॒कात् । यू॒यम् । म॒हः । स॒म्ऽवर॑णस्य । वस्वः॑ ।

वि॒दा॒नासः॑ । व॒स॒वः॒ । राध्य॑स्य । आ॒रात् । चि॒त् । द्वेषः॑ । स॒नु॒तः । यु॒यो॒त॒ ॥

Padapatha Devanagari Nonaccented

प्र । यत् । वहध्वे । मरुतः । पराकात् । यूयम् । महः । सम्ऽवरणस्य । वस्वः ।

विदानासः । वसवः । राध्यस्य । आरात् । चित् । द्वेषः । सनुतः । युयोत ॥

Padapatha Transcription Accented

prá ǀ yát ǀ váhadhve ǀ marutaḥ ǀ parākā́t ǀ yūyám ǀ maháḥ ǀ sam-váraṇasya ǀ vásvaḥ ǀ

vidānā́saḥ ǀ vasavaḥ ǀ rā́dhyasya ǀ ārā́t ǀ cit ǀ dvéṣaḥ ǀ sanutáḥ ǀ yuyota ǁ

Padapatha Transcription Nonaccented

pra ǀ yat ǀ vahadhve ǀ marutaḥ ǀ parākāt ǀ yūyam ǀ mahaḥ ǀ sam-varaṇasya ǀ vasvaḥ ǀ

vidānāsaḥ ǀ vasavaḥ ǀ rādhyasya ǀ ārāt ǀ cit ǀ dveṣaḥ ǀ sanutaḥ ǀ yuyota ǁ

10.077.07   (Mandala. Sukta. Rik)

8.3.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा॑शत् ।

रे॒वत्स वयो॑ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ॥

Samhita Devanagari Nonaccented

य उदृचि यज्ञे अध्वरेष्ठा मरुद्भ्यो न मानुषो ददाशत् ।

रेवत्स वयो दधते सुवीरं स देवानामपि गोपीथे अस्तु ॥

Samhita Transcription Accented

yá udṛ́ci yajñé adhvareṣṭhā́ marúdbhyo ná mā́nuṣo dádāśat ǀ

revátsá váyo dadhate suvī́ram sá devā́nāmápi gopīthé astu ǁ

Samhita Transcription Nonaccented

ya udṛci yajñe adhvareṣṭhā marudbhyo na mānuṣo dadāśat ǀ

revatsa vayo dadhate suvīram sa devānāmapi gopīthe astu ǁ

Padapatha Devanagari Accented

यः । उ॒त्ऽऋचि॑ । य॒ज्ञे । अ॒ध्व॒रे॒ऽस्थाः । म॒रुत्ऽभ्यः॑ । न । मानु॑षः । ददा॑शत् ।

रे॒वत् । सः । वयः॑ । द॒ध॒ते॒ । सु॒ऽवीर॑म् । सः । दे॒वाना॑म् । अपि॑ । गो॒ऽपी॒थे । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

यः । उत्ऽऋचि । यज्ञे । अध्वरेऽस्थाः । मरुत्ऽभ्यः । न । मानुषः । ददाशत् ।

रेवत् । सः । वयः । दधते । सुऽवीरम् । सः । देवानाम् । अपि । गोऽपीथे । अस्तु ॥

Padapatha Transcription Accented

yáḥ ǀ ut-ṛ́ci ǀ yajñé ǀ adhvare-sthā́ḥ ǀ marút-bhyaḥ ǀ ná ǀ mā́nuṣaḥ ǀ dádāśat ǀ

revát ǀ sáḥ ǀ váyaḥ ǀ dadhate ǀ su-vī́ram ǀ sáḥ ǀ devā́nām ǀ ápi ǀ go-pīthé ǀ astu ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ut-ṛci ǀ yajñe ǀ adhvare-sthāḥ ǀ marut-bhyaḥ ǀ na ǀ mānuṣaḥ ǀ dadāśat ǀ

revat ǀ saḥ ǀ vayaḥ ǀ dadhate ǀ su-vīram ǀ saḥ ǀ devānām ǀ api ǀ go-pīthe ǀ astu ǁ

10.077.08   (Mandala. Sukta. Rik)

8.3.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि य॒ज्ञेषु॑ य॒ज्ञिया॑स॒ ऊमा॑ आदि॒त्येन॒ नाम्ना॒ शंभ॑विष्ठाः ।

ते नो॑ऽवंतु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम॑न्नध्व॒रे च॑का॒नाः ॥

Samhita Devanagari Nonaccented

ते हि यज्ञेषु यज्ञियास ऊमा आदित्येन नाम्ना शंभविष्ठाः ।

ते नोऽवंतु रथतूर्मनीषां महश्च यामन्नध्वरे चकानाः ॥

Samhita Transcription Accented

té hí yajñéṣu yajñíyāsa ū́mā ādityéna nā́mnā śámbhaviṣṭhāḥ ǀ

té no’vantu rathatū́rmanīṣā́m maháśca yā́mannadhvaré cakānā́ḥ ǁ

Samhita Transcription Nonaccented

te hi yajñeṣu yajñiyāsa ūmā ādityena nāmnā śambhaviṣṭhāḥ ǀ

te no’vantu rathatūrmanīṣām mahaśca yāmannadhvare cakānāḥ ǁ

Padapatha Devanagari Accented

ते । हि । य॒ज्ञेषु॑ । य॒ज्ञिया॑सः । ऊमाः॑ । आ॒दि॒त्येन॑ । नाम्ना॑ । शम्ऽभ॑विष्ठाः ।

ते । नः॒ । अ॒व॒न्तु॒ । र॒थ॒ऽतूः । म॒नी॒षाम् । म॒हः । च॒ । याम॑न् । अ॒ध्व॒रे । च॒का॒नाः ॥

Padapatha Devanagari Nonaccented

ते । हि । यज्ञेषु । यज्ञियासः । ऊमाः । आदित्येन । नाम्ना । शम्ऽभविष्ठाः ।

ते । नः । अवन्तु । रथऽतूः । मनीषाम् । महः । च । यामन् । अध्वरे । चकानाः ॥

Padapatha Transcription Accented

té ǀ hí ǀ yajñéṣu ǀ yajñíyāsaḥ ǀ ū́māḥ ǀ ādityéna ǀ nā́mnā ǀ śám-bhaviṣṭhāḥ ǀ

té ǀ naḥ ǀ avantu ǀ ratha-tū́ḥ ǀ manīṣā́m ǀ maháḥ ǀ ca ǀ yā́man ǀ adhvaré ǀ cakānā́ḥ ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ yajñeṣu ǀ yajñiyāsaḥ ǀ ūmāḥ ǀ ādityena ǀ nāmnā ǀ śam-bhaviṣṭhāḥ ǀ

te ǀ naḥ ǀ avantu ǀ ratha-tūḥ ǀ manīṣām ǀ mahaḥ ǀ ca ǀ yāman ǀ adhvare ǀ cakānāḥ ǁ