SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 78

 

1. Info

To:    maruts
From:   syūmaraśmi bhārgava
Metres:   1st set of styles: virāḍjagatī (2, 5, 6); virāṭtrisṭup (3, 4); ārcītriṣṭup (1); pādanicṛjjgatī (7); triṣṭup (8)

2nd set of styles: triṣṭubh (1, 3, 4, 8); jagatī (2, 5-7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.078.01   (Mandala. Sukta. Rik)

8.3.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विप्रा॑सो॒ न मन्म॑भिः स्वा॒ध्यो॑ देवा॒व्यो॒३॒॑ न य॒ज्ञैः स्वप्न॑सः ।

राजा॑नो॒ न चि॒त्राः सु॑सं॒दृशः॑ क्षिती॒नां न मर्या॑ अरे॒पसः॑ ॥

Samhita Devanagari Nonaccented

विप्रासो न मन्मभिः स्वाध्यो देवाव्यो न यज्ञैः स्वप्नसः ।

राजानो न चित्राः सुसंदृशः क्षितीनां न मर्या अरेपसः ॥

Samhita Transcription Accented

víprāso ná mánmabhiḥ svādhyó devāvyó ná yajñáiḥ svápnasaḥ ǀ

rā́jāno ná citrā́ḥ susaṃdṛ́śaḥ kṣitīnā́m ná máryā arepásaḥ ǁ

Samhita Transcription Nonaccented

viprāso na manmabhiḥ svādhyo devāvyo na yajñaiḥ svapnasaḥ ǀ

rājāno na citrāḥ susaṃdṛśaḥ kṣitīnām na maryā arepasaḥ ǁ

Padapatha Devanagari Accented

विप्रा॑सः । न । मन्म॑ऽभिः । सु॒ऽआ॒ध्यः॑ । दे॒व॒ऽअ॒व्यः॑ । न । य॒ज्ञैः । सु॒ऽअप्न॑सः ।

राजा॑नः । न । चि॒त्राः । सु॒ऽस॒न्दृशः॑ । क्षि॒ती॒नाम् । न । मर्याः॑ । अ॒रे॒पसः॑ ॥

Padapatha Devanagari Nonaccented

विप्रासः । न । मन्मऽभिः । सुऽआध्यः । देवऽअव्यः । न । यज्ञैः । सुऽअप्नसः ।

राजानः । न । चित्राः । सुऽसन्दृशः । क्षितीनाम् । न । मर्याः । अरेपसः ॥

Padapatha Transcription Accented

víprāsaḥ ǀ ná ǀ mánma-bhiḥ ǀ su-ādhyáḥ ǀ deva-avyáḥ ǀ ná ǀ yajñáiḥ ǀ su-ápnasaḥ ǀ

rā́jānaḥ ǀ ná ǀ citrā́ḥ ǀ su-sandṛ́śaḥ ǀ kṣitīnā́m ǀ ná ǀ máryāḥ ǀ arepásaḥ ǁ

Padapatha Transcription Nonaccented

viprāsaḥ ǀ na ǀ manma-bhiḥ ǀ su-ādhyaḥ ǀ deva-avyaḥ ǀ na ǀ yajñaiḥ ǀ su-apnasaḥ ǀ

rājānaḥ ǀ na ǀ citrāḥ ǀ su-sandṛśaḥ ǀ kṣitīnām ǀ na ǀ maryāḥ ǀ arepasaḥ ǁ

10.078.02   (Mandala. Sukta. Rik)

8.3.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता॑सो॒ न स्व॒युजः॑ स॒द्यऊ॑तयः ।

प्र॒ज्ञा॒तारो॒ न ज्येष्ठाः॑ सुनी॒तयः॑ सु॒शर्मा॑णो॒ न सोमा॑ ऋ॒तं य॒ते ॥

Samhita Devanagari Nonaccented

अग्निर्न ये भ्राजसा रुक्मवक्षसो वातासो न स्वयुजः सद्यऊतयः ।

प्रज्ञातारो न ज्येष्ठाः सुनीतयः सुशर्माणो न सोमा ऋतं यते ॥

Samhita Transcription Accented

agnírná yé bhrā́jasā rukmávakṣaso vā́tāso ná svayújaḥ sadyáūtayaḥ ǀ

prajñātā́ro ná jyéṣṭhāḥ sunītáyaḥ suśármāṇo ná sómā ṛtám yaté ǁ

Samhita Transcription Nonaccented

agnirna ye bhrājasā rukmavakṣaso vātāso na svayujaḥ sadyaūtayaḥ ǀ

prajñātāro na jyeṣṭhāḥ sunītayaḥ suśarmāṇo na somā ṛtam yate ǁ

Padapatha Devanagari Accented

अ॒ग्निः । न । ये । भ्राज॑सा । रु॒क्मऽव॑क्षसः । वाता॑सः । न । स्व॒ऽयुजः॑ । स॒द्यःऽऊ॑तयः ।

प्र॒ऽज्ञा॒तारः॑ । न । ज्येष्ठाः॑ । सु॒ऽनी॒तयः॑ । सु॒ऽशर्मा॑णः । न । सोमाः॑ । ऋ॒तम् । य॒ते ॥

Padapatha Devanagari Nonaccented

अग्निः । न । ये । भ्राजसा । रुक्मऽवक्षसः । वातासः । न । स्वऽयुजः । सद्यःऽऊतयः ।

प्रऽज्ञातारः । न । ज्येष्ठाः । सुऽनीतयः । सुऽशर्माणः । न । सोमाः । ऋतम् । यते ॥

Padapatha Transcription Accented

agníḥ ǀ ná ǀ yé ǀ bhrā́jasā ǀ rukmá-vakṣasaḥ ǀ vā́tāsaḥ ǀ ná ǀ sva-yújaḥ ǀ sadyáḥ-ūtayaḥ ǀ

pra-jñātā́raḥ ǀ ná ǀ jyéṣṭhāḥ ǀ su-nītáyaḥ ǀ su-śármāṇaḥ ǀ ná ǀ sómāḥ ǀ ṛtám ǀ yaté ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ na ǀ ye ǀ bhrājasā ǀ rukma-vakṣasaḥ ǀ vātāsaḥ ǀ na ǀ sva-yujaḥ ǀ sadyaḥ-ūtayaḥ ǀ

pra-jñātāraḥ ǀ na ǀ jyeṣṭhāḥ ǀ su-nītayaḥ ǀ su-śarmāṇaḥ ǀ na ǀ somāḥ ǀ ṛtam ǀ yate ǁ

10.078.03   (Mandala. Sukta. Rik)

8.3.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वाता॑सो॒ न ये धुन॑यो जिग॒त्नवो॑ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ ।

वर्म॑ण्वंतो॒ न यो॒धाः शिमी॑वंतः पितॄ॒णां न शंसाः॑ सुरा॒तयः॑ ॥

Samhita Devanagari Nonaccented

वातासो न ये धुनयो जिगत्नवोऽग्नीनां न जिह्वा विरोकिणः ।

वर्मण्वंतो न योधाः शिमीवंतः पितॄणां न शंसाः सुरातयः ॥

Samhita Transcription Accented

vā́tāso ná yé dhúnayo jigatnávo’gnīnā́m ná jihvā́ virokíṇaḥ ǀ

vármaṇvanto ná yodhā́ḥ śímīvantaḥ pitṝṇā́m ná śáṃsāḥ surātáyaḥ ǁ

Samhita Transcription Nonaccented

vātāso na ye dhunayo jigatnavo’gnīnām na jihvā virokiṇaḥ ǀ

varmaṇvanto na yodhāḥ śimīvantaḥ pitṝṇām na śaṃsāḥ surātayaḥ ǁ

Padapatha Devanagari Accented

वाता॑सः । न । ये । धुन॑यः । जि॒ग॒त्नवः॑ । अ॒ग्नी॒नाम् । न । जि॒ह्वाः । वि॒ऽरो॒किणः॑ ।

वर्म॑ण्ऽवन्तः॑ । न । यो॒धाः । शिमी॑ऽवन्तः । पि॒तॄ॒णाम् । न । शंसाः॑ । सु॒ऽरा॒तयः॑ ॥

Padapatha Devanagari Nonaccented

वातासः । न । ये । धुनयः । जिगत्नवः । अग्नीनाम् । न । जिह्वाः । विऽरोकिणः ।

वर्मण्ऽवन्तः । न । योधाः । शिमीऽवन्तः । पितॄणाम् । न । शंसाः । सुऽरातयः ॥

Padapatha Transcription Accented

vā́tāsaḥ ǀ ná ǀ yé ǀ dhúnayaḥ ǀ jigatnávaḥ ǀ agnīnā́m ǀ ná ǀ jihvā́ḥ ǀ vi-rokíṇaḥ ǀ

vármaṇ-vantaḥ ǀ ná ǀ yodhā́ḥ ǀ śímī-vantaḥ ǀ pitṝṇā́m ǀ ná ǀ śáṃsāḥ ǀ su-rātáyaḥ ǁ

Padapatha Transcription Nonaccented

vātāsaḥ ǀ na ǀ ye ǀ dhunayaḥ ǀ jigatnavaḥ ǀ agnīnām ǀ na ǀ jihvāḥ ǀ vi-rokiṇaḥ ǀ

varmaṇ-vantaḥ ǀ na ǀ yodhāḥ ǀ śimī-vantaḥ ǀ pitṝṇām ǀ na ǀ śaṃsāḥ ǀ su-rātayaḥ ǁ

10.078.04   (Mandala. Sukta. Rik)

8.3.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रथा॑नां॒ न ये॒३॒॑ऽराः सना॑भयो जिगी॒वांसो॒ न शूरा॑ अ॒भिद्य॑वः ।

व॒रे॒यवो॒ न मर्या॑ घृत॒प्रुषो॑ऽभिस्व॒र्तारो॑ अ॒र्कं न सु॒ष्टुभः॑ ॥

Samhita Devanagari Nonaccented

रथानां न येऽराः सनाभयो जिगीवांसो न शूरा अभिद्यवः ।

वरेयवो न मर्या घृतप्रुषोऽभिस्वर्तारो अर्कं न सुष्टुभः ॥

Samhita Transcription Accented

ráthānām ná yé’rā́ḥ sánābhayo jigīvā́ṃso ná śū́rā abhídyavaḥ ǀ

vareyávo ná máryā ghṛtaprúṣo’bhisvartā́ro arkám ná suṣṭúbhaḥ ǁ

Samhita Transcription Nonaccented

rathānām na ye’rāḥ sanābhayo jigīvāṃso na śūrā abhidyavaḥ ǀ

vareyavo na maryā ghṛtapruṣo’bhisvartāro arkam na suṣṭubhaḥ ǁ

Padapatha Devanagari Accented

रथा॑नाम् । न । ये । अ॒राः । सऽना॑भयः । जि॒गी॒वांसः॑ । न । शूराः॑ । अ॒भिऽद्य॑वः ।

व॒रे॒ऽयवः॑ । न । मर्याः॑ । घृ॒त॒ऽप्रुषः॑ । अ॒भि॒ऽस्व॒र्तारः॑ । अ॒र्कम् । न । सु॒ऽस्तुभः॑ ॥

Padapatha Devanagari Nonaccented

रथानाम् । न । ये । अराः । सऽनाभयः । जिगीवांसः । न । शूराः । अभिऽद्यवः ।

वरेऽयवः । न । मर्याः । घृतऽप्रुषः । अभिऽस्वर्तारः । अर्कम् । न । सुऽस्तुभः ॥

Padapatha Transcription Accented

ráthānām ǀ ná ǀ yé ǀ arā́ḥ ǀ sá-nābhayaḥ ǀ jigīvā́ṃsaḥ ǀ ná ǀ śū́rāḥ ǀ abhí-dyavaḥ ǀ

vare-yávaḥ ǀ ná ǀ máryāḥ ǀ ghṛta-prúṣaḥ ǀ abhi-svartā́raḥ ǀ arkám ǀ ná ǀ su-stúbhaḥ ǁ

Padapatha Transcription Nonaccented

rathānām ǀ na ǀ ye ǀ arāḥ ǀ sa-nābhayaḥ ǀ jigīvāṃsaḥ ǀ na ǀ śūrāḥ ǀ abhi-dyavaḥ ǀ

vare-yavaḥ ǀ na ǀ maryāḥ ǀ ghṛta-pruṣaḥ ǀ abhi-svartāraḥ ǀ arkam ǀ na ǀ su-stubhaḥ ǁ

10.078.05   (Mandala. Sukta. Rik)

8.3.12.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अश्वा॑सो॒ न ये ज्येष्ठा॑स आ॒शवो॑ दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः ।

आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो॑ वि॒श्वरू॑पा॒ अंगि॑रसो॒ न साम॑भिः ॥

Samhita Devanagari Nonaccented

अश्वासो न ये ज्येष्ठास आशवो दिधिषवो न रथ्यः सुदानवः ।

आपो न निम्नैरुदभिर्जिगत्नवो विश्वरूपा अंगिरसो न सामभिः ॥

Samhita Transcription Accented

áśvāso ná yé jyéṣṭhāsa āśávo didhiṣávo ná rathyáḥ sudā́navaḥ ǀ

ā́po ná nimnáirudábhirjigatnávo viśvárūpā áṅgiraso ná sā́mabhiḥ ǁ

Samhita Transcription Nonaccented

aśvāso na ye jyeṣṭhāsa āśavo didhiṣavo na rathyaḥ sudānavaḥ ǀ

āpo na nimnairudabhirjigatnavo viśvarūpā aṅgiraso na sāmabhiḥ ǁ

Padapatha Devanagari Accented

अश्वा॑सः । न । ये । ज्येष्ठा॑सः । आ॒शवः॑ । दि॒धि॒षवः॑ । न । र॒थ्यः॑ । सु॒ऽदान॑वः ।

आपः॑ । न । नि॒म्नैः । उ॒दऽभिः॑ । जि॒ग॒त्नवः॑ । वि॒श्वऽरू॑पाः । अङ्गि॑रसः । न । साम॑ऽभिः ॥

Padapatha Devanagari Nonaccented

अश्वासः । न । ये । ज्येष्ठासः । आशवः । दिधिषवः । न । रथ्यः । सुऽदानवः ।

आपः । न । निम्नैः । उदऽभिः । जिगत्नवः । विश्वऽरूपाः । अङ्गिरसः । न । सामऽभिः ॥

Padapatha Transcription Accented

áśvāsaḥ ǀ ná ǀ yé ǀ jyéṣṭhāsaḥ ǀ āśávaḥ ǀ didhiṣávaḥ ǀ ná ǀ rathyáḥ ǀ su-dā́navaḥ ǀ

ā́paḥ ǀ ná ǀ nimnáiḥ ǀ udá-bhiḥ ǀ jigatnávaḥ ǀ viśvá-rūpāḥ ǀ áṅgirasaḥ ǀ ná ǀ sā́ma-bhiḥ ǁ

Padapatha Transcription Nonaccented

aśvāsaḥ ǀ na ǀ ye ǀ jyeṣṭhāsaḥ ǀ āśavaḥ ǀ didhiṣavaḥ ǀ na ǀ rathyaḥ ǀ su-dānavaḥ ǀ

āpaḥ ǀ na ǀ nimnaiḥ ǀ uda-bhiḥ ǀ jigatnavaḥ ǀ viśva-rūpāḥ ǀ aṅgirasaḥ ǀ na ǀ sāma-bhiḥ ǁ

10.078.06   (Mandala. Sukta. Rik)

8.3.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ग्रावा॑णो॒ न सू॒रयः॒ सिंधु॑मातर आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा॑ ।

शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो॑ महाग्रा॒मो न याम॑न्नु॒त त्वि॒षा ॥

Samhita Devanagari Nonaccented

ग्रावाणो न सूरयः सिंधुमातर आदर्दिरासो अद्रयो न विश्वहा ।

शिशूला न क्रीळयः सुमातरो महाग्रामो न यामन्नुत त्विषा ॥

Samhita Transcription Accented

grā́vāṇo ná sūráyaḥ síndhumātara ādardirā́so ádrayo ná viśváhā ǀ

śiśū́lā ná krīḷáyaḥ sumātáro mahāgrāmó ná yā́mannutá tviṣā́ ǁ

Samhita Transcription Nonaccented

grāvāṇo na sūrayaḥ sindhumātara ādardirāso adrayo na viśvahā ǀ

śiśūlā na krīḷayaḥ sumātaro mahāgrāmo na yāmannuta tviṣā ǁ

Padapatha Devanagari Accented

ग्रावा॑णः । न । सू॒रयः॑ । सिन्धु॑ऽमातरः । आ॒ऽद॒र्दि॒रासः॑ । अद्र॑यः । न । वि॒श्वहा॑ ।

शि॒शूलाः॑ । न । क्री॒ळयः॑ । सु॒ऽमा॒तरः॑ । म॒हा॒ऽग्रा॒मः । न । याम॑न् । उ॒त । त्वि॒षा ॥

Padapatha Devanagari Nonaccented

ग्रावाणः । न । सूरयः । सिन्धुऽमातरः । आऽदर्दिरासः । अद्रयः । न । विश्वहा ।

शिशूलाः । न । क्रीळयः । सुऽमातरः । महाऽग्रामः । न । यामन् । उत । त्विषा ॥

Padapatha Transcription Accented

grā́vāṇaḥ ǀ ná ǀ sūráyaḥ ǀ síndhu-mātaraḥ ǀ ā-dardirā́saḥ ǀ ádrayaḥ ǀ ná ǀ viśváhā ǀ

śiśū́lāḥ ǀ ná ǀ krīḷáyaḥ ǀ su-mātáraḥ ǀ mahā-grāmáḥ ǀ ná ǀ yā́man ǀ utá ǀ tviṣā́ ǁ

Padapatha Transcription Nonaccented

grāvāṇaḥ ǀ na ǀ sūrayaḥ ǀ sindhu-mātaraḥ ǀ ā-dardirāsaḥ ǀ adrayaḥ ǀ na ǀ viśvahā ǀ

śiśūlāḥ ǀ na ǀ krīḷayaḥ ǀ su-mātaraḥ ǀ mahā-grāmaḥ ǀ na ǀ yāman ǀ uta ǀ tviṣā ǁ

10.078.07   (Mandala. Sukta. Rik)

8.3.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒षसां॒ न के॒तवो॑ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नांजिभि॒र्व्य॑श्वितन् ।

सिंध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ॥

Samhita Devanagari Nonaccented

उषसां न केतवोऽध्वरश्रियः शुभंयवो नांजिभिर्व्यश्वितन् ।

सिंधवो न ययियो भ्राजदृष्टयः परावतो न योजनानि ममिरे ॥

Samhita Transcription Accented

uṣásām ná ketávo’dhvaraśríyaḥ śubhaṃyávo nā́ñjíbhirvyáśvitan ǀ

síndhavo ná yayíyo bhrā́jadṛṣṭayaḥ parāváto ná yójanāni mamire ǁ

Samhita Transcription Nonaccented

uṣasām na ketavo’dhvaraśriyaḥ śubhaṃyavo nāñjibhirvyaśvitan ǀ

sindhavo na yayiyo bhrājadṛṣṭayaḥ parāvato na yojanāni mamire ǁ

Padapatha Devanagari Accented

उ॒षसा॑म् । न । के॒तवः॑ । अ॒ध्व॒र॒ऽश्रियः॑ । शु॒भ॒म्ऽयवः॑ । न । अ॒ञ्जिऽभिः॑ । वि । अ॒श्वि॒त॒न् ।

सिन्ध॑वः । न । य॒यियः॑ । भ्राज॑त्ऽऋष्टयः । प॒रा॒ऽवतः॑ । न । योज॑नानि । म॒मि॒रे॒ ॥

Padapatha Devanagari Nonaccented

उषसाम् । न । केतवः । अध्वरऽश्रियः । शुभम्ऽयवः । न । अञ्जिऽभिः । वि । अश्वितन् ।

सिन्धवः । न । ययियः । भ्राजत्ऽऋष्टयः । पराऽवतः । न । योजनानि । ममिरे ॥

Padapatha Transcription Accented

uṣásām ǀ ná ǀ ketávaḥ ǀ adhvara-śríyaḥ ǀ śubham-yávaḥ ǀ ná ǀ añjí-bhiḥ ǀ ví ǀ aśvitan ǀ

síndhavaḥ ǀ ná ǀ yayíyaḥ ǀ bhrā́jat-ṛṣṭayaḥ ǀ parā-vátaḥ ǀ ná ǀ yójanāni ǀ mamire ǁ

Padapatha Transcription Nonaccented

uṣasām ǀ na ǀ ketavaḥ ǀ adhvara-śriyaḥ ǀ śubham-yavaḥ ǀ na ǀ añji-bhiḥ ǀ vi ǀ aśvitan ǀ

sindhavaḥ ǀ na ǀ yayiyaḥ ǀ bhrājat-ṛṣṭayaḥ ǀ parā-vataḥ ǀ na ǀ yojanāni ǀ mamire ǁ

10.078.08   (Mandala. Sukta. Rik)

8.3.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒भा॒गान्नो॑ देवाः कृणुता सु॒रत्ना॑न॒स्मान्त्स्तो॒तॄन्म॑रुतो वावृधा॒नाः ।

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो॑ रत्न॒धेया॑नि॒ संति॑ ॥

Samhita Devanagari Nonaccented

सुभागान्नो देवाः कृणुता सुरत्नानस्मान्त्स्तोतॄन्मरुतो वावृधानाः ।

अधि स्तोत्रस्य सख्यस्य गात सनाद्धि वो रत्नधेयानि संति ॥

Samhita Transcription Accented

subhāgā́nno devāḥ kṛṇutā surátnānasmā́ntstotṝ́nmaruto vāvṛdhānā́ḥ ǀ

ádhi stotrásya sakhyásya gāta sanā́ddhí vo ratnadhéyāni sánti ǁ

Samhita Transcription Nonaccented

subhāgānno devāḥ kṛṇutā suratnānasmāntstotṝnmaruto vāvṛdhānāḥ ǀ

adhi stotrasya sakhyasya gāta sanāddhi vo ratnadheyāni santi ǁ

Padapatha Devanagari Accented

सु॒ऽभा॒गान् । नः॒ । दे॒वाः॒ । कृ॒णु॒त॒ । सु॒ऽरत्ना॑न् । अ॒स्मान् । स्तो॒तॄन् । म॒रु॒तः॒ । व॒वृ॒धा॒नाः ।

अधि॑ । स्तो॒त्रस्य॑ । स॒ख्यस्य॑ । गा॒त॒ । स॒नात् । हि । वः॒ । र॒त्न॒ऽधेया॑नि । सन्ति॑ ॥

Padapatha Devanagari Nonaccented

सुऽभागान् । नः । देवाः । कृणुत । सुऽरत्नान् । अस्मान् । स्तोतॄन् । मरुतः । ववृधानाः ।

अधि । स्तोत्रस्य । सख्यस्य । गात । सनात् । हि । वः । रत्नऽधेयानि । सन्ति ॥

Padapatha Transcription Accented

su-bhāgā́n ǀ naḥ ǀ devāḥ ǀ kṛṇuta ǀ su-rátnān ǀ asmā́n ǀ stotṝ́n ǀ marutaḥ ǀ vavṛdhānā́ḥ ǀ

ádhi ǀ stotrásya ǀ sakhyásya ǀ gāta ǀ sanā́t ǀ hí ǀ vaḥ ǀ ratna-dhéyāni ǀ sánti ǁ

Padapatha Transcription Nonaccented

su-bhāgān ǀ naḥ ǀ devāḥ ǀ kṛṇuta ǀ su-ratnān ǀ asmān ǀ stotṝn ǀ marutaḥ ǀ vavṛdhānāḥ ǀ

adhi ǀ stotrasya ǀ sakhyasya ǀ gāta ǀ sanāt ǀ hi ǀ vaḥ ǀ ratna-dheyāni ǀ santi ǁ