SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 79

 

1. Info

To:    agni
From:   agni saucīka or agni vaiśvānara or sapti vājambhara
Metres:   1st set of styles: virāṭtrisṭup (2, 4, 6); pādanicṛttriṣṭup (1); nicṛttriṣṭup (3); ārcīsvarāṭtriṣṭup (5); triṣṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.079.01   (Mandala. Sukta. Rik)

8.3.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या॑सु वि॒क्षु ।

नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि॑न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ॥

Samhita Devanagari Nonaccented

अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु ।

नाना हनू विभृते सं भरेते असिन्वती बप्सती भूर्यत्तः ॥

Samhita Transcription Accented

ápaśyamasya maható mahitvámámartyasya mártyāsu vikṣú ǀ

nā́nā hánū víbhṛte sám bharete ásinvatī bápsatī bhū́ryattaḥ ǁ

Samhita Transcription Nonaccented

apaśyamasya mahato mahitvamamartyasya martyāsu vikṣu ǀ

nānā hanū vibhṛte sam bharete asinvatī bapsatī bhūryattaḥ ǁ

Padapatha Devanagari Accented

अप॑श्यम् । अ॒स्य॒ । म॒ह॒तः । म॒हि॒ऽत्वम् । अम॑र्त्यस्य । मर्त्या॑सु । वि॒क्षु ।

नाना॑ । हनू॒ इति॑ । विभृ॑ते॒ इति॒ विऽभृ॑ते । सम् । भ॒रे॒ते॒ इति॑ । असि॑न्वती॒ इति॑ । बप्स॑ती॒ इति॑ । भूरि॑ । अ॒त्तः॒ ॥

Padapatha Devanagari Nonaccented

अपश्यम् । अस्य । महतः । महिऽत्वम् । अमर्त्यस्य । मर्त्यासु । विक्षु ।

नाना । हनू इति । विभृते इति विऽभृते । सम् । भरेते इति । असिन्वती इति । बप्सती इति । भूरि । अत्तः ॥

Padapatha Transcription Accented

ápaśyam ǀ asya ǀ mahatáḥ ǀ mahi-tvám ǀ ámartyasya ǀ mártyāsu ǀ vikṣú ǀ

nā́nā ǀ hánū íti ǀ víbhṛte íti ví-bhṛte ǀ sám ǀ bharete íti ǀ ásinvatī íti ǀ bápsatī íti ǀ bhū́ri ǀ attaḥ ǁ

Padapatha Transcription Nonaccented

apaśyam ǀ asya ǀ mahataḥ ǀ mahi-tvam ǀ amartyasya ǀ martyāsu ǀ vikṣu ǀ

nānā ǀ hanū iti ǀ vibhṛte iti vi-bhṛte ǀ sam ǀ bharete iti ǀ asinvatī iti ǀ bapsatī iti ǀ bhūri ǀ attaḥ ǁ

10.079.02   (Mandala. Sukta. Rik)

8.3.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि॑न्वन्नत्ति जि॒ह्वया॒ वना॑नि ।

अत्रा॑ण्यस्मै प॒ड्भिः सं भ॑रंत्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ॥

Samhita Devanagari Nonaccented

गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि ।

अत्राण्यस्मै पड्भिः सं भरंत्युत्तानहस्ता नमसाधि विक्षु ॥

Samhita Transcription Accented

gúhā śíro níhitamṛ́dhagakṣī́ ásinvannatti jihváyā vánāni ǀ

átrāṇyasmai paḍbhíḥ sám bharantyuttānáhastā námasā́dhi vikṣú ǁ

Samhita Transcription Nonaccented

guhā śiro nihitamṛdhagakṣī asinvannatti jihvayā vanāni ǀ

atrāṇyasmai paḍbhiḥ sam bharantyuttānahastā namasādhi vikṣu ǁ

Padapatha Devanagari Accented

गुहा॑ । शिरः॑ । निऽहि॑तम् । ऋध॑क् । अ॒क्षी इति॑ । असि॑न्वन् । अ॒त्ति॒ । जि॒ह्वया॑ । वना॑नि ।

अत्रा॑णि । अ॒स्मै॒ । प॒ट्ऽभिः । सम् । भ॒र॒न्ति॒ । उ॒त्ता॒नऽह॑स्ताः । नम॑सा । अधि॑ । वि॒क्षु ॥

Padapatha Devanagari Nonaccented

गुहा । शिरः । निऽहितम् । ऋधक् । अक्षी इति । असिन्वन् । अत्ति । जिह्वया । वनानि ।

अत्राणि । अस्मै । पट्ऽभिः । सम् । भरन्ति । उत्तानऽहस्ताः । नमसा । अधि । विक्षु ॥

Padapatha Transcription Accented

gúhā ǀ śíraḥ ǀ ní-hitam ǀ ṛ́dhak ǀ akṣī́ íti ǀ ásinvan ǀ atti ǀ jihváyā ǀ vánāni ǀ

átrāṇi ǀ asmai ǀ paṭ-bhíḥ ǀ sám ǀ bharanti ǀ uttāná-hastāḥ ǀ námasā ǀ ádhi ǀ vikṣú ǁ

Padapatha Transcription Nonaccented

guhā ǀ śiraḥ ǀ ni-hitam ǀ ṛdhak ǀ akṣī iti ǀ asinvan ǀ atti ǀ jihvayā ǀ vanāni ǀ

atrāṇi ǀ asmai ǀ paṭ-bhiḥ ǀ sam ǀ bharanti ǀ uttāna-hastāḥ ǀ namasā ǀ adhi ǀ vikṣu ǁ

10.079.03   (Mandala. Sukta. Rik)

8.3.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः ।

स॒सं न प॒क्वम॑विदच्छु॒चंतं॑ रिरि॒ह्वांसं॑ रि॒प उ॒पस्थे॑ अं॒तः ॥

Samhita Devanagari Nonaccented

प्र मातुः प्रतरं गुह्यमिच्छन्कुमारो न वीरुधः सर्पदुर्वीः ।

ससं न पक्वमविदच्छुचंतं रिरिह्वांसं रिप उपस्थे अंतः ॥

Samhita Transcription Accented

prá mātúḥ pratarám gúhyamicchánkumāró ná vīrúdhaḥ sarpadurvī́ḥ ǀ

sasám ná pakvámavidacchucántam ririhvā́ṃsam ripá upásthe antáḥ ǁ

Samhita Transcription Nonaccented

pra mātuḥ prataram guhyamicchankumāro na vīrudhaḥ sarpadurvīḥ ǀ

sasam na pakvamavidacchucantam ririhvāṃsam ripa upasthe antaḥ ǁ

Padapatha Devanagari Accented

प्र । मा॒तुः । प्र॒ऽत॒रम् । गुह्य॑म् । इ॒च्छन् । कु॒मा॒रः । न । वी॒रुधः॑ । स॒र्प॒त् । उ॒र्वीः ।

स॒मम् । न । प॒क्वम् । अ॒वि॒द॒त् । शु॒चन्त॑म् । रि॒रि॒ह्वांस॑म् । रि॒पः । उ॒पऽस्थे॑ । अ॒न्तरिति॑ ॥

Padapatha Devanagari Nonaccented

प्र । मातुः । प्रऽतरम् । गुह्यम् । इच्छन् । कुमारः । न । वीरुधः । सर्पत् । उर्वीः ।

समम् । न । पक्वम् । अविदत् । शुचन्तम् । रिरिह्वांसम् । रिपः । उपऽस्थे । अन्तरिति ॥

Padapatha Transcription Accented

prá ǀ mātúḥ ǀ pra-tarám ǀ gúhyam ǀ icchán ǀ kumāráḥ ǀ ná ǀ vīrúdhaḥ ǀ sarpat ǀ urvī́ḥ ǀ

samám ǀ ná ǀ pakvám ǀ avidat ǀ śucántam ǀ ririhvā́ṃsam ǀ ripáḥ ǀ upá-sthe ǀ antáríti ǁ

Padapatha Transcription Nonaccented

pra ǀ mātuḥ ǀ pra-taram ǀ guhyam ǀ icchan ǀ kumāraḥ ǀ na ǀ vīrudhaḥ ǀ sarpat ǀ urvīḥ ǀ

samam ǀ na ǀ pakvam ǀ avidat ǀ śucantam ǀ ririhvāṃsam ǀ ripaḥ ǀ upa-sthe ǀ antariti ǁ

10.079.04   (Mandala. Sukta. Rik)

8.3.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तद्वा॑मृ॒तं रो॑दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो॑ अत्ति ।

नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निरं॒ग विचे॑ताः॒ स प्रचे॑ताः ॥

Samhita Devanagari Nonaccented

तद्वामृतं रोदसी प्र ब्रवीमि जायमानो मातरा गर्भो अत्ति ।

नाहं देवस्य मर्त्यश्चिकेताग्निरंग विचेताः स प्रचेताः ॥

Samhita Transcription Accented

tádvāmṛtám rodasī prá bravīmi jā́yamāno mātárā gárbho atti ǀ

nā́hám devásya mártyaściketāgníraṅgá vícetāḥ sá prácetāḥ ǁ

Samhita Transcription Nonaccented

tadvāmṛtam rodasī pra bravīmi jāyamāno mātarā garbho atti ǀ

nāham devasya martyaściketāgniraṅga vicetāḥ sa pracetāḥ ǁ

Padapatha Devanagari Accented

तत् । वा॒म् । ऋ॒तम् । रो॒द॒सी॒ इति॑ । प्र । ब्र॒वी॒मि॒ । जाय॑मानः । मा॒तरा॑ । गर्भः॑ । अ॒त्ति॒ ।

न । अ॒हम् । दे॒वस्य॑ । मर्त्यः॑ । चि॒के॒त॒ । अ॒ग्निः । अ॒ङ्ग । विऽचे॑ताः । सः । प्रऽचे॑ताः ॥

Padapatha Devanagari Nonaccented

तत् । वाम् । ऋतम् । रोदसी इति । प्र । ब्रवीमि । जायमानः । मातरा । गर्भः । अत्ति ।

न । अहम् । देवस्य । मर्त्यः । चिकेत । अग्निः । अङ्ग । विऽचेताः । सः । प्रऽचेताः ॥

Padapatha Transcription Accented

tát ǀ vām ǀ ṛtám ǀ rodasī íti ǀ prá ǀ bravīmi ǀ jā́yamānaḥ ǀ mātárā ǀ gárbhaḥ ǀ atti ǀ

ná ǀ ahám ǀ devásya ǀ mártyaḥ ǀ ciketa ǀ agníḥ ǀ aṅgá ǀ ví-cetāḥ ǀ sáḥ ǀ prá-cetāḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ vām ǀ ṛtam ǀ rodasī iti ǀ pra ǀ bravīmi ǀ jāyamānaḥ ǀ mātarā ǀ garbhaḥ ǀ atti ǀ

na ǀ aham ǀ devasya ǀ martyaḥ ǀ ciketa ǀ agniḥ ǀ aṅga ǀ vi-cetāḥ ǀ saḥ ǀ pra-cetāḥ ǁ

10.079.05   (Mandala. Sukta. Rik)

8.3.14.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो अ॑स्मा॒ अन्नं॑ तृ॒ष्वा॒३॒॑दधा॒त्याज्यै॑र्घृ॒तैर्जु॒होति॒ पुष्य॑ति ।

तस्मै॑ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने॑ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वं ॥

Samhita Devanagari Nonaccented

यो अस्मा अन्नं तृष्वादधात्याज्यैर्घृतैर्जुहोति पुष्यति ।

तस्मै सहस्रमक्षभिर्वि चक्षेऽग्ने विश्वतः प्रत्यङ्ङसि त्वं ॥

Samhita Transcription Accented

yó asmā ánnam tṛṣvā́dádhātyā́jyairghṛtáirjuhóti púṣyati ǀ

tásmai sahásramakṣábhirví cakṣé’gne viśvátaḥ pratyáṅṅasi tvám ǁ

Samhita Transcription Nonaccented

yo asmā annam tṛṣvādadhātyājyairghṛtairjuhoti puṣyati ǀ

tasmai sahasramakṣabhirvi cakṣe’gne viśvataḥ pratyaṅṅasi tvam ǁ

Padapatha Devanagari Accented

यः । अ॒स्मै॒ । अन्न॑म् । तृ॒षु । आ॒ऽदधा॑ति । आज्यैः॑ । घृ॒तैः । जु॒होति॑ । पुष्य॑ति ।

तस्मै॑ । स॒हस्र॑म् । अ॒क्षऽभिः॑ । वि । च॒क्षे॒ । अग्ने॑ । वि॒श्वतः॑ । प्र॒त्यङ् । अ॒सि॒ । त्वम् ॥

Padapatha Devanagari Nonaccented

यः । अस्मै । अन्नम् । तृषु । आऽदधाति । आज्यैः । घृतैः । जुहोति । पुष्यति ।

तस्मै । सहस्रम् । अक्षऽभिः । वि । चक्षे । अग्ने । विश्वतः । प्रत्यङ् । असि । त्वम् ॥

Padapatha Transcription Accented

yáḥ ǀ asmai ǀ ánnam ǀ tṛṣú ǀ ā-dádhāti ǀ ā́jyaiḥ ǀ ghṛtáiḥ ǀ juhóti ǀ púṣyati ǀ

tásmai ǀ sahásram ǀ akṣá-bhiḥ ǀ ví ǀ cakṣe ǀ ágne ǀ viśvátaḥ ǀ pratyáṅ ǀ asi ǀ tvám ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ asmai ǀ annam ǀ tṛṣu ǀ ā-dadhāti ǀ ājyaiḥ ǀ ghṛtaiḥ ǀ juhoti ǀ puṣyati ǀ

tasmai ǀ sahasram ǀ akṣa-bhiḥ ǀ vi ǀ cakṣe ǀ agne ǀ viśvataḥ ǀ pratyaṅ ǀ asi ǀ tvam ǁ

10.079.06   (Mandala. Sukta. Rik)

8.3.14.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने॑ पृ॒च्छामि॒ नु त्वामवि॑द्वान् ।

अक्री॑ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प॑र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ॥

Samhita Devanagari Nonaccented

किं देवेषु त्यज एनश्चकर्थाग्ने पृच्छामि नु त्वामविद्वान् ।

अक्रीळन्क्रीळन्हरिरत्तवेऽदन्वि पर्वशश्चकर्त गामिवासिः ॥

Samhita Transcription Accented

kím devéṣu tyája énaścakarthā́gne pṛcchā́mi nú tvā́mávidvān ǀ

ákrīḷankrī́ḷanháriráttave’dánví parvaśáścakarta gā́mivāsíḥ ǁ

Samhita Transcription Nonaccented

kim deveṣu tyaja enaścakarthāgne pṛcchāmi nu tvāmavidvān ǀ

akrīḷankrīḷanharirattave’danvi parvaśaścakarta gāmivāsiḥ ǁ

Padapatha Devanagari Accented

किम् । दे॒वेषु॑ । त्यजः॑ । एनः॑ । च॒क॒र्थ॒ । अग्ने॑ । पृ॒च्छामि॑ । नु । त्वाम् । अवि॑द्वान् ।

अक्री॑ळन् । क्रीळ॑न् । हरिः॑ । अत्त॑वे । अ॒दन् । वि । प॒र्व॒ऽशः । च॒क॒र्त॒ । गाम्ऽइ॑व । अ॒सिः ॥

Padapatha Devanagari Nonaccented

किम् । देवेषु । त्यजः । एनः । चकर्थ । अग्ने । पृच्छामि । नु । त्वाम् । अविद्वान् ।

अक्रीळन् । क्रीळन् । हरिः । अत्तवे । अदन् । वि । पर्वऽशः । चकर्त । गाम्ऽइव । असिः ॥

Padapatha Transcription Accented

kím ǀ devéṣu ǀ tyájaḥ ǀ énaḥ ǀ cakartha ǀ ágne ǀ pṛcchā́mi ǀ nú ǀ tvā́m ǀ ávidvān ǀ

ákrīḷan ǀ krī́ḷan ǀ háriḥ ǀ áttave ǀ adán ǀ ví ǀ parva-śáḥ ǀ cakarta ǀ gā́m-iva ǀ asíḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ deveṣu ǀ tyajaḥ ǀ enaḥ ǀ cakartha ǀ agne ǀ pṛcchāmi ǀ nu ǀ tvām ǀ avidvān ǀ

akrīḷan ǀ krīḷan ǀ hariḥ ǀ attave ǀ adan ǀ vi ǀ parva-śaḥ ǀ cakarta ǀ gām-iva ǀ asiḥ ǁ

10.079.07   (Mandala. Sukta. Rik)

8.3.14.07    (Ashtaka. Adhyaya. Varga. Rik)

10.06.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विषू॑चो॒ अश्वा॑न्युयुजे वने॒जा ऋजी॑तिभी रश॒नाभि॑र्गृभी॒तान् ।

च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा॑तः॒ समा॑नृधे॒ पर्व॑भिर्वावृधा॒नः ॥

Samhita Devanagari Nonaccented

विषूचो अश्वान्युयुजे वनेजा ऋजीतिभी रशनाभिर्गृभीतान् ।

चक्षदे मित्रो वसुभिः सुजातः समानृधे पर्वभिर्वावृधानः ॥

Samhita Transcription Accented

víṣūco áśvānyuyuje vanejā́ ṛ́jītibhī raśanā́bhirgṛbhītā́n ǀ

cakṣadé mitró vásubhiḥ sújātaḥ sámānṛdhe párvabhirvāvṛdhānáḥ ǁ

Samhita Transcription Nonaccented

viṣūco aśvānyuyuje vanejā ṛjītibhī raśanābhirgṛbhītān ǀ

cakṣade mitro vasubhiḥ sujātaḥ samānṛdhe parvabhirvāvṛdhānaḥ ǁ

Padapatha Devanagari Accented

विषू॑चः । अश्वा॑न् । यु॒यु॒जे॒ । व॒ने॒ऽजाः । ऋजी॑तिऽभिः । र॒श॒नाभिः॑ । गृ॒भी॒तान् ।

च॒क्ष॒दे । मि॒त्रः । वसु॑ऽभिः । सुऽजा॑तः । सम् । आ॒नृ॒धे॒ । पर्व॑ऽभिः । व॒वृ॒धा॒नः ॥

Padapatha Devanagari Nonaccented

विषूचः । अश्वान् । युयुजे । वनेऽजाः । ऋजीतिऽभिः । रशनाभिः । गृभीतान् ।

चक्षदे । मित्रः । वसुऽभिः । सुऽजातः । सम् । आनृधे । पर्वऽभिः । ववृधानः ॥

Padapatha Transcription Accented

víṣūcaḥ ǀ áśvān ǀ yuyuje ǀ vane-jā́ḥ ǀ ṛ́jīti-bhiḥ ǀ raśanā́bhiḥ ǀ gṛbhītā́n ǀ

cakṣadé ǀ mitráḥ ǀ vásu-bhiḥ ǀ sú-jātaḥ ǀ sám ǀ ānṛdhe ǀ párva-bhiḥ ǀ vavṛdhānáḥ ǁ

Padapatha Transcription Nonaccented

viṣūcaḥ ǀ aśvān ǀ yuyuje ǀ vane-jāḥ ǀ ṛjīti-bhiḥ ǀ raśanābhiḥ ǀ gṛbhītān ǀ

cakṣade ǀ mitraḥ ǀ vasu-bhiḥ ǀ su-jātaḥ ǀ sam ǀ ānṛdhe ǀ parva-bhiḥ ǀ vavṛdhānaḥ ǁ