SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 80

 

1. Info

To:    agni
From:   agni saucīka or agni vaiśvānara
Metres:   1st set of styles: virāṭtrisṭup (1, 5, 6); pādanicṛttriṣṭup (2, 4); nicṛttriṣṭup (3, 7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.080.01   (Mandala. Sukta. Rik)

8.3.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निः सप्तिं॑ वाजंभ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं॑ कर्मनि॒ष्ठां ।

अ॒ग्नी रोद॑सी॒ वि च॑रत्समं॒जन्न॒ग्निर्नारीं॑ वी॒रकु॑क्षिं॒ पुरं॑धिं ॥

Samhita Devanagari Nonaccented

अग्निः सप्तिं वाजंभरं ददात्यग्निर्वीरं श्रुत्यं कर्मनिष्ठां ।

अग्नी रोदसी वि चरत्समंजन्नग्निर्नारीं वीरकुक्षिं पुरंधिं ॥

Samhita Transcription Accented

agníḥ sáptim vājambharám dadātyagnírvīrám śrútyam karmaniṣṭhā́m ǀ

agnī́ ródasī ví caratsamañjánnagnírnā́rīm vīrákukṣim púraṃdhim ǁ

Samhita Transcription Nonaccented

agniḥ saptim vājambharam dadātyagnirvīram śrutyam karmaniṣṭhām ǀ

agnī rodasī vi caratsamañjannagnirnārīm vīrakukṣim puraṃdhim ǁ

Padapatha Devanagari Accented

अ॒ग्निः । सप्ति॑म् । वा॒ज॒म्ऽभ॒रम् । द॒दा॒ति॒ । अ॒ग्निः । वी॒रम् । श्रुत्य॑म् । क॒र्म॒निः॒ऽस्थाम् ।

अ॒ग्निः । रोद॑सी॒ इति॑ । वि । च॒र॒त् । स॒म्ऽअ॒ञ्जन् । अ॒ग्निः । नारी॑म् । वी॒रऽकु॑क्षिम् । पुर॑म्ऽधिम् ॥

Padapatha Devanagari Nonaccented

अग्निः । सप्तिम् । वाजम्ऽभरम् । ददाति । अग्निः । वीरम् । श्रुत्यम् । कर्मनिःऽस्थाम् ।

अग्निः । रोदसी इति । वि । चरत् । सम्ऽअञ्जन् । अग्निः । नारीम् । वीरऽकुक्षिम् । पुरम्ऽधिम् ॥

Padapatha Transcription Accented

agníḥ ǀ sáptim ǀ vājam-bharám ǀ dadāti ǀ agníḥ ǀ vīrám ǀ śrútyam ǀ karmaniḥ-sthā́m ǀ

agníḥ ǀ ródasī íti ǀ ví ǀ carat ǀ sam-añján ǀ agníḥ ǀ nā́rīm ǀ vīrá-kukṣim ǀ púram-dhim ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ saptim ǀ vājam-bharam ǀ dadāti ǀ agniḥ ǀ vīram ǀ śrutyam ǀ karmaniḥ-sthām ǀ

agniḥ ǀ rodasī iti ǀ vi ǀ carat ǀ sam-añjan ǀ agniḥ ǀ nārīm ǀ vīra-kukṣim ǀ puram-dhim ǁ

10.080.02   (Mandala. Sukta. Rik)

8.3.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश ।

अ॒ग्निरेकं॑ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ॥

Samhita Devanagari Nonaccented

अग्नेरप्नसः समिदस्तु भद्राग्निर्मही रोदसी आ विवेश ।

अग्निरेकं चोदयत्समत्स्वग्निर्वृत्राणि दयते पुरूणि ॥

Samhita Transcription Accented

agnérápnasaḥ samídastu bhadrā́gnírmahī́ ródasī ā́ viveśa ǀ

agnírékam codayatsamátsvagnírvṛtrā́ṇi dayate purū́ṇi ǁ

Samhita Transcription Nonaccented

agnerapnasaḥ samidastu bhadrāgnirmahī rodasī ā viveśa ǀ

agnirekam codayatsamatsvagnirvṛtrāṇi dayate purūṇi ǁ

Padapatha Devanagari Accented

अ॒ग्नेः । अप्न॑सः । स॒म्ऽइत् । अ॒स्तु॒ । भ॒द्रा । अ॒ग्निः । म॒ही इति॑ । रोद॑सी॒ इति॑ । आ । वि॒वे॒श॒ ।

अ॒ग्निः । एक॑म् । चो॒द॒य॒त् । स॒मत्ऽसु॑ । अ॒ग्निः । वृ॒त्राणि॑ । द॒य॒ते॒ । पु॒रूणि॑ ॥

Padapatha Devanagari Nonaccented

अग्नेः । अप्नसः । सम्ऽइत् । अस्तु । भद्रा । अग्निः । मही इति । रोदसी इति । आ । विवेश ।

अग्निः । एकम् । चोदयत् । समत्ऽसु । अग्निः । वृत्राणि । दयते । पुरूणि ॥

Padapatha Transcription Accented

agnéḥ ǀ ápnasaḥ ǀ sam-ít ǀ astu ǀ bhadrā́ ǀ agníḥ ǀ mahī́ íti ǀ ródasī íti ǀ ā́ ǀ viveśa ǀ

agníḥ ǀ ékam ǀ codayat ǀ samát-su ǀ agníḥ ǀ vṛtrā́ṇi ǀ dayate ǀ purū́ṇi ǁ

Padapatha Transcription Nonaccented

agneḥ ǀ apnasaḥ ǀ sam-it ǀ astu ǀ bhadrā ǀ agniḥ ǀ mahī iti ǀ rodasī iti ǀ ā ǀ viveśa ǀ

agniḥ ǀ ekam ǀ codayat ǀ samat-su ǀ agniḥ ǀ vṛtrāṇi ǀ dayate ǀ purūṇi ǁ

10.080.03   (Mandala. Sukta. Rik)

8.3.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू॑थं ।

अ॒ग्निरत्रिं॑ घ॒र्म उ॑रुष्यदं॒तर॒ग्निर्नृ॒मेधं॑ प्र॒जया॑सृज॒त्सं ॥

Samhita Devanagari Nonaccented

अग्निर्ह त्यं जरतः कर्णमावाग्निरद्भ्यो निरदहज्जरूथं ।

अग्निरत्रिं घर्म उरुष्यदंतरग्निर्नृमेधं प्रजयासृजत्सं ॥

Samhita Transcription Accented

agnírha tyám járataḥ kárṇamāvāgníradbhyó níradahajjárūtham ǀ

agnírátrim gharmá uruṣyadantáragnírnṛmédham prajáyāsṛjatsám ǁ

Samhita Transcription Nonaccented

agnirha tyam jarataḥ karṇamāvāgniradbhyo niradahajjarūtham ǀ

agniratrim gharma uruṣyadantaragnirnṛmedham prajayāsṛjatsam ǁ

Padapatha Devanagari Accented

अ॒ग्निः । ह॒ । त्यम् । जर॑तः । कर्ण॑म् । आ॒व॒ । अ॒ग्निः । अ॒त्ऽभ्यः । निः । अ॒द॒ह॒त् । जरू॑थम् ।

अ॒ग्निः । अत्रि॑म् । घ॒र्मे । उ॒रु॒ष्य॒त् । अ॒न्तः । अ॒ग्निः । नृ॒ऽमेध॑म् । प्र॒ऽजया॑ । अ॒सृ॒ज॒त् । सम् ॥

Padapatha Devanagari Nonaccented

अग्निः । ह । त्यम् । जरतः । कर्णम् । आव । अग्निः । अत्ऽभ्यः । निः । अदहत् । जरूथम् ।

अग्निः । अत्रिम् । घर्मे । उरुष्यत् । अन्तः । अग्निः । नृऽमेधम् । प्रऽजया । असृजत् । सम् ॥

Padapatha Transcription Accented

agníḥ ǀ ha ǀ tyám ǀ járataḥ ǀ kárṇam ǀ āva ǀ agníḥ ǀ at-bhyáḥ ǀ níḥ ǀ adahat ǀ járūtham ǀ

agníḥ ǀ átrim ǀ gharmé ǀ uruṣyat ǀ antáḥ ǀ agníḥ ǀ nṛ-médham ǀ pra-jáyā ǀ asṛjat ǀ sám ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ ha ǀ tyam ǀ jarataḥ ǀ karṇam ǀ āva ǀ agniḥ ǀ at-bhyaḥ ǀ niḥ ǀ adahat ǀ jarūtham ǀ

agniḥ ǀ atrim ǀ gharme ǀ uruṣyat ǀ antaḥ ǀ agniḥ ǀ nṛ-medham ǀ pra-jayā ǀ asṛjat ǀ sam ǁ

10.080.04   (Mandala. Sukta. Rik)

8.3.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे॑शा अ॒ग्निर्ऋषिं॒ यः स॒हस्रा॑ स॒नोति॑ ।

अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा॑नि॒ विभृ॑ता पुरु॒त्रा ॥

Samhita Devanagari Nonaccented

अग्निर्दाद्द्रविणं वीरपेशा अग्निर्ऋषिं यः सहस्रा सनोति ।

अग्निर्दिवि हव्यमा ततानाग्नेर्धामानि विभृता पुरुत्रा ॥

Samhita Transcription Accented

agnírdāddráviṇam vīrápeśā agnírṛ́ṣim yáḥ sahásrā sanóti ǀ

agnírdiví havyámā́ tatānāgnérdhā́māni víbhṛtā purutrā́ ǁ

Samhita Transcription Nonaccented

agnirdāddraviṇam vīrapeśā agnirṛṣim yaḥ sahasrā sanoti ǀ

agnirdivi havyamā tatānāgnerdhāmāni vibhṛtā purutrā ǁ

Padapatha Devanagari Accented

अ॒ग्निः । दा॒त् । द्रवि॑णम् । वी॒रऽपे॑शाः । अ॒ग्निः । ऋषि॑म् । यः । स॒हस्रा॑ । स॒नोति॑ ।

अ॒ग्निः । दि॒वि । ह॒व्यम् । आ । त॒ता॒न॒ । अ॒ग्नेः । धामा॑नि । विऽभृ॑ता । पु॒रु॒ऽत्रा ॥

Padapatha Devanagari Nonaccented

अग्निः । दात् । द्रविणम् । वीरऽपेशाः । अग्निः । ऋषिम् । यः । सहस्रा । सनोति ।

अग्निः । दिवि । हव्यम् । आ । ततान । अग्नेः । धामानि । विऽभृता । पुरुऽत्रा ॥

Padapatha Transcription Accented

agníḥ ǀ dāt ǀ dráviṇam ǀ vīrá-peśāḥ ǀ agníḥ ǀ ṛ́ṣim ǀ yáḥ ǀ sahásrā ǀ sanóti ǀ

agníḥ ǀ diví ǀ havyám ǀ ā́ ǀ tatāna ǀ agnéḥ ǀ dhā́māni ǀ ví-bhṛtā ǀ puru-trā́ ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ dāt ǀ draviṇam ǀ vīra-peśāḥ ǀ agniḥ ǀ ṛṣim ǀ yaḥ ǀ sahasrā ǀ sanoti ǀ

agniḥ ǀ divi ǀ havyam ǀ ā ǀ tatāna ǀ agneḥ ǀ dhāmāni ǀ vi-bhṛtā ǀ puru-trā ǁ

10.080.05   (Mandala. Sukta. Rik)

8.3.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निमु॒क्थैर्ऋष॑यो॒ वि ह्व॑यंते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ ।

अ॒ग्निं वयो॑ अं॒तरि॑क्षे॒ पतं॑तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोनां॑ ॥

Samhita Devanagari Nonaccented

अग्निमुक्थैर्ऋषयो वि ह्वयंतेऽग्निं नरो यामनि बाधितासः ।

अग्निं वयो अंतरिक्षे पतंतोऽग्निः सहस्रा परि याति गोनां ॥

Samhita Transcription Accented

agnímuktháirṛ́ṣayo ví hvayante’gním náro yā́mani bādhitā́saḥ ǀ

agním váyo antárikṣe pátanto’gníḥ sahásrā pári yāti gónām ǁ

Samhita Transcription Nonaccented

agnimukthairṛṣayo vi hvayante’gnim naro yāmani bādhitāsaḥ ǀ

agnim vayo antarikṣe patanto’gniḥ sahasrā pari yāti gonām ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । उ॒क्थैः । ऋष॑यः । वि । ह्व॒य॒न्ते॒ । अ॒ग्निम् । नरः॑ । याम॑नि । बा॒धि॒तासः॑ ।

अ॒ग्निम् । वयः॑ । अ॒न्तरि॑क्षे । पत॑न्तः । अ॒ग्निः । स॒हस्रा॑ । परि॑ । या॒ति॒ । गोना॑म् ॥

Padapatha Devanagari Nonaccented

अग्निम् । उक्थैः । ऋषयः । वि । ह्वयन्ते । अग्निम् । नरः । यामनि । बाधितासः ।

अग्निम् । वयः । अन्तरिक्षे । पतन्तः । अग्निः । सहस्रा । परि । याति । गोनाम् ॥

Padapatha Transcription Accented

agním ǀ uktháiḥ ǀ ṛ́ṣayaḥ ǀ ví ǀ hvayante ǀ agním ǀ náraḥ ǀ yā́mani ǀ bādhitā́saḥ ǀ

agním ǀ váyaḥ ǀ antárikṣe ǀ pátantaḥ ǀ agníḥ ǀ sahásrā ǀ pári ǀ yāti ǀ gónām ǁ

Padapatha Transcription Nonaccented

agnim ǀ ukthaiḥ ǀ ṛṣayaḥ ǀ vi ǀ hvayante ǀ agnim ǀ naraḥ ǀ yāmani ǀ bādhitāsaḥ ǀ

agnim ǀ vayaḥ ǀ antarikṣe ǀ patantaḥ ǀ agniḥ ǀ sahasrā ǀ pari ǀ yāti ǀ gonām ǁ

10.080.06   (Mandala. Sukta. Rik)

8.3.15.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः ।

अ॒ग्निर्गांध॑र्वीं प॒थ्या॑मृ॒तस्या॒ग्नेर्गव्यू॑तिर्घृ॒त आ निष॑त्ता ॥

Samhita Devanagari Nonaccented

अग्निं विश ईळते मानुषीर्या अग्निं मनुषो नहुषो वि जाताः ।

अग्निर्गांधर्वीं पथ्यामृतस्याग्नेर्गव्यूतिर्घृत आ निषत्ता ॥

Samhita Transcription Accented

agním víśa īḷate mā́nuṣīryā́ agním mánuṣo náhuṣo ví jātā́ḥ ǀ

agnírgā́ndharvīm pathyā́mṛtásyāgnérgávyūtirghṛtá ā́ níṣattā ǁ

Samhita Transcription Nonaccented

agnim viśa īḷate mānuṣīryā agnim manuṣo nahuṣo vi jātāḥ ǀ

agnirgāndharvīm pathyāmṛtasyāgnergavyūtirghṛta ā niṣattā ǁ

Padapatha Devanagari Accented

अ॒ग्निम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । अ॒ग्निम् । मनु॑षः । नहु॑षः । वि । जा॒ताः ।

अ॒ग्निः । गान्ध॑र्वीम् । प॒थ्या॑म् । ऋ॒तस्य॑ । अ॒ग्नेः । गव्यू॑तिः । घृ॒ते । आ । निऽस॑त्ता ॥

Padapatha Devanagari Nonaccented

अग्निम् । विशः । ईळते । मानुषीः । याः । अग्निम् । मनुषः । नहुषः । वि । जाताः ।

अग्निः । गान्धर्वीम् । पथ्याम् । ऋतस्य । अग्नेः । गव्यूतिः । घृते । आ । निऽसत्ता ॥

Padapatha Transcription Accented

agním ǀ víśaḥ ǀ īḷate ǀ mā́nuṣīḥ ǀ yā́ḥ ǀ agním ǀ mánuṣaḥ ǀ náhuṣaḥ ǀ ví ǀ jātā́ḥ ǀ

agníḥ ǀ gā́ndharvīm ǀ pathyā́m ǀ ṛtásya ǀ agnéḥ ǀ gávyūtiḥ ǀ ghṛté ǀ ā́ ǀ ní-sattā ǁ

Padapatha Transcription Nonaccented

agnim ǀ viśaḥ ǀ īḷate ǀ mānuṣīḥ ǀ yāḥ ǀ agnim ǀ manuṣaḥ ǀ nahuṣaḥ ǀ vi ǀ jātāḥ ǀ

agniḥ ǀ gāndharvīm ǀ pathyām ǀ ṛtasya ǀ agneḥ ǀ gavyūtiḥ ǀ ghṛte ǀ ā ǀ ni-sattā ǁ

10.080.07   (Mandala. Sukta. Rik)

8.3.15.07    (Ashtaka. Adhyaya. Varga. Rik)

10.06.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिं ।

अग्ने॒ प्राव॑ जरि॒तारं॑ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ॥

Samhita Devanagari Nonaccented

अग्नये ब्रह्म ऋभवस्ततक्षुरग्निं महामवोचामा सुवृक्तिं ।

अग्ने प्राव जरितारं यविष्ठाग्ने महि द्रविणमा यजस्व ॥

Samhita Transcription Accented

agnáye bráhma ṛbhávastatakṣuragním mahā́mavocāmā suvṛktím ǀ

ágne prā́va jaritā́ram yaviṣṭhā́gne máhi dráviṇamā́ yajasva ǁ

Samhita Transcription Nonaccented

agnaye brahma ṛbhavastatakṣuragnim mahāmavocāmā suvṛktim ǀ

agne prāva jaritāram yaviṣṭhāgne mahi draviṇamā yajasva ǁ

Padapatha Devanagari Accented

अ॒ग्नये॑ । ब्रह्म॑ । ऋ॒भवः॑ । त॒त॒क्षुः॒ । अ॒ग्निम् । म॒हाम् । अ॒वो॒चा॒म॒ । सु॒ऽवृ॒क्तिम् ।

अग्ने॑ । प्र । अ॒व॒ । ज॒रि॒तार॑म् । य॒वि॒ष्ठ॒ । अग्ने॑ । महि॑ । द्रवि॑णम् । आ । य॒ज॒स्व॒ ॥

Padapatha Devanagari Nonaccented

अग्नये । ब्रह्म । ऋभवः । ततक्षुः । अग्निम् । महाम् । अवोचाम । सुऽवृक्तिम् ।

अग्ने । प्र । अव । जरितारम् । यविष्ठ । अग्ने । महि । द्रविणम् । आ । यजस्व ॥

Padapatha Transcription Accented

agnáye ǀ bráhma ǀ ṛbhávaḥ ǀ tatakṣuḥ ǀ agním ǀ mahā́m ǀ avocāma ǀ su-vṛktím ǀ

ágne ǀ prá ǀ ava ǀ jaritā́ram ǀ yaviṣṭha ǀ ágne ǀ máhi ǀ dráviṇam ǀ ā́ ǀ yajasva ǁ

Padapatha Transcription Nonaccented

agnaye ǀ brahma ǀ ṛbhavaḥ ǀ tatakṣuḥ ǀ agnim ǀ mahām ǀ avocāma ǀ su-vṛktim ǀ

agne ǀ pra ǀ ava ǀ jaritāram ǀ yaviṣṭha ǀ agne ǀ mahi ǀ draviṇam ǀ ā ǀ yajasva ǁ