SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 81

 

1. Info

To:    viśvakarman
From:   viśvakarman bhauvana
Metres:   1st set of styles: nicṛttriṣṭup (1, 6); bhuriktriṣṭup (3, 7); pādanicṛttriṣṭup (2); svarāṭtriṣṭup (4); triṣṭup (5)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.081.01   (Mandala. Sukta. Rik)

8.3.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी॑दत्पि॒ता नः॑ ।

स आ॒शिषा॒ द्रवि॑णमि॒च्छमा॑नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ॥

Samhita Devanagari Nonaccented

य इमा विश्वा भुवनानि जुह्वदृषिर्होता न्यसीदत्पिता नः ।

स आशिषा द्रविणमिच्छमानः प्रथमच्छदवराँ आ विवेश ॥

Samhita Transcription Accented

yá imā́ víśvā bhúvanāni júhvadṛ́ṣirhótā nyásīdatpitā́ naḥ ǀ

sá āśíṣā dráviṇamicchámānaḥ prathamacchádávarām̐ ā́ viveśa ǁ

Samhita Transcription Nonaccented

ya imā viśvā bhuvanāni juhvadṛṣirhotā nyasīdatpitā naḥ ǀ

sa āśiṣā draviṇamicchamānaḥ prathamacchadavarām̐ ā viveśa ǁ

Padapatha Devanagari Accented

यः । इ॒मा । विश्वा॑ । भुव॑नानि । जुह्व॑त् । ऋषिः॑ । होता॑ । नि । असी॑दत् । पि॒ता । नः॒ ।

सः । आ॒ऽशिषा॑ । द्रवि॑णम् । इ॒च्छमा॑नः । प्र॒थ॒म॒ऽछत् । अव॑रान् । आ । वि॒वे॒श॒ ॥

Padapatha Devanagari Nonaccented

यः । इमा । विश्वा । भुवनानि । जुह्वत् । ऋषिः । होता । नि । असीदत् । पिता । नः ।

सः । आऽशिषा । द्रविणम् । इच्छमानः । प्रथमऽछत् । अवरान् । आ । विवेश ॥

Padapatha Transcription Accented

yáḥ ǀ imā́ ǀ víśvā ǀ bhúvanāni ǀ júhvat ǀ ṛ́ṣiḥ ǀ hótā ǀ ní ǀ ásīdat ǀ pitā́ ǀ naḥ ǀ

sáḥ ǀ ā-śíṣā ǀ dráviṇam ǀ icchámānaḥ ǀ prathama-chát ǀ ávarān ǀ ā́ ǀ viveśa ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ imā ǀ viśvā ǀ bhuvanāni ǀ juhvat ǀ ṛṣiḥ ǀ hotā ǀ ni ǀ asīdat ǀ pitā ǀ naḥ ǀ

saḥ ǀ ā-śiṣā ǀ draviṇam ǀ icchamānaḥ ǀ prathama-chat ǀ avarān ǀ ā ǀ viveśa ǁ

10.081.02   (Mandala. Sukta. Rik)

8.3.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं स्वि॑दासीदधि॒ष्ठान॑मा॒रंभ॑णं कत॒मत्स्वि॑त्क॒थासी॑त् ।

यतो॒ भूमिं॑ ज॒नय॑न्वि॒श्वक॑र्मा॒ वि द्यामौर्णो॑न्महि॒ना वि॒श्वच॑क्षाः ॥

Samhita Devanagari Nonaccented

किं स्विदासीदधिष्ठानमारंभणं कतमत्स्वित्कथासीत् ।

यतो भूमिं जनयन्विश्वकर्मा वि द्यामौर्णोन्महिना विश्वचक्षाः ॥

Samhita Transcription Accented

kím svidāsīdadhiṣṭhā́namārámbhaṇam katamátsvitkathā́sīt ǀ

yáto bhū́mim janáyanviśvákarmā ví dyā́máurṇonmahinā́ viśvácakṣāḥ ǁ

Samhita Transcription Nonaccented

kim svidāsīdadhiṣṭhānamārambhaṇam katamatsvitkathāsīt ǀ

yato bhūmim janayanviśvakarmā vi dyāmaurṇonmahinā viśvacakṣāḥ ǁ

Padapatha Devanagari Accented

किम् । स्वि॒त् । आ॒सी॒त् । अ॒धि॒ऽस्थान॑म् । आ॒ऽरम्भ॑णम् । क॒त॒मत् । स्वि॒त् । क॒था । आ॒सी॒त् ।

यतः॑ । भूमि॑म् । ज॒नय॑न् । वि॒श्वऽक॑र्मा । वि । द्याम् । और्णो॑त् । म॒हि॒ना । वि॒श्वऽच॑क्षाः ॥

Padapatha Devanagari Nonaccented

किम् । स्वित् । आसीत् । अधिऽस्थानम् । आऽरम्भणम् । कतमत् । स्वित् । कथा । आसीत् ।

यतः । भूमिम् । जनयन् । विश्वऽकर्मा । वि । द्याम् । और्णोत् । महिना । विश्वऽचक्षाः ॥

Padapatha Transcription Accented

kím ǀ svit ǀ āsīt ǀ adhi-sthā́nam ǀ ā-rámbhaṇam ǀ katamát ǀ svit ǀ kathā́ ǀ āsīt ǀ

yátaḥ ǀ bhū́mim ǀ janáyan ǀ viśvá-karmā ǀ ví ǀ dyā́m ǀ áurṇot ǀ mahinā́ ǀ viśvá-cakṣāḥ ǁ

Padapatha Transcription Nonaccented

kim ǀ svit ǀ āsīt ǀ adhi-sthānam ǀ ā-rambhaṇam ǀ katamat ǀ svit ǀ kathā ǀ āsīt ǀ

yataḥ ǀ bhūmim ǀ janayan ǀ viśva-karmā ǀ vi ǀ dyām ǀ aurṇot ǀ mahinā ǀ viśva-cakṣāḥ ǁ

10.081.03   (Mandala. Sukta. Rik)

8.3.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो॑मुखो वि॒श्वतो॑बाहुरु॒त वि॒श्वत॑स्पात् ।

सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी॑ ज॒नयं॑दे॒व एकः॑ ॥

Samhita Devanagari Nonaccented

विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोबाहुरुत विश्वतस्पात् ।

सं बाहुभ्यां धमति सं पतत्रैर्द्यावाभूमी जनयंदेव एकः ॥

Samhita Transcription Accented

viśvátaścakṣurutá viśvátomukho viśvátobāhurutá viśvátaspāt ǀ

sám bāhúbhyām dhámati sám pátatrairdyā́vābhū́mī janáyandevá ékaḥ ǁ

Samhita Transcription Nonaccented

viśvataścakṣuruta viśvatomukho viśvatobāhuruta viśvataspāt ǀ

sam bāhubhyām dhamati sam patatrairdyāvābhūmī janayandeva ekaḥ ǁ

Padapatha Devanagari Accented

वि॒श्वतः॑ऽचक्षुः । उ॒त । वि॒श्वतः॑ऽमुखः । वि॒श्वतः॑ऽबाहुः । उ॒त । वि॒श्वतः॑ऽपात् ।

सम् । बा॒हुऽभ्या॑म् । धम॑ति । सम् । पत॑त्रैः । द्यावा॒भूमी॒ इति॑ । ज॒नय॑न् । दे॒वः । एकः॑ ॥

Padapatha Devanagari Nonaccented

विश्वतःऽचक्षुः । उत । विश्वतःऽमुखः । विश्वतःऽबाहुः । उत । विश्वतःऽपात् ।

सम् । बाहुऽभ्याम् । धमति । सम् । पतत्रैः । द्यावाभूमी इति । जनयन् । देवः । एकः ॥

Padapatha Transcription Accented

viśvátaḥ-cakṣuḥ ǀ utá ǀ viśvátaḥ-mukhaḥ ǀ viśvátaḥ-bāhuḥ ǀ utá ǀ viśvátaḥ-pāt ǀ

sám ǀ bāhú-bhyām ǀ dhámati ǀ sám ǀ pátatraiḥ ǀ dyā́vābhū́mī íti ǀ janáyan ǀ deváḥ ǀ ékaḥ ǁ

Padapatha Transcription Nonaccented

viśvataḥ-cakṣuḥ ǀ uta ǀ viśvataḥ-mukhaḥ ǀ viśvataḥ-bāhuḥ ǀ uta ǀ viśvataḥ-pāt ǀ

sam ǀ bāhu-bhyām ǀ dhamati ǀ sam ǀ patatraiḥ ǀ dyāvābhūmī iti ǀ janayan ǀ devaḥ ǀ ekaḥ ǁ

10.081.04   (Mandala. Sukta. Rik)

8.3.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ॑स॒ यतो॒ द्यावा॑पृथि॒वी नि॑ष्टत॒क्षुः ।

मनी॑षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ॥

Samhita Devanagari Nonaccented

किं स्विद्वनं क उ स वृक्ष आस यतो द्यावापृथिवी निष्टतक्षुः ।

मनीषिणो मनसा पृच्छतेदु तद्यदध्यतिष्ठद्भुवनानि धारयन् ॥

Samhita Transcription Accented

kím svidvánam ká u sá vṛkṣá āsa yáto dyā́vāpṛthivī́ niṣṭatakṣúḥ ǀ

mánīṣiṇo mánasā pṛcchátédu tádyádadhyátiṣṭhadbhúvanāni dhāráyan ǁ

Samhita Transcription Nonaccented

kim svidvanam ka u sa vṛkṣa āsa yato dyāvāpṛthivī niṣṭatakṣuḥ ǀ

manīṣiṇo manasā pṛcchatedu tadyadadhyatiṣṭhadbhuvanāni dhārayan ǁ

Padapatha Devanagari Accented

किम् । स्वि॒त् । वन॑म् । कः । ऊं॒ इति॑ । सः । वृ॒क्षः । आ॒स॒ । यतः॑ । द्यावा॑पृथि॒वी इति॑ । निः॒ऽत॒त॒क्षुः ।

मनी॑षिणः । मन॑सा । पृ॒च्छत॑ । इत् । ऊं॒ इति॑ । तत् । यत् । अ॒धि॒ऽअति॑ष्ठत् । भुव॑नानि । धा॒रय॑न् ॥

Padapatha Devanagari Nonaccented

किम् । स्वित् । वनम् । कः । ऊं इति । सः । वृक्षः । आस । यतः । द्यावापृथिवी इति । निःऽततक्षुः ।

मनीषिणः । मनसा । पृच्छत । इत् । ऊं इति । तत् । यत् । अधिऽअतिष्ठत् । भुवनानि । धारयन् ॥

Padapatha Transcription Accented

kím ǀ svit ǀ vánam ǀ káḥ ǀ ūṃ íti ǀ sáḥ ǀ vṛkṣáḥ ǀ āsa ǀ yátaḥ ǀ dyā́vāpṛthivī́ íti ǀ niḥ-tatakṣúḥ ǀ

mánīṣiṇaḥ ǀ mánasā ǀ pṛccháta ǀ ít ǀ ūṃ íti ǀ tát ǀ yát ǀ adhi-átiṣṭhat ǀ bhúvanāni ǀ dhāráyan ǁ

Padapatha Transcription Nonaccented

kim ǀ svit ǀ vanam ǀ kaḥ ǀ ūṃ iti ǀ saḥ ǀ vṛkṣaḥ ǀ āsa ǀ yataḥ ǀ dyāvāpṛthivī iti ǀ niḥ-tatakṣuḥ ǀ

manīṣiṇaḥ ǀ manasā ǀ pṛcchata ǀ it ǀ ūṃ iti ǀ tat ǀ yat ǀ adhi-atiṣṭhat ǀ bhuvanāni ǀ dhārayan ǁ

10.081.05   (Mandala. Sukta. Rik)

8.3.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ते॒ धामा॑नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा ।

शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं॑ वृधा॒नः ॥

Samhita Devanagari Nonaccented

या ते धामानि परमाणि यावमा या मध्यमा विश्वकर्मन्नुतेमा ।

शिक्षा सखिभ्यो हविषि स्वधावः स्वयं यजस्व तन्वं वृधानः ॥

Samhita Transcription Accented

yā́ te dhā́māni paramā́ṇi yā́vamā́ yā́ madhyamā́ viśvakarmannutémā́ ǀ

śíkṣā sákhibhyo havíṣi svadhāvaḥ svayám yajasva tanvám vṛdhānáḥ ǁ

Samhita Transcription Nonaccented

yā te dhāmāni paramāṇi yāvamā yā madhyamā viśvakarmannutemā ǀ

śikṣā sakhibhyo haviṣi svadhāvaḥ svayam yajasva tanvam vṛdhānaḥ ǁ

Padapatha Devanagari Accented

या । ते॒ । धामा॑नि । प॒र॒माणि॑ । या । अ॒व॒मा । या । म॒ध्य॒मा । वि॒श्व॒ऽक॒र्म॒न् । उ॒त । इ॒मा ।

शिक्ष॑ । सखि॑ऽभ्यः । ह॒विषि॑ । स्व॒धा॒ऽवः॒ । स्व॒यम् । य॒ज॒स्व॒ । त॒न्व॑म् । वृ॒धा॒नः ॥

Padapatha Devanagari Nonaccented

या । ते । धामानि । परमाणि । या । अवमा । या । मध्यमा । विश्वऽकर्मन् । उत । इमा ।

शिक्ष । सखिऽभ्यः । हविषि । स्वधाऽवः । स्वयम् । यजस्व । तन्वम् । वृधानः ॥

Padapatha Transcription Accented

yā́ ǀ te ǀ dhā́māni ǀ paramā́ṇi ǀ yā́ ǀ avamā́ ǀ yā́ ǀ madhyamā́ ǀ viśva-karman ǀ utá ǀ imā́ ǀ

śíkṣa ǀ sákhi-bhyaḥ ǀ havíṣi ǀ svadhā-vaḥ ǀ svayám ǀ yajasva ǀ tanvám ǀ vṛdhānáḥ ǁ

Padapatha Transcription Nonaccented

yā ǀ te ǀ dhāmāni ǀ paramāṇi ǀ yā ǀ avamā ǀ yā ǀ madhyamā ǀ viśva-karman ǀ uta ǀ imā ǀ

śikṣa ǀ sakhi-bhyaḥ ǀ haviṣi ǀ svadhā-vaḥ ǀ svayam ǀ yajasva ǀ tanvam ǀ vṛdhānaḥ ǁ

10.081.06   (Mandala. Sukta. Rik)

8.3.16.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्व॑कर्मन्ह॒विषा॑ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्यां ।

मुह्यं॑त्व॒न्ये अ॒भितो॒ जना॑स इ॒हास्माकं॑ म॒घवा॑ सू॒रिर॑स्तु ॥

Samhita Devanagari Nonaccented

विश्वकर्मन्हविषा वावृधानः स्वयं यजस्व पृथिवीमुत द्यां ।

मुह्यंत्वन्ये अभितो जनास इहास्माकं मघवा सूरिरस्तु ॥

Samhita Transcription Accented

víśvakarmanhavíṣā vāvṛdhānáḥ svayám yajasva pṛthivī́mutá dyā́m ǀ

múhyantvanyé abhíto jánāsa ihā́smā́kam maghávā sūrírastu ǁ

Samhita Transcription Nonaccented

viśvakarmanhaviṣā vāvṛdhānaḥ svayam yajasva pṛthivīmuta dyām ǀ

muhyantvanye abhito janāsa ihāsmākam maghavā sūrirastu ǁ

Padapatha Devanagari Accented

विश्व॑ऽकर्मन् । ह॒विषा॑ । व॒वृ॒धा॒नः । स्व॒यम् । य॒ज॒स्व॒ । पृ॒थि॒वीम् । उ॒त । द्याम् ।

मुह्य॑न्तु । अ॒न्ये । अ॒भितः॑ । जना॑सः । इ॒ह । अ॒स्माक॑म् । म॒घऽवा॑ । सू॒रिः । अ॒स्तु॒ ॥

Padapatha Devanagari Nonaccented

विश्वऽकर्मन् । हविषा । ववृधानः । स्वयम् । यजस्व । पृथिवीम् । उत । द्याम् ।

मुह्यन्तु । अन्ये । अभितः । जनासः । इह । अस्माकम् । मघऽवा । सूरिः । अस्तु ॥

Padapatha Transcription Accented

víśva-karman ǀ havíṣā ǀ vavṛdhānáḥ ǀ svayám ǀ yajasva ǀ pṛthivī́m ǀ utá ǀ dyā́m ǀ

múhyantu ǀ anyé ǀ abhítaḥ ǀ jánāsaḥ ǀ ihá ǀ asmā́kam ǀ maghá-vā ǀ sūríḥ ǀ astu ǁ

Padapatha Transcription Nonaccented

viśva-karman ǀ haviṣā ǀ vavṛdhānaḥ ǀ svayam ǀ yajasva ǀ pṛthivīm ǀ uta ǀ dyām ǀ

muhyantu ǀ anye ǀ abhitaḥ ǀ janāsaḥ ǀ iha ǀ asmākam ǀ magha-vā ǀ sūriḥ ǀ astu ǁ

10.081.07   (Mandala. Sukta. Rik)

8.3.16.07    (Ashtaka. Adhyaya. Varga. Rik)

10.06.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒चस्पतिं॑ वि॒श्वक॑र्माणमू॒तये॑ मनो॒जुवं॒ वाजे॑ अ॒द्या हु॑वेम ।

स नो॒ विश्वा॑नि॒ हव॑नानि जोषद्वि॒श्वशं॑भू॒रव॑से सा॒धुक॑र्मा ॥

Samhita Devanagari Nonaccented

वाचस्पतिं विश्वकर्माणमूतये मनोजुवं वाजे अद्या हुवेम ।

स नो विश्वानि हवनानि जोषद्विश्वशंभूरवसे साधुकर्मा ॥

Samhita Transcription Accented

vācáspátim viśvákarmāṇamūtáye manojúvam vā́je adyā́ huvema ǀ

sá no víśvāni hávanāni joṣadviśváśambhūrávase sādhúkarmā ǁ

Samhita Transcription Nonaccented

vācaspatim viśvakarmāṇamūtaye manojuvam vāje adyā huvema ǀ

sa no viśvāni havanāni joṣadviśvaśambhūravase sādhukarmā ǁ

Padapatha Devanagari Accented

वा॒चः । पति॑म् । वि॒श्वऽक॑र्माणम् । ऊ॒तये॑ । म॒नः॒ऽजुव॑म् । वाजे॑ । अ॒द्य । हु॒वे॒म॒ ।

सः । नः॒ । विश्वा॑नि । हव॑नानि । जो॒ष॒त् । वि॒श्वऽश॑म्भूः । अव॑से । सा॒धुऽक॑र्मा ॥

Padapatha Devanagari Nonaccented

वाचः । पतिम् । विश्वऽकर्माणम् । ऊतये । मनःऽजुवम् । वाजे । अद्य । हुवेम ।

सः । नः । विश्वानि । हवनानि । जोषत् । विश्वऽशम्भूः । अवसे । साधुऽकर्मा ॥

Padapatha Transcription Accented

vācáḥ ǀ pátim ǀ viśvá-karmāṇam ǀ ūtáye ǀ manaḥ-júvam ǀ vā́je ǀ adyá ǀ huvema ǀ

sáḥ ǀ naḥ ǀ víśvāni ǀ hávanāni ǀ joṣat ǀ viśvá-śambhūḥ ǀ ávase ǀ sādhú-karmā ǁ

Padapatha Transcription Nonaccented

vācaḥ ǀ patim ǀ viśva-karmāṇam ǀ ūtaye ǀ manaḥ-juvam ǀ vāje ǀ adya ǀ huvema ǀ

saḥ ǀ naḥ ǀ viśvāni ǀ havanāni ǀ joṣat ǀ viśva-śambhūḥ ǀ avase ǀ sādhu-karmā ǁ