SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 82

 

1. Info

To:    viśvakarman
From:   viśvakarman bhauvana
Metres:   1st set of styles: triṣṭup (1, 5, 6); bhuriktriṣṭup (2, 4); nicṛttriṣṭup (3); pādanicṛttriṣṭup (7)

2nd set of styles: triṣṭubh (1-5, 7); jagatī (6)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.082.01   (Mandala. Sukta. Rik)

8.3.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो॑ घृ॒तमे॑ने अजन॒न्नन्न॑माने ।

य॒देदंता॒ अद॑दृहंत॒ पूर्व॒ आदिद्द्यावा॑पृथि॒वी अ॑प्रथेतां ॥

Samhita Devanagari Nonaccented

चक्षुषः पिता मनसा हि धीरो घृतमेने अजनन्नन्नमाने ।

यदेदंता अददृहंत पूर्व आदिद्द्यावापृथिवी अप्रथेतां ॥

Samhita Transcription Accented

cákṣuṣaḥ pitā́ mánasā hí dhī́ro ghṛtámene ajanannánnamāne ǀ

yadédántā ádadṛhanta pū́rva ā́díddyā́vāpṛthivī́ aprathetām ǁ

Samhita Transcription Nonaccented

cakṣuṣaḥ pitā manasā hi dhīro ghṛtamene ajanannannamāne ǀ

yadedantā adadṛhanta pūrva ādiddyāvāpṛthivī aprathetām ǁ

Padapatha Devanagari Accented

चक्षु॑षः । पि॒ता । मन॑सा । हि । धीरः॑ । घृ॒तम् । ए॒ने॒ इति॑ । अ॒ज॒न॒त् । नम्न॑माने॒ इति॑ ।

य॒दा । इत् । अन्ताः॑ । अद॑दृहन्त । पूर्वे॑ । आत् । इत् । द्यावा॑पृथि॒वी इति॑ । अ॒प्र॒थे॒ता॒म् ॥

Padapatha Devanagari Nonaccented

चक्षुषः । पिता । मनसा । हि । धीरः । घृतम् । एने इति । अजनत् । नम्नमाने इति ।

यदा । इत् । अन्ताः । अददृहन्त । पूर्वे । आत् । इत् । द्यावापृथिवी इति । अप्रथेताम् ॥

Padapatha Transcription Accented

cákṣuṣaḥ ǀ pitā́ ǀ mánasā ǀ hí ǀ dhī́raḥ ǀ ghṛtám ǀ ene íti ǀ ajanat ǀ námnamāne íti ǀ

yadā́ ǀ ít ǀ ántāḥ ǀ ádadṛhanta ǀ pū́rve ǀ ā́t ǀ ít ǀ dyā́vāpṛthivī́ íti ǀ aprathetām ǁ

Padapatha Transcription Nonaccented

cakṣuṣaḥ ǀ pitā ǀ manasā ǀ hi ǀ dhīraḥ ǀ ghṛtam ǀ ene iti ǀ ajanat ǀ namnamāne iti ǀ

yadā ǀ it ǀ antāḥ ǀ adadṛhanta ǀ pūrve ǀ āt ǀ it ǀ dyāvāpṛthivī iti ǀ aprathetām ǁ

10.082.02   (Mandala. Sukta. Rik)

8.3.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒श्वक॑र्मा॒ विम॑ना॒ आद्विहा॑या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् ।

तेषा॑मि॒ष्टानि॒ समि॒षा म॑दंति॒ यत्रा॑ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ॥

Samhita Devanagari Nonaccented

विश्वकर्मा विमना आद्विहाया धाता विधाता परमोत संदृक् ।

तेषामिष्टानि समिषा मदंति यत्रा सप्तऋषीन्पर एकमाहुः ॥

Samhita Transcription Accented

viśvákarmā vímanā ā́dvíhāyā dhātā́ vidhātā́ paramótá saṃdṛ́k ǀ

téṣāmiṣṭā́ni sámiṣā́ madanti yátrā saptaṛṣī́npará ékamāhúḥ ǁ

Samhita Transcription Nonaccented

viśvakarmā vimanā ādvihāyā dhātā vidhātā paramota saṃdṛk ǀ

teṣāmiṣṭāni samiṣā madanti yatrā saptaṛṣīnpara ekamāhuḥ ǁ

Padapatha Devanagari Accented

वि॒श्वऽक॑र्मा । विऽम॑नाः । आत् । विऽहा॑याः । धा॒ता । वि॒ऽधा॒ता । प॒र॒मा । उ॒त । स॒म्ऽदृक् ।

तेषा॑म् । इ॒ष्टानि॑ । सम् । इ॒षा । म॒द॒न्ति॒ । यत्र॑ । स॒प्त॒ऽऋ॒षीन् । प॒रः । एक॑म् । आ॒हुः ॥

Padapatha Devanagari Nonaccented

विश्वऽकर्मा । विऽमनाः । आत् । विऽहायाः । धाता । विऽधाता । परमा । उत । सम्ऽदृक् ।

तेषाम् । इष्टानि । सम् । इषा । मदन्ति । यत्र । सप्तऽऋषीन् । परः । एकम् । आहुः ॥

Padapatha Transcription Accented

viśvá-karmā ǀ ví-manāḥ ǀ ā́t ǀ ví-hāyāḥ ǀ dhātā́ ǀ vi-dhātā́ ǀ paramā́ ǀ utá ǀ sam-dṛ́k ǀ

téṣām ǀ iṣṭā́ni ǀ sám ǀ iṣā́ ǀ madanti ǀ yátra ǀ sapta-ṛṣī́n ǀ paráḥ ǀ ékam ǀ āhúḥ ǁ

Padapatha Transcription Nonaccented

viśva-karmā ǀ vi-manāḥ ǀ āt ǀ vi-hāyāḥ ǀ dhātā ǀ vi-dhātā ǀ paramā ǀ uta ǀ sam-dṛk ǀ

teṣām ǀ iṣṭāni ǀ sam ǀ iṣā ǀ madanti ǀ yatra ǀ sapta-ṛṣīn ǀ paraḥ ǀ ekam ǀ āhuḥ ǁ

10.082.03   (Mandala. Sukta. Rik)

8.3.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा॑नि॒ वेद॒ भुव॑नानि॒ विश्वा॑ ।

यो दे॒वानां॑ नाम॒धा एक॑ ए॒व तं सं॑प्र॒श्नं भुव॑ना यंत्य॒न्या ॥

Samhita Devanagari Nonaccented

यो नः पिता जनिता यो विधाता धामानि वेद भुवनानि विश्वा ।

यो देवानां नामधा एक एव तं संप्रश्नं भुवना यंत्यन्या ॥

Samhita Transcription Accented

yó naḥ pitā́ janitā́ yó vidhātā́ dhā́māni véda bhúvanāni víśvā ǀ

yó devā́nām nāmadhā́ éka evá tám sampraśnám bhúvanā yantyanyā́ ǁ

Samhita Transcription Nonaccented

yo naḥ pitā janitā yo vidhātā dhāmāni veda bhuvanāni viśvā ǀ

yo devānām nāmadhā eka eva tam sampraśnam bhuvanā yantyanyā ǁ

Padapatha Devanagari Accented

यः । नः॒ । पि॒ता । ज॒नि॒ता । यः । वि॒ऽधा॒ता । धामा॑नि । वेद॑ । भुव॑नानि । विश्वा॑ ।

यः । दे॒वाना॑म् । ना॒म॒ऽधाः । एकः॑ । ए॒व । तम् । स॒म्ऽप्र॒श्नम् । भुव॑ना । य॒न्ति॒ । अ॒न्या ॥

Padapatha Devanagari Nonaccented

यः । नः । पिता । जनिता । यः । विऽधाता । धामानि । वेद । भुवनानि । विश्वा ।

यः । देवानाम् । नामऽधाः । एकः । एव । तम् । सम्ऽप्रश्नम् । भुवना । यन्ति । अन्या ॥

Padapatha Transcription Accented

yáḥ ǀ naḥ ǀ pitā́ ǀ janitā́ ǀ yáḥ ǀ vi-dhātā́ ǀ dhā́māni ǀ véda ǀ bhúvanāni ǀ víśvā ǀ

yáḥ ǀ devā́nām ǀ nāma-dhā́ḥ ǀ ékaḥ ǀ evá ǀ tám ǀ sam-praśnám ǀ bhúvanā ǀ yanti ǀ anyā́ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ naḥ ǀ pitā ǀ janitā ǀ yaḥ ǀ vi-dhātā ǀ dhāmāni ǀ veda ǀ bhuvanāni ǀ viśvā ǀ

yaḥ ǀ devānām ǀ nāma-dhāḥ ǀ ekaḥ ǀ eva ǀ tam ǀ sam-praśnam ǀ bhuvanā ǀ yanti ǀ anyā ǁ

10.082.04   (Mandala. Sukta. Rik)

8.3.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त आय॑जंत॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे॑ जरि॒तारो॒ न भू॒ना ।

अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ॑ण्वन्नि॒मानि॑ ॥

Samhita Devanagari Nonaccented

त आयजंत द्रविणं समस्मा ऋषयः पूर्वे जरितारो न भूना ।

असूर्ते सूर्ते रजसि निषत्ते ये भूतानि समकृण्वन्निमानि ॥

Samhita Transcription Accented

tá ā́yajanta dráviṇam sámasmā ṛ́ṣayaḥ pū́rve jaritā́ro ná bhūnā́ ǀ

asū́rte sū́rte rájasi niṣatté yé bhūtā́ni samákṛṇvannimā́ni ǁ

Samhita Transcription Nonaccented

ta āyajanta draviṇam samasmā ṛṣayaḥ pūrve jaritāro na bhūnā ǀ

asūrte sūrte rajasi niṣatte ye bhūtāni samakṛṇvannimāni ǁ

Padapatha Devanagari Accented

ते । आ । अ॒य॒ज॒न्त॒ । द्रवि॑णम् । सम् । अ॒स्मै॒ । ऋष॑यः । पूर्वे॑ । ज॒रि॒तारः॑ । न । भू॒ना ।

अ॒सूर्ते॑ । सूर्ते॑ । रज॑सि । नि॒ऽस॒त्ते । ये । भू॒तानि॑ । स॒म्ऽअकृ॑ण्वन् । इ॒मानि॑ ॥

Padapatha Devanagari Nonaccented

ते । आ । अयजन्त । द्रविणम् । सम् । अस्मै । ऋषयः । पूर्वे । जरितारः । न । भूना ।

असूर्ते । सूर्ते । रजसि । निऽसत्ते । ये । भूतानि । सम्ऽअकृण्वन् । इमानि ॥

Padapatha Transcription Accented

té ǀ ā́ ǀ ayajanta ǀ dráviṇam ǀ sám ǀ asmai ǀ ṛ́ṣayaḥ ǀ pū́rve ǀ jaritā́raḥ ǀ ná ǀ bhūnā́ ǀ

asū́rte ǀ sū́rte ǀ rájasi ǀ ni-satté ǀ yé ǀ bhūtā́ni ǀ sam-ákṛṇvan ǀ imā́ni ǁ

Padapatha Transcription Nonaccented

te ǀ ā ǀ ayajanta ǀ draviṇam ǀ sam ǀ asmai ǀ ṛṣayaḥ ǀ pūrve ǀ jaritāraḥ ǀ na ǀ bhūnā ǀ

asūrte ǀ sūrte ǀ rajasi ǀ ni-satte ǀ ye ǀ bhūtāni ǀ sam-akṛṇvan ǀ imāni ǁ

10.082.05   (Mandala. Sukta. Rik)

8.3.17.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ ।

कं स्वि॒द्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यंत॒ विश्वे॑ ॥

Samhita Devanagari Nonaccented

परो दिवा पर एना पृथिव्या परो देवेभिरसुरैर्यदस्ति ।

कं स्विद्गर्भं प्रथमं दध्र आपो यत्र देवाः समपश्यंत विश्वे ॥

Samhita Transcription Accented

paró divā́ pará enā́ pṛthivyā́ paró devébhirásurairyádásti ǀ

kám svidgárbham prathamám dadhra ā́po yátra devā́ḥ samápaśyanta víśve ǁ

Samhita Transcription Nonaccented

paro divā para enā pṛthivyā paro devebhirasurairyadasti ǀ

kam svidgarbham prathamam dadhra āpo yatra devāḥ samapaśyanta viśve ǁ

Padapatha Devanagari Accented

प॒रः । दि॒वा । प॒रः । ए॒ना । पृ॒थि॒व्या । प॒रः । दे॒वेभिः॑ । असु॑रैः । यत् । अस्ति॑ ।

कम् । स्वि॒त् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअप॑श्यन्त । विश्वे॑ ॥

Padapatha Devanagari Nonaccented

परः । दिवा । परः । एना । पृथिव्या । परः । देवेभिः । असुरैः । यत् । अस्ति ।

कम् । स्वित् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्ऽअपश्यन्त । विश्वे ॥

Padapatha Transcription Accented

paráḥ ǀ divā́ ǀ paráḥ ǀ enā́ ǀ pṛthivyā́ ǀ paráḥ ǀ devébhiḥ ǀ ásuraiḥ ǀ yát ǀ ásti ǀ

kám ǀ svit ǀ gárbham ǀ prathamám ǀ dadhre ǀ ā́paḥ ǀ yátra ǀ devā́ḥ ǀ sam-ápaśyanta ǀ víśve ǁ

Padapatha Transcription Nonaccented

paraḥ ǀ divā ǀ paraḥ ǀ enā ǀ pṛthivyā ǀ paraḥ ǀ devebhiḥ ǀ asuraiḥ ǀ yat ǀ asti ǀ

kam ǀ svit ǀ garbham ǀ prathamam ǀ dadhre ǀ āpaḥ ǀ yatra ǀ devāḥ ǀ sam-apaśyanta ǀ viśve ǁ

10.082.06   (Mandala. Sukta. Rik)

8.3.17.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमिद्गर्भं॑ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छंत॒ विश्वे॑ ।

अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा॑नि॒ भुव॑नानि त॒स्थुः ॥

Samhita Devanagari Nonaccented

तमिद्गर्भं प्रथमं दध्र आपो यत्र देवाः समगच्छंत विश्वे ।

अजस्य नाभावध्येकमर्पितं यस्मिन्विश्वानि भुवनानि तस्थुः ॥

Samhita Transcription Accented

támídgárbham prathamám dadhra ā́po yátra devā́ḥ samágacchanta víśve ǀ

ajásya nā́bhāvádhyékamárpitam yásminvíśvāni bhúvanāni tasthúḥ ǁ

Samhita Transcription Nonaccented

tamidgarbham prathamam dadhra āpo yatra devāḥ samagacchanta viśve ǀ

ajasya nābhāvadhyekamarpitam yasminviśvāni bhuvanāni tasthuḥ ǁ

Padapatha Devanagari Accented

तम् । इत् । गर्भ॑म् । प्र॒थ॒मम् । द॒ध्रे॒ । आपः॑ । यत्र॑ । दे॒वाः । स॒म्ऽअग॑च्छन्त । विश्वे॑ ।

अ॒जस्य॑ । नाभौ॑ । अधि॑ । एक॑म् । अर्पि॑तम् । यस्मि॑न् । विश्वा॑नि । भुव॑नानि । त॒स्थुः ॥

Padapatha Devanagari Nonaccented

तम् । इत् । गर्भम् । प्रथमम् । दध्रे । आपः । यत्र । देवाः । सम्ऽअगच्छन्त । विश्वे ।

अजस्य । नाभौ । अधि । एकम् । अर्पितम् । यस्मिन् । विश्वानि । भुवनानि । तस्थुः ॥

Padapatha Transcription Accented

tám ǀ ít ǀ gárbham ǀ prathamám ǀ dadhre ǀ ā́paḥ ǀ yátra ǀ devā́ḥ ǀ sam-ágacchanta ǀ víśve ǀ

ajásya ǀ nā́bhau ǀ ádhi ǀ ékam ǀ árpitam ǀ yásmin ǀ víśvāni ǀ bhúvanāni ǀ tasthúḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ it ǀ garbham ǀ prathamam ǀ dadhre ǀ āpaḥ ǀ yatra ǀ devāḥ ǀ sam-agacchanta ǀ viśve ǀ

ajasya ǀ nābhau ǀ adhi ǀ ekam ǀ arpitam ǀ yasmin ǀ viśvāni ǀ bhuvanāni ǀ tasthuḥ ǁ

10.082.07   (Mandala. Sukta. Rik)

8.3.17.07    (Ashtaka. Adhyaya. Varga. Rik)

10.06.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मंत॑रं बभूव ।

नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या॑ चासु॒तृप॑ उक्थ॒शास॑श्चरंति ॥

Samhita Devanagari Nonaccented

न तं विदाथ य इमा जजानान्यद्युष्माकमंतरं बभूव ।

नीहारेण प्रावृता जल्प्या चासुतृप उक्थशासश्चरंति ॥

Samhita Transcription Accented

ná tám vidātha yá imā́ jajā́nānyádyuṣmā́kamántaram babhūva ǀ

nīhāréṇa prā́vṛtā jálpyā cāsutṛ́pa ukthaśā́saścaranti ǁ

Samhita Transcription Nonaccented

na tam vidātha ya imā jajānānyadyuṣmākamantaram babhūva ǀ

nīhāreṇa prāvṛtā jalpyā cāsutṛpa ukthaśāsaścaranti ǁ

Padapatha Devanagari Accented

न । तम् । वि॒दा॒थ॒ । यः । इ॒मा । ज॒जान॑ । अ॒न्यत् । यु॒ष्माक॑म् । अन्त॑रम् । ब॒भू॒व॒ ।

नी॒हा॒रेण॑ । प्रावृ॑ताः । जल्प्या॑ । च॒ । अ॒सु॒ऽतृपः॑ । उ॒क्थ॒ऽशसः॑ । च॒र॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

न । तम् । विदाथ । यः । इमा । जजान । अन्यत् । युष्माकम् । अन्तरम् । बभूव ।

नीहारेण । प्रावृताः । जल्प्या । च । असुऽतृपः । उक्थऽशसः । चरन्ति ॥

Padapatha Transcription Accented

ná ǀ tám ǀ vidātha ǀ yáḥ ǀ imā́ ǀ jajā́na ǀ anyát ǀ yuṣmā́kam ǀ ántaram ǀ babhūva ǀ

nīhāréṇa ǀ prā́vṛtāḥ ǀ jálpyā ǀ ca ǀ asu-tṛ́paḥ ǀ uktha-śásaḥ ǀ caranti ǁ

Padapatha Transcription Nonaccented

na ǀ tam ǀ vidātha ǀ yaḥ ǀ imā ǀ jajāna ǀ anyat ǀ yuṣmākam ǀ antaram ǀ babhūva ǀ

nīhāreṇa ǀ prāvṛtāḥ ǀ jalpyā ǀ ca ǀ asu-tṛpaḥ ǀ uktha-śasaḥ ǀ caranti ǁ