SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 83

 

1. Info

To:    manyu
From:   manyu tāpasa
Metres:   1st set of styles: virāṭtrisṭup (3, 6); nicṛttriṣṭup (5, 7); virāḍjagatī (1); triṣṭup (2); pādanicṛttriṣṭup (4)

2nd set of styles: triṣṭubh (2-7); jagatī (1)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.083.01   (Mandala. Sukta. Rik)

8.3.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॑ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् ।

सा॒ह्याम॒ दास॒मार्यं॒ त्वया॑ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ॥

Samhita Devanagari Nonaccented

यस्ते मन्योऽविधद्वज्र सायक सह ओजः पुष्यति विश्वमानुषक् ।

साह्याम दासमार्यं त्वया युजा सहस्कृतेन सहसा सहस्वता ॥

Samhita Transcription Accented

yáste manyó’vidhadvajra sāyaka sáha ójaḥ puṣyati víśvamānuṣák ǀ

sāhyā́ma dā́samā́ryam tváyā yujā́ sáhaskṛtena sáhasā sáhasvatā ǁ

Samhita Transcription Nonaccented

yaste manyo’vidhadvajra sāyaka saha ojaḥ puṣyati viśvamānuṣak ǀ

sāhyāma dāsamāryam tvayā yujā sahaskṛtena sahasā sahasvatā ǁ

Padapatha Devanagari Accented

यः । ते॒ । म॒न्यो॒ इति॑ । अवि॑धत् । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । ओजः॑ । पु॒ष्य॒ति॒ । विश्व॑म् । आ॒नु॒षक् ।

स॒ह्याम॑ । दास॑म् । आर्य॑म् । त्वया॑ । यु॒जा । सहः॑ऽकृतेन । सह॑सा । सह॑स्वता ॥

Padapatha Devanagari Nonaccented

यः । ते । मन्यो इति । अविधत् । वज्र । सायक । सहः । ओजः । पुष्यति । विश्वम् । आनुषक् ।

सह्याम । दासम् । आर्यम् । त्वया । युजा । सहःऽकृतेन । सहसा । सहस्वता ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ manyo íti ǀ ávidhat ǀ vajra ǀ sāyaka ǀ sáhaḥ ǀ ójaḥ ǀ puṣyati ǀ víśvam ǀ ānuṣák ǀ

sahyā́ma ǀ dā́sam ǀ ā́ryam ǀ tváyā ǀ yujā́ ǀ sáhaḥ-kṛtena ǀ sáhasā ǀ sáhasvatā ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ manyo iti ǀ avidhat ǀ vajra ǀ sāyaka ǀ sahaḥ ǀ ojaḥ ǀ puṣyati ǀ viśvam ǀ ānuṣak ǀ

sahyāma ǀ dāsam ǀ āryam ǀ tvayā ǀ yujā ǀ sahaḥ-kṛtena ǀ sahasā ǀ sahasvatā ǁ

10.083.02   (Mandala. Sukta. Rik)

8.3.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒न्युरिंद्रो॑ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे॑दाः ।

म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो॑ मन्यो॒ तप॑सा स॒जोषाः॑ ॥

Samhita Devanagari Nonaccented

मन्युरिंद्रो मन्युरेवास देवो मन्युर्होता वरुणो जातवेदाः ।

मन्युं विश ईळते मानुषीर्याः पाहि नो मन्यो तपसा सजोषाः ॥

Samhita Transcription Accented

manyúríndro manyúrevā́sa devó manyúrhótā váruṇo jātávedāḥ ǀ

manyúm víśa īḷate mā́nuṣīryā́ḥ pāhí no manyo tápasā sajóṣāḥ ǁ

Samhita Transcription Nonaccented

manyurindro manyurevāsa devo manyurhotā varuṇo jātavedāḥ ǀ

manyum viśa īḷate mānuṣīryāḥ pāhi no manyo tapasā sajoṣāḥ ǁ

Padapatha Devanagari Accented

म॒न्युः । इन्द्रः॑ । म॒न्युः । ए॒व । आ॒स॒ । दे॒वः । म॒न्युः । होता॑ । वरु॑णः । जा॒तऽवे॑दाः ।

म॒न्युम् । विशः॑ । ई॒ळ॒ते॒ । मानु॑षीः । याः । पा॒हि । नः॒ । म॒न्यो॒ इति॑ । तप॑सा । स॒ऽजोषाः॑ ॥

Padapatha Devanagari Nonaccented

मन्युः । इन्द्रः । मन्युः । एव । आस । देवः । मन्युः । होता । वरुणः । जातऽवेदाः ।

मन्युम् । विशः । ईळते । मानुषीः । याः । पाहि । नः । मन्यो इति । तपसा । सऽजोषाः ॥

Padapatha Transcription Accented

manyúḥ ǀ índraḥ ǀ manyúḥ ǀ evá ǀ āsa ǀ deváḥ ǀ manyúḥ ǀ hótā ǀ váruṇaḥ ǀ jātá-vedāḥ ǀ

manyúm ǀ víśaḥ ǀ īḷate ǀ mā́nuṣīḥ ǀ yā́ḥ ǀ pāhí ǀ naḥ ǀ manyo íti ǀ tápasā ǀ sa-jóṣāḥ ǁ

Padapatha Transcription Nonaccented

manyuḥ ǀ indraḥ ǀ manyuḥ ǀ eva ǀ āsa ǀ devaḥ ǀ manyuḥ ǀ hotā ǀ varuṇaḥ ǀ jāta-vedāḥ ǀ

manyum ǀ viśaḥ ǀ īḷate ǀ mānuṣīḥ ǀ yāḥ ǀ pāhi ǀ naḥ ǀ manyo iti ǀ tapasā ǀ sa-joṣāḥ ǁ

10.083.03   (Mandala. Sukta. Rik)

8.3.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भी॑हि मन्यो त॒वस॒स्तवी॑यां॒तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् ।

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ॥

Samhita Devanagari Nonaccented

अभीहि मन्यो तवसस्तवीयांतपसा युजा वि जहि शत्रून् ।

अमित्रहा वृत्रहा दस्युहा च विश्वा वसून्या भरा त्वं नः ॥

Samhita Transcription Accented

abhī́hi manyo tavásastávīyāntápasā yujā́ ví jahi śátrūn ǀ

amitrahā́ vṛtrahā́ dasyuhā́ ca víśvā vásūnyā́ bharā tvám naḥ ǁ

Samhita Transcription Nonaccented

abhīhi manyo tavasastavīyāntapasā yujā vi jahi śatrūn ǀ

amitrahā vṛtrahā dasyuhā ca viśvā vasūnyā bharā tvam naḥ ǁ

Padapatha Devanagari Accented

अ॒भि । इ॒हि॒ । म॒न्यो॒ इति॑ । त॒वसः॑ । तवी॑यान् । तप॑सा । यु॒जा । वि । ज॒हि॒ । शत्रू॑न् ।

अ॒मि॒त्र॒ऽहा । वृ॒त्र॒ऽहा । द॒स्यु॒ऽहा । च॒ । विश्वा॑ । वसू॑नि । आ । भ॒र॒ । त्वम् । नः॒ ॥

Padapatha Devanagari Nonaccented

अभि । इहि । मन्यो इति । तवसः । तवीयान् । तपसा । युजा । वि । जहि । शत्रून् ।

अमित्रऽहा । वृत्रऽहा । दस्युऽहा । च । विश्वा । वसूनि । आ । भर । त्वम् । नः ॥

Padapatha Transcription Accented

abhí ǀ ihi ǀ manyo íti ǀ tavásaḥ ǀ távīyān ǀ tápasā ǀ yujā́ ǀ ví ǀ jahi ǀ śátrūn ǀ

amitra-hā́ ǀ vṛtra-hā́ ǀ dasyu-hā́ ǀ ca ǀ víśvā ǀ vásūni ǀ ā́ ǀ bhara ǀ tvám ǀ naḥ ǁ

Padapatha Transcription Nonaccented

abhi ǀ ihi ǀ manyo iti ǀ tavasaḥ ǀ tavīyān ǀ tapasā ǀ yujā ǀ vi ǀ jahi ǀ śatrūn ǀ

amitra-hā ǀ vṛtra-hā ǀ dasyu-hā ǀ ca ǀ viśvā ǀ vasūni ǀ ā ǀ bhara ǀ tvam ǀ naḥ ǁ

10.083.04   (Mandala. Sukta. Rik)

8.3.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं हि म॑न्यो अ॒भिभू॑त्योजाः स्वयं॒भूर्भामो॑ अभिमातिषा॒हः ।

वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा॑वान॒स्मास्वोजः॒ पृत॑नासु धेहि ॥

Samhita Devanagari Nonaccented

त्वं हि मन्यो अभिभूत्योजाः स्वयंभूर्भामो अभिमातिषाहः ।

विश्वचर्षणिः सहुरिः सहावानस्मास्वोजः पृतनासु धेहि ॥

Samhita Transcription Accented

tvám hí manyo abhíbhūtyojāḥ svayambhū́rbhā́mo abhimātiṣāháḥ ǀ

viśvácarṣaṇiḥ sáhuriḥ sáhāvānasmā́svójaḥ pṛ́tanāsu dhehi ǁ

Samhita Transcription Nonaccented

tvam hi manyo abhibhūtyojāḥ svayambhūrbhāmo abhimātiṣāhaḥ ǀ

viśvacarṣaṇiḥ sahuriḥ sahāvānasmāsvojaḥ pṛtanāsu dhehi ǁ

Padapatha Devanagari Accented

त्वम् । हि । म॒न्यो॒ इति॑ । अ॒भिभू॑तिऽओजाः । स्व॒य॒म्ऽभूः । भामः॑ । अ॒भि॒मा॒ति॒ऽस॒हः ।

वि॒श्वऽच॑र्षणिः । सहु॑रिः । सहा॑वान् । अ॒स्मासु॑ । ओजः॑ । पृत॑नासु । धे॒हि॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । हि । मन्यो इति । अभिभूतिऽओजाः । स्वयम्ऽभूः । भामः । अभिमातिऽसहः ।

विश्वऽचर्षणिः । सहुरिः । सहावान् । अस्मासु । ओजः । पृतनासु । धेहि ॥

Padapatha Transcription Accented

tvám ǀ hí ǀ manyo íti ǀ abhíbhūti-ojāḥ ǀ svayam-bhū́ḥ ǀ bhā́maḥ ǀ abhimāti-saháḥ ǀ

viśvá-carṣaṇiḥ ǀ sáhuriḥ ǀ sáhāvān ǀ asmā́su ǀ ójaḥ ǀ pṛ́tanāsu ǀ dhehi ǁ

Padapatha Transcription Nonaccented

tvam ǀ hi ǀ manyo iti ǀ abhibhūti-ojāḥ ǀ svayam-bhūḥ ǀ bhāmaḥ ǀ abhimāti-sahaḥ ǀ

viśva-carṣaṇiḥ ǀ sahuriḥ ǀ sahāvān ǀ asmāsu ǀ ojaḥ ǀ pṛtanāsu ǀ dhehi ǁ

10.083.05   (Mandala. Sukta. Rik)

8.3.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भा॒गः सन्नप॒ परे॑तो अस्मि॒ तव॒ क्रत्वा॑ तवि॒षस्य॑ प्रचेतः ।

तं त्वा॑ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया॑य॒ मेहि॑ ॥

Samhita Devanagari Nonaccented

अभागः सन्नप परेतो अस्मि तव क्रत्वा तविषस्य प्रचेतः ।

तं त्वा मन्यो अक्रतुर्जिहीळाहं स्वा तनूर्बलदेयाय मेहि ॥

Samhita Transcription Accented

abhāgáḥ sánnápa páreto asmi táva krátvā taviṣásya pracetaḥ ǀ

tám tvā manyo akratúrjihīḷāhám svā́ tanū́rbaladéyāya méhi ǁ

Samhita Transcription Nonaccented

abhāgaḥ sannapa pareto asmi tava kratvā taviṣasya pracetaḥ ǀ

tam tvā manyo akraturjihīḷāham svā tanūrbaladeyāya mehi ǁ

Padapatha Devanagari Accented

अ॒भा॒गः । सन् । अप॑ । परा॑ऽइतः । अ॒स्मि॒ । तव॑ । क्रत्वा॑ । त॒वि॒षस्य॑ । प्र॒चे॒त॒ इति॑ प्रऽचेतः ।

तम् । त्वा॒ । म॒न्यो॒ इति॑ । अ॒क्र॒तुः । जि॒ही॒ळ॒ । अ॒हम् । स्वा । त॒नूः । ब॒ल॒ऽदेया॑य । मा॒ । आ । इ॒हि॒ ॥

Padapatha Devanagari Nonaccented

अभागः । सन् । अप । पराऽइतः । अस्मि । तव । क्रत्वा । तविषस्य । प्रचेत इति प्रऽचेतः ।

तम् । त्वा । मन्यो इति । अक्रतुः । जिहीळ । अहम् । स्वा । तनूः । बलऽदेयाय । मा । आ । इहि ॥

Padapatha Transcription Accented

abhāgáḥ ǀ sán ǀ ápa ǀ párā-itaḥ ǀ asmi ǀ táva ǀ krátvā ǀ taviṣásya ǀ praceta íti pra-cetaḥ ǀ

tám ǀ tvā ǀ manyo íti ǀ akratúḥ ǀ jihīḷa ǀ ahám ǀ svā́ ǀ tanū́ḥ ǀ bala-déyāya ǀ mā ǀ ā́ ǀ ihi ǁ

Padapatha Transcription Nonaccented

abhāgaḥ ǀ san ǀ apa ǀ parā-itaḥ ǀ asmi ǀ tava ǀ kratvā ǀ taviṣasya ǀ praceta iti pra-cetaḥ ǀ

tam ǀ tvā ǀ manyo iti ǀ akratuḥ ǀ jihīḷa ǀ aham ǀ svā ǀ tanūḥ ǀ bala-deyāya ǀ mā ǀ ā ǀ ihi ǁ

10.083.06   (Mandala. Sukta. Rik)

8.3.18.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं ते॑ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः ।

मन्यो॑ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना॑व॒ दस्यूँ॑रु॒त बो॑ध्या॒पेः ॥

Samhita Devanagari Nonaccented

अयं ते अस्म्युप मेह्यर्वाङ्प्रतीचीनः सहुरे विश्वधायः ।

मन्यो वज्रिन्नभि मामा ववृत्स्व हनाव दस्यूँरुत बोध्यापेः ॥

Samhita Transcription Accented

ayám te asmyúpa méhyarvā́ṅpratīcīnáḥ sahure viśvadhāyaḥ ǀ

mányo vajrinnabhí mā́mā́ vavṛtsva hánāva dásyūm̐rutá bodhyāpéḥ ǁ

Samhita Transcription Nonaccented

ayam te asmyupa mehyarvāṅpratīcīnaḥ sahure viśvadhāyaḥ ǀ

manyo vajrinnabhi māmā vavṛtsva hanāva dasyūm̐ruta bodhyāpeḥ ǁ

Padapatha Devanagari Accented

अ॒यम् । ते॒ । अ॒स्मि॒ । उप॑ । मा॒ । आ । इ॒हि॒ । अ॒र्वाङ् । प्र॒ती॒ची॒नः । स॒हु॒रे॒ । वि॒श्व॒ऽधा॒यः॒ ।

मन्यो॒ इति॑ । व॒ज्रि॒न् । अ॒भि । माम् । आ । व॒वृ॒त्स्व॒ । हना॑व । दस्यू॑न् । उ॒त । बो॒धि॒ । आ॒पेः ॥

Padapatha Devanagari Nonaccented

अयम् । ते । अस्मि । उप । मा । आ । इहि । अर्वाङ् । प्रतीचीनः । सहुरे । विश्वऽधायः ।

मन्यो इति । वज्रिन् । अभि । माम् । आ । ववृत्स्व । हनाव । दस्यून् । उत । बोधि । आपेः ॥

Padapatha Transcription Accented

ayám ǀ te ǀ asmi ǀ úpa ǀ mā ǀ ā́ ǀ ihi ǀ arvā́ṅ ǀ pratīcīnáḥ ǀ sahure ǀ viśva-dhāyaḥ ǀ

mányo íti ǀ vajrin ǀ abhí ǀ mā́m ǀ ā́ ǀ vavṛtsva ǀ hánāva ǀ dásyūn ǀ utá ǀ bodhi ǀ āpéḥ ǁ

Padapatha Transcription Nonaccented

ayam ǀ te ǀ asmi ǀ upa ǀ mā ǀ ā ǀ ihi ǀ arvāṅ ǀ pratīcīnaḥ ǀ sahure ǀ viśva-dhāyaḥ ǀ

manyo iti ǀ vajrin ǀ abhi ǀ mām ǀ ā ǀ vavṛtsva ǀ hanāva ǀ dasyūn ǀ uta ǀ bodhi ǀ āpeḥ ǁ

10.083.07   (Mandala. Sukta. Rik)

8.3.18.07    (Ashtaka. Adhyaya. Varga. Rik)

10.06.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा॑ वृ॒त्राणि॑ जंघनाव॒ भूरि॑ ।

जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ॥

Samhita Devanagari Nonaccented

अभि प्रेहि दक्षिणतो भवा मेऽधा वृत्राणि जंघनाव भूरि ।

जुहोमि ते धरुणं मध्वो अग्रमुभा उपांशु प्रथमा पिबाव ॥

Samhita Transcription Accented

abhí préhi dakṣiṇató bhavā mé’dhā vṛtrā́ṇi jaṅghanāva bhū́ri ǀ

juhómi te dharúṇam mádhvo ágramubhā́ upāṃśú prathamā́ pibāva ǁ

Samhita Transcription Nonaccented

abhi prehi dakṣiṇato bhavā me’dhā vṛtrāṇi jaṅghanāva bhūri ǀ

juhomi te dharuṇam madhvo agramubhā upāṃśu prathamā pibāva ǁ

Padapatha Devanagari Accented

अ॒भि । प्र । इ॒हि॒ । द॒क्षि॒ण॒तः । भ॒व॒ । मे॒ । अध॑ । वृ॒त्राणि॑ । ज॒ङ्घ॒ना॒व॒ । भूरि॑ ।

जु॒होमि॑ । ते॒ । ध॒रुण॑म् । मध्वः॑ । अग्र॑म् । उ॒भौ । उ॒प॒ऽअं॒शु । प्र॒थ॒मा । पि॒बा॒व॒ ॥

Padapatha Devanagari Nonaccented

अभि । प्र । इहि । दक्षिणतः । भव । मे । अध । वृत्राणि । जङ्घनाव । भूरि ।

जुहोमि । ते । धरुणम् । मध्वः । अग्रम् । उभौ । उपऽअंशु । प्रथमा । पिबाव ॥

Padapatha Transcription Accented

abhí ǀ prá ǀ ihi ǀ dakṣiṇatáḥ ǀ bhava ǀ me ǀ ádha ǀ vṛtrā́ṇi ǀ jaṅghanāva ǀ bhū́ri ǀ

juhómi ǀ te ǀ dharúṇam ǀ mádhvaḥ ǀ ágram ǀ ubháu ǀ upa-aṃśú ǀ prathamā́ ǀ pibāva ǁ

Padapatha Transcription Nonaccented

abhi ǀ pra ǀ ihi ǀ dakṣiṇataḥ ǀ bhava ǀ me ǀ adha ǀ vṛtrāṇi ǀ jaṅghanāva ǀ bhūri ǀ

juhomi ǀ te ǀ dharuṇam ǀ madhvaḥ ǀ agram ǀ ubhau ǀ upa-aṃśu ǀ prathamā ǀ pibāva ǁ