SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 84

 

1. Info

To:    manyu
From:   manyu tāpasa
Metres:   1st set of styles: triṣṭup (1, 3); pādanicṛjjgatī (4, 5); bhuriktriṣṭup (2); svarāḍārcījagatī (6); virāḍjagatī (7)

2nd set of styles: jagatī (4-7); triṣṭubh (1-3)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.084.01   (Mandala. Sukta. Rik)

8.3.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.06.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ मन्यो स॒रथ॑मारु॒जंतो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः ।

ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा॑ना अ॒भि प्र यं॑तु॒ नरो॑ अ॒ग्निरू॑पाः ॥

Samhita Devanagari Nonaccented

त्वया मन्यो सरथमारुजंतो हर्षमाणासो धृषिता मरुत्वः ।

तिग्मेषव आयुधा संशिशाना अभि प्र यंतु नरो अग्निरूपाः ॥

Samhita Transcription Accented

tváyā manyo saráthamārujánto hárṣamāṇāso dhṛṣitā́ marutvaḥ ǀ

tigméṣava ā́yudhā saṃśíśānā abhí prá yantu náro agnírūpāḥ ǁ

Samhita Transcription Nonaccented

tvayā manyo sarathamārujanto harṣamāṇāso dhṛṣitā marutvaḥ ǀ

tigmeṣava āyudhā saṃśiśānā abhi pra yantu naro agnirūpāḥ ǁ

Padapatha Devanagari Accented

त्वया॑ । म॒न्यो॒ इति॑ । स॒ऽरथ॑म् । आ॒ऽरु॒जन्तः॑ । हर्ष॑माणासः । धृ॒षि॒ताः । म॒रु॒त्वः॒ ।

ति॒ग्मऽइ॑षवः । आयु॑धा । स॒म्ऽशिशा॑नाः । अ॒भि । प्र । य॒न्तु॒ । नरः॑ । अ॒ग्निऽरू॑पाः ॥

Padapatha Devanagari Nonaccented

त्वया । मन्यो इति । सऽरथम् । आऽरुजन्तः । हर्षमाणासः । धृषिताः । मरुत्वः ।

तिग्मऽइषवः । आयुधा । सम्ऽशिशानाः । अभि । प्र । यन्तु । नरः । अग्निऽरूपाः ॥

Padapatha Transcription Accented

tváyā ǀ manyo íti ǀ sa-rátham ǀ ā-rujántaḥ ǀ hárṣamāṇāsaḥ ǀ dhṛṣitā́ḥ ǀ marutvaḥ ǀ

tigmá-iṣavaḥ ǀ ā́yudhā ǀ sam-śíśānāḥ ǀ abhí ǀ prá ǀ yantu ǀ náraḥ ǀ agní-rūpāḥ ǁ

Padapatha Transcription Nonaccented

tvayā ǀ manyo iti ǀ sa-ratham ǀ ā-rujantaḥ ǀ harṣamāṇāsaḥ ǀ dhṛṣitāḥ ǀ marutvaḥ ǀ

tigma-iṣavaḥ ǀ āyudhā ǀ sam-śiśānāḥ ǀ abhi ǀ pra ǀ yantu ǀ naraḥ ǀ agni-rūpāḥ ǁ

10.084.02   (Mandala. Sukta. Rik)

8.3.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.06.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए॑धि ।

ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा॑नो॒ वि मृधो॑ नुदस्व ॥

Samhita Devanagari Nonaccented

अग्निरिव मन्यो त्विषितः सहस्व सेनानीर्नः सहुरे हूत एधि ।

हत्वाय शत्रून्वि भजस्व वेद ओजो मिमानो वि मृधो नुदस्व ॥

Samhita Transcription Accented

agníriva manyo tviṣitáḥ sahasva senānī́rnaḥ sahure hūtá edhi ǀ

hatvā́ya śátrūnví bhajasva véda ójo mímāno ví mṛ́dho nudasva ǁ

Samhita Transcription Nonaccented

agniriva manyo tviṣitaḥ sahasva senānīrnaḥ sahure hūta edhi ǀ

hatvāya śatrūnvi bhajasva veda ojo mimāno vi mṛdho nudasva ǁ

Padapatha Devanagari Accented

अ॒ग्निःऽइ॑व । म॒न्यो॒ इति॑ । त्वि॒षि॒तः । स॒ह॒स्व॒ । से॒ना॒ऽनीः । नः॒ । स॒हु॒रे॒ । हू॒तः । ए॒धि॒ ।

ह॒त्वाय॑ । शत्रू॑न् । वि । भ॒ज॒स्व॒ । वेदः॑ । ओजः॑ । मिमा॑नः । वि । मृधः॑ । नु॒द॒स्व॒ ॥

Padapatha Devanagari Nonaccented

अग्निःऽइव । मन्यो इति । त्विषितः । सहस्व । सेनाऽनीः । नः । सहुरे । हूतः । एधि ।

हत्वाय । शत्रून् । वि । भजस्व । वेदः । ओजः । मिमानः । वि । मृधः । नुदस्व ॥

Padapatha Transcription Accented

agníḥ-iva ǀ manyo íti ǀ tviṣitáḥ ǀ sahasva ǀ senā-nī́ḥ ǀ naḥ ǀ sahure ǀ hūtáḥ ǀ edhi ǀ

hatvā́ya ǀ śátrūn ǀ ví ǀ bhajasva ǀ védaḥ ǀ ójaḥ ǀ mímānaḥ ǀ ví ǀ mṛ́dhaḥ ǀ nudasva ǁ

Padapatha Transcription Nonaccented

agniḥ-iva ǀ manyo iti ǀ tviṣitaḥ ǀ sahasva ǀ senā-nīḥ ǀ naḥ ǀ sahure ǀ hūtaḥ ǀ edhi ǀ

hatvāya ǀ śatrūn ǀ vi ǀ bhajasva ǀ vedaḥ ǀ ojaḥ ǀ mimānaḥ ǀ vi ǀ mṛdhaḥ ǀ nudasva ǁ

10.084.03   (Mandala. Sukta. Rik)

8.3.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.06.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सह॑स्व मन्यो अ॒भिमा॑तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् ।

उ॒ग्रं ते॒ पाजो॑ न॒न्वा रु॑रुध्रे व॒शी वशं॑ नयस एकज॒ त्वं ॥

Samhita Devanagari Nonaccented

सहस्व मन्यो अभिमातिमस्मे रुजन्मृणन्प्रमृणन्प्रेहि शत्रून् ।

उग्रं ते पाजो नन्वा रुरुध्रे वशी वशं नयस एकज त्वं ॥

Samhita Transcription Accented

sáhasva manyo abhímātimasmé rujánmṛṇánpramṛṇánpréhi śátrūn ǀ

ugrám te pā́jo nanvā́ rurudhre vaśī́ váśam nayasa ekaja tvám ǁ

Samhita Transcription Nonaccented

sahasva manyo abhimātimasme rujanmṛṇanpramṛṇanprehi śatrūn ǀ

ugram te pājo nanvā rurudhre vaśī vaśam nayasa ekaja tvam ǁ

Padapatha Devanagari Accented

सह॑स्व । म॒न्यो॒ इति॑ । अ॒भिऽमा॑तिम् । अ॒स्मे इति॑ । रु॒जन् । मृ॒णन् । प्र॒ऽमृ॒णन् । प्र । इ॒हि॒ । शत्रू॑न् ।

उ॒ग्रम् । ते॒ । पाजः॑ । न॒नु । आ । रु॒रु॒ध्रे॒ । व॒शी । वश॑म् । न॒य॒से॒ । ए॒क॒ऽज॒ । त्वम् ॥

Padapatha Devanagari Nonaccented

सहस्व । मन्यो इति । अभिऽमातिम् । अस्मे इति । रुजन् । मृणन् । प्रऽमृणन् । प्र । इहि । शत्रून् ।

उग्रम् । ते । पाजः । ननु । आ । रुरुध्रे । वशी । वशम् । नयसे । एकऽज । त्वम् ॥

Padapatha Transcription Accented

sáhasva ǀ manyo íti ǀ abhí-mātim ǀ asmé íti ǀ ruján ǀ mṛṇán ǀ pra-mṛṇán ǀ prá ǀ ihi ǀ śátrūn ǀ

ugrám ǀ te ǀ pā́jaḥ ǀ nanú ǀ ā́ ǀ rurudhre ǀ vaśī́ ǀ váśam ǀ nayase ǀ eka-ja ǀ tvám ǁ

Padapatha Transcription Nonaccented

sahasva ǀ manyo iti ǀ abhi-mātim ǀ asme iti ǀ rujan ǀ mṛṇan ǀ pra-mṛṇan ǀ pra ǀ ihi ǀ śatrūn ǀ

ugram ǀ te ǀ pājaḥ ǀ nanu ǀ ā ǀ rurudhre ǀ vaśī ǀ vaśam ǀ nayase ǀ eka-ja ǀ tvam ǁ

10.084.04   (Mandala. Sukta. Rik)

8.3.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.06.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एको॑ बहू॒नाम॑सि मन्यवीळि॒तो विशं॑विशं यु॒धये॒ सं शि॑शाधि ।

अकृ॑त्तरु॒क्त्वया॑ यु॒जा व॒यं द्यु॒मंतं॒ घोषं॑ विज॒याय॑ कृण्महे ॥

Samhita Devanagari Nonaccented

एको बहूनामसि मन्यवीळितो विशंविशं युधये सं शिशाधि ।

अकृत्तरुक्त्वया युजा वयं द्युमंतं घोषं विजयाय कृण्महे ॥

Samhita Transcription Accented

éko bahūnā́masi manyavīḷitó víśaṃviśam yudháye sám śiśādhi ǀ

ákṛttaruktváyā yujā́ vayám dyumántam ghóṣam vijayā́ya kṛṇmahe ǁ

Samhita Transcription Nonaccented

eko bahūnāmasi manyavīḷito viśaṃviśam yudhaye sam śiśādhi ǀ

akṛttaruktvayā yujā vayam dyumantam ghoṣam vijayāya kṛṇmahe ǁ

Padapatha Devanagari Accented

एकः॑ । ब॒हू॒नाम् । अ॒सि॒ । म॒न्यो॒ इति॑ । ई॒ळि॒तः । विश॑म्ऽविशम् । यु॒धये॑ । सम् । शि॒शा॒धि॒ ।

अकृ॑त्तऽरुक् । त्वया॑ । यु॒जा । व॒यम् । द्यु॒ऽमन्त॑म् । घोष॑म् । वि॒ऽज॒याय॑ । कृ॒ण्म॒हे॒ ॥

Padapatha Devanagari Nonaccented

एकः । बहूनाम् । असि । मन्यो इति । ईळितः । विशम्ऽविशम् । युधये । सम् । शिशाधि ।

अकृत्तऽरुक् । त्वया । युजा । वयम् । द्युऽमन्तम् । घोषम् । विऽजयाय । कृण्महे ॥

Padapatha Transcription Accented

ékaḥ ǀ bahūnā́m ǀ asi ǀ manyo íti ǀ īḷitáḥ ǀ víśam-viśam ǀ yudháye ǀ sám ǀ śiśādhi ǀ

ákṛtta-ruk ǀ tváyā ǀ yujā́ ǀ vayám ǀ dyu-mántam ǀ ghóṣam ǀ vi-jayā́ya ǀ kṛṇmahe ǁ

Padapatha Transcription Nonaccented

ekaḥ ǀ bahūnām ǀ asi ǀ manyo iti ǀ īḷitaḥ ǀ viśam-viśam ǀ yudhaye ǀ sam ǀ śiśādhi ǀ

akṛtta-ruk ǀ tvayā ǀ yujā ǀ vayam ǀ dyu-mantam ǀ ghoṣam ǀ vi-jayāya ǀ kṛṇmahe ǁ

10.084.05   (Mandala. Sukta. Rik)

8.3.19.05    (Ashtaka. Adhyaya. Varga. Rik)

10.06.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒जे॒ष॒कृदिंद्र॑ इवानवब्र॒वो॒३॒॑ऽस्माकं॑ मन्यो अधि॒पा भ॑वे॒ह ।

प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ॥

Samhita Devanagari Nonaccented

विजेषकृदिंद्र इवानवब्रवोऽस्माकं मन्यो अधिपा भवेह ।

प्रियं ते नाम सहुरे गृणीमसि विद्मा तमुत्सं यत आबभूथ ॥

Samhita Transcription Accented

vijeṣakṛ́díndra ivānavabravó’smā́kam manyo adhipā́ bhavehá ǀ

priyám te nā́ma sahure gṛṇīmasi vidmā́ támútsam yáta ābabhū́tha ǁ

Samhita Transcription Nonaccented

vijeṣakṛdindra ivānavabravo’smākam manyo adhipā bhaveha ǀ

priyam te nāma sahure gṛṇīmasi vidmā tamutsam yata ābabhūtha ǁ

Padapatha Devanagari Accented

वि॒जे॒ष॒ऽकृत् । इन्द्रः॑ऽइव । अ॒न॒व॒ऽब्र॒वः । अ॒स्माक॑म् । म॒न्यो॒ इति॑ । अ॒धि॒ऽपाः । भ॒व॒ । इ॒ह ।

प्रि॒यम् । ते॒ । नाम॑ । स॒हु॒रे॒ । गृ॒णी॒म॒सि॒ । वि॒द्म । तम् । उत्स॑म् । यतः॑ । आ॒ऽब॒भूथ॑ ॥

Padapatha Devanagari Nonaccented

विजेषऽकृत् । इन्द्रःऽइव । अनवऽब्रवः । अस्माकम् । मन्यो इति । अधिऽपाः । भव । इह ।

प्रियम् । ते । नाम । सहुरे । गृणीमसि । विद्म । तम् । उत्सम् । यतः । आऽबभूथ ॥

Padapatha Transcription Accented

vijeṣa-kṛ́t ǀ índraḥ-iva ǀ anava-braváḥ ǀ asmā́kam ǀ manyo íti ǀ adhi-pā́ḥ ǀ bhava ǀ ihá ǀ

priyám ǀ te ǀ nā́ma ǀ sahure ǀ gṛṇīmasi ǀ vidmá ǀ tám ǀ útsam ǀ yátaḥ ǀ ā-babhū́tha ǁ

Padapatha Transcription Nonaccented

vijeṣa-kṛt ǀ indraḥ-iva ǀ anava-bravaḥ ǀ asmākam ǀ manyo iti ǀ adhi-pāḥ ǀ bhava ǀ iha ǀ

priyam ǀ te ǀ nāma ǀ sahure ǀ gṛṇīmasi ǀ vidma ǀ tam ǀ utsam ǀ yataḥ ǀ ā-babhūtha ǁ

10.084.06   (Mandala. Sukta. Rik)

8.3.19.06    (Ashtaka. Adhyaya. Varga. Rik)

10.06.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आभू॑त्या सह॒जा व॑ज्र सायक॒ सहो॑ बिभर्ष्यभिभूत॒ उत्त॑रं ।

क्रत्वा॑ नो मन्यो स॒ह मे॒द्ये॑धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ॥

Samhita Devanagari Nonaccented

आभूत्या सहजा वज्र सायक सहो बिभर्ष्यभिभूत उत्तरं ।

क्रत्वा नो मन्यो सह मेद्येधि महाधनस्य पुरुहूत संसृजि ॥

Samhita Transcription Accented

ā́bhūtyā sahajā́ vajra sāyaka sáho bibharṣyabhibhūta úttaram ǀ

krátvā no manyo sahá medyédhi mahādhanásya puruhūta saṃsṛ́ji ǁ

Samhita Transcription Nonaccented

ābhūtyā sahajā vajra sāyaka saho bibharṣyabhibhūta uttaram ǀ

kratvā no manyo saha medyedhi mahādhanasya puruhūta saṃsṛji ǁ

Padapatha Devanagari Accented

आऽभू॑त्या । स॒ह॒ऽजाः । व॒ज्र॒ । सा॒य॒क॒ । सहः॑ । बि॒भ॒र्षि॒ । अ॒भि॒ऽभू॒ते॒ । उत्ऽत॑रम् ।

क्रत्वा॑ । नः॒ । म॒न्यो॒ इति॑ । स॒ह । मे॒दी । ए॒धि॒ । म॒हा॒ऽध॒नस्य॑ । पु॒रु॒ऽहू॒त॒ । स॒म्ऽसृजि॑ ॥

Padapatha Devanagari Nonaccented

आऽभूत्या । सहऽजाः । वज्र । सायक । सहः । बिभर्षि । अभिऽभूते । उत्ऽतरम् ।

क्रत्वा । नः । मन्यो इति । सह । मेदी । एधि । महाऽधनस्य । पुरुऽहूत । सम्ऽसृजि ॥

Padapatha Transcription Accented

ā́-bhūtyā ǀ saha-jā́ḥ ǀ vajra ǀ sāyaka ǀ sáhaḥ ǀ bibharṣi ǀ abhi-bhūte ǀ út-taram ǀ

krátvā ǀ naḥ ǀ manyo íti ǀ sahá ǀ medī́ ǀ edhi ǀ mahā-dhanásya ǀ puru-hūta ǀ sam-sṛ́ji ǁ

Padapatha Transcription Nonaccented

ā-bhūtyā ǀ saha-jāḥ ǀ vajra ǀ sāyaka ǀ sahaḥ ǀ bibharṣi ǀ abhi-bhūte ǀ ut-taram ǀ

kratvā ǀ naḥ ǀ manyo iti ǀ saha ǀ medī ǀ edhi ǀ mahā-dhanasya ǀ puru-hūta ǀ sam-sṛji ǁ

10.084.07   (Mandala. Sukta. Rik)

8.3.19.07    (Ashtaka. Adhyaya. Varga. Rik)

10.06.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

संसृ॑ष्टं॒ धन॑मु॒भयं॑ स॒माकृ॑तम॒स्मभ्यं॑ दत्तां॒ वरु॑णश्च म॒न्युः ।

भियं॒ दधा॑ना॒ हृद॑येषु॒ शत्र॑वः॒ परा॑जितासो॒ अप॒ नि ल॑यंतां ॥

Samhita Devanagari Nonaccented

संसृष्टं धनमुभयं समाकृतमस्मभ्यं दत्तां वरुणश्च मन्युः ।

भियं दधाना हृदयेषु शत्रवः पराजितासो अप नि लयंतां ॥

Samhita Transcription Accented

sáṃsṛṣṭam dhánamubháyam samā́kṛtamasmábhyam dattām váruṇaśca manyúḥ ǀ

bhíyam dádhānā hṛ́dayeṣu śátravaḥ párājitāso ápa ní layantām ǁ

Samhita Transcription Nonaccented

saṃsṛṣṭam dhanamubhayam samākṛtamasmabhyam dattām varuṇaśca manyuḥ ǀ

bhiyam dadhānā hṛdayeṣu śatravaḥ parājitāso apa ni layantām ǁ

Padapatha Devanagari Accented

सम्ऽसृ॑ष्टम् । धन॑म् । उ॒भय॑म् । स॒म्ऽआकृ॑तम् । अ॒स्मभ्य॑म् । द॒त्ता॒म् । वरु॑णः । च॒ । म॒न्युः ।

भिय॑म् । दधा॑नाः । हृद॑येषु । शत्र॑वः । परा॑ऽजितासः । अप॑ । नि । ल॒य॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

सम्ऽसृष्टम् । धनम् । उभयम् । सम्ऽआकृतम् । अस्मभ्यम् । दत्ताम् । वरुणः । च । मन्युः ।

भियम् । दधानाः । हृदयेषु । शत्रवः । पराऽजितासः । अप । नि । लयन्ताम् ॥

Padapatha Transcription Accented

sám-sṛṣṭam ǀ dhánam ǀ ubháyam ǀ sam-ā́kṛtam ǀ asmábhyam ǀ dattām ǀ váruṇaḥ ǀ ca ǀ manyúḥ ǀ

bhíyam ǀ dádhānāḥ ǀ hṛ́dayeṣu ǀ śátravaḥ ǀ párā-jitāsaḥ ǀ ápa ǀ ní ǀ layantām ǁ

Padapatha Transcription Nonaccented

sam-sṛṣṭam ǀ dhanam ǀ ubhayam ǀ sam-ākṛtam ǀ asmabhyam ǀ dattām ǀ varuṇaḥ ǀ ca ǀ manyuḥ ǀ

bhiyam ǀ dadhānāḥ ǀ hṛdayeṣu ǀ śatravaḥ ǀ parā-jitāsaḥ ǀ apa ǀ ni ǀ layantām ǁ