SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 90

 

1. Info

To:    puruṣa
From:   nārāyaṇa
Metres:   1st set of styles: nicṛdanuṣṭup (1-3, 7, 10, 12, 13); anuṣṭup (4-6, 9, 14, 15); virāḍanuṣṭup (8, 11); virāṭtrisṭup (16)

2nd set of styles: anuṣṭubh (1-15); triṣṭubh (16)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.090.01   (Mandala. Sukta. Rik)

8.4.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् ।

स भूमिं॑ वि॒श्वतो॑ वृ॒त्वात्य॑तिष्ठद्दशांगु॒लं ॥

Samhita Devanagari Nonaccented

सहस्रशीर्षा पुरुषः सहस्राक्षः सहस्रपात् ।

स भूमिं विश्वतो वृत्वात्यतिष्ठद्दशांगुलं ॥

Samhita Transcription Accented

sahásraśīrṣā púruṣaḥ sahasrākṣáḥ sahásrapāt ǀ

sá bhū́mim viśváto vṛtvā́tyatiṣṭhaddaśāṅgulám ǁ

Samhita Transcription Nonaccented

sahasraśīrṣā puruṣaḥ sahasrākṣaḥ sahasrapāt ǀ

sa bhūmim viśvato vṛtvātyatiṣṭhaddaśāṅgulam ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽशीर्षा । पुरु॑षः । स॒ह॒स्र॒ऽअ॒क्षः । स॒हस्र॑ऽपात् ।

सः । भूमि॑म् । वि॒श्वतः॑ । वृ॒त्वा । अति॑ । अ॒ति॒ष्ठ॒त् । द॒श॒ऽअ॒ङ्गु॒लम् ॥

Padapatha Devanagari Nonaccented

सहस्रऽशीर्षा । पुरुषः । सहस्रऽअक्षः । सहस्रऽपात् ।

सः । भूमिम् । विश्वतः । वृत्वा । अति । अतिष्ठत् । दशऽअङ्गुलम् ॥

Padapatha Transcription Accented

sahásra-śīrṣā ǀ púruṣaḥ ǀ sahasra-akṣáḥ ǀ sahásra-pāt ǀ

sáḥ ǀ bhū́mim ǀ viśvátaḥ ǀ vṛtvā́ ǀ áti ǀ atiṣṭhat ǀ daśa-aṅgulám ǁ

Padapatha Transcription Nonaccented

sahasra-śīrṣā ǀ puruṣaḥ ǀ sahasra-akṣaḥ ǀ sahasra-pāt ǀ

saḥ ǀ bhūmim ǀ viśvataḥ ǀ vṛtvā ǀ ati ǀ atiṣṭhat ǀ daśa-aṅgulam ǁ

10.090.02   (Mandala. Sukta. Rik)

8.4.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्यं॑ ।

उ॒तामृ॑त॒त्वस्येशा॑नो॒ यदन्ने॑नाति॒रोह॑ति ॥

Samhita Devanagari Nonaccented

पुरुष एवेदं सर्वं यद्भूतं यच्च भव्यं ।

उतामृतत्वस्येशानो यदन्नेनातिरोहति ॥

Samhita Transcription Accented

púruṣa evédám sárvam yádbhūtám yácca bhávyam ǀ

utā́mṛtatvásyéśāno yádánnenātiróhati ǁ

Samhita Transcription Nonaccented

puruṣa evedam sarvam yadbhūtam yacca bhavyam ǀ

utāmṛtatvasyeśāno yadannenātirohati ǁ

Padapatha Devanagari Accented

पुरु॑षः । ए॒व । इ॒दम् । सर्व॑म् । यत् । भू॒तम् । यत् । च॒ । भव्य॑म् ।

उ॒त । अ॒मृ॒त॒ऽत्वस्य॑ । ईशा॑नः । यत् । अन्ने॑न । अ॒ति॒ऽरोह॑ति ॥

Padapatha Devanagari Nonaccented

पुरुषः । एव । इदम् । सर्वम् । यत् । भूतम् । यत् । च । भव्यम् ।

उत । अमृतऽत्वस्य । ईशानः । यत् । अन्नेन । अतिऽरोहति ॥

Padapatha Transcription Accented

púruṣaḥ ǀ evá ǀ idám ǀ sárvam ǀ yát ǀ bhūtám ǀ yát ǀ ca ǀ bhávyam ǀ

utá ǀ amṛta-tvásya ǀ ī́śānaḥ ǀ yát ǀ ánnena ǀ ati-róhati ǁ

Padapatha Transcription Nonaccented

puruṣaḥ ǀ eva ǀ idam ǀ sarvam ǀ yat ǀ bhūtam ǀ yat ǀ ca ǀ bhavyam ǀ

uta ǀ amṛta-tvasya ǀ īśānaḥ ǀ yat ǀ annena ǀ ati-rohati ǁ

10.090.03   (Mandala. Sukta. Rik)

8.4.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तावा॑नस्य महि॒मातो॒ ज्यायां॑श्च॒ पूरु॑षः ।

पादो॑ऽस्य॒ विश्वा॑ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं॑ दि॒वि ॥

Samhita Devanagari Nonaccented

एतावानस्य महिमातो ज्यायांश्च पूरुषः ।

पादोऽस्य विश्वा भूतानि त्रिपादस्यामृतं दिवि ॥

Samhita Transcription Accented

etā́vānasya mahimā́to jyā́yāṃśca pū́ruṣaḥ ǀ

pā́do’sya víśvā bhūtā́ni tripā́dasyāmṛ́tam diví ǁ

Samhita Transcription Nonaccented

etāvānasya mahimāto jyāyāṃśca pūruṣaḥ ǀ

pādo’sya viśvā bhūtāni tripādasyāmṛtam divi ǁ

Padapatha Devanagari Accented

ए॒तावा॑न् । अ॒स्य॒ । म॒हि॒मा । अतः॑ । ज्याया॑न् । च॒ । पुरु॑षः ।

पादः॑ । अ॒स्य॒ । विश्वा॑ । भू॒तानि॑ । त्रि॒ऽपात् । अ॒स्य॒ । अ॒मृत॑म् । दि॒वि ॥

Padapatha Devanagari Nonaccented

एतावान् । अस्य । महिमा । अतः । ज्यायान् । च । पुरुषः ।

पादः । अस्य । विश्वा । भूतानि । त्रिऽपात् । अस्य । अमृतम् । दिवि ॥

Padapatha Transcription Accented

etā́vān ǀ asya ǀ mahimā́ ǀ átaḥ ǀ jyā́yān ǀ ca ǀ púruṣaḥ ǀ

pā́daḥ ǀ asya ǀ víśvā ǀ bhūtā́ni ǀ tri-pā́t ǀ asya ǀ amṛ́tam ǀ diví ǁ

Padapatha Transcription Nonaccented

etāvān ǀ asya ǀ mahimā ǀ ataḥ ǀ jyāyān ǀ ca ǀ puruṣaḥ ǀ

pādaḥ ǀ asya ǀ viśvā ǀ bhūtāni ǀ tri-pāt ǀ asya ǀ amṛtam ǀ divi ǁ

10.090.04   (Mandala. Sukta. Rik)

8.4.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो॑ऽस्ये॒हाभ॑व॒त्पुनः॑ ।

ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ॥

Samhita Devanagari Nonaccented

त्रिपादूर्ध्व उदैत्पुरुषः पादोऽस्येहाभवत्पुनः ।

ततो विष्वङ्व्यक्रामत्साशनानशने अभि ॥

Samhita Transcription Accented

tripā́dūrdhvá údaitpúruṣaḥ pā́do’syehā́bhavatpúnaḥ ǀ

táto víṣvaṅvyákrāmatsāśanānaśané abhí ǁ

Samhita Transcription Nonaccented

tripādūrdhva udaitpuruṣaḥ pādo’syehābhavatpunaḥ ǀ

tato viṣvaṅvyakrāmatsāśanānaśane abhi ǁ

Padapatha Devanagari Accented

त्रि॒ऽपात् । ऊ॒र्ध्वः । उत् । ऐ॒त् । पुरु॑षः । पादः॑ । अ॒स्य॒ । इ॒ह । अ॒भ॒व॒त् । पुन॒रिति॑ ।

ततः॑ । विष्व॑ङ् । वि । अ॒क्रा॒म॒त् । सा॒श॒ना॒न॒श॒ने इति॑ । अ॒भि ॥

Padapatha Devanagari Nonaccented

त्रिऽपात् । ऊर्ध्वः । उत् । ऐत् । पुरुषः । पादः । अस्य । इह । अभवत् । पुनरिति ।

ततः । विष्वङ् । वि । अक्रामत् । साशनानशने इति । अभि ॥

Padapatha Transcription Accented

tri-pā́t ǀ ūrdhváḥ ǀ út ǀ ait ǀ púruṣaḥ ǀ pā́daḥ ǀ asya ǀ ihá ǀ abhavat ǀ púnaríti ǀ

tátaḥ ǀ víṣvaṅ ǀ ví ǀ akrāmat ǀ sāśanānaśané íti ǀ abhí ǁ

Padapatha Transcription Nonaccented

tri-pāt ǀ ūrdhvaḥ ǀ ut ǀ ait ǀ puruṣaḥ ǀ pādaḥ ǀ asya ǀ iha ǀ abhavat ǀ punariti ǀ

tataḥ ǀ viṣvaṅ ǀ vi ǀ akrāmat ǀ sāśanānaśane iti ǀ abhi ǁ

10.090.05   (Mandala. Sukta. Rik)

8.4.17.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः ।

स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥

Samhita Devanagari Nonaccented

तस्माद्विराळजायत विराजो अधि पूरुषः ।

स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥

Samhita Transcription Accented

tásmādvirā́ḷajāyata virā́jo ádhi pū́ruṣaḥ ǀ

sá jātó átyaricyata paścā́dbhū́mimátho puráḥ ǁ

Samhita Transcription Nonaccented

tasmādvirāḷajāyata virājo adhi pūruṣaḥ ǀ

sa jāto atyaricyata paścādbhūmimatho puraḥ ǁ

Padapatha Devanagari Accented

तस्मा॑त् । वि॒राट् । अ॒जा॒य॒त॒ । वि॒ऽराजः॑ । अधि॑ । पुरु॑षः ।

सः । जा॒तः । अति॑ । अ॒रि॒च्य॒त॒ । प॒श्चात् । भूमि॑म् । अथो॒ इति॑ । पु॒रः ॥

Padapatha Devanagari Nonaccented

तस्मात् । विराट् । अजायत । विऽराजः । अधि । पुरुषः ।

सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः ॥

Padapatha Transcription Accented

tásmāt ǀ virā́ṭ ǀ ajāyata ǀ vi-rā́jaḥ ǀ ádhi ǀ púruṣaḥ ǀ

sáḥ ǀ jātáḥ ǀ áti ǀ aricyata ǀ paścā́t ǀ bhū́mim ǀ átho íti ǀ puráḥ ǁ

Padapatha Transcription Nonaccented

tasmāt ǀ virāṭ ǀ ajāyata ǀ vi-rājaḥ ǀ adhi ǀ puruṣaḥ ǀ

saḥ ǀ jātaḥ ǀ ati ǀ aricyata ǀ paścāt ǀ bhūmim ǀ atho iti ǀ puraḥ ǁ

10.090.06   (Mandala. Sukta. Rik)

8.4.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्पुरु॑षेण ह॒विषा॑ दे॒वा य॒ज्ञमत॑न्वत ।

व॒सं॒तो अ॑स्यासी॒दाज्यं॑ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ॥

Samhita Devanagari Nonaccented

यत्पुरुषेण हविषा देवा यज्ञमतन्वत ।

वसंतो अस्यासीदाज्यं ग्रीष्म इध्मः शरद्धविः ॥

Samhita Transcription Accented

yátpúruṣeṇa havíṣā devā́ yajñámátanvata ǀ

vasantó asyāsīdā́jyam grīṣmá idhmáḥ śaráddhavíḥ ǁ

Samhita Transcription Nonaccented

yatpuruṣeṇa haviṣā devā yajñamatanvata ǀ

vasanto asyāsīdājyam grīṣma idhmaḥ śaraddhaviḥ ǁ

Padapatha Devanagari Accented

यत् । पुरु॑षेण । ह॒विषा॑ । दे॒वाः । य॒ज्ञम् । अत॑न्वत ।

व॒स॒न्तः । अ॒स्य॒ । आ॒सी॒त् । आज्य॑म् । ग्री॒ष्मः । इ॒ध्मः । श॒रत् । ह॒विः ॥

Padapatha Devanagari Nonaccented

यत् । पुरुषेण । हविषा । देवाः । यज्ञम् । अतन्वत ।

वसन्तः । अस्य । आसीत् । आज्यम् । ग्रीष्मः । इध्मः । शरत् । हविः ॥

Padapatha Transcription Accented

yát ǀ púruṣeṇa ǀ havíṣā ǀ devā́ḥ ǀ yajñám ǀ átanvata ǀ

vasantáḥ ǀ asya ǀ āsīt ǀ ā́jyam ǀ grīṣmáḥ ǀ idhmáḥ ǀ śarát ǀ havíḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ puruṣeṇa ǀ haviṣā ǀ devāḥ ǀ yajñam ǀ atanvata ǀ

vasantaḥ ǀ asya ǀ āsīt ǀ ājyam ǀ grīṣmaḥ ǀ idhmaḥ ǀ śarat ǀ haviḥ ǁ

10.090.07   (Mandala. Sukta. Rik)

8.4.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः ।

तेन॑ दे॒वा अ॑यजंत सा॒ध्या ऋष॑यश्च॒ ये ॥

Samhita Devanagari Nonaccented

तं यज्ञं बर्हिषि प्रौक्षन्पुरुषं जातमग्रतः ।

तेन देवा अयजंत साध्या ऋषयश्च ये ॥

Samhita Transcription Accented

tám yajñám barhíṣi práukṣanpúruṣam jātámagratáḥ ǀ

téna devā́ ayajanta sādhyā́ ṛ́ṣayaśca yé ǁ

Samhita Transcription Nonaccented

tam yajñam barhiṣi praukṣanpuruṣam jātamagrataḥ ǀ

tena devā ayajanta sādhyā ṛṣayaśca ye ǁ

Padapatha Devanagari Accented

तम् । य॒ज्ञम् । ब॒र्हिषि॑ । प्र । औ॒क्ष॒न् । पुरु॑षम् । जा॒तम् । अ॒ग्र॒तः ।

तेन॑ । दे॒वाः । अ॒य॒ज॒न्त॒ । सा॒ध्याः । ऋष॑यः । च॒ । ये ॥

Padapatha Devanagari Nonaccented

तम् । यज्ञम् । बर्हिषि । प्र । औक्षन् । पुरुषम् । जातम् । अग्रतः ।

तेन । देवाः । अयजन्त । साध्याः । ऋषयः । च । ये ॥

Padapatha Transcription Accented

tám ǀ yajñám ǀ barhíṣi ǀ prá ǀ aukṣan ǀ púruṣam ǀ jātám ǀ agratáḥ ǀ

téna ǀ devā́ḥ ǀ ayajanta ǀ sādhyā́ḥ ǀ ṛ́ṣayaḥ ǀ ca ǀ yé ǁ

Padapatha Transcription Nonaccented

tam ǀ yajñam ǀ barhiṣi ǀ pra ǀ aukṣan ǀ puruṣam ǀ jātam ǀ agrataḥ ǀ

tena ǀ devāḥ ǀ ayajanta ǀ sādhyāḥ ǀ ṛṣayaḥ ǀ ca ǀ ye ǁ

10.090.08   (Mandala. Sukta. Rik)

8.4.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मा॑द्य॒ज्ञात्स॑र्व॒हुतः॒ संभृ॑तं पृषदा॒ज्यं ।

प॒शूंतांश्च॑क्रे वाय॒व्या॑नार॒ण्यान्ग्रा॒म्याश्च॒ ये ॥

Samhita Devanagari Nonaccented

तस्माद्यज्ञात्सर्वहुतः संभृतं पृषदाज्यं ।

पशूंतांश्चक्रे वायव्यानारण्यान्ग्राम्याश्च ये ॥

Samhita Transcription Accented

tásmādyajñā́tsarvahútaḥ sámbhṛtam pṛṣadājyám ǀ

paśū́ntā́ṃścakre vāyavyā́nāraṇyā́ngrāmyā́śca yé ǁ

Samhita Transcription Nonaccented

tasmādyajñātsarvahutaḥ sambhṛtam pṛṣadājyam ǀ

paśūntāṃścakre vāyavyānāraṇyāngrāmyāśca ye ǁ

Padapatha Devanagari Accented

तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुतः॑ । सम्ऽभृ॑तम् । पृ॒ष॒त्ऽआ॒ज्यम् ।

प॒शून् । तान् । च॒क्रे॒ । वा॒य॒व्या॑न् । आ॒र॒ण्यान् । ग्रा॒म्याः । च॒ । ये ॥

Padapatha Devanagari Nonaccented

तस्मात् । यज्ञात् । सर्वऽहुतः । सम्ऽभृतम् । पृषत्ऽआज्यम् ।

पशून् । तान् । चक्रे । वायव्यान् । आरण्यान् । ग्राम्याः । च । ये ॥

Padapatha Transcription Accented

tásmāt ǀ yajñā́t ǀ sarva-hútaḥ ǀ sám-bhṛtam ǀ pṛṣat-ājyám ǀ

paśū́n ǀ tā́n ǀ cakre ǀ vāyavyā́n ǀ āraṇyā́n ǀ grāmyā́ḥ ǀ ca ǀ yé ǁ

Padapatha Transcription Nonaccented

tasmāt ǀ yajñāt ǀ sarva-hutaḥ ǀ sam-bhṛtam ǀ pṛṣat-ājyam ǀ

paśūn ǀ tān ǀ cakre ǀ vāyavyān ǀ āraṇyān ǀ grāmyāḥ ǀ ca ǀ ye ǁ

10.090.09   (Mandala. Sukta. Rik)

8.4.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मा॑द्य॒ज्ञात्स॑र्व॒हुत॒ ऋचः॒ सामा॑नि जज्ञिरे ।

छंदां॑सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा॑दजायत ॥

Samhita Devanagari Nonaccented

तस्माद्यज्ञात्सर्वहुत ऋचः सामानि जज्ञिरे ।

छंदांसि जज्ञिरे तस्माद्यजुस्तस्मादजायत ॥

Samhita Transcription Accented

tásmādyajñā́tsarvahúta ṛ́caḥ sā́māni jajñire ǀ

chándāṃsi jajñire tásmādyájustásmādajāyata ǁ

Samhita Transcription Nonaccented

tasmādyajñātsarvahuta ṛcaḥ sāmāni jajñire ǀ

chandāṃsi jajñire tasmādyajustasmādajāyata ǁ

Padapatha Devanagari Accented

तस्मा॑त् । य॒ज्ञात् । स॒र्व॒ऽहुतः॑ । ऋचः॑ । सामा॑नि । ज॒ज्ञि॒रे॒ ।

छन्दां॑सि । ज॒ज्ञि॒रे॒ । तस्मा॑त् । यजुः॑ । तस्मा॑त् । अ॒जा॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

तस्मात् । यज्ञात् । सर्वऽहुतः । ऋचः । सामानि । जज्ञिरे ।

छन्दांसि । जज्ञिरे । तस्मात् । यजुः । तस्मात् । अजायत ॥

Padapatha Transcription Accented

tásmāt ǀ yajñā́t ǀ sarva-hútaḥ ǀ ṛ́caḥ ǀ sā́māni ǀ jajñire ǀ

chándāṃsi ǀ jajñire ǀ tásmāt ǀ yájuḥ ǀ tásmāt ǀ ajāyata ǁ

Padapatha Transcription Nonaccented

tasmāt ǀ yajñāt ǀ sarva-hutaḥ ǀ ṛcaḥ ǀ sāmāni ǀ jajñire ǀ

chandāṃsi ǀ jajñire ǀ tasmāt ǀ yajuḥ ǀ tasmāt ǀ ajāyata ǁ

10.090.10   (Mandala. Sukta. Rik)

8.4.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तस्मा॒दश्वा॑ अजायंत॒ ये के चो॑भ॒याद॑तः ।

गावो॑ ह जज्ञिरे॒ तस्मा॒त्तस्मा॑ज्जा॒ता अ॑जा॒वयः॑ ॥

Samhita Devanagari Nonaccented

तस्मादश्वा अजायंत ये के चोभयादतः ।

गावो ह जज्ञिरे तस्मात्तस्माज्जाता अजावयः ॥

Samhita Transcription Accented

tásmādáśvā ajāyanta yé ké cobhayā́dataḥ ǀ

gā́vo ha jajñire tásmāttásmājjātā́ ajāváyaḥ ǁ

Samhita Transcription Nonaccented

tasmādaśvā ajāyanta ye ke cobhayādataḥ ǀ

gāvo ha jajñire tasmāttasmājjātā ajāvayaḥ ǁ

Padapatha Devanagari Accented

तस्मा॑त् । अश्वाः॑ । अ॒जा॒य॒न्त॒ । ये । के । च॒ । उ॒भ॒याद॑तः ।

गावः॑ । ह॒ । ज॒ज्ञि॒रे॒ । तस्मा॑त् । तस्मा॑त् । जा॒ताः । अ॒जा॒वयः॑ ॥

Padapatha Devanagari Nonaccented

तस्मात् । अश्वाः । अजायन्त । ये । के । च । उभयादतः ।

गावः । ह । जज्ञिरे । तस्मात् । तस्मात् । जाताः । अजावयः ॥

Padapatha Transcription Accented

tásmāt ǀ áśvāḥ ǀ ajāyanta ǀ yé ǀ ké ǀ ca ǀ ubhayā́dataḥ ǀ

gā́vaḥ ǀ ha ǀ jajñire ǀ tásmāt ǀ tásmāt ǀ jātā́ḥ ǀ ajāváyaḥ ǁ

Padapatha Transcription Nonaccented

tasmāt ǀ aśvāḥ ǀ ajāyanta ǀ ye ǀ ke ǀ ca ǀ ubhayādataḥ ǀ

gāvaḥ ǀ ha ǀ jajñire ǀ tasmāt ǀ tasmāt ǀ jātāḥ ǀ ajāvayaḥ ǁ

10.090.11   (Mandala. Sukta. Rik)

8.4.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.07.143   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् ।

मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा॑ उच्येते ॥

Samhita Devanagari Nonaccented

यत्पुरुषं व्यदधुः कतिधा व्यकल्पयन् ।

मुखं किमस्य कौ बाहू का ऊरू पादा उच्येते ॥

Samhita Transcription Accented

yátpúruṣam vyádadhuḥ katidhā́ vyákalpayan ǀ

múkham kímasya káu bāhū́ kā́ ūrū́ pā́dā ucyete ǁ

Samhita Transcription Nonaccented

yatpuruṣam vyadadhuḥ katidhā vyakalpayan ǀ

mukham kimasya kau bāhū kā ūrū pādā ucyete ǁ

Padapatha Devanagari Accented

यत् । पुरु॑षम् । वि । अद॑धुः । क॒ति॒धा । वि । अ॒क॒ल्प॒य॒न् ।

मुख॑म् । किम् । अ॒स्य॒ । कौ । बा॒हू इति॑ । कौ । ऊ॒रू इति॑ । पादौ॑ । उ॒च्ये॒ते॒ इति॑ ॥

Padapatha Devanagari Nonaccented

यत् । पुरुषम् । वि । अदधुः । कतिधा । वि । अकल्पयन् ।

मुखम् । किम् । अस्य । कौ । बाहू इति । कौ । ऊरू इति । पादौ । उच्येते इति ॥

Padapatha Transcription Accented

yát ǀ púruṣam ǀ ví ǀ ádadhuḥ ǀ katidhā́ ǀ ví ǀ akalpayan ǀ

múkham ǀ kím ǀ asya ǀ káu ǀ bāhū́ íti ǀ káu ǀ ūrū́ íti ǀ pā́dau ǀ ucyete íti ǁ

Padapatha Transcription Nonaccented

yat ǀ puruṣam ǀ vi ǀ adadhuḥ ǀ katidhā ǀ vi ǀ akalpayan ǀ

mukham ǀ kim ǀ asya ǀ kau ǀ bāhū iti ǀ kau ǀ ūrū iti ǀ pādau ǀ ucyete iti ǁ

10.090.12   (Mandala. Sukta. Rik)

8.4.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.07.144   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्रा॒ह्म॒णो॑ऽस्य॒ मुख॑मासीद्बा॒हू रा॑ज॒न्यः॑ कृ॒तः ।

ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ॥

Samhita Devanagari Nonaccented

ब्राह्मणोऽस्य मुखमासीद्बाहू राजन्यः कृतः ।

ऊरू तदस्य यद्वैश्यः पद्भ्यां शूद्रो अजायत ॥

Samhita Transcription Accented

brāhmaṇó’sya múkhamāsīdbāhū́ rājanyáḥ kṛtáḥ ǀ

ūrū́ tádasya yádváiśyaḥ padbhyā́m śūdró ajāyata ǁ

Samhita Transcription Nonaccented

brāhmaṇo’sya mukhamāsīdbāhū rājanyaḥ kṛtaḥ ǀ

ūrū tadasya yadvaiśyaḥ padbhyām śūdro ajāyata ǁ

Padapatha Devanagari Accented

ब्रा॒ह्म॒णः । अ॒स्य॒ । मुख॑म् । आ॒सी॒त् । बा॒हू इति॑ । रा॒ज॒न्यः॑ । कृ॒तः ।

ऊ॒रू इति॑ । तत् । अ॒स्य॒ । यत् । वैश्यः॑ । प॒त्ऽभ्याम् । शू॒द्रः । अ॒जा॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

ब्राह्मणः । अस्य । मुखम् । आसीत् । बाहू इति । राजन्यः । कृतः ।

ऊरू इति । तत् । अस्य । यत् । वैश्यः । पत्ऽभ्याम् । शूद्रः । अजायत ॥

Padapatha Transcription Accented

brāhmaṇáḥ ǀ asya ǀ múkham ǀ āsīt ǀ bāhū́ íti ǀ rājanyáḥ ǀ kṛtáḥ ǀ

ūrū́ íti ǀ tát ǀ asya ǀ yát ǀ váiśyaḥ ǀ pat-bhyā́m ǀ śūdráḥ ǀ ajāyata ǁ

Padapatha Transcription Nonaccented

brāhmaṇaḥ ǀ asya ǀ mukham ǀ āsīt ǀ bāhū iti ǀ rājanyaḥ ǀ kṛtaḥ ǀ

ūrū iti ǀ tat ǀ asya ǀ yat ǀ vaiśyaḥ ǀ pat-bhyām ǀ śūdraḥ ǀ ajāyata ǁ

10.090.13   (Mandala. Sukta. Rik)

8.4.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.07.145   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चं॒द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो॑ अजायत ।

मुखा॒दिंद्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ॥

Samhita Devanagari Nonaccented

चंद्रमा मनसो जातश्चक्षोः सूर्यो अजायत ।

मुखादिंद्रश्चाग्निश्च प्राणाद्वायुरजायत ॥

Samhita Transcription Accented

candrámā mánaso jātáścákṣoḥ sū́ryo ajāyata ǀ

múkhādíndraścāgníśca prāṇā́dvāyúrajāyata ǁ

Samhita Transcription Nonaccented

candramā manaso jātaścakṣoḥ sūryo ajāyata ǀ

mukhādindraścāgniśca prāṇādvāyurajāyata ǁ

Padapatha Devanagari Accented

च॒न्द्रमाः॑ । मन॑सः । जा॒तः । चक्षोः॑ । सूर्यः॑ । अ॒जा॒य॒त॒ ।

मुखा॑त् । इन्द्रः॑ । च॒ । अ॒ग्निः । च॒ । प्रा॒णात् । वा॒युः । अ॒जा॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

चन्द्रमाः । मनसः । जातः । चक्षोः । सूर्यः । अजायत ।

मुखात् । इन्द्रः । च । अग्निः । च । प्राणात् । वायुः । अजायत ॥

Padapatha Transcription Accented

candrámāḥ ǀ mánasaḥ ǀ jātáḥ ǀ cákṣoḥ ǀ sū́ryaḥ ǀ ajāyata ǀ

múkhāt ǀ índraḥ ǀ ca ǀ agníḥ ǀ ca ǀ prāṇā́t ǀ vāyúḥ ǀ ajāyata ǁ

Padapatha Transcription Nonaccented

candramāḥ ǀ manasaḥ ǀ jātaḥ ǀ cakṣoḥ ǀ sūryaḥ ǀ ajāyata ǀ

mukhāt ǀ indraḥ ǀ ca ǀ agniḥ ǀ ca ǀ prāṇāt ǀ vāyuḥ ǀ ajāyata ǁ

10.090.14   (Mandala. Sukta. Rik)

8.4.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.07.146   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाभ्या॑ आसीदं॒तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत ।

प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा॑ लो॒काँ अ॑कल्पयन् ॥

Samhita Devanagari Nonaccented

नाभ्या आसीदंतरिक्षं शीर्ष्णो द्यौः समवर्तत ।

पद्भ्यां भूमिर्दिशः श्रोत्रात्तथा लोकाँ अकल्पयन् ॥

Samhita Transcription Accented

nā́bhyā āsīdantárikṣam śīrṣṇó dyáuḥ sámavartata ǀ

padbhyā́m bhū́mirdíśaḥ śrótrāttáthā lokā́m̐ akalpayan ǁ

Samhita Transcription Nonaccented

nābhyā āsīdantarikṣam śīrṣṇo dyauḥ samavartata ǀ

padbhyām bhūmirdiśaḥ śrotrāttathā lokām̐ akalpayan ǁ

Padapatha Devanagari Accented

नाभ्याः॑ । आ॒सी॒त् । अ॒न्तरि॑क्षम् । शी॒र्ष्णः । द्यौः । सम् । अ॒व॒र्त॒त॒ ।

प॒त्ऽभ्याम् । भूमिः॑ । दिशः॑ । श्रोत्रा॑त् । तथा॑ । लो॒कान् । अ॒क॒ल्प॒य॒न् ॥

Padapatha Devanagari Nonaccented

नाभ्याः । आसीत् । अन्तरिक्षम् । शीर्ष्णः । द्यौः । सम् । अवर्तत ।

पत्ऽभ्याम् । भूमिः । दिशः । श्रोत्रात् । तथा । लोकान् । अकल्पयन् ॥

Padapatha Transcription Accented

nā́bhyāḥ ǀ āsīt ǀ antárikṣam ǀ śīrṣṇáḥ ǀ dyáuḥ ǀ sám ǀ avartata ǀ

pat-bhyā́m ǀ bhū́miḥ ǀ díśaḥ ǀ śrótrāt ǀ táthā ǀ lokā́n ǀ akalpayan ǁ

Padapatha Transcription Nonaccented

nābhyāḥ ǀ āsīt ǀ antarikṣam ǀ śīrṣṇaḥ ǀ dyauḥ ǀ sam ǀ avartata ǀ

pat-bhyām ǀ bhūmiḥ ǀ diśaḥ ǀ śrotrāt ǀ tathā ǀ lokān ǀ akalpayan ǁ

10.090.15   (Mandala. Sukta. Rik)

8.4.19.05    (Ashtaka. Adhyaya. Varga. Rik)

10.07.147   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्तास्या॑सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः ।

दे॒वा यद्य॒ज्ञं त॑न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुं ॥

Samhita Devanagari Nonaccented

सप्तास्यासन्परिधयस्त्रिः सप्त समिधः कृताः ।

देवा यद्यज्ञं तन्वाना अबध्नन्पुरुषं पशुं ॥

Samhita Transcription Accented

saptā́syāsanparidháyastríḥ saptá samídhaḥ kṛtā́ḥ ǀ

devā́ yádyajñám tanvānā́ ábadhnanpúruṣam paśúm ǁ

Samhita Transcription Nonaccented

saptāsyāsanparidhayastriḥ sapta samidhaḥ kṛtāḥ ǀ

devā yadyajñam tanvānā abadhnanpuruṣam paśum ǁ

Padapatha Devanagari Accented

स॒प्त । अ॒स्य॒ । आ॒स॒न् । प॒रि॒ऽधयः॑ । त्रिः । स॒प्त । स॒म्ऽइधः॑ । कृ॒ताः ।

दे॒वाः । यत् । य॒ज्ञम् । त॒न्वा॒नाः । अब॑ध्नन् । पुरु॑षम् । प॒शुम् ॥

Padapatha Devanagari Nonaccented

सप्त । अस्य । आसन् । परिऽधयः । त्रिः । सप्त । सम्ऽइधः । कृताः ।

देवाः । यत् । यज्ञम् । तन्वानाः । अबध्नन् । पुरुषम् । पशुम् ॥

Padapatha Transcription Accented

saptá ǀ asya ǀ āsan ǀ pari-dháyaḥ ǀ tríḥ ǀ saptá ǀ sam-ídhaḥ ǀ kṛtā́ḥ ǀ

devā́ḥ ǀ yát ǀ yajñám ǀ tanvānā́ḥ ǀ ábadhnan ǀ púruṣam ǀ paśúm ǁ

Padapatha Transcription Nonaccented

sapta ǀ asya ǀ āsan ǀ pari-dhayaḥ ǀ triḥ ǀ sapta ǀ sam-idhaḥ ǀ kṛtāḥ ǀ

devāḥ ǀ yat ǀ yajñam ǀ tanvānāḥ ǀ abadhnan ǀ puruṣam ǀ paśum ǁ

10.090.16   (Mandala. Sukta. Rik)

8.4.19.06    (Ashtaka. Adhyaya. Varga. Rik)

10.07.148   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञेन॑ य॒ज्ञम॑यजंत दे॒वास्तानि॒ धर्मा॑णि प्रथ॒मान्या॑सन् ।

ते ह॒ नाकं॑ महि॒मानः॑ सचंत॒ यत्र॒ पूर्वे॑ सा॒ध्याः संति॑ दे॒वाः ॥

Samhita Devanagari Nonaccented

यज्ञेन यज्ञमयजंत देवास्तानि धर्माणि प्रथमान्यासन् ।

ते ह नाकं महिमानः सचंत यत्र पूर्वे साध्याः संति देवाः ॥

Samhita Transcription Accented

yajñéna yajñámayajanta devā́stā́ni dhármāṇi prathamā́nyāsan ǀ

té ha nā́kam mahimā́naḥ sacanta yátra pū́rve sādhyā́ḥ sánti devā́ḥ ǁ

Samhita Transcription Nonaccented

yajñena yajñamayajanta devāstāni dharmāṇi prathamānyāsan ǀ

te ha nākam mahimānaḥ sacanta yatra pūrve sādhyāḥ santi devāḥ ǁ

Padapatha Devanagari Accented

य॒ज्ञेन॑ । य॒ज्ञम् । अ॒य॒ज॒न्त॒ । दे॒वाः । तानि॑ । धर्मा॑णि । प्र॒थ॒मानि॑ । आ॒स॒न् ।

ते । ह॒ । नाक॑म् । म॒हि॒मानः॑ । स॒च॒न्त॒ । यत्र॑ । पूर्वे॑ । सा॒ध्याः । सन्ति॑ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

यज्ञेन । यज्ञम् । अयजन्त । देवाः । तानि । धर्माणि । प्रथमानि । आसन् ।

ते । ह । नाकम् । महिमानः । सचन्त । यत्र । पूर्वे । साध्याः । सन्ति । देवाः ॥

Padapatha Transcription Accented

yajñéna ǀ yajñám ǀ ayajanta ǀ devā́ḥ ǀ tā́ni ǀ dhármāṇi ǀ prathamā́ni ǀ āsan ǀ

té ǀ ha ǀ nā́kam ǀ mahimā́naḥ ǀ sacanta ǀ yátra ǀ pū́rve ǀ sādhyā́ḥ ǀ sánti ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

yajñena ǀ yajñam ǀ ayajanta ǀ devāḥ ǀ tāni ǀ dharmāṇi ǀ prathamāni ǀ āsan ǀ

te ǀ ha ǀ nākam ǀ mahimānaḥ ǀ sacanta ǀ yatra ǀ pūrve ǀ sādhyāḥ ǀ santi ǀ devāḥ ǁ