SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 91

 

1. Info

To:    agni
From:   aruṇa vaitahavya
Metres:   1st set of styles: virāḍjagatī (2, 4, 5, 7, 9, 10, 13); nicṛjjagatī (1, 3, 6); pādanicṛjjgatī (8, 11); jagatī (12, 14); pādanicṛttriṣṭup (15)

2nd set of styles: jagatī (1-14); triṣṭubh (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.091.01   (Mandala. Sukta. Rik)

8.4.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे ।

विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥

Samhita Devanagari Nonaccented

सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे ।

विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥

Samhita Transcription Accented

sám jāgṛvádbhirjáramāṇa idhyate dáme dámūnā iṣáyanniḷáspadé ǀ

víśvasya hótā havíṣo váreṇyo vibhúrvibhā́vā suṣákhā sakhīyaté ǁ

Samhita Transcription Nonaccented

sam jāgṛvadbhirjaramāṇa idhyate dame damūnā iṣayanniḷaspade ǀ

viśvasya hotā haviṣo vareṇyo vibhurvibhāvā suṣakhā sakhīyate ǁ

Padapatha Devanagari Accented

सम् । जा॒गृ॒वत्ऽभिः॑ । जर॑माणः । इ॒ध्य॒ते॒ । दमे॑ । दमू॑नाः । इ॒षय॑न् । इ॒ळः । प॒दे ।

विश्व॑स्य । होता॑ । ह॒विषः॑ । वरे॑ण्यः । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽसखा॑ । स॒खि॒ऽय॒ते ॥

Padapatha Devanagari Nonaccented

सम् । जागृवत्ऽभिः । जरमाणः । इध्यते । दमे । दमूनाः । इषयन् । इळः । पदे ।

विश्वस्य । होता । हविषः । वरेण्यः । विऽभुः । विभाऽवा । सुऽसखा । सखिऽयते ॥

Padapatha Transcription Accented

sám ǀ jāgṛvát-bhiḥ ǀ járamāṇaḥ ǀ idhyate ǀ dáme ǀ dámūnāḥ ǀ iṣáyan ǀ iḷáḥ ǀ padé ǀ

víśvasya ǀ hótā ǀ havíṣaḥ ǀ váreṇyaḥ ǀ vi-bhúḥ ǀ vibhā́-vā ǀ su-sákhā ǀ sakhi-yaté ǁ

Padapatha Transcription Nonaccented

sam ǀ jāgṛvat-bhiḥ ǀ jaramāṇaḥ ǀ idhyate ǀ dame ǀ damūnāḥ ǀ iṣayan ǀ iḷaḥ ǀ pade ǀ

viśvasya ǀ hotā ǀ haviṣaḥ ǀ vareṇyaḥ ǀ vi-bhuḥ ǀ vibhā-vā ǀ su-sakhā ǀ sakhi-yate ǁ

10.091.02   (Mandala. Sukta. Rik)

8.4.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व ।

जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशं ॥

Samhita Devanagari Nonaccented

स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव ।

जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशंविशं ॥

Samhita Transcription Accented

sá darśataśrī́rátithirgṛhégṛhe vánevane śiśriye takvavī́riva ǀ

jánaṃjanam jányo nā́ti manyate víśa ā́ kṣeti viśyó víśaṃviśam ǁ

Samhita Transcription Nonaccented

sa darśataśrīratithirgṛhegṛhe vanevane śiśriye takvavīriva ǀ

janaṃjanam janyo nāti manyate viśa ā kṣeti viśyo viśaṃviśam ǁ

Padapatha Devanagari Accented

सः । द॒र्श॒त॒ऽश्रीः । अति॑थिः । गृ॒हेऽगृ॑हे । वने॑ऽवने । शि॒श्रि॒ये॒ । त॒क्व॒वीःऽइ॑व ।

जन॑म्ऽजनम् । जन्यः॑ । न । अति॑ । म॒न्य॒ते॒ । विशः॑ । आ । क्षे॒ति॒ । वि॒श्यः॑ । विश॑म्ऽविशम् ॥

Padapatha Devanagari Nonaccented

सः । दर्शतऽश्रीः । अतिथिः । गृहेऽगृहे । वनेऽवने । शिश्रिये । तक्ववीःऽइव ।

जनम्ऽजनम् । जन्यः । न । अति । मन्यते । विशः । आ । क्षेति । विश्यः । विशम्ऽविशम् ॥

Padapatha Transcription Accented

sáḥ ǀ darśata-śrī́ḥ ǀ átithiḥ ǀ gṛhé-gṛhe ǀ váne-vane ǀ śiśriye ǀ takvavī́ḥ-iva ǀ

jánam-janam ǀ jányaḥ ǀ ná ǀ áti ǀ manyate ǀ víśaḥ ǀ ā́ ǀ kṣeti ǀ viśyáḥ ǀ víśam-viśam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ darśata-śrīḥ ǀ atithiḥ ǀ gṛhe-gṛhe ǀ vane-vane ǀ śiśriye ǀ takvavīḥ-iva ǀ

janam-janam ǀ janyaḥ ǀ na ǀ ati ǀ manyate ǀ viśaḥ ǀ ā ǀ kṣeti ǀ viśyaḥ ǀ viśam-viśam ǁ

10.091.03   (Mandala. Sukta. Rik)

8.4.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् ।

वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥

Samhita Devanagari Nonaccented

सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् ।

वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः ॥

Samhita Transcription Accented

sudákṣo dákṣaiḥ krátunāsi sukráturágne kavíḥ kā́vyenāsi viśvavít ǀ

vásurvásūnām kṣayasi tváméka íddyā́vā ca yā́ni pṛthivī́ ca púṣyataḥ ǁ

Samhita Transcription Nonaccented

sudakṣo dakṣaiḥ kratunāsi sukraturagne kaviḥ kāvyenāsi viśvavit ǀ

vasurvasūnām kṣayasi tvameka iddyāvā ca yāni pṛthivī ca puṣyataḥ ǁ

Padapatha Devanagari Accented

सु॒ऽदक्षः॑ । दक्षः॑ । क्रतु॑ना । अ॒सि॒ । सु॒ऽक्रतुः॑ । अग्ने॑ । क॒विः । काव्ये॑न । अ॒सि॒ । वि॒श्व॒ऽवित् ।

वसुः॑ । वसू॑नाम् । क्ष॒य॒सि॒ । त्वम् । एकः॑ । इत् । द्यावा॑ । च॒ । यानि॑ । पृ॒थि॒वी इति॑ । च॒ । पुष्य॑तः ॥

Padapatha Devanagari Nonaccented

सुऽदक्षः । दक्षः । क्रतुना । असि । सुऽक्रतुः । अग्ने । कविः । काव्येन । असि । विश्वऽवित् ।

वसुः । वसूनाम् । क्षयसि । त्वम् । एकः । इत् । द्यावा । च । यानि । पृथिवी इति । च । पुष्यतः ॥

Padapatha Transcription Accented

su-dákṣaḥ ǀ dákṣaḥ ǀ krátunā ǀ asi ǀ su-krátuḥ ǀ ágne ǀ kavíḥ ǀ kā́vyena ǀ asi ǀ viśva-vít ǀ

vásuḥ ǀ vásūnām ǀ kṣayasi ǀ tvám ǀ ékaḥ ǀ ít ǀ dyā́vā ǀ ca ǀ yā́ni ǀ pṛthivī́ íti ǀ ca ǀ púṣyataḥ ǁ

Padapatha Transcription Nonaccented

su-dakṣaḥ ǀ dakṣaḥ ǀ kratunā ǀ asi ǀ su-kratuḥ ǀ agne ǀ kaviḥ ǀ kāvyena ǀ asi ǀ viśva-vit ǀ

vasuḥ ǀ vasūnām ǀ kṣayasi ǀ tvam ǀ ekaḥ ǀ it ǀ dyāvā ǀ ca ǀ yāni ǀ pṛthivī iti ǀ ca ǀ puṣyataḥ ǁ

10.091.04   (Mandala. Sukta. Rik)

8.4.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तवं॑त॒मास॑दः ।

आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ॥

Samhita Devanagari Nonaccented

प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवंतमासदः ।

आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः ॥

Samhita Transcription Accented

prajānánnagne táva yónimṛtvíyamíḷāyāspadé ghṛtávantamā́sadaḥ ǀ

ā́ te cikitra uṣásāmivétayo’repásaḥ sū́ryasyeva raśmáyaḥ ǁ

Samhita Transcription Nonaccented

prajānannagne tava yonimṛtviyamiḷāyāspade ghṛtavantamāsadaḥ ǀ

ā te cikitra uṣasāmivetayo’repasaḥ sūryasyeva raśmayaḥ ǁ

Padapatha Devanagari Accented

प्र॒ऽजा॒नन् । अ॒ग्ने॒ । तव॑ । योनि॑म् । ऋ॒त्विय॑म् । इळा॑याः । प॒दे । घृ॒तऽव॑न्तम् । आ । अ॒स॒दः॒ ।

आ । ते॒ । चि॒कि॒त्रे॒ । उ॒षसा॑म्ऽइव । एत॑यः । अ॒रे॒पसः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ ॥

Padapatha Devanagari Nonaccented

प्रऽजानन् । अग्ने । तव । योनिम् । ऋत्वियम् । इळायाः । पदे । घृतऽवन्तम् । आ । असदः ।

आ । ते । चिकित्रे । उषसाम्ऽइव । एतयः । अरेपसः । सूर्यस्यऽइव । रश्मयः ॥

Padapatha Transcription Accented

pra-jānán ǀ agne ǀ táva ǀ yónim ǀ ṛtvíyam ǀ íḷāyāḥ ǀ padé ǀ ghṛtá-vantam ǀ ā́ ǀ asadaḥ ǀ

ā́ ǀ te ǀ cikitre ǀ uṣásām-iva ǀ étayaḥ ǀ arepásaḥ ǀ sū́ryasya-iva ǀ raśmáyaḥ ǁ

Padapatha Transcription Nonaccented

pra-jānan ǀ agne ǀ tava ǀ yonim ǀ ṛtviyam ǀ iḷāyāḥ ǀ pade ǀ ghṛta-vantam ǀ ā ǀ asadaḥ ǀ

ā ǀ te ǀ cikitre ǀ uṣasām-iva ǀ etayaḥ ǀ arepasaḥ ǀ sūryasya-iva ǀ raśmayaḥ ǁ

10.091.05   (Mandala. Sukta. Rik)

8.4.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ ।

यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥

Samhita Devanagari Nonaccented

तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः ।

यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥

Samhita Transcription Accented

táva śríyo varṣyásyeva vidyútaścitrā́ścikitra uṣásām ná ketávaḥ ǀ

yádóṣadhīrabhísṛṣṭo vánāni ca pári svayám cinuṣé ánnamāsyé ǁ

Samhita Transcription Nonaccented

tava śriyo varṣyasyeva vidyutaścitrāścikitra uṣasām na ketavaḥ ǀ

yadoṣadhīrabhisṛṣṭo vanāni ca pari svayam cinuṣe annamāsye ǁ

Padapatha Devanagari Accented

तव॑ । श्रियः॑ । व॒र्ष्य॑स्यऽइव । वि॒ऽद्युतः॑ । चि॒त्राः । चि॒कि॒त्रे॒ । उ॒षसा॑म् । न । के॒तवः॑ ।

यत् । ओष॑धीः । अ॒भिऽसृ॑ष्टः । वना॑नि । च॒ । परि॑ । स्व॒यम् । चि॒नु॒षे । अन्न॑म् । आ॒स्ये॑ ॥

Padapatha Devanagari Nonaccented

तव । श्रियः । वर्ष्यस्यऽइव । विऽद्युतः । चित्राः । चिकित्रे । उषसाम् । न । केतवः ।

यत् । ओषधीः । अभिऽसृष्टः । वनानि । च । परि । स्वयम् । चिनुषे । अन्नम् । आस्ये ॥

Padapatha Transcription Accented

táva ǀ śríyaḥ ǀ varṣyásya-iva ǀ vi-dyútaḥ ǀ citrā́ḥ ǀ cikitre ǀ uṣásām ǀ ná ǀ ketávaḥ ǀ

yát ǀ óṣadhīḥ ǀ abhí-sṛṣṭaḥ ǀ vánāni ǀ ca ǀ pári ǀ svayám ǀ cinuṣé ǀ ánnam ǀ āsyé ǁ

Padapatha Transcription Nonaccented

tava ǀ śriyaḥ ǀ varṣyasya-iva ǀ vi-dyutaḥ ǀ citrāḥ ǀ cikitre ǀ uṣasām ǀ na ǀ ketavaḥ ǀ

yat ǀ oṣadhīḥ ǀ abhi-sṛṣṭaḥ ǀ vanāni ǀ ca ǀ pari ǀ svayam ǀ cinuṣe ǀ annam ǀ āsye ǁ

10.091.06   (Mandala. Sukta. Rik)

8.4.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो॑ अ॒ग्निं ज॑नयंत मा॒तरः॑ ।

तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽंतर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा॑ ॥

Samhita Devanagari Nonaccented

तमोषधीर्दधिरे गर्भमृत्वियं तमापो अग्निं जनयंत मातरः ।

तमित्समानं वनिनश्च वीरुधोऽंतर्वतीश्च सुवते च विश्वहा ॥

Samhita Transcription Accented

támóṣadhīrdadhire gárbhamṛtvíyam támā́po agním janayanta mātáraḥ ǀ

támítsamānám vanínaśca vīrúdho’ntárvatīśca súvate ca viśváhā ǁ

Samhita Transcription Nonaccented

tamoṣadhīrdadhire garbhamṛtviyam tamāpo agnim janayanta mātaraḥ ǀ

tamitsamānam vaninaśca vīrudho’ntarvatīśca suvate ca viśvahā ǁ

Padapatha Devanagari Accented

तम् । ओष॑धीः । द॒धि॒रे॒ । गर्भ॑म् । ऋ॒त्विय॑म् । तम् । आपः॑ । अ॒ग्निम् । ज॒न॒य॒न्त॒ । मा॒तरः॑ ।

तम् । इत् । स॒मा॒नम् । व॒निनः॑ । च॒ । वी॒रुधः॑ । अ॒न्तःऽव॑तीः । च॒ । सुव॑ते । च॒ । वि॒श्वहा॑ ॥

Padapatha Devanagari Nonaccented

तम् । ओषधीः । दधिरे । गर्भम् । ऋत्वियम् । तम् । आपः । अग्निम् । जनयन्त । मातरः ।

तम् । इत् । समानम् । वनिनः । च । वीरुधः । अन्तःऽवतीः । च । सुवते । च । विश्वहा ॥

Padapatha Transcription Accented

tám ǀ óṣadhīḥ ǀ dadhire ǀ gárbham ǀ ṛtvíyam ǀ tám ǀ ā́paḥ ǀ agním ǀ janayanta ǀ mātáraḥ ǀ

tám ǀ ít ǀ samānám ǀ vanínaḥ ǀ ca ǀ vīrúdhaḥ ǀ antáḥ-vatīḥ ǀ ca ǀ súvate ǀ ca ǀ viśváhā ǁ

Padapatha Transcription Nonaccented

tam ǀ oṣadhīḥ ǀ dadhire ǀ garbham ǀ ṛtviyam ǀ tam ǀ āpaḥ ǀ agnim ǀ janayanta ǀ mātaraḥ ǀ

tam ǀ it ǀ samānam ǀ vaninaḥ ǀ ca ǀ vīrudhaḥ ǀ antaḥ-vatīḥ ǀ ca ǀ suvate ǀ ca ǀ viśvahā ǁ

10.091.07   (Mandala. Sukta. Rik)

8.4.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से ।

आ ते॑ यतंते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥

Samhita Devanagari Nonaccented

वातोपधूत इषितो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे ।

आ ते यतंते रथ्यो यथा पृथक्छर्धांस्यग्ने अजराणि धक्षतः ॥

Samhita Transcription Accented

vā́topadhūta iṣitó váśām̐ ánu tṛṣú yádánnā véviṣadvitíṣṭhase ǀ

ā́ te yatante rathyó yáthā pṛ́thakchárdhāṃsyagne ajárāṇi dhákṣataḥ ǁ

Samhita Transcription Nonaccented

vātopadhūta iṣito vaśām̐ anu tṛṣu yadannā veviṣadvitiṣṭhase ǀ

ā te yatante rathyo yathā pṛthakchardhāṃsyagne ajarāṇi dhakṣataḥ ǁ

Padapatha Devanagari Accented

वात॑ऽउपधूतः । इ॒षि॒तः । वशा॑न् । अनु॑ । तृ॒षु । यत् । अन्ना॑ । वेवि॑षत् । वि॒ऽतिष्ठ॑से ।

आ । ते॒ । य॒त॒न्ते॒ । र॒थ्यः॑ । यथा॑ । पृथ॑क् । शर्धां॑सि । अ॒ग्ने॒ । अ॒जरा॑णि । धक्ष॑तः ॥

Padapatha Devanagari Nonaccented

वातऽउपधूतः । इषितः । वशान् । अनु । तृषु । यत् । अन्ना । वेविषत् । विऽतिष्ठसे ।

आ । ते । यतन्ते । रथ्यः । यथा । पृथक् । शर्धांसि । अग्ने । अजराणि । धक्षतः ॥

Padapatha Transcription Accented

vā́ta-upadhūtaḥ ǀ iṣitáḥ ǀ váśān ǀ ánu ǀ tṛṣú ǀ yát ǀ ánnā ǀ véviṣat ǀ vi-tíṣṭhase ǀ

ā́ ǀ te ǀ yatante ǀ rathyáḥ ǀ yáthā ǀ pṛ́thak ǀ śárdhāṃsi ǀ agne ǀ ajárāṇi ǀ dhákṣataḥ ǁ

Padapatha Transcription Nonaccented

vāta-upadhūtaḥ ǀ iṣitaḥ ǀ vaśān ǀ anu ǀ tṛṣu ǀ yat ǀ annā ǀ veviṣat ǀ vi-tiṣṭhase ǀ

ā ǀ te ǀ yatante ǀ rathyaḥ ǀ yathā ǀ pṛthak ǀ śardhāṃsi ǀ agne ǀ ajarāṇi ǀ dhakṣataḥ ǁ

10.091.08   (Mandala. Sukta. Rik)

8.4.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिं ।

तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥

Samhita Devanagari Nonaccented

मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिं ।

तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत् ॥

Samhita Transcription Accented

medhākārám vidáthasya prasā́dhanamagním hótāram paribhū́tamam matím ǀ

támídárbhe havíṣyā́ samānámíttámínmahé vṛṇate nā́nyám tvát ǁ

Samhita Transcription Nonaccented

medhākāram vidathasya prasādhanamagnim hotāram paribhūtamam matim ǀ

tamidarbhe haviṣyā samānamittaminmahe vṛṇate nānyam tvat ǁ

Padapatha Devanagari Accented

मे॒धा॒ऽका॒रम् । वि॒दथ॑स्य । प्र॒ऽसाध॑नम् । अ॒ग्निम् । होता॑रम् । प॒रि॒ऽभूत॑मम् । म॒तिम् ।

तम् । इत् । अर्भे॑ । ह॒विषि॑ । आ । स॒मा॒नम् । इत् । तम् । इत् । म॒हे । वृ॒ण॒ते॒ । न । अ॒न्यम् । त्वत् ॥

Padapatha Devanagari Nonaccented

मेधाऽकारम् । विदथस्य । प्रऽसाधनम् । अग्निम् । होतारम् । परिऽभूतमम् । मतिम् ।

तम् । इत् । अर्भे । हविषि । आ । समानम् । इत् । तम् । इत् । महे । वृणते । न । अन्यम् । त्वत् ॥

Padapatha Transcription Accented

medhā-kārám ǀ vidáthasya ǀ pra-sā́dhanam ǀ agním ǀ hótāram ǀ pari-bhū́tamam ǀ matím ǀ

tám ǀ ít ǀ árbhe ǀ havíṣi ǀ ā́ ǀ samānám ǀ ít ǀ tám ǀ ít ǀ mahé ǀ vṛṇate ǀ ná ǀ anyám ǀ tvát ǁ

Padapatha Transcription Nonaccented

medhā-kāram ǀ vidathasya ǀ pra-sādhanam ǀ agnim ǀ hotāram ǀ pari-bhūtamam ǀ matim ǀ

tam ǀ it ǀ arbhe ǀ haviṣi ǀ ā ǀ samānam ǀ it ǀ tam ǀ it ǀ mahe ǀ vṛṇate ǀ na ǀ anyam ǀ tvat ǁ

10.091.09   (Mandala. Sukta. Rik)

8.4.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धसः॑ ।

यद्दे॑व॒यंतो॒ दध॑ति॒ प्रयां॑सि ते ह॒विष्मं॑तो॒ मन॑वो वृ॒क्तब॑र्हिषः ॥

Samhita Devanagari Nonaccented

त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः ।

यद्देवयंतो दधति प्रयांसि ते हविष्मंतो मनवो वृक्तबर्हिषः ॥

Samhita Transcription Accented

tvā́mídátra vṛṇate tvāyávo hótāramagne vidátheṣu vedhásaḥ ǀ

yáddevayánto dádhati práyāṃsi te havíṣmanto mánavo vṛktábarhiṣaḥ ǁ

Samhita Transcription Nonaccented

tvāmidatra vṛṇate tvāyavo hotāramagne vidatheṣu vedhasaḥ ǀ

yaddevayanto dadhati prayāṃsi te haviṣmanto manavo vṛktabarhiṣaḥ ǁ

Padapatha Devanagari Accented

त्वाम् । इत् । अत्र॑ । वृ॒ण॒ते॒ । त्वा॒ऽयवः॑ । होता॑रम् । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।

यत् । दे॒व॒ऽयन्तः॑ । दध॑ति । प्रयां॑सि । ते॒ । ह॒विष्म॑न्तः । मन॑वः । वृ॒क्तऽब॑र्हिषः ॥

Padapatha Devanagari Nonaccented

त्वाम् । इत् । अत्र । वृणते । त्वाऽयवः । होतारम् । अग्ने । विदथेषु । वेधसः ।

यत् । देवऽयन्तः । दधति । प्रयांसि । ते । हविष्मन्तः । मनवः । वृक्तऽबर्हिषः ॥

Padapatha Transcription Accented

tvā́m ǀ ít ǀ átra ǀ vṛṇate ǀ tvā-yávaḥ ǀ hótāram ǀ agne ǀ vidátheṣu ǀ vedhásaḥ ǀ

yát ǀ deva-yántaḥ ǀ dádhati ǀ práyāṃsi ǀ te ǀ havíṣmantaḥ ǀ mánavaḥ ǀ vṛktá-barhiṣaḥ ǁ

Padapatha Transcription Nonaccented

tvām ǀ it ǀ atra ǀ vṛṇate ǀ tvā-yavaḥ ǀ hotāram ǀ agne ǀ vidatheṣu ǀ vedhasaḥ ǀ

yat ǀ deva-yantaḥ ǀ dadhati ǀ prayāṃsi ǀ te ǀ haviṣmantaḥ ǀ manavaḥ ǀ vṛkta-barhiṣaḥ ǁ

10.091.10   (Mandala. Sukta. Rik)

8.4.21.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः ।

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥

Samhita Devanagari Nonaccented

तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः ।

तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥

Samhita Transcription Accented

távāgne hotrám táva potrámṛtvíyam táva neṣṭrám tvámagnídṛtāyatáḥ ǀ

táva praśāstrám tvámadhvarīyasi brahmā́ cā́si gṛhápatiśca no dáme ǁ

Samhita Transcription Nonaccented

tavāgne hotram tava potramṛtviyam tava neṣṭram tvamagnidṛtāyataḥ ǀ

tava praśāstram tvamadhvarīyasi brahmā cāsi gṛhapatiśca no dame ǁ

Padapatha Devanagari Accented

तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः ।

तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥

Padapatha Devanagari Nonaccented

तव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्नित् । ऋतऽयतः ।

तव । प्रऽशास्त्रम् । त्वम् । अध्वरिऽयसि । ब्रह्मा । च । असि । गृहऽपतिः । च । नः । दमे ॥

Padapatha Transcription Accented

táva ǀ agne ǀ hotrám ǀ táva ǀ potrám ǀ ṛtvíyam ǀ táva ǀ neṣṭrám ǀ tvám ǀ agnít ǀ ṛta-yatáḥ ǀ

táva ǀ pra-śāstrám ǀ tvám ǀ adhvari-yasi ǀ brahmā́ ǀ ca ǀ ási ǀ gṛhá-patiḥ ǀ ca ǀ naḥ ǀ dáme ǁ

Padapatha Transcription Nonaccented

tava ǀ agne ǀ hotram ǀ tava ǀ potram ǀ ṛtviyam ǀ tava ǀ neṣṭram ǀ tvam ǀ agnit ǀ ṛta-yataḥ ǀ

tava ǀ pra-śāstram ǀ tvam ǀ adhvari-yasi ǀ brahmā ǀ ca ǀ asi ǀ gṛha-patiḥ ǀ ca ǀ naḥ ǀ dame ǁ

10.091.11   (Mandala. Sukta. Rik)

8.4.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति ।

तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य१॒॑मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ॥

Samhita Devanagari Nonaccented

यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति ।

तस्य होता भवसि यासि दूत्यमुप ब्रूषे यजस्यध्वरीयसि ॥

Samhita Transcription Accented

yástúbhyamagne amṛ́tāya mártyaḥ samídhā dā́śadutá vā havíṣkṛti ǀ

tásya hótā bhavasi yā́si dūtyámúpa brūṣe yájasyadhvarīyási ǁ

Samhita Transcription Nonaccented

yastubhyamagne amṛtāya martyaḥ samidhā dāśaduta vā haviṣkṛti ǀ

tasya hotā bhavasi yāsi dūtyamupa brūṣe yajasyadhvarīyasi ǁ

Padapatha Devanagari Accented

यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । मर्त्यः॑ । स॒म्ऽइधा॑ । दाश॑त् । उ॒त । वा॒ । ह॒विःऽकृ॑ति ।

तस्य॑ । होता॑ । भ॒व॒सि॒ । यासि॑ । दू॒त्य॑म् । उप॑ । ब्रू॒षे॒ । यज॑सि । अ॒ध्व॒रि॒ऽयसि॑ ॥

Padapatha Devanagari Nonaccented

यः । तुभ्यम् । अग्ने । अमृताय । मर्त्यः । सम्ऽइधा । दाशत् । उत । वा । हविःऽकृति ।

तस्य । होता । भवसि । यासि । दूत्यम् । उप । ब्रूषे । यजसि । अध्वरिऽयसि ॥

Padapatha Transcription Accented

yáḥ ǀ túbhyam ǀ agne ǀ amṛ́tāya ǀ mártyaḥ ǀ sam-ídhā ǀ dā́śat ǀ utá ǀ vā ǀ havíḥ-kṛti ǀ

tásya ǀ hótā ǀ bhavasi ǀ yā́si ǀ dūtyám ǀ úpa ǀ brūṣe ǀ yájasi ǀ adhvari-yási ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ tubhyam ǀ agne ǀ amṛtāya ǀ martyaḥ ǀ sam-idhā ǀ dāśat ǀ uta ǀ vā ǀ haviḥ-kṛti ǀ

tasya ǀ hotā ǀ bhavasi ǀ yāsi ǀ dūtyam ǀ upa ǀ brūṣe ǀ yajasi ǀ adhvari-yasi ǁ

10.091.12   (Mandala. Sukta. Rik)

8.4.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत ।

व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥

Samhita Devanagari Nonaccented

इमा अस्मै मतयो वाचो अस्मदाँ ऋचो गिरः सुष्टुतयः समग्मत ।

वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत् ॥

Samhita Transcription Accented

imā́ asmai matáyo vā́co asmádā́m̐ ṛ́co gíraḥ suṣṭutáyaḥ sámagmata ǀ

vasūyávo vásave jātávedase vṛddhā́su cidvárdhano yā́su cākánat ǁ

Samhita Transcription Nonaccented

imā asmai matayo vāco asmadām̐ ṛco giraḥ suṣṭutayaḥ samagmata ǀ

vasūyavo vasave jātavedase vṛddhāsu cidvardhano yāsu cākanat ǁ

Padapatha Devanagari Accented

इ॒माः । अ॒स्मै॒ । म॒तयः॑ । वाचः॑ । अ॒स्मत् । आ । ऋचः॑ । गिरः॑ । सु॒ऽस्तु॒तयः॑ । सम् । अ॒ग्म॒त॒ ।

व॒सु॒ऽयवः॑ । वस॑वे । जा॒तऽवे॑दसे । वृ॒द्धासु॑ । चि॒त् । वर्ध॑नः । यासु॑ । चा॒कन॑त् ॥

Padapatha Devanagari Nonaccented

इमाः । अस्मै । मतयः । वाचः । अस्मत् । आ । ऋचः । गिरः । सुऽस्तुतयः । सम् । अग्मत ।

वसुऽयवः । वसवे । जातऽवेदसे । वृद्धासु । चित् । वर्धनः । यासु । चाकनत् ॥

Padapatha Transcription Accented

imā́ḥ ǀ asmai ǀ matáyaḥ ǀ vā́caḥ ǀ asmát ǀ ā́ ǀ ṛ́caḥ ǀ gíraḥ ǀ su-stutáyaḥ ǀ sám ǀ agmata ǀ

vasu-yávaḥ ǀ vásave ǀ jātá-vedase ǀ vṛddhā́su ǀ cit ǀ várdhanaḥ ǀ yā́su ǀ cākánat ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ asmai ǀ matayaḥ ǀ vācaḥ ǀ asmat ǀ ā ǀ ṛcaḥ ǀ giraḥ ǀ su-stutayaḥ ǀ sam ǀ agmata ǀ

vasu-yavaḥ ǀ vasave ǀ jāta-vedase ǀ vṛddhāsu ǀ cit ǀ vardhanaḥ ǀ yāsu ǀ cākanat ǁ

10.091.13   (Mandala. Sukta. Rik)

8.4.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी॑यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः ।

भू॒या अंत॑रा हृ॒द्य॑स्य नि॒स्पृशे॑ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः॑ ॥

Samhita Devanagari Nonaccented

इमां प्रत्नाय सुष्टुतिं नवीयसीं वोचेयमस्मा उशते शृणोतु नः ।

भूया अंतरा हृद्यस्य निस्पृशे जायेव पत्य उशती सुवासाः ॥

Samhita Transcription Accented

imā́m pratnā́ya suṣṭutím návīyasīm vocéyamasmā uśaté śṛṇótu naḥ ǀ

bhūyā́ ántarā hṛdyásya nispṛ́śe jāyéva pátya uśatī́ suvā́sāḥ ǁ

Samhita Transcription Nonaccented

imām pratnāya suṣṭutim navīyasīm voceyamasmā uśate śṛṇotu naḥ ǀ

bhūyā antarā hṛdyasya nispṛśe jāyeva patya uśatī suvāsāḥ ǁ

Padapatha Devanagari Accented

इ॒माम् । प्र॒त्नाय॑ । सु॒ऽस्तु॒तिम् । नवी॑यसीम् । वो॒चेय॑म् । अ॒स्मै॒ । उ॒श॒ते । शृ॒णोतु॑ । नः॒ ।

भू॒याः । अन्त॑रा । हृ॒दि । अ॒स्य॒ । नि॒ऽस्पृशे॑ । जा॒याऽइ॑व । पत्ये॑ । उ॒श॒ती । सु॒ऽवासाः॑ ॥

Padapatha Devanagari Nonaccented

इमाम् । प्रत्नाय । सुऽस्तुतिम् । नवीयसीम् । वोचेयम् । अस्मै । उशते । शृणोतु । नः ।

भूयाः । अन्तरा । हृदि । अस्य । निऽस्पृशे । जायाऽइव । पत्ये । उशती । सुऽवासाः ॥

Padapatha Transcription Accented

imā́m ǀ pratnā́ya ǀ su-stutím ǀ návīyasīm ǀ vocéyam ǀ asmai ǀ uśaté ǀ śṛṇótu ǀ naḥ ǀ

bhūyā́ḥ ǀ ántarā ǀ hṛdí ǀ asya ǀ ni-spṛ́śe ǀ jāyā́-iva ǀ pátye ǀ uśatī́ ǀ su-vā́sāḥ ǁ

Padapatha Transcription Nonaccented

imām ǀ pratnāya ǀ su-stutim ǀ navīyasīm ǀ voceyam ǀ asmai ǀ uśate ǀ śṛṇotu ǀ naḥ ǀ

bhūyāḥ ǀ antarā ǀ hṛdi ǀ asya ǀ ni-spṛśe ǀ jāyā-iva ǀ patye ǀ uśatī ǀ su-vāsāḥ ǁ

10.091.14   (Mandala. Sukta. Rik)

8.4.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्मि॒न्नश्वा॑स ऋष॒भास॑ उ॒क्षणो॑ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः ।

की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे॑ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये॑ ॥

Samhita Devanagari Nonaccented

यस्मिन्नश्वास ऋषभास उक्षणो वशा मेषा अवसृष्टास आहुताः ।

कीलालपे सोमपृष्ठाय वेधसे हृदा मतिं जनये चारुमग्नये ॥

Samhita Transcription Accented

yásminnáśvāsa ṛṣabhā́sa ukṣáṇo vaśā́ meṣā́ avasṛṣṭā́sa ā́hutāḥ ǀ

kīlālapé sómapṛṣṭhāya vedháse hṛdā́ matím janaye cā́rumagnáye ǁ

Samhita Transcription Nonaccented

yasminnaśvāsa ṛṣabhāsa ukṣaṇo vaśā meṣā avasṛṣṭāsa āhutāḥ ǀ

kīlālape somapṛṣṭhāya vedhase hṛdā matim janaye cārumagnaye ǁ

Padapatha Devanagari Accented

यस्मि॑न् । अश्वा॑सः । ऋ॒ष॒भासः॑ । उ॒क्षणः॑ । व॒शाः । मे॒षाः । अ॒व॒ऽसृ॒ष्टासः॑ । आऽहु॑ताः ।

की॒ला॒ल॒ऽपे । सोम॑ऽपृष्ठाय । वे॒धसे॑ । हृ॒दा । म॒तिम् । ज॒न॒ये॒ । चारु॑म् । अ॒ग्नये॑ ॥

Padapatha Devanagari Nonaccented

यस्मिन् । अश्वासः । ऋषभासः । उक्षणः । वशाः । मेषाः । अवऽसृष्टासः । आऽहुताः ।

कीलालऽपे । सोमऽपृष्ठाय । वेधसे । हृदा । मतिम् । जनये । चारुम् । अग्नये ॥

Padapatha Transcription Accented

yásmin ǀ áśvāsaḥ ǀ ṛṣabhā́saḥ ǀ ukṣáṇaḥ ǀ vaśā́ḥ ǀ meṣā́ḥ ǀ ava-sṛṣṭā́saḥ ǀ ā́-hutāḥ ǀ

kīlāla-pé ǀ sóma-pṛṣṭhāya ǀ vedháse ǀ hṛdā́ ǀ matím ǀ janaye ǀ cā́rum ǀ agnáye ǁ

Padapatha Transcription Nonaccented

yasmin ǀ aśvāsaḥ ǀ ṛṣabhāsaḥ ǀ ukṣaṇaḥ ǀ vaśāḥ ǀ meṣāḥ ǀ ava-sṛṣṭāsaḥ ǀ ā-hutāḥ ǀ

kīlāla-pe ǀ soma-pṛṣṭhāya ǀ vedhase ǀ hṛdā ǀ matim ǀ janaye ǀ cārum ǀ agnaye ǁ

10.091.15   (Mandala. Sukta. Rik)

8.4.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अहा॑व्यग्ने ह॒विरा॒स्ये॑ ते स्रु॒ची॑व घृ॒तं च॒म्वी॑व॒ सोमः॑ ।

वा॒ज॒सनिं॑ र॒यिम॒स्मे सु॒वीरं॑ प्रश॒स्तं धे॑हि य॒शसं॑ बृ॒हंतं॑ ॥

Samhita Devanagari Nonaccented

अहाव्यग्ने हविरास्ये ते स्रुचीव घृतं चम्वीव सोमः ।

वाजसनिं रयिमस्मे सुवीरं प्रशस्तं धेहि यशसं बृहंतं ॥

Samhita Transcription Accented

áhāvyagne havírāsyé te srucī́va ghṛtám camvī́va sómaḥ ǀ

vājasánim rayímasmé suvī́ram praśastám dhehi yaśásam bṛhántam ǁ

Samhita Transcription Nonaccented

ahāvyagne havirāsye te srucīva ghṛtam camvīva somaḥ ǀ

vājasanim rayimasme suvīram praśastam dhehi yaśasam bṛhantam ǁ

Padapatha Devanagari Accented

अहा॑वि । अ॒ग्ने॒ । ह॒विः । आ॒स्ये॑ । ते॒ । स्रु॒चिऽइ॑व । घृ॒तम् । च॒म्वि॑ऽइव । सोमः॑ ।

वा॒ज॒ऽसनि॑म् । र॒यिम् । अ॒स्मे इति॑ । सु॒ऽवीर॑म् । प्र॒ऽश॒स्तम् । धे॒हि॒ । य॒शस॑म् । बृ॒हन्त॑म् ॥

Padapatha Devanagari Nonaccented

अहावि । अग्ने । हविः । आस्ये । ते । स्रुचिऽइव । घृतम् । चम्विऽइव । सोमः ।

वाजऽसनिम् । रयिम् । अस्मे इति । सुऽवीरम् । प्रऽशस्तम् । धेहि । यशसम् । बृहन्तम् ॥

Padapatha Transcription Accented

áhāvi ǀ agne ǀ havíḥ ǀ āsyé ǀ te ǀ srucí-iva ǀ ghṛtám ǀ camví-iva ǀ sómaḥ ǀ

vāja-sánim ǀ rayím ǀ asmé íti ǀ su-vī́ram ǀ pra-śastám ǀ dhehi ǀ yaśásam ǀ bṛhántam ǁ

Padapatha Transcription Nonaccented

ahāvi ǀ agne ǀ haviḥ ǀ āsye ǀ te ǀ sruci-iva ǀ ghṛtam ǀ camvi-iva ǀ somaḥ ǀ

vāja-sanim ǀ rayim ǀ asme iti ǀ su-vīram ǀ pra-śastam ǀ dhehi ǀ yaśasam ǀ bṛhantam ǁ