SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 92

 

1. Info

To:    viśvedevās
From:   śāryāta mānava
Metres:   1st set of styles: jagatī (2, 5, 8, 10, 11, 15); nicṛjjagatī (1, 6, 12, 14); virāḍjagatī (3, 4, 9, 13); pādanicṛjjgatī (7)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.092.01   (Mandala. Sukta. Rik)

8.4.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञस्य॑ वो र॒थ्यं॑ वि॒श्पतिं॑ वि॒शां होता॑रम॒क्तोरति॑थिं वि॒भाव॑सुं ।

शोचं॒छुष्का॑सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा॑ के॒तुर्य॑ज॒तो द्याम॑शायत ॥

Samhita Devanagari Nonaccented

यज्ञस्य वो रथ्यं विश्पतिं विशां होतारमक्तोरतिथिं विभावसुं ।

शोचंछुष्कासु हरिणीषु जर्भुरद्वृषा केतुर्यजतो द्यामशायत ॥

Samhita Transcription Accented

yajñásya vo rathyám viśpátim viśā́m hótāramaktórátithim vibhā́vasum ǀ

śócañchúṣkāsu háriṇīṣu járbhuradvṛ́ṣā ketúryajató dyā́maśāyata ǁ

Samhita Transcription Nonaccented

yajñasya vo rathyam viśpatim viśām hotāramaktoratithim vibhāvasum ǀ

śocañchuṣkāsu hariṇīṣu jarbhuradvṛṣā keturyajato dyāmaśāyata ǁ

Padapatha Devanagari Accented

य॒ज्ञस्य॑ । वः॒ । र॒थ्य॑म् । वि॒श्पति॑म् । वि॒शाम् । होता॑रम् । अ॒क्तोः । अति॑थिम् । वि॒भाऽव॑सुम् ।

शोच॑न् । शुष्का॑सु । हरि॑णीषु । जर्भु॑रत् । वृषा॑ । के॒तुः । य॒ज॒तः । द्याम् । अ॒शा॒य॒त॒ ॥

Padapatha Devanagari Nonaccented

यज्ञस्य । वः । रथ्यम् । विश्पतिम् । विशाम् । होतारम् । अक्तोः । अतिथिम् । विभाऽवसुम् ।

शोचन् । शुष्कासु । हरिणीषु । जर्भुरत् । वृषा । केतुः । यजतः । द्याम् । अशायत ॥

Padapatha Transcription Accented

yajñásya ǀ vaḥ ǀ rathyám ǀ viśpátim ǀ viśā́m ǀ hótāram ǀ aktóḥ ǀ átithim ǀ vibhā́-vasum ǀ

śócan ǀ śúṣkāsu ǀ háriṇīṣu ǀ járbhurat ǀ vṛ́ṣā ǀ ketúḥ ǀ yajatáḥ ǀ dyā́m ǀ aśāyata ǁ

Padapatha Transcription Nonaccented

yajñasya ǀ vaḥ ǀ rathyam ǀ viśpatim ǀ viśām ǀ hotāram ǀ aktoḥ ǀ atithim ǀ vibhā-vasum ǀ

śocan ǀ śuṣkāsu ǀ hariṇīṣu ǀ jarbhurat ǀ vṛṣā ǀ ketuḥ ǀ yajataḥ ǀ dyām ǀ aśāyata ǁ

10.092.02   (Mandala. Sukta. Rik)

8.4.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒ममं॑ज॒स्पामु॒भये॑ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नं ।

अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा॑तमरु॒षस्य॑ निंसते ॥

Samhita Devanagari Nonaccented

इममंजस्पामुभये अकृण्वत धर्माणमग्निं विदथस्य साधनं ।

अक्तुं न यह्वमुषसः पुरोहितं तनूनपातमरुषस्य निंसते ॥

Samhita Transcription Accented

imámañjaspā́mubháye akṛṇvata dharmā́ṇamagním vidáthasya sā́dhanam ǀ

aktúm ná yahvámuṣásaḥ puróhitam tánūnápātamaruṣásya niṃsate ǁ

Samhita Transcription Nonaccented

imamañjaspāmubhaye akṛṇvata dharmāṇamagnim vidathasya sādhanam ǀ

aktum na yahvamuṣasaḥ purohitam tanūnapātamaruṣasya niṃsate ǁ

Padapatha Devanagari Accented

इ॒मम् । अ॒ञ्जः॒ऽपाम् । उ॒भये॑ । अ॒कृ॒ण्व॒त॒ । ध॒र्माण॑म् । अ॒ग्निम् । वि॒दथ॑स्य । साध॑नम् ।

अ॒क्तुम् । न । य॒ह्वम् । उ॒षसः॑ । पु॒रःऽहि॑तम् । तनू॒३॒॑ऽनपा॑तम् । अ॒रु॒षस्य॑ । निं॒स॒ते॒ ॥

Padapatha Devanagari Nonaccented

इमम् । अञ्जःऽपाम् । उभये । अकृण्वत । धर्माणम् । अग्निम् । विदथस्य । साधनम् ।

अक्तुम् । न । यह्वम् । उषसः । पुरःऽहितम् । तनूऽनपातम् । अरुषस्य । निंसते ॥

Padapatha Transcription Accented

imám ǀ añjaḥ-pā́m ǀ ubháye ǀ akṛṇvata ǀ dharmā́ṇam ǀ agním ǀ vidáthasya ǀ sā́dhanam ǀ

aktúm ǀ ná ǀ yahvám ǀ uṣásaḥ ǀ puráḥ-hitam ǀ tanū́-nápātam ǀ aruṣásya ǀ niṃsate ǁ

Padapatha Transcription Nonaccented

imam ǀ añjaḥ-pām ǀ ubhaye ǀ akṛṇvata ǀ dharmāṇam ǀ agnim ǀ vidathasya ǀ sādhanam ǀ

aktum ǀ na ǀ yahvam ǀ uṣasaḥ ǀ puraḥ-hitam ǀ tanū-napātam ǀ aruṣasya ǀ niṃsate ǁ

10.092.03   (Mandala. Sukta. Rik)

8.4.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे ।

य॒दा घो॒रासो॑ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ॥

Samhita Devanagari Nonaccented

बळस्य नीथा वि पणेश्च मन्महे वया अस्य प्रहुता आसुरत्तवे ।

यदा घोरासो अमृतत्वमाशतादिज्जनस्य दैव्यस्य चर्किरन् ॥

Samhita Transcription Accented

báḷasya nīthā́ ví paṇéśca manmahe vayā́ asya práhutā āsuráttave ǀ

yadā́ ghorā́so amṛtatvámā́śatā́díjjánasya dáivyasya carkiran ǁ

Samhita Transcription Nonaccented

baḷasya nīthā vi paṇeśca manmahe vayā asya prahutā āsurattave ǀ

yadā ghorāso amṛtatvamāśatādijjanasya daivyasya carkiran ǁ

Padapatha Devanagari Accented

बट् । अ॒स्य॒ । नी॒था । वि । प॒णेः । च॒ । म॒न्म॒हे॒ । व॒याः । अ॒स्य॒ । प्रऽहु॑ताः । आ॒सुः॒ । अत्त॑वे ।

य॒दा । घो॒रासः॑ । अ॒मृ॒त॒ऽत्वम् । आश॑त । आत् । इत् । जन॑स्य । दैव्य॑स्य । च॒र्कि॒र॒न् ॥

Padapatha Devanagari Nonaccented

बट् । अस्य । नीथा । वि । पणेः । च । मन्महे । वयाः । अस्य । प्रऽहुताः । आसुः । अत्तवे ।

यदा । घोरासः । अमृतऽत्वम् । आशत । आत् । इत् । जनस्य । दैव्यस्य । चर्किरन् ॥

Padapatha Transcription Accented

báṭ ǀ asya ǀ nīthā́ ǀ ví ǀ paṇéḥ ǀ ca ǀ manmahe ǀ vayā́ḥ ǀ asya ǀ prá-hutāḥ ǀ āsuḥ ǀ áttave ǀ

yadā́ ǀ ghorā́saḥ ǀ amṛta-tvám ǀ ā́śata ǀ ā́t ǀ ít ǀ jánasya ǀ dáivyasya ǀ carkiran ǁ

Padapatha Transcription Nonaccented

baṭ ǀ asya ǀ nīthā ǀ vi ǀ paṇeḥ ǀ ca ǀ manmahe ǀ vayāḥ ǀ asya ǀ pra-hutāḥ ǀ āsuḥ ǀ attave ǀ

yadā ǀ ghorāsaḥ ǀ amṛta-tvam ǀ āśata ǀ āt ǀ it ǀ janasya ǀ daivyasya ǀ carkiran ǁ

10.092.04   (Mandala. Sukta. Rik)

8.4.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो॑ म॒ह्य१॒॑रम॑तिः॒ पनी॑यसी ।

इंद्रो॑ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रेऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ॥

Samhita Devanagari Nonaccented

ऋतस्य हि प्रसितिर्द्यौरुरु व्यचो नमो मह्यरमतिः पनीयसी ।

इंद्रो मित्रो वरुणः सं चिकित्रिरेऽथो भगः सविता पूतदक्षसः ॥

Samhita Transcription Accented

ṛtásya hí prásitirdyáururú vyáco námo mahyárámatiḥ pánīyasī ǀ

índro mitró váruṇaḥ sám cikitriré’tho bhágaḥ savitā́ pūtádakṣasaḥ ǁ

Samhita Transcription Nonaccented

ṛtasya hi prasitirdyaururu vyaco namo mahyaramatiḥ panīyasī ǀ

indro mitro varuṇaḥ sam cikitrire’tho bhagaḥ savitā pūtadakṣasaḥ ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । हि । प्रऽसि॑तिः । द्यौः । उ॒रु । व्यचः॑ । नमः॑ । म॒ही । अ॒रम॑तिः । पनी॑यसी ।

इन्द्रः॑ । मि॒त्रः । वरु॑णः । सम् । चि॒कि॒त्रि॒रे॒ । अथो॒ इति॑ । भगः॑ । स॒वि॒ता । पू॒तऽद॑क्षसः ॥

Padapatha Devanagari Nonaccented

ऋतस्य । हि । प्रऽसितिः । द्यौः । उरु । व्यचः । नमः । मही । अरमतिः । पनीयसी ।

इन्द्रः । मित्रः । वरुणः । सम् । चिकित्रिरे । अथो इति । भगः । सविता । पूतऽदक्षसः ॥

Padapatha Transcription Accented

ṛtásya ǀ hí ǀ prá-sitiḥ ǀ dyáuḥ ǀ urú ǀ vyácaḥ ǀ námaḥ ǀ mahī́ ǀ arámatiḥ ǀ pánīyasī ǀ

índraḥ ǀ mitráḥ ǀ váruṇaḥ ǀ sám ǀ cikitrire ǀ átho íti ǀ bhágaḥ ǀ savitā́ ǀ pūtá-dakṣasaḥ ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ hi ǀ pra-sitiḥ ǀ dyauḥ ǀ uru ǀ vyacaḥ ǀ namaḥ ǀ mahī ǀ aramatiḥ ǀ panīyasī ǀ

indraḥ ǀ mitraḥ ǀ varuṇaḥ ǀ sam ǀ cikitrire ǀ atho iti ǀ bhagaḥ ǀ savitā ǀ pūta-dakṣasaḥ ǁ

10.092.05   (Mandala. Sukta. Rik)

8.4.23.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र रु॒द्रेण॑ य॒यिना॑ यंति॒ सिंध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्विरे ।

येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते॑ ॥

Samhita Devanagari Nonaccented

प्र रुद्रेण ययिना यंति सिंधवस्तिरो महीमरमतिं दधन्विरे ।

येभिः परिज्मा परियन्नुरु ज्रयो वि रोरुवज्जठरे विश्वमुक्षते ॥

Samhita Transcription Accented

prá rudréṇa yayínā yanti síndhavastiró mahī́marámatim dadhanvire ǀ

yébhiḥ párijmā pariyánnurú jráyo ví róruvajjaṭháre víśvamukṣáte ǁ

Samhita Transcription Nonaccented

pra rudreṇa yayinā yanti sindhavastiro mahīmaramatim dadhanvire ǀ

yebhiḥ parijmā pariyannuru jrayo vi roruvajjaṭhare viśvamukṣate ǁ

Padapatha Devanagari Accented

प्र । रु॒द्रेण॑ । य॒यिना॑ । य॒न्ति॒ । सिन्ध॑वः । ति॒रः । म॒हीम् । अ॒रम॑तिम् । द॒ध॒न्वि॒रे॒ ।

येभिः॑ । परि॑ऽज्मा । प॒रि॒ऽयन् । उ॒रु । ज्रयः॑ । वि । रोरु॑वत् । ज॒ठरे॑ । विश्व॑म् । उ॒क्षते॑ ॥

Padapatha Devanagari Nonaccented

प्र । रुद्रेण । ययिना । यन्ति । सिन्धवः । तिरः । महीम् । अरमतिम् । दधन्विरे ।

येभिः । परिऽज्मा । परिऽयन् । उरु । ज्रयः । वि । रोरुवत् । जठरे । विश्वम् । उक्षते ॥

Padapatha Transcription Accented

prá ǀ rudréṇa ǀ yayínā ǀ yanti ǀ síndhavaḥ ǀ tiráḥ ǀ mahī́m ǀ arámatim ǀ dadhanvire ǀ

yébhiḥ ǀ pári-jmā ǀ pari-yán ǀ urú ǀ jráyaḥ ǀ ví ǀ róruvat ǀ jaṭháre ǀ víśvam ǀ ukṣáte ǁ

Padapatha Transcription Nonaccented

pra ǀ rudreṇa ǀ yayinā ǀ yanti ǀ sindhavaḥ ǀ tiraḥ ǀ mahīm ǀ aramatim ǀ dadhanvire ǀ

yebhiḥ ǀ pari-jmā ǀ pari-yan ǀ uru ǀ jrayaḥ ǀ vi ǀ roruvat ǀ jaṭhare ǀ viśvam ǀ ukṣate ǁ

10.092.06   (Mandala. Sukta. Rik)

8.4.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्रा॒णा रु॒द्रा म॒रुतो॑ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ ।

तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ॑र्य॒मेंद्रो॑ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ॥

Samhita Devanagari Nonaccented

क्राणा रुद्रा मरुतो विश्वकृष्टयो दिवः श्येनासो असुरस्य नीळयः ।

तेभिश्चष्टे वरुणो मित्रो अर्यमेंद्रो देवेभिरर्वशेभिरर्वशः ॥

Samhita Transcription Accented

krāṇā́ rudrā́ marúto viśvákṛṣṭayo diváḥ śyenā́so ásurasya nīḷáyaḥ ǀ

tébhiścaṣṭe váruṇo mitró aryaméndro devébhirarvaśébhirárvaśaḥ ǁ

Samhita Transcription Nonaccented

krāṇā rudrā maruto viśvakṛṣṭayo divaḥ śyenāso asurasya nīḷayaḥ ǀ

tebhiścaṣṭe varuṇo mitro aryamendro devebhirarvaśebhirarvaśaḥ ǁ

Padapatha Devanagari Accented

क्रा॒णाः । रु॒द्राः । म॒रुतः॑ । वि॒श्वऽकृ॑ष्टयः । दि॒वः । श्ये॒नासः॑ । असु॑रस्य । नी॒ळयः॑ ।

तेभिः॑ । च॒ष्टे॒ । वरु॑णः । मि॒त्रः । अ॒र्य॒मा । इन्द्रः॑ । दे॒वेभिः॑ । अ॒र्व॒शेभिः॑ । अर्व॑शः ॥

Padapatha Devanagari Nonaccented

क्राणाः । रुद्राः । मरुतः । विश्वऽकृष्टयः । दिवः । श्येनासः । असुरस्य । नीळयः ।

तेभिः । चष्टे । वरुणः । मित्रः । अर्यमा । इन्द्रः । देवेभिः । अर्वशेभिः । अर्वशः ॥

Padapatha Transcription Accented

krāṇā́ḥ ǀ rudrā́ḥ ǀ marútaḥ ǀ viśvá-kṛṣṭayaḥ ǀ diváḥ ǀ śyenā́saḥ ǀ ásurasya ǀ nīḷáyaḥ ǀ

tébhiḥ ǀ caṣṭe ǀ váruṇaḥ ǀ mitráḥ ǀ aryamā́ ǀ índraḥ ǀ devébhiḥ ǀ arvaśébhiḥ ǀ árvaśaḥ ǁ

Padapatha Transcription Nonaccented

krāṇāḥ ǀ rudrāḥ ǀ marutaḥ ǀ viśva-kṛṣṭayaḥ ǀ divaḥ ǀ śyenāsaḥ ǀ asurasya ǀ nīḷayaḥ ǀ

tebhiḥ ǀ caṣṭe ǀ varuṇaḥ ǀ mitraḥ ǀ aryamā ǀ indraḥ ǀ devebhiḥ ǀ arvaśebhiḥ ǀ arvaśaḥ ǁ

10.092.07   (Mandala. Sukta. Rik)

8.4.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रे॒ भुजं॑ शशमा॒नास॑ आशत॒ सूरो॒ दृशी॑के॒ वृष॑णश्च॒ पौंस्ये॑ ।

प्र ये न्व॑स्या॒र्हणा॑ ततक्षि॒रे युजं॒ वज्रं॑ नृ॒षद॑नेषु का॒रवः॑ ॥

Samhita Devanagari Nonaccented

इंद्रे भुजं शशमानास आशत सूरो दृशीके वृषणश्च पौंस्ये ।

प्र ये न्वस्यार्हणा ततक्षिरे युजं वज्रं नृषदनेषु कारवः ॥

Samhita Transcription Accented

índre bhújam śaśamānā́sa āśata sū́ro dṛ́śīke vṛ́ṣaṇaśca páuṃsye ǀ

prá yé nvásyārháṇā tatakṣiré yújam vájram nṛṣádaneṣu kārávaḥ ǁ

Samhita Transcription Nonaccented

indre bhujam śaśamānāsa āśata sūro dṛśīke vṛṣaṇaśca pauṃsye ǀ

pra ye nvasyārhaṇā tatakṣire yujam vajram nṛṣadaneṣu kāravaḥ ǁ

Padapatha Devanagari Accented

इन्द्रे॑ । भुज॑म् । श॒श॒मा॒नासः॑ । आ॒श॒त॒ । सूरः॑ । दृशी॑के । वृष॑णः । च॒ । पौंस्ये॑ ।

प्र । ये । नु । अ॒स्य॒ । अ॒र्हणा॑ । त॒त॒क्षि॒रे । युज॑म् । वज्र॑म् । नृ॒ऽसद॑नेषु । का॒रवः॑ ॥

Padapatha Devanagari Nonaccented

इन्द्रे । भुजम् । शशमानासः । आशत । सूरः । दृशीके । वृषणः । च । पौंस्ये ।

प्र । ये । नु । अस्य । अर्हणा । ततक्षिरे । युजम् । वज्रम् । नृऽसदनेषु । कारवः ॥

Padapatha Transcription Accented

índre ǀ bhújam ǀ śaśamānā́saḥ ǀ āśata ǀ sū́raḥ ǀ dṛ́śīke ǀ vṛ́ṣaṇaḥ ǀ ca ǀ páuṃsye ǀ

prá ǀ yé ǀ nú ǀ asya ǀ arháṇā ǀ tatakṣiré ǀ yújam ǀ vájram ǀ nṛ-sádaneṣu ǀ kārávaḥ ǁ

Padapatha Transcription Nonaccented

indre ǀ bhujam ǀ śaśamānāsaḥ ǀ āśata ǀ sūraḥ ǀ dṛśīke ǀ vṛṣaṇaḥ ǀ ca ǀ pauṃsye ǀ

pra ǀ ye ǀ nu ǀ asya ǀ arhaṇā ǀ tatakṣire ǀ yujam ǀ vajram ǀ nṛ-sadaneṣu ǀ kāravaḥ ǁ

10.092.08   (Mandala. Sukta. Rik)

8.4.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सूर॑श्चि॒दा ह॒रितो॑ अस्य रीरम॒दिंद्रा॒दा कश्चि॑द्भयते॒ तवी॑यसः ।

भी॒मस्य॒ वृष्णो॑ ज॒ठरा॑दभि॒श्वसो॑ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा॑धितः ॥

Samhita Devanagari Nonaccented

सूरश्चिदा हरितो अस्य रीरमदिंद्रादा कश्चिद्भयते तवीयसः ।

भीमस्य वृष्णो जठरादभिश्वसो दिवेदिवे सहुरिः स्तन्नबाधितः ॥

Samhita Transcription Accented

sū́raścidā́ haríto asya rīramadíndrādā́ káścidbhayate távīyasaḥ ǀ

bhīmásya vṛ́ṣṇo jaṭhárādabhiśváso divédive sáhuriḥ stannábādhitaḥ ǁ

Samhita Transcription Nonaccented

sūraścidā harito asya rīramadindrādā kaścidbhayate tavīyasaḥ ǀ

bhīmasya vṛṣṇo jaṭharādabhiśvaso divedive sahuriḥ stannabādhitaḥ ǁ

Padapatha Devanagari Accented

सूरः॑ । चि॒त् । आ । ह॒रितः॑ । अ॒स्य॒ । री॒र॒म॒त् । इन्द्रा॑त् । आ । कः । चि॒त् । भ॒य॒ते॒ । तवी॑यसः ।

भी॒मस्य॑ । वृष्णः॑ । ज॒ठरा॑त् । अ॒भि॒ऽश्वसः॑ । दि॒वेऽदि॑वे । सहु॑रिः । स्त॒न् । अबा॑धितः ॥

Padapatha Devanagari Nonaccented

सूरः । चित् । आ । हरितः । अस्य । रीरमत् । इन्द्रात् । आ । कः । चित् । भयते । तवीयसः ।

भीमस्य । वृष्णः । जठरात् । अभिऽश्वसः । दिवेऽदिवे । सहुरिः । स्तन् । अबाधितः ॥

Padapatha Transcription Accented

sū́raḥ ǀ cit ǀ ā́ ǀ harítaḥ ǀ asya ǀ rīramat ǀ índrāt ǀ ā́ ǀ káḥ ǀ cit ǀ bhayate ǀ távīyasaḥ ǀ

bhīmásya ǀ vṛ́ṣṇaḥ ǀ jaṭhárāt ǀ abhi-śvásaḥ ǀ divé-dive ǀ sáhuriḥ ǀ stan ǀ ábādhitaḥ ǁ

Padapatha Transcription Nonaccented

sūraḥ ǀ cit ǀ ā ǀ haritaḥ ǀ asya ǀ rīramat ǀ indrāt ǀ ā ǀ kaḥ ǀ cit ǀ bhayate ǀ tavīyasaḥ ǀ

bhīmasya ǀ vṛṣṇaḥ ǀ jaṭharāt ǀ abhi-śvasaḥ ǀ dive-dive ǀ sahuriḥ ǀ stan ǀ abādhitaḥ ǁ

10.092.09   (Mandala. Sukta. Rik)

8.4.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तोमं॑ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी॑राय॒ नम॑सा दिदिष्टन ।

येभिः॑ शि॒वः स्ववाँ॑ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका॑मभिः ॥

Samhita Devanagari Nonaccented

स्तोमं वो अद्य रुद्राय शिक्वसे क्षयद्वीराय नमसा दिदिष्टन ।

येभिः शिवः स्ववाँ एवयावभिर्दिवः सिषक्ति स्वयशा निकामभिः ॥

Samhita Transcription Accented

stómam vo adyá rudrā́ya śíkvase kṣayádvīrāya námasā didiṣṭana ǀ

yébhiḥ śiváḥ svávām̐ evayā́vabhirdiváḥ síṣakti sváyaśā níkāmabhiḥ ǁ

Samhita Transcription Nonaccented

stomam vo adya rudrāya śikvase kṣayadvīrāya namasā didiṣṭana ǀ

yebhiḥ śivaḥ svavām̐ evayāvabhirdivaḥ siṣakti svayaśā nikāmabhiḥ ǁ

Padapatha Devanagari Accented

स्तोम॑म् । वः॒ । अ॒द्य । रु॒द्राय॑ । शिक्व॑से । क्ष॒यत्ऽवी॑राय । नम॑सा । दि॒दि॒ष्ट॒न॒ ।

येभिः॑ । शि॒वः । स्वऽवा॑न् । ए॒व॒याव॑ऽभिः । दि॒वः । सिस॑क्ति । स्वऽय॑शाः । निका॑मऽभिः ॥

Padapatha Devanagari Nonaccented

स्तोमम् । वः । अद्य । रुद्राय । शिक्वसे । क्षयत्ऽवीराय । नमसा । दिदिष्टन ।

येभिः । शिवः । स्वऽवान् । एवयावऽभिः । दिवः । सिसक्ति । स्वऽयशाः । निकामऽभिः ॥

Padapatha Transcription Accented

stómam ǀ vaḥ ǀ adyá ǀ rudrā́ya ǀ śíkvase ǀ kṣayát-vīrāya ǀ námasā ǀ didiṣṭana ǀ

yébhiḥ ǀ śiváḥ ǀ svá-vān ǀ evayā́va-bhiḥ ǀ diváḥ ǀ sísakti ǀ svá-yaśāḥ ǀ níkāma-bhiḥ ǁ

Padapatha Transcription Nonaccented

stomam ǀ vaḥ ǀ adya ǀ rudrāya ǀ śikvase ǀ kṣayat-vīrāya ǀ namasā ǀ didiṣṭana ǀ

yebhiḥ ǀ śivaḥ ǀ sva-vān ǀ evayāva-bhiḥ ǀ divaḥ ǀ sisakti ǀ sva-yaśāḥ ǀ nikāma-bhiḥ ǁ

10.092.10   (Mandala. Sukta. Rik)

8.4.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि प्र॒जाया॒ अभ॑रंत॒ वि श्रवो॒ बृह॒स्पति॑र्वृष॒भः सोम॑जामयः ।

य॒ज्ञैरथ॑र्वा प्रथ॒मो वि धा॑रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ॥

Samhita Devanagari Nonaccented

ते हि प्रजाया अभरंत वि श्रवो बृहस्पतिर्वृषभः सोमजामयः ।

यज्ञैरथर्वा प्रथमो वि धारयद्देवा दक्षैर्भृगवः सं चिकित्रिरे ॥

Samhita Transcription Accented

té hí prajā́yā ábharanta ví śrávo bṛ́haspátirvṛṣabháḥ sómajāmayaḥ ǀ

yajñáirátharvā prathamó ví dhārayaddevā́ dákṣairbhṛ́gavaḥ sám cikitrire ǁ

Samhita Transcription Nonaccented

te hi prajāyā abharanta vi śravo bṛhaspatirvṛṣabhaḥ somajāmayaḥ ǀ

yajñairatharvā prathamo vi dhārayaddevā dakṣairbhṛgavaḥ sam cikitrire ǁ

Padapatha Devanagari Accented

ते । हि । प्र॒ऽजायाः॑ । अभ॑रन्त । वि । श्रवः॑ । बृह॒स्पतिः॑ । वृ॒ष॒भः । सोम॑ऽजामयः ।

य॒ज्ञैः । अथ॑र्वा । प्र॒थ॒मः । वि । धा॒र॒य॒त् । दे॒वाः । दक्षैः॑ । भृग॑वः । सम् । चि॒कि॒त्रि॒रे॒ ॥

Padapatha Devanagari Nonaccented

ते । हि । प्रऽजायाः । अभरन्त । वि । श्रवः । बृहस्पतिः । वृषभः । सोमऽजामयः ।

यज्ञैः । अथर्वा । प्रथमः । वि । धारयत् । देवाः । दक्षैः । भृगवः । सम् । चिकित्रिरे ॥

Padapatha Transcription Accented

té ǀ hí ǀ pra-jā́yāḥ ǀ ábharanta ǀ ví ǀ śrávaḥ ǀ bṛ́haspátiḥ ǀ vṛṣabháḥ ǀ sóma-jāmayaḥ ǀ

yajñáiḥ ǀ átharvā ǀ prathamáḥ ǀ ví ǀ dhārayat ǀ devā́ḥ ǀ dákṣaiḥ ǀ bhṛ́gavaḥ ǀ sám ǀ cikitrire ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ pra-jāyāḥ ǀ abharanta ǀ vi ǀ śravaḥ ǀ bṛhaspatiḥ ǀ vṛṣabhaḥ ǀ soma-jāmayaḥ ǀ

yajñaiḥ ǀ atharvā ǀ prathamaḥ ǀ vi ǀ dhārayat ǀ devāḥ ǀ dakṣaiḥ ǀ bhṛgavaḥ ǀ sam ǀ cikitrire ǁ

10.092.11   (Mandala. Sukta. Rik)

8.4.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते हि द्यावा॑पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रंगो य॒मोऽदि॑तिः ।

दे॒वस्त्वष्टा॑ द्रविणो॒दा ऋ॑भु॒क्षणः॒ प्र रो॑द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ॥

Samhita Devanagari Nonaccented

ते हि द्यावापृथिवी भूरिरेतसा नराशंसश्चतुरंगो यमोऽदितिः ।

देवस्त्वष्टा द्रविणोदा ऋभुक्षणः प्र रोदसी मरुतो विष्णुरर्हिरे ॥

Samhita Transcription Accented

té hí dyā́vāpṛthivī́ bhū́riretasā nárāśáṃsaścáturaṅgo yamó’ditiḥ ǀ

devástváṣṭā draviṇodā́ ṛbhukṣáṇaḥ prá rodasī́ marúto víṣṇurarhire ǁ

Samhita Transcription Nonaccented

te hi dyāvāpṛthivī bhūriretasā narāśaṃsaścaturaṅgo yamo’ditiḥ ǀ

devastvaṣṭā draviṇodā ṛbhukṣaṇaḥ pra rodasī maruto viṣṇurarhire ǁ

Padapatha Devanagari Accented

ते । हि । द्यावा॑पृथि॒वी इति॑ । भूरि॑ऽरेतसा । नरा॒शंसः॑ । चतुः॑ऽअङ्गः । य॒मः । अदि॑तिः ।

दे॒वः । त्वष्टा॑ । द्र॒वि॒णः॒ऽदाः । ऋ॒भु॒क्षणः॑ । प्र । रो॒द॒सी इति॑ । म॒रुतः॑ । विष्णुः॑ । अ॒र्हि॒रे॒ ॥

Padapatha Devanagari Nonaccented

ते । हि । द्यावापृथिवी इति । भूरिऽरेतसा । नराशंसः । चतुःऽअङ्गः । यमः । अदितिः ।

देवः । त्वष्टा । द्रविणःऽदाः । ऋभुक्षणः । प्र । रोदसी इति । मरुतः । विष्णुः । अर्हिरे ॥

Padapatha Transcription Accented

té ǀ hí ǀ dyā́vāpṛthivī́ íti ǀ bhū́ri-retasā ǀ nárāśáṃsaḥ ǀ cátuḥ-aṅgaḥ ǀ yamáḥ ǀ áditiḥ ǀ

deváḥ ǀ tváṣṭā ǀ draviṇaḥ-dā́ḥ ǀ ṛbhukṣáṇaḥ ǀ prá ǀ rodasī́ íti ǀ marútaḥ ǀ víṣṇuḥ ǀ arhire ǁ

Padapatha Transcription Nonaccented

te ǀ hi ǀ dyāvāpṛthivī iti ǀ bhūri-retasā ǀ narāśaṃsaḥ ǀ catuḥ-aṅgaḥ ǀ yamaḥ ǀ aditiḥ ǀ

devaḥ ǀ tvaṣṭā ǀ draviṇaḥ-dāḥ ǀ ṛbhukṣaṇaḥ ǀ pra ǀ rodasī iti ǀ marutaḥ ǀ viṣṇuḥ ǀ arhire ǁ

10.092.12   (Mandala. Sukta. Rik)

8.4.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्य न॑ उ॒शिजा॑मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒३॒॑ हवी॑मनि ।

सूर्या॒मासा॑ वि॒चरं॑ता दिवि॒क्षिता॑ धि॒या श॑मीनहुषी अ॒स्य बो॑धतं ॥

Samhita Devanagari Nonaccented

उत स्य न उशिजामुर्विया कविरहिः शृणोतु बुध्न्यो हवीमनि ।

सूर्यामासा विचरंता दिविक्षिता धिया शमीनहुषी अस्य बोधतं ॥

Samhita Transcription Accented

utá syá na uśíjāmurviyā́ kavíráhiḥ śṛṇotu budhnyó hávīmani ǀ

sū́ryāmā́sā vicárantā divikṣítā dhiyā́ śamīnahuṣī asyá bodhatam ǁ

Samhita Transcription Nonaccented

uta sya na uśijāmurviyā kavirahiḥ śṛṇotu budhnyo havīmani ǀ

sūryāmāsā vicarantā divikṣitā dhiyā śamīnahuṣī asya bodhatam ǁ

Padapatha Devanagari Accented

उ॒त । स्यः । नः॒ । उ॒शिजा॑म् । उ॒र्वि॒या । क॒विः । अहिः॑ । शृ॒णो॒तु॒ । बु॒ध्न्यः॑ । हवी॑मनि ।

सूर्या॒मासा॑ । वि॒ऽचर॑न्ता । दि॒वि॒ऽक्षिता॑ । धि॒या । श॒मी॒न॒हु॒षी॒ इति॑ । अ॒स्य । बो॒ध॒त॒म् ॥

Padapatha Devanagari Nonaccented

उत । स्यः । नः । उशिजाम् । उर्विया । कविः । अहिः । शृणोतु । बुध्न्यः । हवीमनि ।

सूर्यामासा । विऽचरन्ता । दिविऽक्षिता । धिया । शमीनहुषी इति । अस्य । बोधतम् ॥

Padapatha Transcription Accented

utá ǀ syáḥ ǀ naḥ ǀ uśíjām ǀ urviyā́ ǀ kavíḥ ǀ áhiḥ ǀ śṛṇotu ǀ budhnyáḥ ǀ hávīmani ǀ

sū́ryāmā́sā ǀ vi-cárantā ǀ divi-kṣítā ǀ dhiyā́ ǀ śamīnahuṣī íti ǀ asyá ǀ bodhatam ǁ

Padapatha Transcription Nonaccented

uta ǀ syaḥ ǀ naḥ ǀ uśijām ǀ urviyā ǀ kaviḥ ǀ ahiḥ ǀ śṛṇotu ǀ budhnyaḥ ǀ havīmani ǀ

sūryāmāsā ǀ vi-carantā ǀ divi-kṣitā ǀ dhiyā ǀ śamīnahuṣī iti ǀ asya ǀ bodhatam ǁ

10.092.13   (Mandala. Sukta. Rik)

8.4.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र नः॑ पू॒षा च॒रथं॑ वि॒श्वदे॑व्यो॒ऽपां नपा॑दवतु वा॒युरि॒ष्टये॑ ।

आ॒त्मानं॒ वस्यो॑ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतं ॥

Samhita Devanagari Nonaccented

प्र नः पूषा चरथं विश्वदेव्योऽपां नपादवतु वायुरिष्टये ।

आत्मानं वस्यो अभि वातमर्चत तदश्विना सुहवा यामनि श्रुतं ॥

Samhita Transcription Accented

prá naḥ pūṣā́ carátham viśvádevyo’pā́m nápādavatu vāyúriṣṭáye ǀ

ātmā́nam vásyo abhí vā́tamarcata tádaśvinā suhavā yā́mani śrutam ǁ

Samhita Transcription Nonaccented

pra naḥ pūṣā caratham viśvadevyo’pām napādavatu vāyuriṣṭaye ǀ

ātmānam vasyo abhi vātamarcata tadaśvinā suhavā yāmani śrutam ǁ

Padapatha Devanagari Accented

प्र । नः॒ । पू॒षा । च॒रथ॑म् । वि॒श्वऽदे॑व्यः । अ॒पाम् । नपा॑त् । अ॒व॒तु॒ । वा॒युः । इ॒ष्टये॑ ।

आ॒त्मान॑म् । वस्यः॑ । अ॒भि । वात॑म् । अ॒र्च॒त॒ । तत् । अ॒श्वि॒ना॒ । सु॒ऽह॒वा॒ । याम॑नि । श्रु॒त॒म् ॥

Padapatha Devanagari Nonaccented

प्र । नः । पूषा । चरथम् । विश्वऽदेव्यः । अपाम् । नपात् । अवतु । वायुः । इष्टये ।

आत्मानम् । वस्यः । अभि । वातम् । अर्चत । तत् । अश्विना । सुऽहवा । यामनि । श्रुतम् ॥

Padapatha Transcription Accented

prá ǀ naḥ ǀ pūṣā́ ǀ carátham ǀ viśvá-devyaḥ ǀ apā́m ǀ nápāt ǀ avatu ǀ vāyúḥ ǀ iṣṭáye ǀ

ātmā́nam ǀ vásyaḥ ǀ abhí ǀ vā́tam ǀ arcata ǀ tát ǀ aśvinā ǀ su-havā ǀ yā́mani ǀ śrutam ǁ

Padapatha Transcription Nonaccented

pra ǀ naḥ ǀ pūṣā ǀ caratham ǀ viśva-devyaḥ ǀ apām ǀ napāt ǀ avatu ǀ vāyuḥ ǀ iṣṭaye ǀ

ātmānam ǀ vasyaḥ ǀ abhi ǀ vātam ǀ arcata ǀ tat ǀ aśvinā ǀ su-havā ǀ yāmani ǀ śrutam ǁ

10.092.14   (Mandala. Sukta. Rik)

8.4.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒शामा॒सामभ॑यानामधि॒क्षितं॑ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि ।

ग्नाभि॒र्विश्वा॑भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा॑नं नृ॒मणा॒ अधा॒ पतिं॑ ॥

Samhita Devanagari Nonaccented

विशामासामभयानामधिक्षितं गीर्भिरु स्वयशसं गृणीमसि ।

ग्नाभिर्विश्वाभिरदितिमनर्वणमक्तोर्युवानं नृमणा अधा पतिं ॥

Samhita Transcription Accented

viśā́māsā́mábhayānāmadhikṣítam gīrbhíru sváyaśasam gṛṇīmasi ǀ

gnā́bhirvíśvābhiráditimanarváṇamaktóryúvānam nṛmáṇā ádhā pátim ǁ

Samhita Transcription Nonaccented

viśāmāsāmabhayānāmadhikṣitam gīrbhiru svayaśasam gṛṇīmasi ǀ

gnābhirviśvābhiraditimanarvaṇamaktoryuvānam nṛmaṇā adhā patim ǁ

Padapatha Devanagari Accented

वि॒शाम् । आ॒साम् । अभ॑यानाम् । अ॒धि॒ऽक्षित॑म् । गीः॒ऽभिः । ऊं॒ इति॑ । स्वऽय॑शसम् । गृ॒णी॒म॒सि॒ ।

ग्नाभिः॑ । विश्वा॑भिः । अदि॑तिम् । अ॒न॒र्वण॑म् । अ॒क्तोः । युवा॑नम् । नृ॒ऽमनाः॑ । अध॑ । पति॑म् ॥

Padapatha Devanagari Nonaccented

विशाम् । आसाम् । अभयानाम् । अधिऽक्षितम् । गीःऽभिः । ऊं इति । स्वऽयशसम् । गृणीमसि ।

ग्नाभिः । विश्वाभिः । अदितिम् । अनर्वणम् । अक्तोः । युवानम् । नृऽमनाः । अध । पतिम् ॥

Padapatha Transcription Accented

viśā́m ǀ āsā́m ǀ ábhayānām ǀ adhi-kṣítam ǀ gīḥ-bhíḥ ǀ ūṃ íti ǀ svá-yaśasam ǀ gṛṇīmasi ǀ

gnā́bhiḥ ǀ víśvābhiḥ ǀ áditim ǀ anarváṇam ǀ aktóḥ ǀ yúvānam ǀ nṛ-mánāḥ ǀ ádha ǀ pátim ǁ

Padapatha Transcription Nonaccented

viśām ǀ āsām ǀ abhayānām ǀ adhi-kṣitam ǀ gīḥ-bhiḥ ǀ ūṃ iti ǀ sva-yaśasam ǀ gṛṇīmasi ǀ

gnābhiḥ ǀ viśvābhiḥ ǀ aditim ǀ anarvaṇam ǀ aktoḥ ǀ yuvānam ǀ nṛ-manāḥ ǀ adha ǀ patim ǁ

10.092.15   (Mandala. Sukta. Rik)

8.4.25.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अंगि॑रा॒ ग्रावा॑ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रं ।

येभि॒र्विहा॑या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन॑न्वति ॥

Samhita Devanagari Nonaccented

रेभदत्र जनुषा पूर्वो अंगिरा ग्रावाण ऊर्ध्वा अभि चक्षुरध्वरं ।

येभिर्विहाया अभवद्विचक्षणः पाथः सुमेकं स्वधितिर्वनन्वति ॥

Samhita Transcription Accented

rébhadátra janúṣā pū́rvo áṅgirā grā́vāṇa ūrdhvā́ abhí cakṣuradhvarám ǀ

yébhirvíhāyā ábhavadvicakṣaṇáḥ pā́thaḥ sumékam svádhitirvánanvati ǁ

Samhita Transcription Nonaccented

rebhadatra januṣā pūrvo aṅgirā grāvāṇa ūrdhvā abhi cakṣuradhvaram ǀ

yebhirvihāyā abhavadvicakṣaṇaḥ pāthaḥ sumekam svadhitirvananvati ǁ

Padapatha Devanagari Accented

रेभ॑त् । अत्र॑ । ज॒नुषा॑ । पूर्वः॑ । अङ्गि॑राः । ग्रावा॑णः । ऊ॒र्ध्वाः । अ॒भि । च॒क्षुः॒ । अ॒ध्व॒रम् ।

येभिः॑ । विऽहा॑याः । अभ॑वत् । वि॒ऽच॒क्ष॒णः । पाथः॑ । सु॒ऽमेक॑म् । स्वऽधि॑तिः । वन॑न्ऽवति ॥

Padapatha Devanagari Nonaccented

रेभत् । अत्र । जनुषा । पूर्वः । अङ्गिराः । ग्रावाणः । ऊर्ध्वाः । अभि । चक्षुः । अध्वरम् ।

येभिः । विऽहायाः । अभवत् । विऽचक्षणः । पाथः । सुऽमेकम् । स्वऽधितिः । वनन्ऽवति ॥

Padapatha Transcription Accented

rébhat ǀ átra ǀ janúṣā ǀ pū́rvaḥ ǀ áṅgirāḥ ǀ grā́vāṇaḥ ǀ ūrdhvā́ḥ ǀ abhí ǀ cakṣuḥ ǀ adhvarám ǀ

yébhiḥ ǀ ví-hāyāḥ ǀ ábhavat ǀ vi-cakṣaṇáḥ ǀ pā́thaḥ ǀ su-mékam ǀ svá-dhitiḥ ǀ vánan-vati ǁ

Padapatha Transcription Nonaccented

rebhat ǀ atra ǀ januṣā ǀ pūrvaḥ ǀ aṅgirāḥ ǀ grāvāṇaḥ ǀ ūrdhvāḥ ǀ abhi ǀ cakṣuḥ ǀ adhvaram ǀ

yebhiḥ ǀ vi-hāyāḥ ǀ abhavat ǀ vi-cakṣaṇaḥ ǀ pāthaḥ ǀ su-mekam ǀ sva-dhitiḥ ǀ vanan-vati ǁ