SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 93

 

1. Info

To:    viśvedevās
From:   tānva pārtha
Metres:   1st set of styles: nicṛtpaṅkti (6, 7, 10, 14); bhurigārcyanuṣṭup (2, 13); virāḍpaṅkti (1); pādanicṛdanuṣṭup (3); pādanicṛtpaṅkti (4); bhurigārcīpaṅkti (5); āstārapaṅkti (8); akṣarapaṅkti (9); nyaṅkusāriṇībṛhatī (11); ārcīpaṅkti (12); pādnicṛdbṛhatī (15)

2nd set of styles: prastārapaṅkti (1, 4-8, 10, 12, 14); anuṣṭubh (2, 3, 13); paṅkti according to syllable count (9); nyaṅkusāriṇī (11); purastādbṛhatī (15)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.093.01   (Mandala. Sukta. Rik)

8.4.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः ।

तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ॥

Samhita Devanagari Nonaccented

महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः ।

तेभिर्नः पातं सह्यस एभिर्नः पातं शूषणि ॥

Samhita Transcription Accented

máhi dyāvāpṛthivī bhūtamurvī́ nā́rī yahvī́ ná ródasī sádam naḥ ǀ

tébhirnaḥ pātam sáhyasa ebhírnaḥ pātam śūṣáṇi ǁ

Samhita Transcription Nonaccented

mahi dyāvāpṛthivī bhūtamurvī nārī yahvī na rodasī sadam naḥ ǀ

tebhirnaḥ pātam sahyasa ebhirnaḥ pātam śūṣaṇi ǁ

Padapatha Devanagari Accented

महि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भू॒त॒म् । उ॒र्वी इति॑ । नारी॒ इति॑ । य॒ह्वी इति॑ । न । रोद॑सी॒ इति॑ । सद॑म् । नः॒ ।

तेभिः॑ । नः॒ । पा॒त॒म् । सह्य॑सः । ए॒भिः । नः॒ । पा॒त॒म् । शू॒षणि॑ ॥

Padapatha Devanagari Nonaccented

महि । द्यावापृथिवी इति । भूतम् । उर्वी इति । नारी इति । यह्वी इति । न । रोदसी इति । सदम् । नः ।

तेभिः । नः । पातम् । सह्यसः । एभिः । नः । पातम् । शूषणि ॥

Padapatha Transcription Accented

máhi ǀ dyāvāpṛthivī íti ǀ bhūtam ǀ urvī́ íti ǀ nā́rī íti ǀ yahvī́ íti ǀ ná ǀ ródasī íti ǀ sádam ǀ naḥ ǀ

tébhiḥ ǀ naḥ ǀ pātam ǀ sáhyasaḥ ǀ ebhíḥ ǀ naḥ ǀ pātam ǀ śūṣáṇi ǁ

Padapatha Transcription Nonaccented

mahi ǀ dyāvāpṛthivī iti ǀ bhūtam ǀ urvī iti ǀ nārī iti ǀ yahvī iti ǀ na ǀ rodasī iti ǀ sadam ǀ naḥ ǀ

tebhiḥ ǀ naḥ ǀ pātam ǀ sahyasaḥ ǀ ebhiḥ ǀ naḥ ǀ pātam ǀ śūṣaṇi ǁ

10.093.02   (Mandala. Sukta. Rik)

8.4.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञेय॑ज्ञे॒ स मर्त्यो॑ दे॒वान्त्स॑पर्यति ।

यः सु॒म्नैर्दी॑र्घ॒श्रुत्त॑म आ॒विवा॑सत्येनान् ॥

Samhita Devanagari Nonaccented

यज्ञेयज्ञे स मर्त्यो देवान्त्सपर्यति ।

यः सुम्नैर्दीर्घश्रुत्तम आविवासत्येनान् ॥

Samhita Transcription Accented

yajñéyajñe sá mártyo devā́ntsaparyati ǀ

yáḥ sumnáirdīrghaśrúttama āvívāsatyenān ǁ

Samhita Transcription Nonaccented

yajñeyajñe sa martyo devāntsaparyati ǀ

yaḥ sumnairdīrghaśruttama āvivāsatyenān ǁ

Padapatha Devanagari Accented

य॒ज्ञेऽय॑ज्ञे । सः । मर्त्यः॑ । दे॒वान् । स॒प॒र्य॒ति॒ ।

यः । सु॒म्नैः । दी॒र्घ॒श्रुत्ऽत॑मः । आ॒ऽविवा॑साति । ए॒ना॒न् ॥

Padapatha Devanagari Nonaccented

यज्ञेऽयज्ञे । सः । मर्त्यः । देवान् । सपर्यति ।

यः । सुम्नैः । दीर्घश्रुत्ऽतमः । आऽविवासाति । एनान् ॥

Padapatha Transcription Accented

yajñé-yajñe ǀ sáḥ ǀ mártyaḥ ǀ devā́n ǀ saparyati ǀ

yáḥ ǀ sumnáiḥ ǀ dīrghaśrút-tamaḥ ǀ ā-vívāsāti ǀ enān ǁ

Padapatha Transcription Nonaccented

yajñe-yajñe ǀ saḥ ǀ martyaḥ ǀ devān ǀ saparyati ǀ

yaḥ ǀ sumnaiḥ ǀ dīrghaśrut-tamaḥ ǀ ā-vivāsāti ǀ enān ǁ

10.093.03   (Mandala. Sukta. Rik)

8.4.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑षामिरज्यवो दे॒वानां॒ वार्म॒हः ।

विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे॑ य॒ज्ञेषु॑ य॒ज्ञियाः॑ ॥

Samhita Devanagari Nonaccented

विश्वेषामिरज्यवो देवानां वार्महः ।

विश्वे हि विश्वमहसो विश्वे यज्ञेषु यज्ञियाः ॥

Samhita Transcription Accented

víśveṣāmirajyavo devā́nām vā́rmaháḥ ǀ

víśve hí viśvámahaso víśve yajñéṣu yajñíyāḥ ǁ

Samhita Transcription Nonaccented

viśveṣāmirajyavo devānām vārmahaḥ ǀ

viśve hi viśvamahaso viśve yajñeṣu yajñiyāḥ ǁ

Padapatha Devanagari Accented

विश्वे॑षाम् । इ॒र॒ज्य॒वः॒ । दे॒वाना॑म् । वाः । म॒हः ।

विश्वे॑ । हि । वि॒श्वऽम॑हसः । विश्वे॑ । य॒ज्ञेषु॑ । य॒ज्ञियाः॑ ॥

Padapatha Devanagari Nonaccented

विश्वेषाम् । इरज्यवः । देवानाम् । वाः । महः ।

विश्वे । हि । विश्वऽमहसः । विश्वे । यज्ञेषु । यज्ञियाः ॥

Padapatha Transcription Accented

víśveṣām ǀ irajyavaḥ ǀ devā́nām ǀ vā́ḥ ǀ maháḥ ǀ

víśve ǀ hí ǀ viśvá-mahasaḥ ǀ víśve ǀ yajñéṣu ǀ yajñíyāḥ ǁ

Padapatha Transcription Nonaccented

viśveṣām ǀ irajyavaḥ ǀ devānām ǀ vāḥ ǀ mahaḥ ǀ

viśve ǀ hi ǀ viśva-mahasaḥ ǀ viśve ǀ yajñeṣu ǀ yajñiyāḥ ǁ

10.093.04   (Mandala. Sukta. Rik)

8.4.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते घा॒ राजा॑नो अ॒मृत॑स्य मं॒द्रा अ॑र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा ।

कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ॥

Samhita Devanagari Nonaccented

ते घा राजानो अमृतस्य मंद्रा अर्यमा मित्रो वरुणः परिज्मा ।

कद्रुद्रो नृणां स्तुतो मरुतः पूषणो भगः ॥

Samhita Transcription Accented

té ghā rā́jāno amṛ́tasya mandrā́ aryamā́ mitró váruṇaḥ párijmā ǀ

kádrudró nṛṇā́m stutó marútaḥ pūṣáṇo bhágaḥ ǁ

Samhita Transcription Nonaccented

te ghā rājāno amṛtasya mandrā aryamā mitro varuṇaḥ parijmā ǀ

kadrudro nṛṇām stuto marutaḥ pūṣaṇo bhagaḥ ǁ

Padapatha Devanagari Accented

ते । घ॒ । राजा॑नः । अ॒मृत॑स्य । म॒न्द्राः । अ॒र्य॒मा । मि॒त्रः । वरु॑णः । परि॑ऽज्मा ।

कत् । रु॒द्रः । नृ॒णाम् । स्तु॒तः । म॒रुतः॑ । पू॒षणः॑ । भगः॑ ॥

Padapatha Devanagari Nonaccented

ते । घ । राजानः । अमृतस्य । मन्द्राः । अर्यमा । मित्रः । वरुणः । परिऽज्मा ।

कत् । रुद्रः । नृणाम् । स्तुतः । मरुतः । पूषणः । भगः ॥

Padapatha Transcription Accented

té ǀ gha ǀ rā́jānaḥ ǀ amṛ́tasya ǀ mandrā́ḥ ǀ aryamā́ ǀ mitráḥ ǀ váruṇaḥ ǀ pári-jmā ǀ

kát ǀ rudráḥ ǀ nṛṇā́m ǀ stutáḥ ǀ marútaḥ ǀ pūṣáṇaḥ ǀ bhágaḥ ǁ

Padapatha Transcription Nonaccented

te ǀ gha ǀ rājānaḥ ǀ amṛtasya ǀ mandrāḥ ǀ aryamā ǀ mitraḥ ǀ varuṇaḥ ǀ pari-jmā ǀ

kat ǀ rudraḥ ǀ nṛṇām ǀ stutaḥ ǀ marutaḥ ǀ pūṣaṇaḥ ǀ bhagaḥ ǁ

10.093.05   (Mandala. Sukta. Rik)

8.4.26.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या॑ ।

सचा॒ यत्साद्ये॑षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ॥

Samhita Devanagari Nonaccented

उत नो नक्तमपां वृषण्वसू सूर्यामासा सदनाय सधन्या ।

सचा यत्साद्येषामहिर्बुध्नेषु बुध्न्यः ॥

Samhita Transcription Accented

utá no náktamapā́m vṛṣaṇvasū sū́ryāmā́sā sádanāya sadhanyā́ ǀ

sácā yátsā́dyeṣāmáhirbudhnéṣu budhnyaḥ ǁ

Samhita Transcription Nonaccented

uta no naktamapām vṛṣaṇvasū sūryāmāsā sadanāya sadhanyā ǀ

sacā yatsādyeṣāmahirbudhneṣu budhnyaḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । नक्त॑म् । अ॒पाम् । वृ॒ष॒ण्व॒सू॒ इति॑ वृषण्ऽवसू । सूर्या॒मासा॑ । सद॑नाय । स॒ऽध॒न्या॑ ।

सचा॑ । यत् । सादि॑ । ए॒षा॒म् । अहिः॑ । बु॒ध्नेषु॑ । बु॒ध्न्यः॑ ॥

Padapatha Devanagari Nonaccented

उत । नः । नक्तम् । अपाम् । वृषण्वसू इति वृषण्ऽवसू । सूर्यामासा । सदनाय । सऽधन्या ।

सचा । यत् । सादि । एषाम् । अहिः । बुध्नेषु । बुध्न्यः ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ náktam ǀ apā́m ǀ vṛṣaṇvasū íti vṛṣaṇ-vasū ǀ sū́ryāmā́sā ǀ sádanāya ǀ sa-dhanyā́ ǀ

sácā ǀ yát ǀ sā́di ǀ eṣām ǀ áhiḥ ǀ budhnéṣu ǀ budhnyáḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ naktam ǀ apām ǀ vṛṣaṇvasū iti vṛṣaṇ-vasū ǀ sūryāmāsā ǀ sadanāya ǀ sa-dhanyā ǀ

sacā ǀ yat ǀ sādi ǀ eṣām ǀ ahiḥ ǀ budhneṣu ǀ budhnyaḥ ǁ

10.093.06   (Mandala. Sukta. Rik)

8.4.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॑ दे॒वाव॒श्विना॑ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यतां ।

म॒हः स रा॒य एष॒तेऽति॒ धन्वे॑व दुरि॒ता ॥

Samhita Devanagari Nonaccented

उत नो देवावश्विना शुभस्पती धामभिर्मित्रावरुणा उरुष्यतां ।

महः स राय एषतेऽति धन्वेव दुरिता ॥

Samhita Transcription Accented

utá no devā́vaśvínā śubháspátī dhā́mabhirmitrā́váruṇā uruṣyatām ǀ

maháḥ sá rāyá éṣaté’ti dhánveva duritā́ ǁ

Samhita Transcription Nonaccented

uta no devāvaśvinā śubhaspatī dhāmabhirmitrāvaruṇā uruṣyatām ǀ

mahaḥ sa rāya eṣate’ti dhanveva duritā ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । दे॒वौ । अ॒श्विना॑ । शु॒भः । पती॒ इति॑ । धाम॑ऽभिः । मि॒त्रावरु॑णौ । उ॒रु॒ष्य॒ता॒म् ।

म॒हः । सः । रा॒यः । आ । ई॒ष॒ते॒ । अति॑ । धन्व॑ऽइव । दुः॒ऽइ॒ता ॥

Padapatha Devanagari Nonaccented

उत । नः । देवौ । अश्विना । शुभः । पती इति । धामऽभिः । मित्रावरुणौ । उरुष्यताम् ।

महः । सः । रायः । आ । ईषते । अति । धन्वऽइव । दुःऽइता ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ deváu ǀ aśvínā ǀ śubháḥ ǀ pátī íti ǀ dhā́ma-bhiḥ ǀ mitrā́váruṇau ǀ uruṣyatām ǀ

maháḥ ǀ sáḥ ǀ rāyáḥ ǀ ā́ ǀ īṣate ǀ áti ǀ dhánva-iva ǀ duḥ-itā́ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ devau ǀ aśvinā ǀ śubhaḥ ǀ patī iti ǀ dhāma-bhiḥ ǀ mitrāvaruṇau ǀ uruṣyatām ǀ

mahaḥ ǀ saḥ ǀ rāyaḥ ǀ ā ǀ īṣate ǀ ati ǀ dhanva-iva ǀ duḥ-itā ǁ

10.093.07   (Mandala. Sukta. Rik)

8.4.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त नो॑ रु॒द्रा चि॑न्मृळताम॒श्विना॒ विश्वे॑ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ ।

ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ॥

Samhita Devanagari Nonaccented

उत नो रुद्रा चिन्मृळतामश्विना विश्वे देवासो रथस्पतिर्भगः ।

ऋभुर्वाज ऋभुक्षणः परिज्मा विश्ववेदसः ॥

Samhita Transcription Accented

utá no rudrā́ cinmṛḷatāmaśvínā víśve devā́so ráthaspátirbhágaḥ ǀ

ṛbhúrvā́ja ṛbhukṣaṇaḥ párijmā viśvavedasaḥ ǁ

Samhita Transcription Nonaccented

uta no rudrā cinmṛḷatāmaśvinā viśve devāso rathaspatirbhagaḥ ǀ

ṛbhurvāja ṛbhukṣaṇaḥ parijmā viśvavedasaḥ ǁ

Padapatha Devanagari Accented

उ॒त । नः॒ । रु॒द्रा । चि॒त् । मृ॒ळ॒ता॒म् । अ॒श्विना॑ । विश्वे॑ । दे॒वासः॑ । रथः॒पतिः॑ । भगः॑ ।

ऋ॒भुः । वाजः॑ । ऋ॒भु॒क्ष॒णः॒ । परि॑ऽज्मा । वि॒श्व॒ऽवे॒द॒सः॒ ॥

Padapatha Devanagari Nonaccented

उत । नः । रुद्रा । चित् । मृळताम् । अश्विना । विश्वे । देवासः । रथःपतिः । भगः ।

ऋभुः । वाजः । ऋभुक्षणः । परिऽज्मा । विश्वऽवेदसः ॥

Padapatha Transcription Accented

utá ǀ naḥ ǀ rudrā́ ǀ cit ǀ mṛḷatām ǀ aśvínā ǀ víśve ǀ devā́saḥ ǀ ráthaḥpátiḥ ǀ bhágaḥ ǀ

ṛbhúḥ ǀ vā́jaḥ ǀ ṛbhukṣaṇaḥ ǀ pári-jmā ǀ viśva-vedasaḥ ǁ

Padapatha Transcription Nonaccented

uta ǀ naḥ ǀ rudrā ǀ cit ǀ mṛḷatām ǀ aśvinā ǀ viśve ǀ devāsaḥ ǀ rathaḥpatiḥ ǀ bhagaḥ ǀ

ṛbhuḥ ǀ vājaḥ ǀ ṛbhukṣaṇaḥ ǀ pari-jmā ǀ viśva-vedasaḥ ǁ

10.093.08   (Mandala. Sukta. Rik)

8.4.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒भुर्ऋ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी॑ जूजुवा॒नस्य॑ वा॒जिना॑ ।

दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ॥

Samhita Devanagari Nonaccented

ऋभुर्ऋभुक्षा ऋभुर्विधतो मद आ ते हरी जूजुवानस्य वाजिना ।

दुष्टरं यस्य साम चिदृधग्यज्ञो न मानुषः ॥

Samhita Transcription Accented

ṛbhúrṛbhukṣā́ ṛbhúrvidható máda ā́ te hárī jūjuvānásya vājínā ǀ

duṣṭáram yásya sā́ma cidṛ́dhagyajñó ná mā́nuṣaḥ ǁ

Samhita Transcription Nonaccented

ṛbhurṛbhukṣā ṛbhurvidhato mada ā te harī jūjuvānasya vājinā ǀ

duṣṭaram yasya sāma cidṛdhagyajño na mānuṣaḥ ǁ

Padapatha Devanagari Accented

ऋ॒भुः । ऋ॒भु॒क्षाः । ऋ॒भुः । वि॒ध॒तः । मदः॑ । आ । ते॒ । हरी॒ इति॑ । जू॒जु॒वा॒नस्य॑ । वा॒जिना॑ ।

दु॒स्तर॑म् । यस्य॑ । साम॑ । चि॒त् । ऋध॑क् । य॒ज्ञः । न । मानु॑षः ॥

Padapatha Devanagari Nonaccented

ऋभुः । ऋभुक्षाः । ऋभुः । विधतः । मदः । आ । ते । हरी इति । जूजुवानस्य । वाजिना ।

दुस्तरम् । यस्य । साम । चित् । ऋधक् । यज्ञः । न । मानुषः ॥

Padapatha Transcription Accented

ṛbhúḥ ǀ ṛbhukṣā́ḥ ǀ ṛbhúḥ ǀ vidhatáḥ ǀ mádaḥ ǀ ā́ ǀ te ǀ hárī íti ǀ jūjuvānásya ǀ vājínā ǀ

dustáram ǀ yásya ǀ sā́ma ǀ cit ǀ ṛ́dhak ǀ yajñáḥ ǀ ná ǀ mā́nuṣaḥ ǁ

Padapatha Transcription Nonaccented

ṛbhuḥ ǀ ṛbhukṣāḥ ǀ ṛbhuḥ ǀ vidhataḥ ǀ madaḥ ǀ ā ǀ te ǀ harī iti ǀ jūjuvānasya ǀ vājinā ǀ

dustaram ǀ yasya ǀ sāma ǀ cit ǀ ṛdhak ǀ yajñaḥ ǀ na ǀ mānuṣaḥ ǁ

10.093.09   (Mandala. Sukta. Rik)

8.4.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒धी नो॒ अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोनां॑ ।

स॒हो न॒ इंद्रो॒ वह्नि॑भि॒र्न्ये॑षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो॑युवे ॥

Samhita Devanagari Nonaccented

कृधी नो अह्रयो देव सवितः स च स्तुषे मघोनां ।

सहो न इंद्रो वह्निभिर्न्येषां चर्षणीनां चक्रं रश्मिं न योयुवे ॥

Samhita Transcription Accented

kṛdhī́ no áhrayo deva savitaḥ sá ca stuṣe maghónām ǀ

sahó na índro váhnibhirnyéṣām carṣaṇīnā́m cakrám raśmím ná yoyuve ǁ

Samhita Transcription Nonaccented

kṛdhī no ahrayo deva savitaḥ sa ca stuṣe maghonām ǀ

saho na indro vahnibhirnyeṣām carṣaṇīnām cakram raśmim na yoyuve ǁ

Padapatha Devanagari Accented

कृ॒धि । नः॒ । अह्र॑यः । दे॒व॒ । स॒वि॒त॒रिति॑ । सः । च॒ । स्तु॒षे॒ । म॒घोना॑म् ।

स॒हो इति॑ । नः॒ । इन्द्रः॑ । वह्नि॑ऽभिः । नि । ए॒षा॒म् । च॒र्ष॒णी॒नाम् । च॒क्रम् । र॒श्मिम् । न । यो॒यु॒वे॒ ॥

Padapatha Devanagari Nonaccented

कृधि । नः । अह्रयः । देव । सवितरिति । सः । च । स्तुषे । मघोनाम् ।

सहो इति । नः । इन्द्रः । वह्निऽभिः । नि । एषाम् । चर्षणीनाम् । चक्रम् । रश्मिम् । न । योयुवे ॥

Padapatha Transcription Accented

kṛdhí ǀ naḥ ǀ áhrayaḥ ǀ deva ǀ savitaríti ǀ sáḥ ǀ ca ǀ stuṣe ǀ maghónām ǀ

sahó íti ǀ naḥ ǀ índraḥ ǀ váhni-bhiḥ ǀ ní ǀ eṣām ǀ carṣaṇīnā́m ǀ cakrám ǀ raśmím ǀ ná ǀ yoyuve ǁ

Padapatha Transcription Nonaccented

kṛdhi ǀ naḥ ǀ ahrayaḥ ǀ deva ǀ savitariti ǀ saḥ ǀ ca ǀ stuṣe ǀ maghonām ǀ

saho iti ǀ naḥ ǀ indraḥ ǀ vahni-bhiḥ ǀ ni ǀ eṣām ǀ carṣaṇīnām ǀ cakram ǀ raśmim ǀ na ǀ yoyuve ǁ

10.093.10   (Mandala. Sukta. Rik)

8.4.27.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ ।

पृ॒क्षं वाज॑स्य सा॒तये॑ पृ॒क्षं रा॒योत तु॒र्वणे॑ ॥

Samhita Devanagari Nonaccented

ऐषु द्यावापृथिवी धातं महदस्मे वीरेषु विश्वचर्षणि श्रवः ।

पृक्षं वाजस्य सातये पृक्षं रायोत तुर्वणे ॥

Samhita Transcription Accented

áiṣu dyāvāpṛthivī dhātam mahádasmé vīréṣu viśvácarṣaṇi śrávaḥ ǀ

pṛkṣám vā́jasya sātáye pṛkṣám rāyótá turváṇe ǁ

Samhita Transcription Nonaccented

aiṣu dyāvāpṛthivī dhātam mahadasme vīreṣu viśvacarṣaṇi śravaḥ ǀ

pṛkṣam vājasya sātaye pṛkṣam rāyota turvaṇe ǁ

Padapatha Devanagari Accented

आ । ए॒षु॒ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । धा॒त॒म् । म॒हत् । अ॒स्मे इति॑ । वी॒रेषु॑ । वि॒श्वऽच॑र्षणि । श्रवः॑ ।

पृ॒क्षम् । वाज॑स्य । सा॒तये॑ । पृ॒क्षम् । रा॒या । उ॒त । तु॒र्वणे॑ ॥

Padapatha Devanagari Nonaccented

आ । एषु । द्यावापृथिवी इति । धातम् । महत् । अस्मे इति । वीरेषु । विश्वऽचर्षणि । श्रवः ।

पृक्षम् । वाजस्य । सातये । पृक्षम् । राया । उत । तुर्वणे ॥

Padapatha Transcription Accented

ā́ ǀ eṣu ǀ dyāvāpṛthivī íti ǀ dhātam ǀ mahát ǀ asmé íti ǀ vīréṣu ǀ viśvá-carṣaṇi ǀ śrávaḥ ǀ

pṛkṣám ǀ vā́jasya ǀ sātáye ǀ pṛkṣám ǀ rāyā́ ǀ utá ǀ turváṇe ǁ

Padapatha Transcription Nonaccented

ā ǀ eṣu ǀ dyāvāpṛthivī iti ǀ dhātam ǀ mahat ǀ asme iti ǀ vīreṣu ǀ viśva-carṣaṇi ǀ śravaḥ ǀ

pṛkṣam ǀ vājasya ǀ sātaye ǀ pṛkṣam ǀ rāyā ǀ uta ǀ turvaṇe ǁ

10.093.11   (Mandala. Sukta. Rik)

8.4.28.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तं शंस॑मिंद्रास्म॒युष्ट्वं कूचि॒त्संतं॑ सहसावन्न॒भिष्ट॑ये ।

सदा॑ पाह्य॒भिष्ट॑ये मे॒दतां॑ वे॒दता॑ वसो ॥

Samhita Devanagari Nonaccented

एतं शंसमिंद्रास्मयुष्ट्वं कूचित्संतं सहसावन्नभिष्टये ।

सदा पाह्यभिष्टये मेदतां वेदता वसो ॥

Samhita Transcription Accented

etám śáṃsamindrāsmayúṣṭvám kū́citsántam sahasāvannabhíṣṭaye ǀ

sádā pāhyabhíṣṭaye medátām vedátā vaso ǁ

Samhita Transcription Nonaccented

etam śaṃsamindrāsmayuṣṭvam kūcitsantam sahasāvannabhiṣṭaye ǀ

sadā pāhyabhiṣṭaye medatām vedatā vaso ǁ

Padapatha Devanagari Accented

ए॒तम् । शंस॑म् । इ॒न्द्र॒ । अ॒स्म॒ऽयुः । त्वम् । कूऽचि॑त् । सन्त॑म् । स॒ह॒सा॒ऽव॒न् । अ॒भिष्ट॑ये । सदा॑ । पा॒हि॒ । अ॒भिष्ट॑ये ।

मे॒दता॑म् । वे॒दता॑ । व॒सो॒ इति॑ ॥

Padapatha Devanagari Nonaccented

एतम् । शंसम् । इन्द्र । अस्मऽयुः । त्वम् । कूऽचित् । सन्तम् । सहसाऽवन् । अभिष्टये । सदा । पाहि । अभिष्टये ।

मेदताम् । वेदता । वसो इति ॥

Padapatha Transcription Accented

etám ǀ śáṃsam ǀ indra ǀ asma-yúḥ ǀ tvám ǀ kū́-cit ǀ sántam ǀ sahasā-van ǀ abhíṣṭaye ǀ sádā ǀ pāhi ǀ abhíṣṭaye ǀ

medátām ǀ vedátā ǀ vaso íti ǁ

Padapatha Transcription Nonaccented

etam ǀ śaṃsam ǀ indra ǀ asma-yuḥ ǀ tvam ǀ kū-cit ǀ santam ǀ sahasā-van ǀ abhiṣṭaye ǀ sadā ǀ pāhi ǀ abhiṣṭaye ǀ

medatām ǀ vedatā ǀ vaso iti ǁ

10.093.12   (Mandala. Sukta. Rik)

8.4.28.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तं मे॒ स्तोमं॑ त॒ना न सूर्ये॑ द्यु॒तद्या॑मानं वावृधंत नृ॒णां ।

सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतं ॥

Samhita Devanagari Nonaccented

एतं मे स्तोमं तना न सूर्ये द्युतद्यामानं वावृधंत नृणां ।

संवननं नाश्व्यं तष्टेवानपच्युतं ॥

Samhita Transcription Accented

etám me stómam tanā́ ná sū́rye dyutádyāmānam vāvṛdhanta nṛṇā́m ǀ

saṃvánanam nā́śvyam táṣṭevā́napacyutam ǁ

Samhita Transcription Nonaccented

etam me stomam tanā na sūrye dyutadyāmānam vāvṛdhanta nṛṇām ǀ

saṃvananam nāśvyam taṣṭevānapacyutam ǁ

Padapatha Devanagari Accented

ए॒तम् । मे॒ । स्तोम॑म् । त॒ना । न । सूर्ये॑ । द्यु॒तत्ऽया॑मानम् । व॒वृ॒ध॒न्त॒ । नृ॒णाम् ।

स॒म्ऽवन॑नम् । न । अश्व्य॑म् । तष्टा॑ऽइव । अन॑पऽच्युतम् ॥

Padapatha Devanagari Nonaccented

एतम् । मे । स्तोमम् । तना । न । सूर्ये । द्युतत्ऽयामानम् । ववृधन्त । नृणाम् ।

सम्ऽवननम् । न । अश्व्यम् । तष्टाऽइव । अनपऽच्युतम् ॥

Padapatha Transcription Accented

etám ǀ me ǀ stómam ǀ tanā́ ǀ ná ǀ sū́rye ǀ dyutát-yāmānam ǀ vavṛdhanta ǀ nṛṇā́m ǀ

sam-vánanam ǀ ná ǀ áśvyam ǀ táṣṭā-iva ǀ ánapa-cyutam ǁ

Padapatha Transcription Nonaccented

etam ǀ me ǀ stomam ǀ tanā ǀ na ǀ sūrye ǀ dyutat-yāmānam ǀ vavṛdhanta ǀ nṛṇām ǀ

sam-vananam ǀ na ǀ aśvyam ǀ taṣṭā-iva ǀ anapa-cyutam ǁ

10.093.13   (Mandala. Sukta. Rik)

8.4.28.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒वर्त॒ येषां॑ रा॒या यु॒क्तैषां॑ हिर॒ण्ययी॑ ।

ने॒मधि॑ता॒ न पौंस्या॒ वृथे॑व वि॒ष्टांता॑ ॥

Samhita Devanagari Nonaccented

वावर्त येषां राया युक्तैषां हिरण्ययी ।

नेमधिता न पौंस्या वृथेव विष्टांता ॥

Samhita Transcription Accented

vāvárta yéṣām rāyā́ yuktáiṣām hiraṇyáyī ǀ

nemádhitā ná páuṃsyā vṛ́theva viṣṭā́ntā ǁ

Samhita Transcription Nonaccented

vāvarta yeṣām rāyā yuktaiṣām hiraṇyayī ǀ

nemadhitā na pauṃsyā vṛtheva viṣṭāntā ǁ

Padapatha Devanagari Accented

व॒वर्त॑ । येषा॑म् । रा॒या । यु॒क्ता । ए॒षा॒म् । हि॒र॒ण्ययी॑ ।

ने॒मऽधि॑ता । न । पौंस्या॑ । वृथा॑ऽइव । वि॒ष्टऽअ॑न्ता ॥

Padapatha Devanagari Nonaccented

ववर्त । येषाम् । राया । युक्ता । एषाम् । हिरण्ययी ।

नेमऽधिता । न । पौंस्या । वृथाऽइव । विष्टऽअन्ता ॥

Padapatha Transcription Accented

vavárta ǀ yéṣām ǀ rāyā́ ǀ yuktā́ ǀ eṣām ǀ hiraṇyáyī ǀ

nemá-dhitā ǀ ná ǀ páuṃsyā ǀ vṛ́thā-iva ǀ viṣṭá-antā ǁ

Padapatha Transcription Nonaccented

vavarta ǀ yeṣām ǀ rāyā ǀ yuktā ǀ eṣām ǀ hiraṇyayī ǀ

nema-dhitā ǀ na ǀ pauṃsyā ǀ vṛthā-iva ǀ viṣṭa-antā ǁ

10.093.14   (Mandala. Sukta. Rik)

8.4.28.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु ।

ये यु॒क्त्वाय॒ पंच॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षां ॥

Samhita Devanagari Nonaccented

प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु ।

ये युक्त्वाय पंच शतास्मयु पथा विश्राव्येषां ॥

Samhita Transcription Accented

prá tádduḥśī́me pṛ́thavāne vené prá rāmé vocamásure maghávatsu ǀ

yé yuktvā́ya páñca śatā́smayú pathā́ viśrā́vyeṣām ǁ

Samhita Transcription Nonaccented

pra tadduḥśīme pṛthavāne vene pra rāme vocamasure maghavatsu ǀ

ye yuktvāya pañca śatāsmayu pathā viśrāvyeṣām ǁ

Padapatha Devanagari Accented

प्र । तत् । दुः॒ऽशीमे॑ । पृथ॑वाने । वे॒ने । प्र । रा॒मे । वो॒च॒म् । असु॑रे । म॒घव॑त्ऽसु ।

ये । यु॒क्त्वाय॑ । पञ्च॑ । श॒ता । अ॒स्म॒ऽयु । प॒था । वि॒ऽश्रावि॑ । ए॒षा॒म् ॥

Padapatha Devanagari Nonaccented

प्र । तत् । दुःऽशीमे । पृथवाने । वेने । प्र । रामे । वोचम् । असुरे । मघवत्ऽसु ।

ये । युक्त्वाय । पञ्च । शता । अस्मऽयु । पथा । विऽश्रावि । एषाम् ॥

Padapatha Transcription Accented

prá ǀ tát ǀ duḥ-śī́me ǀ pṛ́thavāne ǀ vené ǀ prá ǀ rāmé ǀ vocam ǀ ásure ǀ maghávat-su ǀ

yé ǀ yuktvā́ya ǀ páñca ǀ śatā́ ǀ asma-yú ǀ pathā́ ǀ vi-śrā́vi ǀ eṣām ǁ

Padapatha Transcription Nonaccented

pra ǀ tat ǀ duḥ-śīme ǀ pṛthavāne ǀ vene ǀ pra ǀ rāme ǀ vocam ǀ asure ǀ maghavat-su ǀ

ye ǀ yuktvāya ǀ pañca ǀ śatā ǀ asma-yu ǀ pathā ǀ vi-śrāvi ǀ eṣām ǁ

10.093.15   (Mandala. Sukta. Rik)

8.4.28.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ ।

स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥

Samhita Devanagari Nonaccented

अधीन्न्वत्र सप्ततिं च सप्त च ।

सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥

Samhita Transcription Accented

ádhī́nnvátra saptatím ca saptá ca ǀ

sadyó didiṣṭa tā́nvaḥ sadyó didiṣṭa pārthyáḥ sadyó didiṣṭa māyaváḥ ǁ

Samhita Transcription Nonaccented

adhīnnvatra saptatim ca sapta ca ǀ

sadyo didiṣṭa tānvaḥ sadyo didiṣṭa pārthyaḥ sadyo didiṣṭa māyavaḥ ǁ

Padapatha Devanagari Accented

अधि॑ । इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ ।

स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । मा॒य॒वः ॥

Padapatha Devanagari Nonaccented

अधि । इत् । नु । अत्र । सप्ततिम् । च । सप्त । च ।

सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥

Padapatha Transcription Accented

ádhi ǀ ít ǀ nú ǀ átra ǀ saptatím ǀ ca ǀ saptá ǀ ca ǀ

sadyáḥ ǀ didiṣṭa ǀ tā́nvaḥ ǀ sadyáḥ ǀ didiṣṭa ǀ pārthyáḥ ǀ sadyáḥ ǀ didiṣṭa ǀ māyaváḥ ǁ

Padapatha Transcription Nonaccented

adhi ǀ it ǀ nu ǀ atra ǀ saptatim ǀ ca ǀ sapta ǀ ca ǀ

sadyaḥ ǀ didiṣṭa ǀ tānvaḥ ǀ sadyaḥ ǀ didiṣṭa ǀ pārthyaḥ ǀ sadyaḥ ǀ didiṣṭa ǀ māyavaḥ ǁ