SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 94

 

1. Info

To:    grāvāṇaḥ
From:   arbuda kādraveya
Metres:   1st set of styles: virāḍjagatī (1, 3, 4, 10, 11, 13); jagatī (2, 6, 12); nicṛttriṣṭup (5, 7); svarāḍārcījagatī (8, 9); triṣṭup (14)

2nd set of styles: jagatī (1-4, 6, 8-13); triṣṭubh (5, 7, 14)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.094.01   (Mandala. Sukta. Rik)

8.4.29.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रैते व॑दंतु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं॑ वदता॒ वद॑द्भ्यः ।

यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोषं॒ भर॒थेंद्रा॑य सो॒मिनः॑ ॥

Samhita Devanagari Nonaccented

प्रैते वदंतु प्र वयं वदाम ग्रावभ्यो वाचं वदता वदद्भ्यः ।

यदद्रयः पर्वताः साकमाशवः श्लोकं घोषं भरथेंद्राय सोमिनः ॥

Samhita Transcription Accented

práité vadantu prá vayám vadāma grā́vabhyo vā́cam vadatā vádadbhyaḥ ǀ

yádadrayaḥ parvatāḥ sākámāśávaḥ ślókam ghóṣam bhárathéndrāya somínaḥ ǁ

Samhita Transcription Nonaccented

praite vadantu pra vayam vadāma grāvabhyo vācam vadatā vadadbhyaḥ ǀ

yadadrayaḥ parvatāḥ sākamāśavaḥ ślokam ghoṣam bharathendrāya sominaḥ ǁ

Padapatha Devanagari Accented

प्र । ए॒ते । व॒द॒न्तु॒ । प्र । व॒यम् । व॒दा॒म॒ । ग्राव॑ऽभ्यः । वाच॑म् । व॒द॒त॒ । वद॑त्ऽभ्यः ।

यत् । अ॒द्र॒यः॒ । प॒र्व॒ताः॒ । सा॒कम् । आ॒शवः॑ । श्लोक॑म् । घोष॑म् । भर॑थ । इन्द्रा॑य । सो॒मिनः॑ ॥

Padapatha Devanagari Nonaccented

प्र । एते । वदन्तु । प्र । वयम् । वदाम । ग्रावऽभ्यः । वाचम् । वदत । वदत्ऽभ्यः ।

यत् । अद्रयः । पर्वताः । साकम् । आशवः । श्लोकम् । घोषम् । भरथ । इन्द्राय । सोमिनः ॥

Padapatha Transcription Accented

prá ǀ eté ǀ vadantu ǀ prá ǀ vayám ǀ vadāma ǀ grā́va-bhyaḥ ǀ vā́cam ǀ vadata ǀ vádat-bhyaḥ ǀ

yát ǀ adrayaḥ ǀ parvatāḥ ǀ sākám ǀ āśávaḥ ǀ ślókam ǀ ghóṣam ǀ bháratha ǀ índrāya ǀ somínaḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ ete ǀ vadantu ǀ pra ǀ vayam ǀ vadāma ǀ grāva-bhyaḥ ǀ vācam ǀ vadata ǀ vadat-bhyaḥ ǀ

yat ǀ adrayaḥ ǀ parvatāḥ ǀ sākam ǀ āśavaḥ ǀ ślokam ǀ ghoṣam ǀ bharatha ǀ indrāya ǀ sominaḥ ǁ

10.094.02   (Mandala. Sukta. Rik)

8.4.29.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते व॑दंति श॒तव॑त्स॒हस्र॑वद॒भि क्रं॑दंति॒ हरि॑तेभिरा॒सभिः॑ ।

वि॒ष्ट्वी ग्रावा॑णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे॑ हवि॒रद्य॑माशत ॥

Samhita Devanagari Nonaccented

एते वदंति शतवत्सहस्रवदभि क्रंदंति हरितेभिरासभिः ।

विष्ट्वी ग्रावाणः सुकृतः सुकृत्यया होतुश्चित्पूर्वे हविरद्यमाशत ॥

Samhita Transcription Accented

eté vadanti śatávatsahásravadabhí krandanti háritebhirāsábhiḥ ǀ

viṣṭvī́ grā́vāṇaḥ sukṛ́taḥ sukṛtyáyā hótuścitpū́rve havirádyamāśata ǁ

Samhita Transcription Nonaccented

ete vadanti śatavatsahasravadabhi krandanti haritebhirāsabhiḥ ǀ

viṣṭvī grāvāṇaḥ sukṛtaḥ sukṛtyayā hotuścitpūrve haviradyamāśata ǁ

Padapatha Devanagari Accented

ए॒ते । व॒द॒न्ति॒ । श॒तऽव॑त् । स॒हस्र॑ऽवत् । अ॒भि । क्र॒न्द॒न्ति॒ । हरि॑तेभिः । आ॒सऽभिः॑ ।

वि॒ष्ट्वी । ग्रावा॑णः । सु॒ऽकृतः॑ । सु॒ऽकृ॒त्यया॑ । होतुः॑ । चि॒त् । पूर्वे॑ । ह॒विः॒ऽअद्य॑म् । आ॒श॒त॒ ॥

Padapatha Devanagari Nonaccented

एते । वदन्ति । शतऽवत् । सहस्रऽवत् । अभि । क्रन्दन्ति । हरितेभिः । आसऽभिः ।

विष्ट्वी । ग्रावाणः । सुऽकृतः । सुऽकृत्यया । होतुः । चित् । पूर्वे । हविःऽअद्यम् । आशत ॥

Padapatha Transcription Accented

eté ǀ vadanti ǀ śatá-vat ǀ sahásra-vat ǀ abhí ǀ krandanti ǀ háritebhiḥ ǀ āsá-bhiḥ ǀ

viṣṭvī́ ǀ grā́vāṇaḥ ǀ su-kṛ́taḥ ǀ su-kṛtyáyā ǀ hótuḥ ǀ cit ǀ pū́rve ǀ haviḥ-ádyam ǀ āśata ǁ

Padapatha Transcription Nonaccented

ete ǀ vadanti ǀ śata-vat ǀ sahasra-vat ǀ abhi ǀ krandanti ǀ haritebhiḥ ǀ āsa-bhiḥ ǀ

viṣṭvī ǀ grāvāṇaḥ ǀ su-kṛtaḥ ǀ su-kṛtyayā ǀ hotuḥ ǀ cit ǀ pūrve ǀ haviḥ-adyam ǀ āśata ǁ

10.094.03   (Mandala. Sukta. Rik)

8.4.29.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒ते व॑दं॒त्यवि॑दन्न॒ना मधु॒ न्यूं॑खयंते॒ अधि॑ प॒क्व आमि॑षि ।

वृ॒क्षस्य॒ शाखा॑मरु॒णस्य॒ बप्स॑त॒स्ते सूभ॑र्वा वृष॒भाः प्रेम॑राविषुः ॥

Samhita Devanagari Nonaccented

एते वदंत्यविदन्नना मधु न्यूंखयंते अधि पक्व आमिषि ।

वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥

Samhita Transcription Accented

eté vadantyávidannanā́ mádhu nyū́ṅkhayante ádhi pakvá ā́miṣi ǀ

vṛkṣásya śā́khāmaruṇásya bápsatasté sū́bharvā vṛṣabhā́ḥ prémarāviṣuḥ ǁ

Samhita Transcription Nonaccented

ete vadantyavidannanā madhu nyūṅkhayante adhi pakva āmiṣi ǀ

vṛkṣasya śākhāmaruṇasya bapsataste sūbharvā vṛṣabhāḥ premarāviṣuḥ ǁ

Padapatha Devanagari Accented

ए॒ते । व॒द॒न्ति॒ । अवि॑दन् । अ॒ना । मधु॑ । नि । ऊ॒ङ्ख॒य॒न्ते॒ । अधि॑ । प॒क्वे । आमि॑षि ।

वृ॒क्षस्य॑ । शाखा॑म् । अ॒रु॒णस्य॑ । बप्स॑तः । ते । सूभ॑र्वाः । वृ॒ष॒भाः । प्र । ई॒म् । अ॒रा॒वि॒षुः॒ ॥

Padapatha Devanagari Nonaccented

एते । वदन्ति । अविदन् । अना । मधु । नि । ऊङ्खयन्ते । अधि । पक्वे । आमिषि ।

वृक्षस्य । शाखाम् । अरुणस्य । बप्सतः । ते । सूभर्वाः । वृषभाः । प्र । ईम् । अराविषुः ॥

Padapatha Transcription Accented

eté ǀ vadanti ǀ ávidan ǀ anā́ ǀ mádhu ǀ ní ǀ ūṅkhayante ǀ ádhi ǀ pakvé ǀ ā́miṣi ǀ

vṛkṣásya ǀ śā́khām ǀ aruṇásya ǀ bápsataḥ ǀ té ǀ sū́bharvāḥ ǀ vṛṣabhā́ḥ ǀ prá ǀ īm ǀ arāviṣuḥ ǁ

Padapatha Transcription Nonaccented

ete ǀ vadanti ǀ avidan ǀ anā ǀ madhu ǀ ni ǀ ūṅkhayante ǀ adhi ǀ pakve ǀ āmiṣi ǀ

vṛkṣasya ǀ śākhām ǀ aruṇasya ǀ bapsataḥ ǀ te ǀ sūbharvāḥ ǀ vṛṣabhāḥ ǀ pra ǀ īm ǀ arāviṣuḥ ǁ

10.094.04   (Mandala. Sukta. Rik)

8.4.29.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हद्व॑दंति मदि॒रेण॑ मं॒दिनेंद्रं॒ क्रोशं॑तोऽविदन्न॒ना मधु॑ ।

सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षयं॑तः पृथि॒वीमु॑प॒ब्दिभिः॑ ॥

Samhita Devanagari Nonaccented

बृहद्वदंति मदिरेण मंदिनेंद्रं क्रोशंतोऽविदन्नना मधु ।

संरभ्या धीराः स्वसृभिरनर्तिषुराघोषयंतः पृथिवीमुपब्दिभिः ॥

Samhita Transcription Accented

bṛhádvadanti madiréṇa mandínéndram króśanto’vidannanā́ mádhu ǀ

saṃrábhyā dhī́rāḥ svásṛbhiranartiṣurāghoṣáyantaḥ pṛthivī́mupabdíbhiḥ ǁ

Samhita Transcription Nonaccented

bṛhadvadanti madireṇa mandinendram krośanto’vidannanā madhu ǀ

saṃrabhyā dhīrāḥ svasṛbhiranartiṣurāghoṣayantaḥ pṛthivīmupabdibhiḥ ǁ

Padapatha Devanagari Accented

बृ॒हत् । व॒द॒न्ति॒ । म॒दि॒रेण॑ । म॒न्दिना॑ । इन्द्र॑म् । क्रोश॑न्तः । अ॒वि॒द॒न् । अ॒ना । मधु॑ ।

स॒म्ऽरभ्य॑ । धीराः॑ । स्वसृ॑ऽभिः । अ॒न॒र्ति॒षुः॒ । आ॒ऽघो॒षय॑न्तः । पृ॒थि॒वीम् । उ॒प॒ब्दिऽभिः॑ ॥

Padapatha Devanagari Nonaccented

बृहत् । वदन्ति । मदिरेण । मन्दिना । इन्द्रम् । क्रोशन्तः । अविदन् । अना । मधु ।

सम्ऽरभ्य । धीराः । स्वसृऽभिः । अनर्तिषुः । आऽघोषयन्तः । पृथिवीम् । उपब्दिऽभिः ॥

Padapatha Transcription Accented

bṛhát ǀ vadanti ǀ madiréṇa ǀ mandínā ǀ índram ǀ króśantaḥ ǀ avidan ǀ anā́ ǀ mádhu ǀ

sam-rábhya ǀ dhī́rāḥ ǀ svásṛ-bhiḥ ǀ anartiṣuḥ ǀ ā-ghoṣáyantaḥ ǀ pṛthivī́m ǀ upabdí-bhiḥ ǁ

Padapatha Transcription Nonaccented

bṛhat ǀ vadanti ǀ madireṇa ǀ mandinā ǀ indram ǀ krośantaḥ ǀ avidan ǀ anā ǀ madhu ǀ

sam-rabhya ǀ dhīrāḥ ǀ svasṛ-bhiḥ ǀ anartiṣuḥ ǀ ā-ghoṣayantaḥ ǀ pṛthivīm ǀ upabdi-bhiḥ ǁ

10.094.05   (Mandala. Sukta. Rik)

8.4.29.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या॑ख॒रे कृष्णा॑ इषि॒रा अ॑नर्तिषुः ।

न्य१॒॑ङ्नि यं॒त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो॑ दधिरे सूर्य॒श्वितः॑ ॥

Samhita Devanagari Nonaccented

सुपर्णा वाचमक्रतोप द्यव्याखरे कृष्णा इषिरा अनर्तिषुः ।

न्यङ्नि यंत्युपरस्य निष्कृतं पुरू रेतो दधिरे सूर्यश्वितः ॥

Samhita Transcription Accented

suparṇā́ vā́camakratópa dyávyākharé kṛ́ṣṇā iṣirā́ anartiṣuḥ ǀ

nyáṅní yantyúparasya niṣkṛtám purū́ réto dadhire sūryaśvítaḥ ǁ

Samhita Transcription Nonaccented

suparṇā vācamakratopa dyavyākhare kṛṣṇā iṣirā anartiṣuḥ ǀ

nyaṅni yantyuparasya niṣkṛtam purū reto dadhire sūryaśvitaḥ ǁ

Padapatha Devanagari Accented

सु॒ऽप॒र्णाः । वाच॑म् । अ॒क्र॒त॒ । उप॑ । द्यवि॑ । आ॒ऽख॒रे । कृष्णाः॑ । इ॒षि॒राः । अ॒न॒र्ति॒षुः॒ ।

न्य॑क् । नि । य॒न्ति॒ । उप॑रस्य । निः॒ऽकृ॒तम् । पु॒रु । रेतः॑ । द॒धि॒रे॒ । सू॒र्य॒ऽश्वितः॑ ॥

Padapatha Devanagari Nonaccented

सुऽपर्णाः । वाचम् । अक्रत । उप । द्यवि । आऽखरे । कृष्णाः । इषिराः । अनर्तिषुः ।

न्यक् । नि । यन्ति । उपरस्य । निःऽकृतम् । पुरु । रेतः । दधिरे । सूर्यऽश्वितः ॥

Padapatha Transcription Accented

su-parṇā́ḥ ǀ vā́cam ǀ akrata ǀ úpa ǀ dyávi ǀ ā-kharé ǀ kṛ́ṣṇāḥ ǀ iṣirā́ḥ ǀ anartiṣuḥ ǀ

nyák ǀ ní ǀ yanti ǀ úparasya ǀ niḥ-kṛtám ǀ purú ǀ rétaḥ ǀ dadhire ǀ sūrya-śvítaḥ ǁ

Padapatha Transcription Nonaccented

su-parṇāḥ ǀ vācam ǀ akrata ǀ upa ǀ dyavi ǀ ā-khare ǀ kṛṣṇāḥ ǀ iṣirāḥ ǀ anartiṣuḥ ǀ

nyak ǀ ni ǀ yanti ǀ uparasya ǀ niḥ-kṛtam ǀ puru ǀ retaḥ ǀ dadhire ǀ sūrya-śvitaḥ ǁ

10.094.06   (Mandala. Sukta. Rik)

8.4.30.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ग्रा इ॑व प्र॒वहं॑तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ ।

यच्छ्व॒संतो॑ जग्रसा॒ना अरा॑विषुः शृ॒ण्व ए॑षां प्रो॒थथो॒ अर्व॑तामिव ॥

Samhita Devanagari Nonaccented

उग्रा इव प्रवहंतः समायमुः साकं युक्ता वृषणो बिभ्रतो धुरः ।

यच्छ्वसंतो जग्रसाना अराविषुः शृण्व एषां प्रोथथो अर्वतामिव ॥

Samhita Transcription Accented

ugrā́ iva praváhantaḥ samā́yamuḥ sākám yuktā́ vṛ́ṣaṇo bíbhrato dhúraḥ ǀ

yácchvasánto jagrasānā́ árāviṣuḥ śṛṇvá eṣām prothátho árvatāmiva ǁ

Samhita Transcription Nonaccented

ugrā iva pravahantaḥ samāyamuḥ sākam yuktā vṛṣaṇo bibhrato dhuraḥ ǀ

yacchvasanto jagrasānā arāviṣuḥ śṛṇva eṣām prothatho arvatāmiva ǁ

Padapatha Devanagari Accented

उ॒ग्राःऽइ॑व । प्र॒ऽवह॑न्तः । स॒म्ऽआय॑मुः । सा॒कम् । यु॒क्ताः । वृष॑णः । बिभ्र॑तः । धुरः॑ ।

यत् । श्व॒सन्तः॑ । ज॒ग्र॒सा॒नाः । अरा॑विषुः । शृ॒ण्वे । ए॒षा॒म् । प्रो॒थथः॑ । अर्व॑ताम्ऽइव ॥

Padapatha Devanagari Nonaccented

उग्राःऽइव । प्रऽवहन्तः । सम्ऽआयमुः । साकम् । युक्ताः । वृषणः । बिभ्रतः । धुरः ।

यत् । श्वसन्तः । जग्रसानाः । अराविषुः । शृण्वे । एषाम् । प्रोथथः । अर्वताम्ऽइव ॥

Padapatha Transcription Accented

ugrā́ḥ-iva ǀ pra-váhantaḥ ǀ sam-ā́yamuḥ ǀ sākám ǀ yuktā́ḥ ǀ vṛ́ṣaṇaḥ ǀ bíbhrataḥ ǀ dhúraḥ ǀ

yát ǀ śvasántaḥ ǀ jagrasānā́ḥ ǀ árāviṣuḥ ǀ śṛṇvé ǀ eṣām ǀ protháthaḥ ǀ árvatām-iva ǁ

Padapatha Transcription Nonaccented

ugrāḥ-iva ǀ pra-vahantaḥ ǀ sam-āyamuḥ ǀ sākam ǀ yuktāḥ ǀ vṛṣaṇaḥ ǀ bibhrataḥ ǀ dhuraḥ ǀ

yat ǀ śvasantaḥ ǀ jagrasānāḥ ǀ arāviṣuḥ ǀ śṛṇve ǀ eṣām ǀ prothathaḥ ǀ arvatām-iva ǁ

10.094.07   (Mandala. Sukta. Rik)

8.4.30.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दशा॑वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः ।

दशा॑भीशुभ्यो अर्चता॒जरे॑भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ॥

Samhita Devanagari Nonaccented

दशावनिभ्यो दशकक्ष्येभ्यो दशयोक्त्रेभ्यो दशयोजनेभ्यः ।

दशाभीशुभ्यो अर्चताजरेभ्यो दश धुरो दश युक्ता वहद्भ्यः ॥

Samhita Transcription Accented

dáśāvanibhyo dáśakakṣyebhyo dáśayoktrebhyo dáśayojanebhyaḥ ǀ

dáśābhīśubhyo arcatājárebhyo dáśa dhúro dáśa yuktā́ váhadbhyaḥ ǁ

Samhita Transcription Nonaccented

daśāvanibhyo daśakakṣyebhyo daśayoktrebhyo daśayojanebhyaḥ ǀ

daśābhīśubhyo arcatājarebhyo daśa dhuro daśa yuktā vahadbhyaḥ ǁ

Padapatha Devanagari Accented

दशा॑वनिऽभ्यः । दश॑ऽकक्ष्येभ्यः । दश॑ऽयोक्त्रेभ्यः । दश॑ऽयोजनेभ्यः ।

दशा॑भीशुऽभ्यः । अ॒र्च॒त॒ । अ॒जरे॑भ्यः । दश॑ । धुरः॑ । दश॑ । यु॒क्ताः । वह॑त्ऽभ्यः ॥

Padapatha Devanagari Nonaccented

दशावनिऽभ्यः । दशऽकक्ष्येभ्यः । दशऽयोक्त्रेभ्यः । दशऽयोजनेभ्यः ।

दशाभीशुऽभ्यः । अर्चत । अजरेभ्यः । दश । धुरः । दश । युक्ताः । वहत्ऽभ्यः ॥

Padapatha Transcription Accented

dáśāvani-bhyaḥ ǀ dáśa-kakṣyebhyaḥ ǀ dáśa-yoktrebhyaḥ ǀ dáśa-yojanebhyaḥ ǀ

dáśābhīśu-bhyaḥ ǀ arcata ǀ ajárebhyaḥ ǀ dáśa ǀ dhúraḥ ǀ dáśa ǀ yuktā́ḥ ǀ váhat-bhyaḥ ǁ

Padapatha Transcription Nonaccented

daśāvani-bhyaḥ ǀ daśa-kakṣyebhyaḥ ǀ daśa-yoktrebhyaḥ ǀ daśa-yojanebhyaḥ ǀ

daśābhīśu-bhyaḥ ǀ arcata ǀ ajarebhyaḥ ǀ daśa ǀ dhuraḥ ǀ daśa ǀ yuktāḥ ǀ vahat-bhyaḥ ǁ

10.094.08   (Mandala. Sukta. Rik)

8.4.30.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते अद्र॑यो॒ दश॑यंत्रास आ॒शव॒स्तेषा॑मा॒धानं॒ पर्ये॑ति हर्य॒तं ।

त ऊ॑ सु॒तस्य॑ सो॒म्यस्यांध॑सो॒ऽंशोः पी॒यूषं॑ प्रथ॒मस्य॑ भेजिरे ॥

Samhita Devanagari Nonaccented

ते अद्रयो दशयंत्रास आशवस्तेषामाधानं पर्येति हर्यतं ।

त ऊ सुतस्य सोम्यस्यांधसोऽंशोः पीयूषं प्रथमस्य भेजिरे ॥

Samhita Transcription Accented

té ádrayo dáśayantrāsa āśávastéṣāmādhā́nam páryeti haryatám ǀ

tá ū sutásya somyásyā́ndhaso’ṃśóḥ pīyū́ṣam prathamásya bhejire ǁ

Samhita Transcription Nonaccented

te adrayo daśayantrāsa āśavasteṣāmādhānam paryeti haryatam ǀ

ta ū sutasya somyasyāndhaso’ṃśoḥ pīyūṣam prathamasya bhejire ǁ

Padapatha Devanagari Accented

ते । अद्र॑यः । दश॑ऽयन्त्रासः । आ॒शवः॑ । तेषा॑म् । आ॒ऽधान॑म् । परि॑ । ए॒ति॒ । ह॒र्य॒तम् ।

ते । ऊं॒ इति॑ । सु॒तस्य॑ । सो॒म्यस्य॑ । अन्ध॑सः । अं॒शोः । पी॒यूष॑म् । प्र॒थ॒मस्य॑ । भे॒जि॒रे॒ ॥

Padapatha Devanagari Nonaccented

ते । अद्रयः । दशऽयन्त्रासः । आशवः । तेषाम् । आऽधानम् । परि । एति । हर्यतम् ।

ते । ऊं इति । सुतस्य । सोम्यस्य । अन्धसः । अंशोः । पीयूषम् । प्रथमस्य । भेजिरे ॥

Padapatha Transcription Accented

té ǀ ádrayaḥ ǀ dáśa-yantrāsaḥ ǀ āśávaḥ ǀ téṣām ǀ ā-dhā́nam ǀ pári ǀ eti ǀ haryatám ǀ

té ǀ ūṃ íti ǀ sutásya ǀ somyásya ǀ ándhasaḥ ǀ aṃśóḥ ǀ pīyū́ṣam ǀ prathamásya ǀ bhejire ǁ

Padapatha Transcription Nonaccented

te ǀ adrayaḥ ǀ daśa-yantrāsaḥ ǀ āśavaḥ ǀ teṣām ǀ ā-dhānam ǀ pari ǀ eti ǀ haryatam ǀ

te ǀ ūṃ iti ǀ sutasya ǀ somyasya ǀ andhasaḥ ǀ aṃśoḥ ǀ pīyūṣam ǀ prathamasya ǀ bhejire ǁ

10.094.09   (Mandala. Sukta. Rik)

8.4.30.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते सो॒मादो॒ हरी॒ इंद्र॑स्य निंसते॒ऽंशुं दु॒हंतो॒ अध्या॑सते॒ गवि॑ ।

तेभि॑र्दु॒ग्धं प॑पि॒वान्त्सो॒म्यं मध्विंद्रो॑ वर्धते॒ प्रथ॑ते वृषा॒यते॑ ॥

Samhita Devanagari Nonaccented

ते सोमादो हरी इंद्रस्य निंसतेऽंशुं दुहंतो अध्यासते गवि ।

तेभिर्दुग्धं पपिवान्त्सोम्यं मध्विंद्रो वर्धते प्रथते वृषायते ॥

Samhita Transcription Accented

té somā́do hárī índrasya niṃsate’ṃśúm duhánto ádhyāsate gávi ǀ

tébhirdugdhám papivā́ntsomyám mádhvíndro vardhate práthate vṛṣāyáte ǁ

Samhita Transcription Nonaccented

te somādo harī indrasya niṃsate’ṃśum duhanto adhyāsate gavi ǀ

tebhirdugdham papivāntsomyam madhvindro vardhate prathate vṛṣāyate ǁ

Padapatha Devanagari Accented

ते । सो॒म॒ऽअदः॑ । हरी॒ इति॑ । इन्द्र॑स्य । निं॒स॒ते॒ । अं॒शुम् । दु॒हन्तः॑ । अधि॑ । आ॒स॒ते॒ । गवि॑ ।

तेभिः॑ । दु॒ग्धम् । प॒पि॒ऽवान् । सो॒म्यम् । मधु॑ । इन्द्रः॑ । व॒र्ध॒ते॒ । प्रथ॑ते । वृ॒ष॒ऽयते॑ ॥

Padapatha Devanagari Nonaccented

ते । सोमऽअदः । हरी इति । इन्द्रस्य । निंसते । अंशुम् । दुहन्तः । अधि । आसते । गवि ।

तेभिः । दुग्धम् । पपिऽवान् । सोम्यम् । मधु । इन्द्रः । वर्धते । प्रथते । वृषऽयते ॥

Padapatha Transcription Accented

té ǀ soma-ádaḥ ǀ hárī íti ǀ índrasya ǀ niṃsate ǀ aṃśúm ǀ duhántaḥ ǀ ádhi ǀ āsate ǀ gávi ǀ

tébhiḥ ǀ dugdhám ǀ papi-vā́n ǀ somyám ǀ mádhu ǀ índraḥ ǀ vardhate ǀ práthate ǀ vṛṣa-yáte ǁ

Padapatha Transcription Nonaccented

te ǀ soma-adaḥ ǀ harī iti ǀ indrasya ǀ niṃsate ǀ aṃśum ǀ duhantaḥ ǀ adhi ǀ āsate ǀ gavi ǀ

tebhiḥ ǀ dugdham ǀ papi-vān ǀ somyam ǀ madhu ǀ indraḥ ǀ vardhate ǀ prathate ǀ vṛṣa-yate ǁ

10.094.10   (Mandala. Sukta. Rik)

8.4.30.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृषा॑ वो अं॒शुर्न किला॑ रिषाथ॒नेळा॑वंतः॒ सद॒मित्स्थ॒नाशि॑ताः ।

रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रं ॥

Samhita Devanagari Nonaccented

वृषा वो अंशुर्न किला रिषाथनेळावंतः सदमित्स्थनाशिताः ।

रैवत्येव महसा चारवः स्थन यस्य ग्रावाणो अजुषध्वमध्वरं ॥

Samhita Transcription Accented

vṛ́ṣā vo aṃśúrná kílā riṣāthanéḷāvantaḥ sádamítsthanā́śitāḥ ǀ

raivatyéva máhasā cā́ravaḥ sthana yásya grāvāṇo ájuṣadhvamadhvarám ǁ

Samhita Transcription Nonaccented

vṛṣā vo aṃśurna kilā riṣāthaneḷāvantaḥ sadamitsthanāśitāḥ ǀ

raivatyeva mahasā cāravaḥ sthana yasya grāvāṇo ajuṣadhvamadhvaram ǁ

Padapatha Devanagari Accented

वृषा॑ । वः॒ । अं॒शुः । न । किल॑ । रि॒षा॒थ॒न॒ । इळा॑ऽवन्तः । सद॑म् । इत् । स्थ॒न॒ । आशि॑ताः ।

रै॒व॒त्याऽइ॑व । मह॑सा । चार॑वः । स्थ॒न॒ । यस्य॑ । ग्रा॒वा॒णः॒ । अजु॑षध्वम् । अ॒ध्व॒रम् ॥

Padapatha Devanagari Nonaccented

वृषा । वः । अंशुः । न । किल । रिषाथन । इळाऽवन्तः । सदम् । इत् । स्थन । आशिताः ।

रैवत्याऽइव । महसा । चारवः । स्थन । यस्य । ग्रावाणः । अजुषध्वम् । अध्वरम् ॥

Padapatha Transcription Accented

vṛ́ṣā ǀ vaḥ ǀ aṃśúḥ ǀ ná ǀ kíla ǀ riṣāthana ǀ íḷā-vantaḥ ǀ sádam ǀ ít ǀ sthana ǀ ā́śitāḥ ǀ

raivatyā́-iva ǀ máhasā ǀ cā́ravaḥ ǀ sthana ǀ yásya ǀ grāvāṇaḥ ǀ ájuṣadhvam ǀ adhvarám ǁ

Padapatha Transcription Nonaccented

vṛṣā ǀ vaḥ ǀ aṃśuḥ ǀ na ǀ kila ǀ riṣāthana ǀ iḷā-vantaḥ ǀ sadam ǀ it ǀ sthana ǀ āśitāḥ ǀ

raivatyā-iva ǀ mahasā ǀ cāravaḥ ǀ sthana ǀ yasya ǀ grāvāṇaḥ ǀ ajuṣadhvam ǀ adhvaram ǁ

10.094.11   (Mandala. Sukta. Rik)

8.4.31.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः ।

अ॒ना॒तु॒रा अ॒जराः॒ स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ॥

Samhita Devanagari Nonaccented

तृदिला अतृदिलासो अद्रयोऽश्रमणा अशृथिता अमृत्यवः ।

अनातुरा अजराः स्थामविष्णवः सुपीवसो अतृषिता अतृष्णजः ॥

Samhita Transcription Accented

tṛdilā́ átṛdilāso ádrayo’śramaṇā́ áśṛthitā ámṛtyavaḥ ǀ

anāturā́ ajárāḥ sthā́maviṣṇavaḥ supīváso átṛṣitā átṛṣṇajaḥ ǁ

Samhita Transcription Nonaccented

tṛdilā atṛdilāso adrayo’śramaṇā aśṛthitā amṛtyavaḥ ǀ

anāturā ajarāḥ sthāmaviṣṇavaḥ supīvaso atṛṣitā atṛṣṇajaḥ ǁ

Padapatha Devanagari Accented

तृ॒दि॒लाः । अतृ॑दिलासः । अद्र॑यः । अ॒श्र॒म॒णाः । अशृ॑थिताः । अमृ॑त्यवः ।

अ॒ना॒तु॒राः । अ॒जराः॑ । स्थ॒ । अम॑विष्णवः । सु॒ऽपी॒वसः॑ । अतृ॑षिताः । अतृ॑ष्णऽजः ॥

Padapatha Devanagari Nonaccented

तृदिलाः । अतृदिलासः । अद्रयः । अश्रमणाः । अशृथिताः । अमृत्यवः ।

अनातुराः । अजराः । स्थ । अमविष्णवः । सुऽपीवसः । अतृषिताः । अतृष्णऽजः ॥

Padapatha Transcription Accented

tṛdilā́ḥ ǀ átṛdilāsaḥ ǀ ádrayaḥ ǀ aśramaṇā́ḥ ǀ áśṛthitāḥ ǀ ámṛtyavaḥ ǀ

anāturā́ḥ ǀ ajárāḥ ǀ stha ǀ ámaviṣṇavaḥ ǀ su-pīvásaḥ ǀ átṛṣitāḥ ǀ átṛṣṇa-jaḥ ǁ

Padapatha Transcription Nonaccented

tṛdilāḥ ǀ atṛdilāsaḥ ǀ adrayaḥ ǀ aśramaṇāḥ ǀ aśṛthitāḥ ǀ amṛtyavaḥ ǀ

anāturāḥ ǀ ajarāḥ ǀ stha ǀ amaviṣṇavaḥ ǀ su-pīvasaḥ ǀ atṛṣitāḥ ǀ atṛṣṇa-jaḥ ǁ

10.094.12   (Mandala. Sukta. Rik)

8.4.31.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ध्रु॒वा ए॒व वः॑ पि॒तरो॑ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न युं॑जते ।

अ॒जु॒र्यासो॑ हरि॒षाचो॑ ह॒रिद्र॑व॒ आ द्यां रवे॑ण पृथि॒वीम॑शुश्रवुः ॥

Samhita Devanagari Nonaccented

ध्रुवा एव वः पितरो युगेयुगे क्षेमकामासः सदसो न युंजते ।

अजुर्यासो हरिषाचो हरिद्रव आ द्यां रवेण पृथिवीमशुश्रवुः ॥

Samhita Transcription Accented

dhruvā́ evá vaḥ pitáro yugéyuge kṣémakāmāsaḥ sádaso ná yuñjate ǀ

ajuryā́so hariṣā́co harídrava ā́ dyā́m ráveṇa pṛthivī́maśuśravuḥ ǁ

Samhita Transcription Nonaccented

dhruvā eva vaḥ pitaro yugeyuge kṣemakāmāsaḥ sadaso na yuñjate ǀ

ajuryāso hariṣāco haridrava ā dyām raveṇa pṛthivīmaśuśravuḥ ǁ

Padapatha Devanagari Accented

ध्रु॒वाः । ए॒व । वः॒ । पि॒तरः॑ । यु॒गेऽयु॑गे । क्षेम॑ऽकामासः । सद॑सः । न । यु॒ञ्ज॒ते॒ ।

अ॒जु॒र्यासः॑ । ह॒रि॒ऽसाचः॑ । ह॒रिद्र॑वः । आ । द्याम् । रवे॑ण । पृ॒थि॒वीम् । अ॒शु॒श्र॒वुः॒ ॥

Padapatha Devanagari Nonaccented

ध्रुवाः । एव । वः । पितरः । युगेऽयुगे । क्षेमऽकामासः । सदसः । न । युञ्जते ।

अजुर्यासः । हरिऽसाचः । हरिद्रवः । आ । द्याम् । रवेण । पृथिवीम् । अशुश्रवुः ॥

Padapatha Transcription Accented

dhruvā́ḥ ǀ evá ǀ vaḥ ǀ pitáraḥ ǀ yugé-yuge ǀ kṣéma-kāmāsaḥ ǀ sádasaḥ ǀ ná ǀ yuñjate ǀ

ajuryā́saḥ ǀ hari-sā́caḥ ǀ harídravaḥ ǀ ā́ ǀ dyā́m ǀ ráveṇa ǀ pṛthivī́m ǀ aśuśravuḥ ǁ

Padapatha Transcription Nonaccented

dhruvāḥ ǀ eva ǀ vaḥ ǀ pitaraḥ ǀ yuge-yuge ǀ kṣema-kāmāsaḥ ǀ sadasaḥ ǀ na ǀ yuñjate ǀ

ajuryāsaḥ ǀ hari-sācaḥ ǀ haridravaḥ ǀ ā ǀ dyām ǀ raveṇa ǀ pṛthivīm ǀ aśuśravuḥ ǁ

10.094.13   (Mandala. Sukta. Rik)

8.4.31.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिद्व॑दं॒त्यद्र॑यो वि॒मोच॑ने॒ याम॑न्नंज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ ।

वपं॑तो॒ बीज॑मिव धान्या॒कृतः॑ पृं॒चंति॒ सोमं॒ न मि॑नंति॒ बप्स॑तः ॥

Samhita Devanagari Nonaccented

तदिद्वदंत्यद्रयो विमोचने यामन्नंजस्पा इव घेदुपब्दिभिः ।

वपंतो बीजमिव धान्याकृतः पृंचंति सोमं न मिनंति बप्सतः ॥

Samhita Transcription Accented

tádídvadantyádrayo vimócane yā́mannañjaspā́ iva ghédupabdíbhiḥ ǀ

vápanto bī́jamiva dhānyākṛ́taḥ pṛñcánti sómam ná minanti bápsataḥ ǁ

Samhita Transcription Nonaccented

tadidvadantyadrayo vimocane yāmannañjaspā iva ghedupabdibhiḥ ǀ

vapanto bījamiva dhānyākṛtaḥ pṛñcanti somam na minanti bapsataḥ ǁ

Padapatha Devanagari Accented

तत् । इत् । व॒द॒न्ति॒ । अद्र॑यः । वि॒ऽमोच॑ने । याम॑न् । अ॒ञ्जः॒पाःऽइ॑व । घ॒ । इत् । उ॒प॒ब्दिऽभिः॑ ।

वप॑न्तः । बीज॑म्ऽइव । धा॒न्य॒ऽकृतः॑ । पृ॒ञ्चन्ति॑ । सोम॑म् । न । मि॒न॒न्ति॒ । बप्स॑तः ॥

Padapatha Devanagari Nonaccented

तत् । इत् । वदन्ति । अद्रयः । विऽमोचने । यामन् । अञ्जःपाःऽइव । घ । इत् । उपब्दिऽभिः ।

वपन्तः । बीजम्ऽइव । धान्यऽकृतः । पृञ्चन्ति । सोमम् । न । मिनन्ति । बप्सतः ॥

Padapatha Transcription Accented

tát ǀ ít ǀ vadanti ǀ ádrayaḥ ǀ vi-mócane ǀ yā́man ǀ añjaḥpā́ḥ-iva ǀ gha ǀ ít ǀ upabdí-bhiḥ ǀ

vápantaḥ ǀ bī́jam-iva ǀ dhānya-kṛ́taḥ ǀ pṛñcánti ǀ sómam ǀ ná ǀ minanti ǀ bápsataḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ vadanti ǀ adrayaḥ ǀ vi-mocane ǀ yāman ǀ añjaḥpāḥ-iva ǀ gha ǀ it ǀ upabdi-bhiḥ ǀ

vapantaḥ ǀ bījam-iva ǀ dhānya-kṛtaḥ ǀ pṛñcanti ǀ somam ǀ na ǀ minanti ǀ bapsataḥ ǁ

10.094.14   (Mandala. Sukta. Rik)

8.4.31.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं॑ तु॒दंतः॑ ।

वि षू मुं॑चा सुषु॒वुषो॑ मनी॒षां वि व॑र्तंता॒मद्र॑य॒श्चाय॑मानाः ॥

Samhita Devanagari Nonaccented

सुते अध्वरे अधि वाचमक्रता क्रीळयो न मातरं तुदंतः ।

वि षू मुंचा सुषुवुषो मनीषां वि वर्तंतामद्रयश्चायमानाः ॥

Samhita Transcription Accented

suté adhvaré ádhi vā́camakratā́ krīḷáyo ná mātáram tudántaḥ ǀ

ví ṣū́ muñcā suṣuvúṣo manīṣā́m ví vartantāmádrayaścā́yamānāḥ ǁ

Samhita Transcription Nonaccented

sute adhvare adhi vācamakratā krīḷayo na mātaram tudantaḥ ǀ

vi ṣū muñcā suṣuvuṣo manīṣām vi vartantāmadrayaścāyamānāḥ ǁ

Padapatha Devanagari Accented

सु॒ते । अ॒ध्व॒रे । अधि॑ । वाच॑म् । अ॒क्र॒त॒ । आ । क्री॒ळयः॑ । न । मा॒तर॑म् । तु॒दन्तः॑ ।

वि । सु । मु॒ञ्च॒ । सु॒सु॒ऽवुषः॑ । म॒नी॒षाम् । वि । व॒र्त॒न्ता॒म् । अद्र॑यः । चाय॑मानाः ॥

Padapatha Devanagari Nonaccented

सुते । अध्वरे । अधि । वाचम् । अक्रत । आ । क्रीळयः । न । मातरम् । तुदन्तः ।

वि । सु । मुञ्च । सुसुऽवुषः । मनीषाम् । वि । वर्तन्ताम् । अद्रयः । चायमानाः ॥

Padapatha Transcription Accented

suté ǀ adhvaré ǀ ádhi ǀ vā́cam ǀ akrata ǀ ā́ ǀ krīḷáyaḥ ǀ ná ǀ mātáram ǀ tudántaḥ ǀ

ví ǀ sú ǀ muñca ǀ susu-vúṣaḥ ǀ manīṣā́m ǀ ví ǀ vartantām ǀ ádrayaḥ ǀ cā́yamānāḥ ǁ

Padapatha Transcription Nonaccented

sute ǀ adhvare ǀ adhi ǀ vācam ǀ akrata ǀ ā ǀ krīḷayaḥ ǀ na ǀ mātaram ǀ tudantaḥ ǀ

vi ǀ su ǀ muñca ǀ susu-vuṣaḥ ǀ manīṣām ǀ vi ǀ vartantām ǀ adrayaḥ ǀ cāyamānāḥ ǁ