SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 95

 

1. Info

To:    1, 3, 6, 8-10, 12, 14, 17: urvaśī;
2, 4, 5, 7, 11, 13, 15, 16, 18: purūravas aiḷa
From:   1, 3, 6, 8-10, 12, 14, 17: purūravas aiḷa;
2, 4, 5, 7, 11, 13, 15, 16, 18: urvaśī
Metres:   1st set of styles: nicṛttriṣṭup (9, 11, 14, 17, 18); pādanicṛttriṣṭup (3, 4, 13, 16); virāṭtrisṭup (6-8, 15); triṣṭup (1, 2, 12); bhurigārcītriṣṭup (5, 10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.095.01   (Mandala. Sukta. Rik)

8.5.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां॑सि मि॒श्रा कृ॑णवावहै॒ नु ।

न नौ॒ मंत्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ॥

Samhita Devanagari Nonaccented

हये जाये मनसा तिष्ठ घोरे वचांसि मिश्रा कृणवावहै नु ।

न नौ मंत्रा अनुदितास एते मयस्करन्परतरे चनाहन् ॥

Samhita Transcription Accented

hayé jā́ye mánasā tíṣṭha ghore vácāṃsi miśrā́ kṛṇavāvahai nú ǀ

ná nau mántrā ánuditāsa eté máyaskaranpáratare canā́han ǁ

Samhita Transcription Nonaccented

haye jāye manasā tiṣṭha ghore vacāṃsi miśrā kṛṇavāvahai nu ǀ

na nau mantrā anuditāsa ete mayaskaranparatare canāhan ǁ

Padapatha Devanagari Accented

ह॒ये । जाये॑ । मन॑सा । तिष्ठ॑ । घो॒रे॒ । वचां॑सि । मि॒श्रा । कृ॒ण॒वा॒व॒है॒ । नु ।

न । नौ॒ । मन्त्राः॑ । अनु॑दितासः । ए॒ते । मयः॑ । क॒र॒न् । पर॑ऽतरे । च॒न । अह॑न् ॥

Padapatha Devanagari Nonaccented

हये । जाये । मनसा । तिष्ठ । घोरे । वचांसि । मिश्रा । कृणवावहै । नु ।

न । नौ । मन्त्राः । अनुदितासः । एते । मयः । करन् । परऽतरे । चन । अहन् ॥

Padapatha Transcription Accented

hayé ǀ jā́ye ǀ mánasā ǀ tíṣṭha ǀ ghore ǀ vácāṃsi ǀ miśrā́ ǀ kṛṇavāvahai ǀ nú ǀ

ná ǀ nau ǀ mántrāḥ ǀ ánuditāsaḥ ǀ eté ǀ máyaḥ ǀ karan ǀ pára-tare ǀ caná ǀ áhan ǁ

Padapatha Transcription Nonaccented

haye ǀ jāye ǀ manasā ǀ tiṣṭha ǀ ghore ǀ vacāṃsi ǀ miśrā ǀ kṛṇavāvahai ǀ nu ǀ

na ǀ nau ǀ mantrāḥ ǀ anuditāsaḥ ǀ ete ǀ mayaḥ ǀ karan ǀ para-tare ǀ cana ǀ ahan ǁ

10.095.02   (Mandala. Sukta. Rik)

8.5.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा॑मग्रि॒येव॑ ।

पुरू॑रवः॒ पुन॒रस्तं॒ परे॑हि दुराप॒ना वात॑ इवा॒हम॑स्मि ॥

Samhita Devanagari Nonaccented

किमेता वाचा कृणवा तवाहं प्राक्रमिषमुषसामग्रियेव ।

पुरूरवः पुनरस्तं परेहि दुरापना वात इवाहमस्मि ॥

Samhita Transcription Accented

kímetā́ vācā́ kṛṇavā távāhám prā́kramiṣamuṣásāmagriyéva ǀ

púrūravaḥ púnarástam párehi durāpanā́ vā́ta ivāhámasmi ǁ

Samhita Transcription Nonaccented

kimetā vācā kṛṇavā tavāham prākramiṣamuṣasāmagriyeva ǀ

purūravaḥ punarastam parehi durāpanā vāta ivāhamasmi ǁ

Padapatha Devanagari Accented

किम् । ए॒ता । वा॒चा । कृ॒ण॒व॒ । तव॑ । अ॒हम् । प्र । अ॒क्र॒मि॒ष॒म् । उ॒षसा॑म् । अ॒ग्रि॒याऽइ॑व ।

पुरू॑रवः । पुनः॑ । अस्त॑म् । परा॑ । इ॒हि॒ । दुः॒ऽआ॒प॒ना । वातः॑ऽइव । अ॒हम् । अ॒स्मि॒ ॥

Padapatha Devanagari Nonaccented

किम् । एता । वाचा । कृणव । तव । अहम् । प्र । अक्रमिषम् । उषसाम् । अग्रियाऽइव ।

पुरूरवः । पुनः । अस्तम् । परा । इहि । दुःऽआपना । वातःऽइव । अहम् । अस्मि ॥

Padapatha Transcription Accented

kím ǀ etā́ ǀ vācā́ ǀ kṛṇava ǀ táva ǀ ahám ǀ prá ǀ akramiṣam ǀ uṣásām ǀ agriyā́-iva ǀ

púrūravaḥ ǀ púnaḥ ǀ ástam ǀ párā ǀ ihi ǀ duḥ-āpanā́ ǀ vā́taḥ-iva ǀ ahám ǀ asmi ǁ

Padapatha Transcription Nonaccented

kim ǀ etā ǀ vācā ǀ kṛṇava ǀ tava ǀ aham ǀ pra ǀ akramiṣam ǀ uṣasām ǀ agriyā-iva ǀ

purūravaḥ ǀ punaḥ ǀ astam ǀ parā ǀ ihi ǀ duḥ-āpanā ǀ vātaḥ-iva ǀ aham ǀ asmi ǁ

10.095.03   (Mandala. Sukta. Rik)

8.5.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ ।

अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयंत॒ धुन॑यः ॥

Samhita Devanagari Nonaccented

इषुर्न श्रिय इषुधेरसना गोषाः शतसा न रंहिः ।

अवीरे क्रतौ वि दविद्युतन्नोरा न मायुं चितयंत धुनयः ॥

Samhita Transcription Accented

íṣurná śriyá iṣudhérasanā́ goṣā́ḥ śatasā́ ná ráṃhiḥ ǀ

avī́re krátau ví davidyutannórā ná māyúm citayanta dhúnayaḥ ǁ

Samhita Transcription Nonaccented

iṣurna śriya iṣudherasanā goṣāḥ śatasā na raṃhiḥ ǀ

avīre kratau vi davidyutannorā na māyum citayanta dhunayaḥ ǁ

Padapatha Devanagari Accented

इषुः॑ । न । श्रि॒ये । इ॒षु॒ऽधेः । अ॒स॒ना । गो॒ऽसाः । श॒त॒ऽसाः । न । रंहिः॑ ।

अ॒वीरे॑ । क्रतौ॑ । वि । द॒वि॒द्यु॒त॒त् । न । उरा॑ । न । मा॒युम् । चि॒त॒य॒न्त॒ । धुन॑यः ॥

Padapatha Devanagari Nonaccented

इषुः । न । श्रिये । इषुऽधेः । असना । गोऽसाः । शतऽसाः । न । रंहिः ।

अवीरे । क्रतौ । वि । दविद्युतत् । न । उरा । न । मायुम् । चितयन्त । धुनयः ॥

Padapatha Transcription Accented

íṣuḥ ǀ ná ǀ śriyé ǀ iṣu-dhéḥ ǀ asanā́ ǀ go-sā́ḥ ǀ śata-sā́ḥ ǀ ná ǀ ráṃhiḥ ǀ

avī́re ǀ krátau ǀ ví ǀ davidyutat ǀ ná ǀ úrā ǀ ná ǀ māyúm ǀ citayanta ǀ dhúnayaḥ ǁ

Padapatha Transcription Nonaccented

iṣuḥ ǀ na ǀ śriye ǀ iṣu-dheḥ ǀ asanā ǀ go-sāḥ ǀ śata-sāḥ ǀ na ǀ raṃhiḥ ǀ

avīre ǀ kratau ǀ vi ǀ davidyutat ǀ na ǀ urā ǀ na ǀ māyum ǀ citayanta ǀ dhunayaḥ ǁ

10.095.04   (Mandala. Sukta. Rik)

8.5.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यंति॑गृहात् ।

अस्तं॑ ननक्षे॒ यस्मिं॑चा॒कंदिवा॒ नक्तं॑ श्नथि॒ता वै॑त॒सेन॑ ॥

Samhita Devanagari Nonaccented

सा वसु दधती श्वशुराय वय उषो यदि वष्ट्यंतिगृहात् ।

अस्तं ननक्षे यस्मिंचाकंदिवा नक्तं श्नथिता वैतसेन ॥

Samhita Transcription Accented

sā́ vásu dádhatī śváśurāya váya úṣo yádi váṣṭyántigṛhāt ǀ

ástam nanakṣe yásmiñcākándívā náktam śnathitā́ vaitaséna ǁ

Samhita Transcription Nonaccented

sā vasu dadhatī śvaśurāya vaya uṣo yadi vaṣṭyantigṛhāt ǀ

astam nanakṣe yasmiñcākandivā naktam śnathitā vaitasena ǁ

Padapatha Devanagari Accented

सा । वसु॑ । दध॑ती । श्वशु॑राय । वयः॑ । उषः॑ । यदि॑ । वष्टि॑ । अन्ति॑ऽगृहात् ।

अस्त॑म् । न॒न॒क्षे॒ । यस्मि॑न् । चा॒कन् । दिवा॑ । नक्त॑म् । श्न॒थि॒ता । वै॒त॒सेन॑ ॥

Padapatha Devanagari Nonaccented

सा । वसु । दधती । श्वशुराय । वयः । उषः । यदि । वष्टि । अन्तिऽगृहात् ।

अस्तम् । ननक्षे । यस्मिन् । चाकन् । दिवा । नक्तम् । श्नथिता । वैतसेन ॥

Padapatha Transcription Accented

sā́ ǀ vásu ǀ dádhatī ǀ śváśurāya ǀ váyaḥ ǀ úṣaḥ ǀ yádi ǀ váṣṭi ǀ ánti-gṛhāt ǀ

ástam ǀ nanakṣe ǀ yásmin ǀ cākán ǀ dívā ǀ náktam ǀ śnathitā́ ǀ vaitaséna ǁ

Padapatha Transcription Nonaccented

sā ǀ vasu ǀ dadhatī ǀ śvaśurāya ǀ vayaḥ ǀ uṣaḥ ǀ yadi ǀ vaṣṭi ǀ anti-gṛhāt ǀ

astam ǀ nanakṣe ǀ yasmin ǀ cākan ǀ divā ǀ naktam ǀ śnathitā ǀ vaitasena ǁ

10.095.05   (Mandala. Sukta. Rik)

8.5.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि ।

पुरू॑र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा॑ मे वीर त॒न्व१॒॑स्तदा॑सीः ॥

Samhita Devanagari Nonaccented

त्रिः स्म माह्नः श्नथयो वैतसेनोत स्म मेऽव्यत्यै पृणासि ।

पुरूरवोऽनु ते केतमायं राजा मे वीर तन्वस्तदासीः ॥

Samhita Transcription Accented

tríḥ sma mā́hnaḥ śnathayo vaitasénotá sma mé’vyatyai pṛṇāsi ǀ

púrūravó’nu te kétamāyam rā́jā me vīra tanvástádāsīḥ ǁ

Samhita Transcription Nonaccented

triḥ sma māhnaḥ śnathayo vaitasenota sma me’vyatyai pṛṇāsi ǀ

purūravo’nu te ketamāyam rājā me vīra tanvastadāsīḥ ǁ

Padapatha Devanagari Accented

त्रिः । स्म॒ । मा॒ । अह्नः॑ । श्न॒थ॒यः॒ । वै॒त॒सेन॑ । उ॒त । स्म॒ । मे॒ । अव्य॑त्यै । पृ॒णा॒सि॒ ।

पुरू॑रवः । अनु॑ । ते॒ । केत॑म् । आ॒य॒म् । राजा॑ । मे॒ । वी॒र॒ । त॒न्वः॑ । तत् । आ॒सीः॒ ॥

Padapatha Devanagari Nonaccented

त्रिः । स्म । मा । अह्नः । श्नथयः । वैतसेन । उत । स्म । मे । अव्यत्यै । पृणासि ।

पुरूरवः । अनु । ते । केतम् । आयम् । राजा । मे । वीर । तन्वः । तत् । आसीः ॥

Padapatha Transcription Accented

tríḥ ǀ sma ǀ mā ǀ áhnaḥ ǀ śnathayaḥ ǀ vaitaséna ǀ utá ǀ sma ǀ me ǀ ávyatyai ǀ pṛṇāsi ǀ

púrūravaḥ ǀ ánu ǀ te ǀ kétam ǀ āyam ǀ rā́jā ǀ me ǀ vīra ǀ tanváḥ ǀ tát ǀ āsīḥ ǁ

Padapatha Transcription Nonaccented

triḥ ǀ sma ǀ mā ǀ ahnaḥ ǀ śnathayaḥ ǀ vaitasena ǀ uta ǀ sma ǀ me ǀ avyatyai ǀ pṛṇāsi ǀ

purūravaḥ ǀ anu ǀ te ǀ ketam ǀ āyam ǀ rājā ǀ me ǀ vīra ǀ tanvaḥ ǀ tat ǀ āsīḥ ǁ

10.095.06   (Mandala. Sukta. Rik)

8.5.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ॑पिर्ह्र॒देच॑क्षु॒र्न ग्रं॒थिनी॑ चर॒ण्युः ।

ता अं॒जयो॑ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो॑ऽनवंत ॥

Samhita Devanagari Nonaccented

या सुजूर्णिः श्रेणिः सुम्नआपिर्ह्रदेचक्षुर्न ग्रंथिनी चरण्युः ।

ता अंजयोऽरुणयो न सस्रुः श्रिये गावो न धेनवोऽनवंत ॥

Samhita Transcription Accented

yā́ sujūrṇíḥ śréṇiḥ sumnáāpirhradécakṣurná granthínī caraṇyúḥ ǀ

tā́ añjáyo’ruṇáyo ná sasruḥ śriyé gā́vo ná dhenávo’navanta ǁ

Samhita Transcription Nonaccented

yā sujūrṇiḥ śreṇiḥ sumnaāpirhradecakṣurna granthinī caraṇyuḥ ǀ

tā añjayo’ruṇayo na sasruḥ śriye gāvo na dhenavo’navanta ǁ

Padapatha Devanagari Accented

या । सु॒ऽजू॒र्णिः । श्रेणिः॑ । सु॒म्नेऽआ॑पिः । ह्र॒देऽच॑क्षुः । न । ग्र॒न्थिनी॑ । च॒र॒ण्युः ।

ताः । अ॒ञ्जयः॑ । अ॒रु॒णयः॑ । न । स॒स्रुः॒ । श्रि॒ये । गावः॑ । न । धे॒नवः॑ । अ॒न॒व॒न्त॒ ॥

Padapatha Devanagari Nonaccented

या । सुऽजूर्णिः । श्रेणिः । सुम्नेऽआपिः । ह्रदेऽचक्षुः । न । ग्रन्थिनी । चरण्युः ।

ताः । अञ्जयः । अरुणयः । न । सस्रुः । श्रिये । गावः । न । धेनवः । अनवन्त ॥

Padapatha Transcription Accented

yā́ ǀ su-jūrṇíḥ ǀ śréṇiḥ ǀ sumné-āpiḥ ǀ hradé-cakṣuḥ ǀ ná ǀ granthínī ǀ caraṇyúḥ ǀ

tā́ḥ ǀ añjáyaḥ ǀ aruṇáyaḥ ǀ ná ǀ sasruḥ ǀ śriyé ǀ gā́vaḥ ǀ ná ǀ dhenávaḥ ǀ anavanta ǁ

Padapatha Transcription Nonaccented

yā ǀ su-jūrṇiḥ ǀ śreṇiḥ ǀ sumne-āpiḥ ǀ hrade-cakṣuḥ ǀ na ǀ granthinī ǀ caraṇyuḥ ǀ

tāḥ ǀ añjayaḥ ǀ aruṇayaḥ ǀ na ǀ sasruḥ ǀ śriye ǀ gāvaḥ ǀ na ǀ dhenavaḥ ǀ anavanta ǁ

10.095.07   (Mandala. Sukta. Rik)

8.5.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सम॑स्मिं॒जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्यः१॒॑ स्वगू॑र्ताः ।

म॒हे यत्त्वा॑ पुरूरवो॒ रणा॒याव॑र्धयंदस्यु॒हत्या॑य दे॒वाः ॥

Samhita Devanagari Nonaccented

समस्मिंजायमान आसत ग्ना उतेमवर्धन्नद्यः स्वगूर्ताः ।

महे यत्त्वा पुरूरवो रणायावर्धयंदस्युहत्याय देवाः ॥

Samhita Transcription Accented

sámasmiñjā́yamāna āsata gnā́ utémavardhannadyáḥ svágūrtāḥ ǀ

mahé yáttvā purūravo ráṇāyā́vardhayandasyuhátyāya devā́ḥ ǁ

Samhita Transcription Nonaccented

samasmiñjāyamāna āsata gnā utemavardhannadyaḥ svagūrtāḥ ǀ

mahe yattvā purūravo raṇāyāvardhayandasyuhatyāya devāḥ ǁ

Padapatha Devanagari Accented

सम् । अ॒स्मि॒न् । जाय॑माने । आ॒स॒त॒ । ग्नाः । उ॒त । ई॒म् । अ॒व॒र्ध॒न् । न॒द्यः॑ । स्वऽगू॑र्ताः ।

म॒हे । यत् । त्वा॒ । पु॒रू॒र॒वः॒ । रणा॑य । अव॑र्धयन् । द॒स्यु॒ऽहत्या॑य । दे॒वाः ॥

Padapatha Devanagari Nonaccented

सम् । अस्मिन् । जायमाने । आसत । ग्नाः । उत । ईम् । अवर्धन् । नद्यः । स्वऽगूर्ताः ।

महे । यत् । त्वा । पुरूरवः । रणाय । अवर्धयन् । दस्युऽहत्याय । देवाः ॥

Padapatha Transcription Accented

sám ǀ asmin ǀ jā́yamāne ǀ āsata ǀ gnā́ḥ ǀ utá ǀ īm ǀ avardhan ǀ nadyáḥ ǀ svá-gūrtāḥ ǀ

mahé ǀ yát ǀ tvā ǀ purūravaḥ ǀ ráṇāya ǀ ávardhayan ǀ dasyu-hátyāya ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

sam ǀ asmin ǀ jāyamāne ǀ āsata ǀ gnāḥ ǀ uta ǀ īm ǀ avardhan ǀ nadyaḥ ǀ sva-gūrtāḥ ǀ

mahe ǀ yat ǀ tvā ǀ purūravaḥ ǀ raṇāya ǀ avardhayan ǀ dasyu-hatyāya ǀ devāḥ ǁ

10.095.08   (Mandala. Sukta. Rik)

8.5.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सचा॒ यदा॑सु॒ जह॑ती॒ष्वत्क॒ममा॑नुषीषु॒ मानु॑षो नि॒षेवे॑ ।

अप॑ स्म॒ मत्त॒रसं॑ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः॑ ॥

Samhita Devanagari Nonaccented

सचा यदासु जहतीष्वत्कममानुषीषु मानुषो निषेवे ।

अप स्म मत्तरसंती न भुज्युस्ता अत्रसन्रथस्पृशो नाश्वाः ॥

Samhita Transcription Accented

sácā yádāsu jáhatīṣvátkamámānuṣīṣu mā́nuṣo niṣéve ǀ

ápa sma máttarásantī ná bhujyústā́ atrasanrathaspṛ́śo nā́śvāḥ ǁ

Samhita Transcription Nonaccented

sacā yadāsu jahatīṣvatkamamānuṣīṣu mānuṣo niṣeve ǀ

apa sma mattarasantī na bhujyustā atrasanrathaspṛśo nāśvāḥ ǁ

Padapatha Devanagari Accented

सचा॑ । यत् । आ॒सु॒ । जह॑तीषु । अत्क॑म् । अमा॑नुषीषु । मानु॑षः । नि॒ऽसेवे॑ ।

अप॑ । स्म॒ । मत् । त॒रस॑न्ती । न । भु॒ज्युः । ताः । अ॒त्र॒स॒न् । र॒थ॒ऽस्पृशः॑ । न । अश्वाः॑ ॥

Padapatha Devanagari Nonaccented

सचा । यत् । आसु । जहतीषु । अत्कम् । अमानुषीषु । मानुषः । निऽसेवे ।

अप । स्म । मत् । तरसन्ती । न । भुज्युः । ताः । अत्रसन् । रथऽस्पृशः । न । अश्वाः ॥

Padapatha Transcription Accented

sácā ǀ yát ǀ āsu ǀ jáhatīṣu ǀ átkam ǀ ámānuṣīṣu ǀ mā́nuṣaḥ ǀ ni-séve ǀ

ápa ǀ sma ǀ mát ǀ tarásantī ǀ ná ǀ bhujyúḥ ǀ tā́ḥ ǀ atrasan ǀ ratha-spṛ́śaḥ ǀ ná ǀ áśvāḥ ǁ

Padapatha Transcription Nonaccented

sacā ǀ yat ǀ āsu ǀ jahatīṣu ǀ atkam ǀ amānuṣīṣu ǀ mānuṣaḥ ǀ ni-seve ǀ

apa ǀ sma ǀ mat ǀ tarasantī ǀ na ǀ bhujyuḥ ǀ tāḥ ǀ atrasan ǀ ratha-spṛśaḥ ǀ na ǀ aśvāḥ ǁ

10.095.09   (Mandala. Sukta. Rik)

8.5.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदा॑सु॒ मर्तो॑ अ॒मृता॑सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृं॒क्ते ।

ता आ॒तयो॒ न त॒न्वः॑ शुंभत॒ स्वा अश्वा॑सो॒ न क्री॒ळयो॒ दंद॑शानाः ॥

Samhita Devanagari Nonaccented

यदासु मर्तो अमृतासु निस्पृक्सं क्षोणीभिः क्रतुभिर्न पृंक्ते ।

ता आतयो न तन्वः शुंभत स्वा अश्वासो न क्रीळयो दंदशानाः ॥

Samhita Transcription Accented

yádāsu márto amṛ́tāsu nispṛ́ksám kṣoṇī́bhiḥ krátubhirná pṛṅkté ǀ

tā́ ātáyo ná tanváḥ śumbhata svā́ áśvāso ná krīḷáyo dándaśānāḥ ǁ

Samhita Transcription Nonaccented

yadāsu marto amṛtāsu nispṛksam kṣoṇībhiḥ kratubhirna pṛṅkte ǀ

tā ātayo na tanvaḥ śumbhata svā aśvāso na krīḷayo dandaśānāḥ ǁ

Padapatha Devanagari Accented

यत् । आ॒सु॒ । मर्तः॑ । अ॒मृता॑सु । नि॒ऽस्पृक् । सम् । क्षो॒णीभिः॑ । क्रतु॑ऽभिः । न । पृ॒ङ्क्ते ।

ताः । आ॒तयः॑ । न । त॒न्वः॑ । शु॒म्भ॒त॒ । स्वाः । अश्वा॑सः । न । क्री॒ळयः॑ । दन्द॑शानाः ॥

Padapatha Devanagari Nonaccented

यत् । आसु । मर्तः । अमृतासु । निऽस्पृक् । सम् । क्षोणीभिः । क्रतुऽभिः । न । पृङ्क्ते ।

ताः । आतयः । न । तन्वः । शुम्भत । स्वाः । अश्वासः । न । क्रीळयः । दन्दशानाः ॥

Padapatha Transcription Accented

yát ǀ āsu ǀ mártaḥ ǀ amṛ́tāsu ǀ ni-spṛ́k ǀ sám ǀ kṣoṇī́bhiḥ ǀ krátu-bhiḥ ǀ ná ǀ pṛṅkté ǀ

tā́ḥ ǀ ātáyaḥ ǀ ná ǀ tanváḥ ǀ śumbhata ǀ svā́ḥ ǀ áśvāsaḥ ǀ ná ǀ krīḷáyaḥ ǀ dándaśānāḥ ǁ

Padapatha Transcription Nonaccented

yat ǀ āsu ǀ martaḥ ǀ amṛtāsu ǀ ni-spṛk ǀ sam ǀ kṣoṇībhiḥ ǀ kratu-bhiḥ ǀ na ǀ pṛṅkte ǀ

tāḥ ǀ ātayaḥ ǀ na ǀ tanvaḥ ǀ śumbhata ǀ svāḥ ǀ aśvāsaḥ ǀ na ǀ krīḷayaḥ ǀ dandaśānāḥ ǁ

10.095.10   (Mandala. Sukta. Rik)

8.5.02.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि॒द्युन्न या पतं॑ती॒ दवि॑द्यो॒द्भरं॑ती मे॒ अप्या॒ काम्या॑नि ।

जनि॑ष्टो अ॒पो नर्यः॒ सुजा॑तः॒ प्रोर्वशी॑ तिरत दी॒र्घमायुः॑ ॥

Samhita Devanagari Nonaccented

विद्युन्न या पतंती दविद्योद्भरंती मे अप्या काम्यानि ।

जनिष्टो अपो नर्यः सुजातः प्रोर्वशी तिरत दीर्घमायुः ॥

Samhita Transcription Accented

vidyúnná yā́ pátantī dávidyodbhárantī me ápyā kā́myāni ǀ

jániṣṭo apó náryaḥ sújātaḥ prórváśī tirata dīrghámā́yuḥ ǁ

Samhita Transcription Nonaccented

vidyunna yā patantī davidyodbharantī me apyā kāmyāni ǀ

janiṣṭo apo naryaḥ sujātaḥ prorvaśī tirata dīrghamāyuḥ ǁ

Padapatha Devanagari Accented

वि॒ऽद्युत् । न । या । पत॑न्ती । दवि॑द्योत् । भर॑न्ती । मे॒ । अप्या॑ । काम्या॑नि ।

जनि॑ष्टो॒ इति॑ । अ॒पः । नर्यः॑ । सुऽजा॑तः । प्र । उ॒र्वशी॑ । ति॒र॒त॒ । दी॒र्घम् । आयुः॑ ॥

Padapatha Devanagari Nonaccented

विऽद्युत् । न । या । पतन्ती । दविद्योत् । भरन्ती । मे । अप्या । काम्यानि ।

जनिष्टो इति । अपः । नर्यः । सुऽजातः । प्र । उर्वशी । तिरत । दीर्घम् । आयुः ॥

Padapatha Transcription Accented

vi-dyút ǀ ná ǀ yā́ ǀ pátantī ǀ dávidyot ǀ bhárantī ǀ me ǀ ápyā ǀ kā́myāni ǀ

jániṣṭo íti ǀ apáḥ ǀ náryaḥ ǀ sú-jātaḥ ǀ prá ǀ urváśī ǀ tirata ǀ dīrghám ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

vi-dyut ǀ na ǀ yā ǀ patantī ǀ davidyot ǀ bharantī ǀ me ǀ apyā ǀ kāmyāni ǀ

janiṣṭo iti ǀ apaḥ ǀ naryaḥ ǀ su-jātaḥ ǀ pra ǀ urvaśī ǀ tirata ǀ dīrgham ǀ āyuḥ ǁ

10.095.11   (Mandala. Sukta. Rik)

8.5.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या॑य॒ हि द॒धाथ॒ तत्पु॑रूरवो म॒ ओजः॑ ।

अशा॑सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ॥

Samhita Devanagari Nonaccented

जज्ञिष इत्था गोपीथ्याय हि दधाथ तत्पुरूरवो म ओजः ।

अशासं त्वा विदुषी सस्मिन्नहन्न म आशृणोः किमभुग्वदासि ॥

Samhita Transcription Accented

jajñiṣá itthā́ gopī́thyāya hí dadhā́tha tátpurūravo ma ójaḥ ǀ

áśāsam tvā vidúṣī sásminnáhanná ma ā́śṛṇoḥ kímabhúgvadāsi ǁ

Samhita Transcription Nonaccented

jajñiṣa itthā gopīthyāya hi dadhātha tatpurūravo ma ojaḥ ǀ

aśāsam tvā viduṣī sasminnahanna ma āśṛṇoḥ kimabhugvadāsi ǁ

Padapatha Devanagari Accented

ज॒ज्ञि॒षे । इ॒त्था । गो॒ऽपीथ्या॑य । हि । द॒धाथ॑ । तत् । पु॒रू॒र॒वः॒ । मे॒ । ओजः॑ ।

अशा॑सम् । त्वा॒ । वि॒दुषी॑ । सस्मि॑न् । अह॑न् । न । मे॒ । आ । अ॒शृ॒णोः॒ । किम् । अ॒भुक् । व॒दा॒सि॒ ॥

Padapatha Devanagari Nonaccented

जज्ञिषे । इत्था । गोऽपीथ्याय । हि । दधाथ । तत् । पुरूरवः । मे । ओजः ।

अशासम् । त्वा । विदुषी । सस्मिन् । अहन् । न । मे । आ । अशृणोः । किम् । अभुक् । वदासि ॥

Padapatha Transcription Accented

jajñiṣé ǀ itthā́ ǀ go-pī́thyāya ǀ hí ǀ dadhā́tha ǀ tát ǀ purūravaḥ ǀ me ǀ ójaḥ ǀ

áśāsam ǀ tvā ǀ vidúṣī ǀ sásmin ǀ áhan ǀ ná ǀ me ǀ ā́ ǀ aśṛṇoḥ ǀ kím ǀ abhúk ǀ vadāsi ǁ

Padapatha Transcription Nonaccented

jajñiṣe ǀ itthā ǀ go-pīthyāya ǀ hi ǀ dadhātha ǀ tat ǀ purūravaḥ ǀ me ǀ ojaḥ ǀ

aśāsam ǀ tvā ǀ viduṣī ǀ sasmin ǀ ahan ǀ na ǀ me ǀ ā ǀ aśṛṇoḥ ǀ kim ǀ abhuk ǀ vadāsi ǁ

10.095.12   (Mandala. Sukta. Rik)

8.5.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒दा सू॒नुः पि॒तरं॑ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् ।

को दंप॑ती॒ सम॑नसा॒ वि यू॑यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ॥

Samhita Devanagari Nonaccented

कदा सूनुः पितरं जात इच्छाच्चक्रन्नाश्रु वर्तयद्विजानन् ।

को दंपती समनसा वि यूयोदध यदग्निः श्वशुरेषु दीदयत् ॥

Samhita Transcription Accented

kadā́ sūnúḥ pitáram jātá icchāccakránnā́śru vartayadvijānán ǀ

kó dámpatī sámanasā ví yūyodádha yádagníḥ śváśureṣu dī́dayat ǁ

Samhita Transcription Nonaccented

kadā sūnuḥ pitaram jāta icchāccakrannāśru vartayadvijānan ǀ

ko dampatī samanasā vi yūyodadha yadagniḥ śvaśureṣu dīdayat ǁ

Padapatha Devanagari Accented

क॒दा । सू॒नुः । पि॒तर॑म् । जा॒तः । इ॒च्छा॒त् । च॒क्रन् । न । अश्रु॑ । व॒र्त॒य॒त् । वि॒ऽजा॒नन् ।

कः । दम्प॑ती॒ इति॒ दम्ऽप॑ती । सऽम॑नसा । वि । यू॒यो॒त् । अध॑ । यत् । अ॒ग्निः । श्वशु॑रेषु । दीद॑यत् ॥

Padapatha Devanagari Nonaccented

कदा । सूनुः । पितरम् । जातः । इच्छात् । चक्रन् । न । अश्रु । वर्तयत् । विऽजानन् ।

कः । दम्पती इति दम्ऽपती । सऽमनसा । वि । यूयोत् । अध । यत् । अग्निः । श्वशुरेषु । दीदयत् ॥

Padapatha Transcription Accented

kadā́ ǀ sūnúḥ ǀ pitáram ǀ jātáḥ ǀ icchāt ǀ cakrán ǀ ná ǀ áśru ǀ vartayat ǀ vi-jānán ǀ

káḥ ǀ dámpatī íti dám-patī ǀ sá-manasā ǀ ví ǀ yūyot ǀ ádha ǀ yát ǀ agníḥ ǀ śváśureṣu ǀ dī́dayat ǁ

Padapatha Transcription Nonaccented

kadā ǀ sūnuḥ ǀ pitaram ǀ jātaḥ ǀ icchāt ǀ cakran ǀ na ǀ aśru ǀ vartayat ǀ vi-jānan ǀ

kaḥ ǀ dampatī iti dam-patī ǀ sa-manasā ǀ vi ǀ yūyot ǀ adha ǀ yat ǀ agniḥ ǀ śvaśureṣu ǀ dīdayat ǁ

10.095.13   (Mandala. Sukta. Rik)

8.5.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्रं॑ददा॒ध्ये॑ शि॒वायै॑ ।

प्र तत्ते॑ हिनवा॒ यत्ते॑ अ॒स्मे परे॒ह्यस्तं॑ न॒हि मू॑र॒ मापः॑ ॥

Samhita Devanagari Nonaccented

प्रति ब्रवाणि वर्तयते अश्रु चक्रन्न क्रंददाध्ये शिवायै ।

प्र तत्ते हिनवा यत्ते अस्मे परेह्यस्तं नहि मूर मापः ॥

Samhita Transcription Accented

práti bravāṇi vartáyate áśru cakránná krandadādhyé śivā́yai ǀ

prá tátte hinavā yátte asmé párehyástam nahí mūra mā́paḥ ǁ

Samhita Transcription Nonaccented

prati bravāṇi vartayate aśru cakranna krandadādhye śivāyai ǀ

pra tatte hinavā yatte asme parehyastam nahi mūra māpaḥ ǁ

Padapatha Devanagari Accented

प्रति॑ । ब्र॒वा॒णि॒ । व॒र्तय॑ते । अश्रु॑ । च॒क्रन् । न । क्र॒न्द॒त् । आ॒ऽध्ये॑ । शि॒वायै॑ ।

प्र । तत् । ते॒ । हि॒न॒व॒ । यत् । ते॒ । अ॒स्मे इति॑ । परा॑ । इ॒हि॒ । अस्त॑म् । न॒हि । मू॒र॒ । मा॒ । आपः॑ ॥

Padapatha Devanagari Nonaccented

प्रति । ब्रवाणि । वर्तयते । अश्रु । चक्रन् । न । क्रन्दत् । आऽध्ये । शिवायै ।

प्र । तत् । ते । हिनव । यत् । ते । अस्मे इति । परा । इहि । अस्तम् । नहि । मूर । मा । आपः ॥

Padapatha Transcription Accented

práti ǀ bravāṇi ǀ vartáyate ǀ áśru ǀ cakrán ǀ ná ǀ krandat ǀ ā-dhyé ǀ śivā́yai ǀ

prá ǀ tát ǀ te ǀ hinava ǀ yát ǀ te ǀ asmé íti ǀ párā ǀ ihi ǀ ástam ǀ nahí ǀ mūra ǀ mā ǀ ā́paḥ ǁ

Padapatha Transcription Nonaccented

prati ǀ bravāṇi ǀ vartayate ǀ aśru ǀ cakran ǀ na ǀ krandat ǀ ā-dhye ǀ śivāyai ǀ

pra ǀ tat ǀ te ǀ hinava ǀ yat ǀ te ǀ asme iti ǀ parā ǀ ihi ǀ astam ǀ nahi ǀ mūra ǀ mā ǀ āpaḥ ǁ

10.095.14   (Mandala. Sukta. Rik)

8.5.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒दे॒वो अ॒द्य प्र॒पते॒दना॑वृत्परा॒वतं॑ पर॒मां गंत॒वा उ॑ ।

अधा॒ शयी॑त॒ निर्ऋ॑तेरु॒पस्थेऽधै॑नं॒ वृका॑ रभ॒सासो॑ अ॒द्युः ॥

Samhita Devanagari Nonaccented

सुदेवो अद्य प्रपतेदनावृत्परावतं परमां गंतवा उ ।

अधा शयीत निर्ऋतेरुपस्थेऽधैनं वृका रभसासो अद्युः ॥

Samhita Transcription Accented

sudevó adyá prapátedánāvṛtparāvátam paramā́m gántavā́ u ǀ

ádhā śáyīta nírṛterupásthé’dhainam vṛ́kā rabhasā́so adyúḥ ǁ

Samhita Transcription Nonaccented

sudevo adya prapatedanāvṛtparāvatam paramām gantavā u ǀ

adhā śayīta nirṛterupasthe’dhainam vṛkā rabhasāso adyuḥ ǁ

Padapatha Devanagari Accented

सु॒ऽदे॒वः । अ॒द्य । प्र॒ऽपते॑त् । अना॑वृत् । प॒रा॒ऽवत॑म् । प॒र॒माम् । गन्त॒वै । ऊं॒ इति॑ ।

अध॑ । शयी॑त । निःऽऋ॑तेः । उ॒पऽस्थे॑ । अध॑ । ए॒न॒म् । वृकाः॑ । र॒भ॒सासः॑ । अ॒द्युः ॥

Padapatha Devanagari Nonaccented

सुऽदेवः । अद्य । प्रऽपतेत् । अनावृत् । पराऽवतम् । परमाम् । गन्तवै । ऊं इति ।

अध । शयीत । निःऽऋतेः । उपऽस्थे । अध । एनम् । वृकाः । रभसासः । अद्युः ॥

Padapatha Transcription Accented

su-deváḥ ǀ adyá ǀ pra-pátet ǀ ánāvṛt ǀ parā-vátam ǀ paramā́m ǀ gántavái ǀ ūṃ íti ǀ

ádha ǀ śáyīta ǀ níḥ-ṛteḥ ǀ upá-sthe ǀ ádha ǀ enam ǀ vṛ́kāḥ ǀ rabhasā́saḥ ǀ adyúḥ ǁ

Padapatha Transcription Nonaccented

su-devaḥ ǀ adya ǀ pra-patet ǀ anāvṛt ǀ parā-vatam ǀ paramām ǀ gantavai ǀ ūṃ iti ǀ

adha ǀ śayīta ǀ niḥ-ṛteḥ ǀ upa-sthe ǀ adha ǀ enam ǀ vṛkāḥ ǀ rabhasāsaḥ ǀ adyuḥ ǁ

10.095.15   (Mandala. Sukta. Rik)

8.5.03.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुरू॑रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका॑सो॒ अशि॑वास उ क्षन् ।

न वै स्त्रैणा॑नि स॒ख्यानि॑ संति सालावृ॒काणां॒ हृद॑यान्ये॒ता ॥

Samhita Devanagari Nonaccented

पुरूरवो मा मृथा मा प्र पप्तो मा त्वा वृकासो अशिवास उ क्षन् ।

न वै स्त्रैणानि सख्यानि संति सालावृकाणां हृदयान्येता ॥

Samhita Transcription Accented

púrūravo mā́ mṛthā mā́ prá papto mā́ tvā vṛ́kāso áśivāsa u kṣan ǀ

ná vái stráiṇāni sakhyā́ni santi sālāvṛkā́ṇām hṛ́dayānyetā́ ǁ

Samhita Transcription Nonaccented

purūravo mā mṛthā mā pra papto mā tvā vṛkāso aśivāsa u kṣan ǀ

na vai straiṇāni sakhyāni santi sālāvṛkāṇām hṛdayānyetā ǁ

Padapatha Devanagari Accented

पुरू॑रवः । मा । मृ॒थाः॒ । मा । प्र । प॒प्तः॒ । मा । त्वा॒ । वृका॑सः । अशि॑वासः । ऊं॒ इति॑ । क्ष॒न् ।

न । वै । स्त्रैणा॑नि । स॒ख्यानि॑ । स॒न्ति॒ । सा॒ला॒वृ॒काणा॑म् । हृद॑यानि । ए॒ता ॥

Padapatha Devanagari Nonaccented

पुरूरवः । मा । मृथाः । मा । प्र । पप्तः । मा । त्वा । वृकासः । अशिवासः । ऊं इति । क्षन् ।

न । वै । स्त्रैणानि । सख्यानि । सन्ति । सालावृकाणाम् । हृदयानि । एता ॥

Padapatha Transcription Accented

púrūravaḥ ǀ mā́ ǀ mṛthāḥ ǀ mā́ ǀ prá ǀ paptaḥ ǀ mā́ ǀ tvā ǀ vṛ́kāsaḥ ǀ áśivāsaḥ ǀ ūṃ íti ǀ kṣan ǀ

ná ǀ vái ǀ stráiṇāni ǀ sakhyā́ni ǀ santi ǀ sālāvṛkā́ṇām ǀ hṛ́dayāni ǀ etā́ ǁ

Padapatha Transcription Nonaccented

purūravaḥ ǀ mā ǀ mṛthāḥ ǀ mā ǀ pra ǀ paptaḥ ǀ mā ǀ tvā ǀ vṛkāsaḥ ǀ aśivāsaḥ ǀ ūṃ iti ǀ kṣan ǀ

na ǀ vai ǀ straiṇāni ǀ sakhyāni ǀ santi ǀ sālāvṛkāṇām ǀ hṛdayāni ǀ etā ǁ

10.095.16   (Mandala. Sukta. Rik)

8.5.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः॑ श॒रद॒श्चत॑स्रः ।

घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता॑तृपा॒णा च॑रामि ॥

Samhita Devanagari Nonaccented

यद्विरूपाचरं मर्त्येष्ववसं रात्रीः शरदश्चतस्रः ।

घृतस्य स्तोकं सकृदह्न आश्नां तादेवेदं तातृपाणा चरामि ॥

Samhita Transcription Accented

yádvírūpā́caram mártyeṣvávasam rā́trīḥ śarádaścátasraḥ ǀ

ghṛtásya stokám sakṛ́dáhna āśnām tā́devédám tātṛpāṇā́ carāmi ǁ

Samhita Transcription Nonaccented

yadvirūpācaram martyeṣvavasam rātrīḥ śaradaścatasraḥ ǀ

ghṛtasya stokam sakṛdahna āśnām tādevedam tātṛpāṇā carāmi ǁ

Padapatha Devanagari Accented

यत् । विऽरू॑पा । अच॑रम् । मर्त्ये॑षु । अव॑सम् । रात्रीः॑ । श॒रदः॑ । चत॑स्रः ।

घृ॒तस्य॑ । स्तो॒कम् । स॒कृत् । अह्नः॑ । आ॒श्ना॒म् । तात् । ए॒व । इ॒दम् । त॒तृ॒पा॒णा । च॒रा॒मि॒ ॥

Padapatha Devanagari Nonaccented

यत् । विऽरूपा । अचरम् । मर्त्येषु । अवसम् । रात्रीः । शरदः । चतस्रः ।

घृतस्य । स्तोकम् । सकृत् । अह्नः । आश्नाम् । तात् । एव । इदम् । ततृपाणा । चरामि ॥

Padapatha Transcription Accented

yát ǀ ví-rūpā ǀ ácaram ǀ mártyeṣu ǀ ávasam ǀ rā́trīḥ ǀ śarádaḥ ǀ cátasraḥ ǀ

ghṛtásya ǀ stokám ǀ sakṛ́t ǀ áhnaḥ ǀ āśnām ǀ tā́t ǀ evá ǀ idám ǀ tatṛpāṇā́ ǀ carāmi ǁ

Padapatha Transcription Nonaccented

yat ǀ vi-rūpā ǀ acaram ǀ martyeṣu ǀ avasam ǀ rātrīḥ ǀ śaradaḥ ǀ catasraḥ ǀ

ghṛtasya ǀ stokam ǀ sakṛt ǀ ahnaḥ ǀ āśnām ǀ tāt ǀ eva ǀ idam ǀ tatṛpāṇā ǀ carāmi ǁ

10.095.17   (Mandala. Sukta. Rik)

8.5.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः ।

उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ॥

Samhita Devanagari Nonaccented

अंतरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः ।

उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥

Samhita Transcription Accented

antarikṣaprā́m rájaso vimā́nīmúpa śikṣāmyurváśīm vásiṣṭhaḥ ǀ

úpa tvā rātíḥ sukṛtásya tíṣṭhānní vartasva hṛ́dayam tapyate me ǁ

Samhita Transcription Nonaccented

antarikṣaprām rajaso vimānīmupa śikṣāmyurvaśīm vasiṣṭhaḥ ǀ

upa tvā rātiḥ sukṛtasya tiṣṭhānni vartasva hṛdayam tapyate me ǁ

Padapatha Devanagari Accented

अ॒न्त॒रि॒क्ष॒ऽप्राम् । रज॑सः । वि॒ऽमानी॑म् । उप॑ । शि॒क्षा॒मि॒ । उ॒र्वशी॑म् । वसि॑ष्ठः ।

उप॑ । त्वा॒ । रा॒तिः । सु॒ऽकृ॒तस्य॑ । तिष्ठा॑त् । नि । व॒र्त॒स्व॒ । हृद॑यम् । त॒प्य॒ते॒ । मे॒ ॥

Padapatha Devanagari Nonaccented

अन्तरिक्षऽप्राम् । रजसः । विऽमानीम् । उप । शिक्षामि । उर्वशीम् । वसिष्ठः ।

उप । त्वा । रातिः । सुऽकृतस्य । तिष्ठात् । नि । वर्तस्व । हृदयम् । तप्यते । मे ॥

Padapatha Transcription Accented

antarikṣa-prā́m ǀ rájasaḥ ǀ vi-mā́nīm ǀ úpa ǀ śikṣāmi ǀ urváśīm ǀ vásiṣṭhaḥ ǀ

úpa ǀ tvā ǀ rātíḥ ǀ su-kṛtásya ǀ tíṣṭhāt ǀ ní ǀ vartasva ǀ hṛ́dayam ǀ tapyate ǀ me ǁ

Padapatha Transcription Nonaccented

antarikṣa-prām ǀ rajasaḥ ǀ vi-mānīm ǀ upa ǀ śikṣāmi ǀ urvaśīm ǀ vasiṣṭhaḥ ǀ

upa ǀ tvā ǀ rātiḥ ǀ su-kṛtasya ǀ tiṣṭhāt ǀ ni ǀ vartasva ǀ hṛdayam ǀ tapyate ǀ me ǁ

10.095.18   (Mandala. Sukta. Rik)

8.5.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इति॑ त्वा दे॒वा इ॒म आ॑हुरैळ॒ यथे॑मे॒तद्भव॑सि मृ॒त्युबं॑धुः ।

प्र॒जा ते॑ दे॒वान्ह॒विषा॑ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ॥

Samhita Devanagari Nonaccented

इति त्वा देवा इम आहुरैळ यथेमेतद्भवसि मृत्युबंधुः ।

प्रजा ते देवान्हविषा यजाति स्वर्ग उ त्वमपि मादयासे ॥

Samhita Transcription Accented

íti tvā devā́ imá āhuraiḷa yáthemetádbhávasi mṛtyúbandhuḥ ǀ

prajā́ te devā́nhavíṣā yajāti svargá u tvámápi mādayāse ǁ

Samhita Transcription Nonaccented

iti tvā devā ima āhuraiḷa yathemetadbhavasi mṛtyubandhuḥ ǀ

prajā te devānhaviṣā yajāti svarga u tvamapi mādayāse ǁ

Padapatha Devanagari Accented

इति॑ । त्वा॒ । दे॒वाः । इ॒मे । आ॒हुः॒ । ऐ॒ळ॒ । यथा॑ । ई॒म् । ए॒तत् । भव॑सि । मृ॒त्युऽब॑न्धुः ।

प्र॒ऽजा । ते॒ । दे॒वान् । ह॒विषा॑ । य॒जा॒ति॒ । स्वः॒ऽगे । ऊं॒ इति॑ । त्वम् । अपि॑ । मा॒द॒या॒से॒ ॥

Padapatha Devanagari Nonaccented

इति । त्वा । देवाः । इमे । आहुः । ऐळ । यथा । ईम् । एतत् । भवसि । मृत्युऽबन्धुः ।

प्रऽजा । ते । देवान् । हविषा । यजाति । स्वःऽगे । ऊं इति । त्वम् । अपि । मादयासे ॥

Padapatha Transcription Accented

íti ǀ tvā ǀ devā́ḥ ǀ imé ǀ āhuḥ ǀ aiḷa ǀ yáthā ǀ īm ǀ etát ǀ bhávasi ǀ mṛtyú-bandhuḥ ǀ

pra-jā́ ǀ te ǀ devā́n ǀ havíṣā ǀ yajāti ǀ svaḥ-gé ǀ ūṃ íti ǀ tvám ǀ ápi ǀ mādayāse ǁ

Padapatha Transcription Nonaccented

iti ǀ tvā ǀ devāḥ ǀ ime ǀ āhuḥ ǀ aiḷa ǀ yathā ǀ īm ǀ etat ǀ bhavasi ǀ mṛtyu-bandhuḥ ǀ

pra-jā ǀ te ǀ devān ǀ haviṣā ǀ yajāti ǀ svaḥ-ge ǀ ūṃ iti ǀ tvam ǀ api ǀ mādayāse ǁ