SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 96

 

1. Info

To:    haristutiḥ
From:   baru āṅgirasa or sarvahari aindra
Metres:   1st set of styles: nicṛjjagatī (2-4, 9, 10); jagatī (1, 7, 8); triṣṭup (12, 13); svarāḍārcījagatī (5); virāḍjagatī (6); bhurigārcījagatī (11)

2nd set of styles: jagatī (1-11); triṣṭubh (12, 13)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.096.01   (Mandala. Sukta. Rik)

8.5.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॑ म॒हे वि॒दथे॑ शंसिषं॒ हरी॒ प्र ते॑ वन्वे व॒नुषो॑ हर्य॒तं मदं॑ ।

घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा॑ विशंतु॒ हरि॑वर्पसं॒ गिरः॑ ॥

Samhita Devanagari Nonaccented

प्र ते महे विदथे शंसिषं हरी प्र ते वन्वे वनुषो हर्यतं मदं ।

घृतं न यो हरिभिश्चारु सेचत आ त्वा विशंतु हरिवर्पसं गिरः ॥

Samhita Transcription Accented

prá te mahé vidáthe śaṃsiṣam hárī prá te vanve vanúṣo haryatám mádam ǀ

ghṛtám ná yó háribhiścā́ru sécata ā́ tvā viśantu hárivarpasam gíraḥ ǁ

Samhita Transcription Nonaccented

pra te mahe vidathe śaṃsiṣam harī pra te vanve vanuṣo haryatam madam ǀ

ghṛtam na yo haribhiścāru secata ā tvā viśantu harivarpasam giraḥ ǁ

Padapatha Devanagari Accented

प्र । ते॒ । म॒हे । वि॒दथे॑ । शं॒सि॒ष॒म् । हरी॒ इति॑ । प्र । ते॒ । व॒न्वे॒ । व॒नुषः॑ । ह॒र्य॒तम् । मद॑म् ।

घृ॒तम् । न । यः । हरि॑ऽभिः । चारु॑ । सेच॑ते । आ । त्वा॒ । वि॒श॒न्तु॒ । हरि॑ऽवर्पसम् । गिरः॑ ॥

Padapatha Devanagari Nonaccented

प्र । ते । महे । विदथे । शंसिषम् । हरी इति । प्र । ते । वन्वे । वनुषः । हर्यतम् । मदम् ।

घृतम् । न । यः । हरिऽभिः । चारु । सेचते । आ । त्वा । विशन्तु । हरिऽवर्पसम् । गिरः ॥

Padapatha Transcription Accented

prá ǀ te ǀ mahé ǀ vidáthe ǀ śaṃsiṣam ǀ hárī íti ǀ prá ǀ te ǀ vanve ǀ vanúṣaḥ ǀ haryatám ǀ mádam ǀ

ghṛtám ǀ ná ǀ yáḥ ǀ hári-bhiḥ ǀ cā́ru ǀ sécate ǀ ā́ ǀ tvā ǀ viśantu ǀ hári-varpasam ǀ gíraḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ mahe ǀ vidathe ǀ śaṃsiṣam ǀ harī iti ǀ pra ǀ te ǀ vanve ǀ vanuṣaḥ ǀ haryatam ǀ madam ǀ

ghṛtam ǀ na ǀ yaḥ ǀ hari-bhiḥ ǀ cāru ǀ secate ǀ ā ǀ tvā ǀ viśantu ǀ hari-varpasam ǀ giraḥ ǁ

10.096.02   (Mandala. Sukta. Rik)

8.5.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वंतो॒ हरी॑ दि॒व्यं यथा॒ सदः॑ ।

आ यं पृ॒णंति॒ हरि॑भि॒र्न धे॒नव॒ इंद्रा॑य शू॒षं हरि॑वंतमर्चत ॥

Samhita Devanagari Nonaccented

हरिं हि योनिमभि ये समस्वरन्हिन्वंतो हरी दिव्यं यथा सदः ।

आ यं पृणंति हरिभिर्न धेनव इंद्राय शूषं हरिवंतमर्चत ॥

Samhita Transcription Accented

hárim hí yónimabhí yé samásvaranhinvánto hárī divyám yáthā sádaḥ ǀ

ā́ yám pṛṇánti háribhirná dhenáva índrāya śūṣám hárivantamarcata ǁ

Samhita Transcription Nonaccented

harim hi yonimabhi ye samasvaranhinvanto harī divyam yathā sadaḥ ǀ

ā yam pṛṇanti haribhirna dhenava indrāya śūṣam harivantamarcata ǁ

Padapatha Devanagari Accented

हरि॑म् । हि । योनि॑म् । अ॒भि । ये । स॒म्ऽअस्व॑रन् । हि॒न्वन्तः॑ । हरी॒ इति॑ । दि॒व्यम् । यथा॑ । सदः॑ ।

आ । यम् । पृ॒णन्ति॑ । हरि॑ऽभिः । न । धे॒नवः॑ । इन्द्रा॑य । शू॒षम् । हरि॑ऽवन्तम् । अ॒र्च॒त॒ ॥

Padapatha Devanagari Nonaccented

हरिम् । हि । योनिम् । अभि । ये । सम्ऽअस्वरन् । हिन्वन्तः । हरी इति । दिव्यम् । यथा । सदः ।

आ । यम् । पृणन्ति । हरिऽभिः । न । धेनवः । इन्द्राय । शूषम् । हरिऽवन्तम् । अर्चत ॥

Padapatha Transcription Accented

hárim ǀ hí ǀ yónim ǀ abhí ǀ yé ǀ sam-ásvaran ǀ hinvántaḥ ǀ hárī íti ǀ divyám ǀ yáthā ǀ sádaḥ ǀ

ā́ ǀ yám ǀ pṛṇánti ǀ hári-bhiḥ ǀ ná ǀ dhenávaḥ ǀ índrāya ǀ śūṣám ǀ hári-vantam ǀ arcata ǁ

Padapatha Transcription Nonaccented

harim ǀ hi ǀ yonim ǀ abhi ǀ ye ǀ sam-asvaran ǀ hinvantaḥ ǀ harī iti ǀ divyam ǀ yathā ǀ sadaḥ ǀ

ā ǀ yam ǀ pṛṇanti ǀ hari-bhiḥ ǀ na ǀ dhenavaḥ ǀ indrāya ǀ śūṣam ǀ hari-vantam ǀ arcata ǁ

10.096.03   (Mandala. Sukta. Rik)

8.5.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ॑य॒सो हरि॒र्निका॑मो॒ हरि॒रा गभ॑स्त्योः ।

द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इंद्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ॥

Samhita Devanagari Nonaccented

सो अस्य वज्रो हरितो य आयसो हरिर्निकामो हरिरा गभस्त्योः ।

द्युम्नी सुशिप्रो हरिमन्युसायक इंद्रे नि रूपा हरिता मिमिक्षिरे ॥

Samhita Transcription Accented

só asya vájro hárito yá āyasó hárirníkāmo hárirā́ gábhastyoḥ ǀ

dyumnī́ suśipró hárimanyusāyaka índre ní rūpā́ háritā mimikṣire ǁ

Samhita Transcription Nonaccented

so asya vajro harito ya āyaso harirnikāmo harirā gabhastyoḥ ǀ

dyumnī suśipro harimanyusāyaka indre ni rūpā haritā mimikṣire ǁ

Padapatha Devanagari Accented

सः । अ॒स्य॒ । वज्रः॑ । हरि॑तः । यः । आ॒य॒सः । हरिः॑ । निऽका॑मः । हरिः॑ । आ । गभ॑स्त्योः ।

द्यु॒म्नी । सु॒ऽशि॒प्रः । हरि॑मन्युऽसायकः । इन्द्रे॑ । नि । रू॒पा । हरि॑ता । मि॒मि॒क्षि॒रे॒ ॥

Padapatha Devanagari Nonaccented

सः । अस्य । वज्रः । हरितः । यः । आयसः । हरिः । निऽकामः । हरिः । आ । गभस्त्योः ।

द्युम्नी । सुऽशिप्रः । हरिमन्युऽसायकः । इन्द्रे । नि । रूपा । हरिता । मिमिक्षिरे ॥

Padapatha Transcription Accented

sáḥ ǀ asya ǀ vájraḥ ǀ háritaḥ ǀ yáḥ ǀ āyasáḥ ǀ háriḥ ǀ ní-kāmaḥ ǀ háriḥ ǀ ā́ ǀ gábhastyoḥ ǀ

dyumnī́ ǀ su-śipráḥ ǀ hárimanyu-sāyakaḥ ǀ índre ǀ ní ǀ rūpā́ ǀ háritā ǀ mimikṣire ǁ

Padapatha Transcription Nonaccented

saḥ ǀ asya ǀ vajraḥ ǀ haritaḥ ǀ yaḥ ǀ āyasaḥ ǀ hariḥ ǀ ni-kāmaḥ ǀ hariḥ ǀ ā ǀ gabhastyoḥ ǀ

dyumnī ǀ su-śipraḥ ǀ harimanyu-sāyakaḥ ǀ indre ǀ ni ǀ rūpā ǀ haritā ǀ mimikṣire ǁ

10.096.04   (Mandala. Sukta. Rik)

8.5.05.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या॑ ।

तु॒ददहिं॒ हरि॑शिप्रो॒ य आ॑य॒सः स॒हस्र॑शोका अभवद्धरिंभ॒रः ॥

Samhita Devanagari Nonaccented

दिवि न केतुरधि धायि हर्यतो विव्यचद्वज्रो हरितो न रंह्या ।

तुददहिं हरिशिप्रो य आयसः सहस्रशोका अभवद्धरिंभरः ॥

Samhita Transcription Accented

diví ná ketúrádhi dhāyi haryató vivyácadvájro hárito ná ráṃhyā ǀ

tudádáhim háriśipro yá āyasáḥ sahásraśokā abhavaddharimbharáḥ ǁ

Samhita Transcription Nonaccented

divi na keturadhi dhāyi haryato vivyacadvajro harito na raṃhyā ǀ

tudadahim hariśipro ya āyasaḥ sahasraśokā abhavaddharimbharaḥ ǁ

Padapatha Devanagari Accented

दि॒वि । न । के॒तुः । अधि॑ । धा॒यि॒ । ह॒र्य॒तः । वि॒व्यच॑त् । वज्रः॑ । हरि॑तः । न । रंह्या॑ ।

तु॒दत् । अहि॑म् । हरि॑ऽशिप्रः । यः । आ॒य॒सः । स॒हस्र॑ऽशोकाः । अ॒भ॒व॒त् । ह॒रि॒म्ऽभ॒रः ॥

Padapatha Devanagari Nonaccented

दिवि । न । केतुः । अधि । धायि । हर्यतः । विव्यचत् । वज्रः । हरितः । न । रंह्या ।

तुदत् । अहिम् । हरिऽशिप्रः । यः । आयसः । सहस्रऽशोकाः । अभवत् । हरिम्ऽभरः ॥

Padapatha Transcription Accented

diví ǀ ná ǀ ketúḥ ǀ ádhi ǀ dhāyi ǀ haryatáḥ ǀ vivyácat ǀ vájraḥ ǀ háritaḥ ǀ ná ǀ ráṃhyā ǀ

tudát ǀ áhim ǀ hári-śipraḥ ǀ yáḥ ǀ āyasáḥ ǀ sahásra-śokāḥ ǀ abhavat ǀ harim-bharáḥ ǁ

Padapatha Transcription Nonaccented

divi ǀ na ǀ ketuḥ ǀ adhi ǀ dhāyi ǀ haryataḥ ǀ vivyacat ǀ vajraḥ ǀ haritaḥ ǀ na ǀ raṃhyā ǀ

tudat ǀ ahim ǀ hari-śipraḥ ǀ yaḥ ǀ āyasaḥ ǀ sahasra-śokāḥ ǀ abhavat ǀ harim-bharaḥ ǁ

10.096.05   (Mandala. Sukta. Rik)

8.5.05.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे॑भिरिंद्र हरिकेश॒ यज्व॑भिः ।

त्वं ह॑र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॒॑मसा॑मि॒ राधो॑ हरिजात हर्य॒तं ॥

Samhita Devanagari Nonaccented

त्वंत्वमहर्यथा उपस्तुतः पूर्वेभिरिंद्र हरिकेश यज्वभिः ।

त्वं हर्यसि तव विश्वमुक्थ्यमसामि राधो हरिजात हर्यतं ॥

Samhita Transcription Accented

tváṃtvamaharyathā úpastutaḥ pū́rvebhirindra harikeśa yájvabhiḥ ǀ

tvám haryasi táva víśvamukthyámásāmi rā́dho harijāta haryatám ǁ

Samhita Transcription Nonaccented

tvaṃtvamaharyathā upastutaḥ pūrvebhirindra harikeśa yajvabhiḥ ǀ

tvam haryasi tava viśvamukthyamasāmi rādho harijāta haryatam ǁ

Padapatha Devanagari Accented

त्वम्ऽत्व॑म् । अ॒ह॒र्य॒थाः॒ । उप॑ऽस्तुतः । पूर्वे॑भिः । इ॒न्द्र॒ । ह॒रि॒ऽके॒श॒ । यज्व॑ऽभिः ।

त्वम् । ह॒र्य॒सि॒ । तव॑ । विश्व॑म् । उ॒क्थ्य॑म् । असा॑मि । राधः॑ । ह॒रि॒ऽजा॒त॒ । ह॒र्य॒तम् ॥

Padapatha Devanagari Nonaccented

त्वम्ऽत्वम् । अहर्यथाः । उपऽस्तुतः । पूर्वेभिः । इन्द्र । हरिऽकेश । यज्वऽभिः ।

त्वम् । हर्यसि । तव । विश्वम् । उक्थ्यम् । असामि । राधः । हरिऽजात । हर्यतम् ॥

Padapatha Transcription Accented

tvám-tvam ǀ aharyathāḥ ǀ úpa-stutaḥ ǀ pū́rvebhiḥ ǀ indra ǀ hari-keśa ǀ yájva-bhiḥ ǀ

tvám ǀ haryasi ǀ táva ǀ víśvam ǀ ukthyám ǀ ásāmi ǀ rā́dhaḥ ǀ hari-jāta ǀ haryatám ǁ

Padapatha Transcription Nonaccented

tvam-tvam ǀ aharyathāḥ ǀ upa-stutaḥ ǀ pūrvebhiḥ ǀ indra ǀ hari-keśa ǀ yajva-bhiḥ ǀ

tvam ǀ haryasi ǀ tava ǀ viśvam ǀ ukthyam ǀ asāmi ǀ rādhaḥ ǀ hari-jāta ǀ haryatam ǁ

10.096.06   (Mandala. Sukta. Rik)

8.5.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ता व॒ज्रिणं॑ मं॒दिनं॒ स्तोम्यं॒ मद॒ इंद्रं॒ रथे॑ वहतो हर्य॒ता हरी॑ ।

पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इंद्रा॑य॒ सोमा॒ हर॑यो दधन्विरे ॥

Samhita Devanagari Nonaccented

ता वज्रिणं मंदिनं स्तोम्यं मद इंद्रं रथे वहतो हर्यता हरी ।

पुरूण्यस्मै सवनानि हर्यत इंद्राय सोमा हरयो दधन्विरे ॥

Samhita Transcription Accented

tā́ vajríṇam mandínam stómyam máda índram ráthe vahato haryatā́ hárī ǀ

purū́ṇyasmai sávanāni háryata índrāya sómā hárayo dadhanvire ǁ

Samhita Transcription Nonaccented

tā vajriṇam mandinam stomyam mada indram rathe vahato haryatā harī ǀ

purūṇyasmai savanāni haryata indrāya somā harayo dadhanvire ǁ

Padapatha Devanagari Accented

ता । व॒ज्रिण॑म् । म॒न्दिन॑म् । स्तोम्य॑म् । मदे॑ । इन्द्र॑म् । रथे॑ । व॒ह॒तः॒ । ह॒र्य॒ता । हरी॒ इति॑ ।

पु॒रूणि॑ । अ॒स्मै॒ । सव॑नानि । हर्य॑ते । इन्द्रा॑य । सोमाः॑ । हर॑यः । द॒ध॒न्वि॒रे॒ ॥

Padapatha Devanagari Nonaccented

ता । वज्रिणम् । मन्दिनम् । स्तोम्यम् । मदे । इन्द्रम् । रथे । वहतः । हर्यता । हरी इति ।

पुरूणि । अस्मै । सवनानि । हर्यते । इन्द्राय । सोमाः । हरयः । दधन्विरे ॥

Padapatha Transcription Accented

tā́ ǀ vajríṇam ǀ mandínam ǀ stómyam ǀ máde ǀ índram ǀ ráthe ǀ vahataḥ ǀ haryatā́ ǀ hárī íti ǀ

purū́ṇi ǀ asmai ǀ sávanāni ǀ háryate ǀ índrāya ǀ sómāḥ ǀ hárayaḥ ǀ dadhanvire ǁ

Padapatha Transcription Nonaccented

tā ǀ vajriṇam ǀ mandinam ǀ stomyam ǀ made ǀ indram ǀ rathe ǀ vahataḥ ǀ haryatā ǀ harī iti ǀ

purūṇi ǀ asmai ǀ savanāni ǀ haryate ǀ indrāya ǀ somāḥ ǀ harayaḥ ǀ dadhanvire ǁ

10.096.07   (Mandala. Sukta. Rik)

8.5.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अरं॒ कामा॑य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी॑ तु॒रा ।

अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वंतमानशे ॥

Samhita Devanagari Nonaccented

अरं कामाय हरयो दधन्विरे स्थिराय हिन्वन्हरयो हरी तुरा ।

अर्वद्भिर्यो हरिभिर्जोषमीयते सो अस्य कामं हरिवंतमानशे ॥

Samhita Transcription Accented

áram kā́māya hárayo dadhanvire sthirā́ya hinvanhárayo hárī turā́ ǀ

árvadbhiryó háribhirjóṣamī́yate só asya kā́mam hárivantamānaśe ǁ

Samhita Transcription Nonaccented

aram kāmāya harayo dadhanvire sthirāya hinvanharayo harī turā ǀ

arvadbhiryo haribhirjoṣamīyate so asya kāmam harivantamānaśe ǁ

Padapatha Devanagari Accented

अर॑म् । कामा॑य । हर॑यः । द॒ध॒न्वि॒रे॒ । स्थि॒राय॑ । हि॒न्व॒न् । हर॑यः । हरी॒ इति॑ । तु॒रा ।

अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । जोष॑म् । ईय॑ते । सः । अ॒स्य॒ । काम॑म् । हरि॑ऽवन्तम् । आ॒न॒शे॒ ॥

Padapatha Devanagari Nonaccented

अरम् । कामाय । हरयः । दधन्विरे । स्थिराय । हिन्वन् । हरयः । हरी इति । तुरा ।

अर्वत्ऽभिः । यः । हरिऽभिः । जोषम् । ईयते । सः । अस्य । कामम् । हरिऽवन्तम् । आनशे ॥

Padapatha Transcription Accented

áram ǀ kā́māya ǀ hárayaḥ ǀ dadhanvire ǀ sthirā́ya ǀ hinvan ǀ hárayaḥ ǀ hárī íti ǀ turā́ ǀ

árvat-bhiḥ ǀ yáḥ ǀ hári-bhiḥ ǀ jóṣam ǀ ī́yate ǀ sáḥ ǀ asya ǀ kā́mam ǀ hári-vantam ǀ ānaśe ǁ

Padapatha Transcription Nonaccented

aram ǀ kāmāya ǀ harayaḥ ǀ dadhanvire ǀ sthirāya ǀ hinvan ǀ harayaḥ ǀ harī iti ǀ turā ǀ

arvat-bhiḥ ǀ yaḥ ǀ hari-bhiḥ ǀ joṣam ǀ īyate ǀ saḥ ǀ asya ǀ kāmam ǀ hari-vantam ǀ ānaśe ǁ

10.096.08   (Mandala. Sukta. Rik)

8.5.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत ।

अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी॑वसु॒रति॒ विश्वा॑ दुरि॒ता पारि॑ष॒द्धरी॑ ॥

Samhita Devanagari Nonaccented

हरिश्मशारुर्हरिकेश आयसस्तुरस्पेये यो हरिपा अवर्धत ।

अर्वद्भिर्यो हरिभिर्वाजिनीवसुरति विश्वा दुरिता पारिषद्धरी ॥

Samhita Transcription Accented

háriśmaśārurhárikeśa āyasásturaspéye yó haripā́ ávardhata ǀ

árvadbhiryó háribhirvājínīvasuráti víśvā duritā́ pā́riṣaddhárī ǁ

Samhita Transcription Nonaccented

hariśmaśārurharikeśa āyasasturaspeye yo haripā avardhata ǀ

arvadbhiryo haribhirvājinīvasurati viśvā duritā pāriṣaddharī ǁ

Padapatha Devanagari Accented

हरि॑ऽश्मशारुः । हरि॑ऽकेशः । आ॒य॒सः । तु॒रः॒ऽपेये॑ । यः । ह॒रि॒ऽपाः । अव॑र्धत ।

अर्व॑त्ऽभिः । यः । हरि॑ऽभिः । वा॒जिनी॑ऽवसुः । अति॑ । विश्वा॑ । दुः॒ऽइ॒ता । पारि॑षत् । हरी॒ इति॑ ॥

Padapatha Devanagari Nonaccented

हरिऽश्मशारुः । हरिऽकेशः । आयसः । तुरःऽपेये । यः । हरिऽपाः । अवर्धत ।

अर्वत्ऽभिः । यः । हरिऽभिः । वाजिनीऽवसुः । अति । विश्वा । दुःऽइता । पारिषत् । हरी इति ॥

Padapatha Transcription Accented

hári-śmaśāruḥ ǀ hári-keśaḥ ǀ āyasáḥ ǀ turaḥ-péye ǀ yáḥ ǀ hari-pā́ḥ ǀ ávardhata ǀ

árvat-bhiḥ ǀ yáḥ ǀ hári-bhiḥ ǀ vājínī-vasuḥ ǀ áti ǀ víśvā ǀ duḥ-itā́ ǀ pā́riṣat ǀ hárī íti ǁ

Padapatha Transcription Nonaccented

hari-śmaśāruḥ ǀ hari-keśaḥ ǀ āyasaḥ ǀ turaḥ-peye ǀ yaḥ ǀ hari-pāḥ ǀ avardhata ǀ

arvat-bhiḥ ǀ yaḥ ǀ hari-bhiḥ ǀ vājinī-vasuḥ ǀ ati ǀ viśvā ǀ duḥ-itā ǀ pāriṣat ǀ harī iti ǁ

10.096.09   (Mandala. Sukta. Rik)

8.5.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्रुवे॑व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा॑य॒ हरि॑णी॒ दवि॑ध्वतः ।

प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी॑ पी॒त्वा मद॑स्य हर्य॒तस्यांध॑सः ॥

Samhita Devanagari Nonaccented

स्रुवेव यस्य हरिणी विपेततुः शिप्रे वाजाय हरिणी दविध्वतः ।

प्र यत्कृते चमसे मर्मृजद्धरी पीत्वा मदस्य हर्यतस्यांधसः ॥

Samhita Transcription Accented

srúveva yásya háriṇī vipetátuḥ śípre vā́jāya háriṇī dávidhvataḥ ǀ

prá yátkṛté camasé mármṛjaddhárī pītvā́ mádasya haryatásyā́ndhasaḥ ǁ

Samhita Transcription Nonaccented

sruveva yasya hariṇī vipetatuḥ śipre vājāya hariṇī davidhvataḥ ǀ

pra yatkṛte camase marmṛjaddharī pītvā madasya haryatasyāndhasaḥ ǁ

Padapatha Devanagari Accented

स्रुवा॑ऽइव । यस्य॑ । हरि॑णी॒ इति॑ । वि॒ऽपे॒ततुः॑ । शिप्रे॒ इति॑ । वाजा॑य । हरि॑णी॒ इति॑ । दवि॑ध्वतः ।

प्र । यत् । कृ॒ते । च॒म॒से । मर्मृ॑जत् । हरी॒ इति॑ । पी॒त्वा । मद॑स्य । ह॒र्य॒तस्य॑ । अन्ध॑सः ॥

Padapatha Devanagari Nonaccented

स्रुवाऽइव । यस्य । हरिणी इति । विऽपेततुः । शिप्रे इति । वाजाय । हरिणी इति । दविध्वतः ।

प्र । यत् । कृते । चमसे । मर्मृजत् । हरी इति । पीत्वा । मदस्य । हर्यतस्य । अन्धसः ॥

Padapatha Transcription Accented

srúvā-iva ǀ yásya ǀ háriṇī íti ǀ vi-petátuḥ ǀ śípre íti ǀ vā́jāya ǀ háriṇī íti ǀ dávidhvataḥ ǀ

prá ǀ yát ǀ kṛté ǀ camasé ǀ mármṛjat ǀ hárī íti ǀ pītvā́ ǀ mádasya ǀ haryatásya ǀ ándhasaḥ ǁ

Padapatha Transcription Nonaccented

sruvā-iva ǀ yasya ǀ hariṇī iti ǀ vi-petatuḥ ǀ śipre iti ǀ vājāya ǀ hariṇī iti ǀ davidhvataḥ ǀ

pra ǀ yat ǀ kṛte ǀ camase ǀ marmṛjat ǀ harī iti ǀ pītvā ǀ madasya ǀ haryatasya ǀ andhasaḥ ǁ

10.096.10   (Mandala. Sukta. Rik)

8.5.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॒॑रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् ।

म॒ही चि॒द्धि धि॒षणाह॑र्य॒दोज॑सा बृ॒हद्वयो॑ दधिषे हर्य॒तश्चि॒दा ॥

Samhita Devanagari Nonaccented

उत स्म सद्म हर्यतस्य पस्त्योरत्यो न वाजं हरिवाँ अचिक्रदत् ।

मही चिद्धि धिषणाहर्यदोजसा बृहद्वयो दधिषे हर्यतश्चिदा ॥

Samhita Transcription Accented

utá sma sádma haryatásya pastyórátyo ná vā́jam hárivām̐ acikradat ǀ

mahī́ ciddhí dhiṣáṇā́haryadójasā bṛhádváyo dadhiṣe haryatáścidā́ ǁ

Samhita Transcription Nonaccented

uta sma sadma haryatasya pastyoratyo na vājam harivām̐ acikradat ǀ

mahī ciddhi dhiṣaṇāharyadojasā bṛhadvayo dadhiṣe haryataścidā ǁ

Padapatha Devanagari Accented

उ॒त । स्म॒ । सद्म॑ । ह॒र्य॒तस्य॑ । प॒स्त्योः॑ । अत्यः॑ । न । वाज॑म् । हरि॑ऽवान् । अ॒चि॒क्र॒द॒त् ।

म॒ही । चि॒त् । हि । धि॒षणा॑ । अह॑र्यत् । ओज॑सा । बृ॒हत् । वयः॑ । द॒धि॒षे॒ । ह॒र्य॒तः । चि॒त् । आ ॥

Padapatha Devanagari Nonaccented

उत । स्म । सद्म । हर्यतस्य । पस्त्योः । अत्यः । न । वाजम् । हरिऽवान् । अचिक्रदत् ।

मही । चित् । हि । धिषणा । अहर्यत् । ओजसा । बृहत् । वयः । दधिषे । हर्यतः । चित् । आ ॥

Padapatha Transcription Accented

utá ǀ sma ǀ sádma ǀ haryatásya ǀ pastyóḥ ǀ átyaḥ ǀ ná ǀ vā́jam ǀ hári-vān ǀ acikradat ǀ

mahī́ ǀ cit ǀ hí ǀ dhiṣáṇā ǀ áharyat ǀ ójasā ǀ bṛhát ǀ váyaḥ ǀ dadhiṣe ǀ haryatáḥ ǀ cit ǀ ā́ ǁ

Padapatha Transcription Nonaccented

uta ǀ sma ǀ sadma ǀ haryatasya ǀ pastyoḥ ǀ atyaḥ ǀ na ǀ vājam ǀ hari-vān ǀ acikradat ǀ

mahī ǀ cit ǀ hi ǀ dhiṣaṇā ǀ aharyat ǀ ojasā ǀ bṛhat ǀ vayaḥ ǀ dadhiṣe ǀ haryataḥ ǀ cit ǀ ā ǁ

10.096.11   (Mandala. Sukta. Rik)

8.5.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं॑नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यं ।

प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या॑य ॥

Samhita Devanagari Nonaccented

आ रोदसी हर्यमाणो महित्वा नव्यंनव्यं हर्यसि मन्म नु प्रियं ।

प्र पस्त्यमसुर हर्यतं गोराविष्कृधि हरये सूर्याय ॥

Samhita Transcription Accented

ā́ ródasī háryamāṇo mahitvā́ návyaṃnavyam haryasi mánma nú priyám ǀ

prá pastyámasura haryatám górāvíṣkṛdhi háraye sū́ryāya ǁ

Samhita Transcription Nonaccented

ā rodasī haryamāṇo mahitvā navyaṃnavyam haryasi manma nu priyam ǀ

pra pastyamasura haryatam gorāviṣkṛdhi haraye sūryāya ǁ

Padapatha Devanagari Accented

आ । रोद॑सी॒ इति॑ । हर्य॑माणः । म॒हि॒ऽत्वा । नव्य॑म्ऽनव्यम् । ह॒र्य॒सि॒ । मन्म॑ । नु । प्रि॒यम् ।

प्र । प॒स्त्य॑म् । अ॒सु॒र॒ । ह॒र्य॒तम् । गोः । आ॒विः । कृ॒धि॒ । हर॑ये । सूर्या॑य ॥

Padapatha Devanagari Nonaccented

आ । रोदसी इति । हर्यमाणः । महिऽत्वा । नव्यम्ऽनव्यम् । हर्यसि । मन्म । नु । प्रियम् ।

प्र । पस्त्यम् । असुर । हर्यतम् । गोः । आविः । कृधि । हरये । सूर्याय ॥

Padapatha Transcription Accented

ā́ ǀ ródasī íti ǀ háryamāṇaḥ ǀ mahi-tvā́ ǀ návyam-navyam ǀ haryasi ǀ mánma ǀ nú ǀ priyám ǀ

prá ǀ pastyám ǀ asura ǀ haryatám ǀ góḥ ǀ āvíḥ ǀ kṛdhi ǀ háraye ǀ sū́ryāya ǁ

Padapatha Transcription Nonaccented

ā ǀ rodasī iti ǀ haryamāṇaḥ ǀ mahi-tvā ǀ navyam-navyam ǀ haryasi ǀ manma ǀ nu ǀ priyam ǀ

pra ǀ pastyam ǀ asura ǀ haryatam ǀ goḥ ǀ āviḥ ǀ kṛdhi ǀ haraye ǀ sūryāya ǁ

10.096.12   (Mandala. Sukta. Rik)

8.5.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ त्वा॑ ह॒र्यंतं॑ प्र॒युजो॒ जना॑नां॒ रथे॑ वहंतु॒ हरि॑शिप्रमिंद्र ।

पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य॑न्य॒ज्ञं स॑ध॒मादे॒ दशो॑णिं ॥

Samhita Devanagari Nonaccented

आ त्वा हर्यंतं प्रयुजो जनानां रथे वहंतु हरिशिप्रमिंद्र ।

पिबा यथा प्रतिभृतस्य मध्वो हर्यन्यज्ञं सधमादे दशोणिं ॥

Samhita Transcription Accented

ā́ tvā haryántam prayújo jánānām ráthe vahantu háriśipramindra ǀ

píbā yáthā prátibhṛtasya mádhvo háryanyajñám sadhamā́de dáśoṇim ǁ

Samhita Transcription Nonaccented

ā tvā haryantam prayujo janānām rathe vahantu hariśipramindra ǀ

pibā yathā pratibhṛtasya madhvo haryanyajñam sadhamāde daśoṇim ǁ

Padapatha Devanagari Accented

आ । त्वा॒ । ह॒र्यन्त॑म् । प्र॒ऽयुजः॑ । जना॑नाम् । रथे॑ । व॒ह॒न्तु॒ । हरि॑ऽशिप्रम् । इ॒न्द्र॒ ।

पिब॑ । यथा॑ । प्रति॑ऽभृतस्य । मध्वः॑ । हर्य॑न् । य॒ज्ञम् । स॒ध॒ऽमादे॑ । दश॑ऽओणिम् ॥

Padapatha Devanagari Nonaccented

आ । त्वा । हर्यन्तम् । प्रऽयुजः । जनानाम् । रथे । वहन्तु । हरिऽशिप्रम् । इन्द्र ।

पिब । यथा । प्रतिऽभृतस्य । मध्वः । हर्यन् । यज्ञम् । सधऽमादे । दशऽओणिम् ॥

Padapatha Transcription Accented

ā́ ǀ tvā ǀ haryántam ǀ pra-yújaḥ ǀ jánānām ǀ ráthe ǀ vahantu ǀ hári-śipram ǀ indra ǀ

píba ǀ yáthā ǀ práti-bhṛtasya ǀ mádhvaḥ ǀ háryan ǀ yajñám ǀ sadha-mā́de ǀ dáśa-oṇim ǁ

Padapatha Transcription Nonaccented

ā ǀ tvā ǀ haryantam ǀ pra-yujaḥ ǀ janānām ǀ rathe ǀ vahantu ǀ hari-śipram ǀ indra ǀ

piba ǀ yathā ǀ prati-bhṛtasya ǀ madhvaḥ ǀ haryan ǀ yajñam ǀ sadha-māde ǀ daśa-oṇim ǁ

10.096.13   (Mandala. Sukta. Rik)

8.5.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपाः॒ पूर्वे॑षां हरिवः सु॒ताना॒मथो॑ इ॒दं सव॑नं॒ केव॑लं ते ।

म॒म॒द्धि सोमं॒ मधु॑मंतमिंद्र स॒त्रा वृ॑षंज॒ठर॒ आ वृ॑षस्व ॥

Samhita Devanagari Nonaccented

अपाः पूर्वेषां हरिवः सुतानामथो इदं सवनं केवलं ते ।

ममद्धि सोमं मधुमंतमिंद्र सत्रा वृषंजठर आ वृषस्व ॥

Samhita Transcription Accented

ápāḥ pū́rveṣām harivaḥ sutā́nāmátho idám sávanam kévalam te ǀ

mamaddhí sómam mádhumantamindra satrā́ vṛṣañjaṭhára ā́ vṛṣasva ǁ

Samhita Transcription Nonaccented

apāḥ pūrveṣām harivaḥ sutānāmatho idam savanam kevalam te ǀ

mamaddhi somam madhumantamindra satrā vṛṣañjaṭhara ā vṛṣasva ǁ

Padapatha Devanagari Accented

अपाः॑ । पूर्वे॑षाम् । ह॒रि॒ऽवः॒ । सु॒ताना॑म् । अथो॒ इति॑ । इ॒दम् । सव॑नम् । केव॑लम् । ते॒ ।

म॒म॒द्धि । सोम॑म् । मधु॑ऽमन्तम् । इ॒न्द्र॒ । स॒त्रा । वृ॒ष॒न् । ज॒ठरे॑ । आ । वृ॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

अपाः । पूर्वेषाम् । हरिऽवः । सुतानाम् । अथो इति । इदम् । सवनम् । केवलम् । ते ।

ममद्धि । सोमम् । मधुऽमन्तम् । इन्द्र । सत्रा । वृषन् । जठरे । आ । वृषस्व ॥

Padapatha Transcription Accented

ápāḥ ǀ pū́rveṣām ǀ hari-vaḥ ǀ sutā́nām ǀ átho íti ǀ idám ǀ sávanam ǀ kévalam ǀ te ǀ

mamaddhí ǀ sómam ǀ mádhu-mantam ǀ indra ǀ satrā́ ǀ vṛṣan ǀ jaṭháre ǀ ā́ ǀ vṛṣasva ǁ

Padapatha Transcription Nonaccented

apāḥ ǀ pūrveṣām ǀ hari-vaḥ ǀ sutānām ǀ atho iti ǀ idam ǀ savanam ǀ kevalam ǀ te ǀ

mamaddhi ǀ somam ǀ madhu-mantam ǀ indra ǀ satrā ǀ vṛṣan ǀ jaṭhare ǀ ā ǀ vṛṣasva ǁ