SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 97

 

1. Info

To:    auṣadhīstutiḥ
From:   bhiṣaj ātharvaṇa
Metres:   1st set of styles: virāḍanuṣṭup (8, 10, 13-16, 18-21); anuṣṭup (1, 2, 4-7, 11, 17); nicṛdanuṣṭup (3, 9, 12, 22, 23)

2nd set of styles: anuṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.097.01   (Mandala. Sukta. Rik)

8.5.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ओष॑धीः॒ पूर्वा॑ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा ।

मनै॒ नु ब॒भ्रूणा॑म॒हं श॒तं धामा॑नि स॒प्त च॑ ॥

Samhita Devanagari Nonaccented

या ओषधीः पूर्वा जाता देवेभ्यस्त्रियुगं पुरा ।

मनै नु बभ्रूणामहं शतं धामानि सप्त च ॥

Samhita Transcription Accented

yā́ óṣadhīḥ pū́rvā jātā́ devébhyastriyugám purā́ ǀ

mánai nú babhrū́ṇāmahám śatám dhā́māni saptá ca ǁ

Samhita Transcription Nonaccented

yā oṣadhīḥ pūrvā jātā devebhyastriyugam purā ǀ

manai nu babhrūṇāmaham śatam dhāmāni sapta ca ǁ

Padapatha Devanagari Accented

याः । ओष॑धीः । पूर्वाः॑ । जा॒ताः । दे॒वेभ्यः॑ । त्रि॒ऽयु॒गम् । पु॒रा ।

मनै॑ । नु । ब॒भ्रूणा॑म् । अ॒हम् । श॒तम् । धामा॑नि । स॒प्त । च॒ ॥

Padapatha Devanagari Nonaccented

याः । ओषधीः । पूर्वाः । जाताः । देवेभ्यः । त्रिऽयुगम् । पुरा ।

मनै । नु । बभ्रूणाम् । अहम् । शतम् । धामानि । सप्त । च ॥

Padapatha Transcription Accented

yā́ḥ ǀ óṣadhīḥ ǀ pū́rvāḥ ǀ jātā́ḥ ǀ devébhyaḥ ǀ tri-yugám ǀ purā́ ǀ

mánai ǀ nú ǀ babhrū́ṇām ǀ ahám ǀ śatám ǀ dhā́māni ǀ saptá ǀ ca ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ oṣadhīḥ ǀ pūrvāḥ ǀ jātāḥ ǀ devebhyaḥ ǀ tri-yugam ǀ purā ǀ

manai ǀ nu ǀ babhrūṇām ǀ aham ǀ śatam ǀ dhāmāni ǀ sapta ǀ ca ǁ

10.097.02   (Mandala. Sukta. Rik)

8.5.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं वो॑ अंब॒ धामा॑नि स॒हस्र॑मु॒त वो॒ रुहः॑ ।

अधा॑ शतक्रत्वो यू॒यमि॒मं मे॑ अग॒दं कृ॑त ॥

Samhita Devanagari Nonaccented

शतं वो अंब धामानि सहस्रमुत वो रुहः ।

अधा शतक्रत्वो यूयमिमं मे अगदं कृत ॥

Samhita Transcription Accented

śatám vo amba dhā́māni sahásramutá vo rúhaḥ ǀ

ádhā śatakratvo yūyámimám me agadám kṛta ǁ

Samhita Transcription Nonaccented

śatam vo amba dhāmāni sahasramuta vo ruhaḥ ǀ

adhā śatakratvo yūyamimam me agadam kṛta ǁ

Padapatha Devanagari Accented

श॒तम् । वः॒ । अ॒म्ब॒ । धामा॑नि । स॒हस्र॑म् । उ॒त । वः॒ । रुहः॑ ।

अध॑ । श॒त॒ऽक्र॒त्वः॒ । यू॒यम् । इ॒मम् । मे॒ । अ॒ग॒दम् । कृ॒त॒ ॥

Padapatha Devanagari Nonaccented

शतम् । वः । अम्ब । धामानि । सहस्रम् । उत । वः । रुहः ।

अध । शतऽक्रत्वः । यूयम् । इमम् । मे । अगदम् । कृत ॥

Padapatha Transcription Accented

śatám ǀ vaḥ ǀ amba ǀ dhā́māni ǀ sahásram ǀ utá ǀ vaḥ ǀ rúhaḥ ǀ

ádha ǀ śata-kratvaḥ ǀ yūyám ǀ imám ǀ me ǀ agadám ǀ kṛta ǁ

Padapatha Transcription Nonaccented

śatam ǀ vaḥ ǀ amba ǀ dhāmāni ǀ sahasram ǀ uta ǀ vaḥ ǀ ruhaḥ ǀ

adha ǀ śata-kratvaḥ ǀ yūyam ǀ imam ǀ me ǀ agadam ǀ kṛta ǁ

10.097.03   (Mandala. Sukta. Rik)

8.5.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः ।

अश्वा॑ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ॥

Samhita Devanagari Nonaccented

ओषधीः प्रति मोदध्वं पुष्पवतीः प्रसूवरीः ।

अश्वा इव सजित्वरीर्वीरुधः पारयिष्ण्वः ॥

Samhita Transcription Accented

óṣadhīḥ práti modadhvam púṣpavatīḥ prasū́varīḥ ǀ

áśvā iva sajítvarīrvīrúdhaḥ pārayiṣṇváḥ ǁ

Samhita Transcription Nonaccented

oṣadhīḥ prati modadhvam puṣpavatīḥ prasūvarīḥ ǀ

aśvā iva sajitvarīrvīrudhaḥ pārayiṣṇvaḥ ǁ

Padapatha Devanagari Accented

ओष॑धीः । प्रति॑ । मो॒द॒ध्व॒म् । पुष्प॑ऽवतीः । प्र॒ऽसूव॑रीः ।

अश्वाः॑ऽइव । स॒ऽजित्व॑रीः । वी॒रुधः॑ । पा॒र॒यि॒ष्ण्वः॑ ॥

Padapatha Devanagari Nonaccented

ओषधीः । प्रति । मोदध्वम् । पुष्पऽवतीः । प्रऽसूवरीः ।

अश्वाःऽइव । सऽजित्वरीः । वीरुधः । पारयिष्ण्वः ॥

Padapatha Transcription Accented

óṣadhīḥ ǀ práti ǀ modadhvam ǀ púṣpa-vatīḥ ǀ pra-sū́varīḥ ǀ

áśvāḥ-iva ǀ sa-jítvarīḥ ǀ vīrúdhaḥ ǀ pārayiṣṇváḥ ǁ

Padapatha Transcription Nonaccented

oṣadhīḥ ǀ prati ǀ modadhvam ǀ puṣpa-vatīḥ ǀ pra-sūvarīḥ ǀ

aśvāḥ-iva ǀ sa-jitvarīḥ ǀ vīrudhaḥ ǀ pārayiṣṇvaḥ ǁ

10.097.04   (Mandala. Sukta. Rik)

8.5.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओष॑धी॒रिति॑ मातर॒स्तद्वो॑ देवी॒रुप॑ ब्रुवे ।

स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ॥

Samhita Devanagari Nonaccented

ओषधीरिति मातरस्तद्वो देवीरुप ब्रुवे ।

सनेयमश्वं गां वास आत्मानं तव पूरुष ॥

Samhita Transcription Accented

óṣadhīríti mātarastádvo devīrúpa bruve ǀ

sanéyamáśvam gā́m vā́sa ātmā́nam táva pūruṣa ǁ

Samhita Transcription Nonaccented

oṣadhīriti mātarastadvo devīrupa bruve ǀ

saneyamaśvam gām vāsa ātmānam tava pūruṣa ǁ

Padapatha Devanagari Accented

ओष॑धीः । इति॑ । मा॒त॒रः॒ । तत् । वः॒ । दे॒वीः॒ । उप॑ । ब्रु॒वे॒ ।

स॒नेय॑म् । अश्व॑म् । गाम् । वासः॑ । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥

Padapatha Devanagari Nonaccented

ओषधीः । इति । मातरः । तत् । वः । देवीः । उप । ब्रुवे ।

सनेयम् । अश्वम् । गाम् । वासः । आत्मानम् । तव । पुरुष ॥

Padapatha Transcription Accented

óṣadhīḥ ǀ íti ǀ mātaraḥ ǀ tát ǀ vaḥ ǀ devīḥ ǀ úpa ǀ bruve ǀ

sanéyam ǀ áśvam ǀ gā́m ǀ vā́saḥ ǀ ātmā́nam ǀ táva ǀ puruṣa ǁ

Padapatha Transcription Nonaccented

oṣadhīḥ ǀ iti ǀ mātaraḥ ǀ tat ǀ vaḥ ǀ devīḥ ǀ upa ǀ bruve ǀ

saneyam ǀ aśvam ǀ gām ǀ vāsaḥ ǀ ātmānam ǀ tava ǀ puruṣa ǁ

10.097.05   (Mandala. Sukta. Rik)

8.5.08.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒श्व॒त्थे वो॑ नि॒षद॑नं प॒र्णे वो॑ वस॒तिष्कृ॒ता ।

गो॒भाज॒ इत्किला॑सथ॒ यत्स॒नव॑थ॒ पूरु॑षं ॥

Samhita Devanagari Nonaccented

अश्वत्थे वो निषदनं पर्णे वो वसतिष्कृता ।

गोभाज इत्किलासथ यत्सनवथ पूरुषं ॥

Samhita Transcription Accented

aśvatthé vo niṣádanam parṇé vo vasatíṣkṛtā́ ǀ

gobhā́ja ítkílāsatha yátsanávatha pū́ruṣam ǁ

Samhita Transcription Nonaccented

aśvatthe vo niṣadanam parṇe vo vasatiṣkṛtā ǀ

gobhāja itkilāsatha yatsanavatha pūruṣam ǁ

Padapatha Devanagari Accented

अ॒श्व॒त्थे । वः॒ । नि॒ऽसद॑नम् । प॒र्णे । वः॒ । व॒स॒तिः । कृ॒ता ।

गो॒ऽभाजः॑ । इत् । किल॑ । अ॒स॒थ॒ । यत् । स॒नव॑थ । पुरु॑षम् ॥

Padapatha Devanagari Nonaccented

अश्वत्थे । वः । निऽसदनम् । पर्णे । वः । वसतिः । कृता ।

गोऽभाजः । इत् । किल । असथ । यत् । सनवथ । पुरुषम् ॥

Padapatha Transcription Accented

aśvatthé ǀ vaḥ ǀ ni-sádanam ǀ parṇé ǀ vaḥ ǀ vasatíḥ ǀ kṛtā́ ǀ

go-bhā́jaḥ ǀ ít ǀ kíla ǀ asatha ǀ yát ǀ sanávatha ǀ púruṣam ǁ

Padapatha Transcription Nonaccented

aśvatthe ǀ vaḥ ǀ ni-sadanam ǀ parṇe ǀ vaḥ ǀ vasatiḥ ǀ kṛtā ǀ

go-bhājaḥ ǀ it ǀ kila ǀ asatha ǀ yat ǀ sanavatha ǀ puruṣam ǁ

10.097.06   (Mandala. Sukta. Rik)

8.5.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यत्रौष॑धीः स॒मग्म॑त॒ राजा॑नः॒ समि॑ताविव ।

विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी॑व॒चात॑नः ॥

Samhita Devanagari Nonaccented

यत्रौषधीः समग्मत राजानः समिताविव ।

विप्रः स उच्यते भिषग्रक्षोहामीवचातनः ॥

Samhita Transcription Accented

yátráuṣadhīḥ samágmata rā́jānaḥ sámitāviva ǀ

vípraḥ sá ucyate bhiṣágrakṣohā́mīvacā́tanaḥ ǁ

Samhita Transcription Nonaccented

yatrauṣadhīḥ samagmata rājānaḥ samitāviva ǀ

vipraḥ sa ucyate bhiṣagrakṣohāmīvacātanaḥ ǁ

Padapatha Devanagari Accented

यत्र॑ । ओष॑धीः । स॒म्ऽअग्म॑त । राजा॑नः । समि॑तौऽइव ।

विप्रः॑ । सः । उ॒च्य॒ते॒ । भि॒षक् । र॒क्षः॒ऽहा । अ॒मी॒व॒ऽचात॑नः ॥

Padapatha Devanagari Nonaccented

यत्र । ओषधीः । सम्ऽअग्मत । राजानः । समितौऽइव ।

विप्रः । सः । उच्यते । भिषक् । रक्षःऽहा । अमीवऽचातनः ॥

Padapatha Transcription Accented

yátra ǀ óṣadhīḥ ǀ sam-ágmata ǀ rā́jānaḥ ǀ sámitau-iva ǀ

vípraḥ ǀ sáḥ ǀ ucyate ǀ bhiṣák ǀ rakṣaḥ-hā́ ǀ amīva-cā́tanaḥ ǁ

Padapatha Transcription Nonaccented

yatra ǀ oṣadhīḥ ǀ sam-agmata ǀ rājānaḥ ǀ samitau-iva ǀ

vipraḥ ǀ saḥ ǀ ucyate ǀ bhiṣak ǀ rakṣaḥ-hā ǀ amīva-cātanaḥ ǁ

10.097.07   (Mandala. Sukta. Rik)

8.5.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒श्वा॒व॒तीं सो॑माव॒तीमू॒र्जयं॑ती॒मुदो॑जसं ।

आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता॑तये ॥

Samhita Devanagari Nonaccented

अश्वावतीं सोमावतीमूर्जयंतीमुदोजसं ।

आवित्सि सर्वा ओषधीरस्मा अरिष्टतातये ॥

Samhita Transcription Accented

aśvāvatī́m somāvatī́mūrjáyantīmúdojasam ǀ

ā́vitsi sárvā óṣadhīrasmā́ ariṣṭátātaye ǁ

Samhita Transcription Nonaccented

aśvāvatīm somāvatīmūrjayantīmudojasam ǀ

āvitsi sarvā oṣadhīrasmā ariṣṭatātaye ǁ

Padapatha Devanagari Accented

अ॒श्व॒ऽव॒तीम् । सो॒म॒ऽव॒तीम् । ऊ॒र्जय॑न्तीम् । उत्ऽओ॑जसम् ।

आ । अ॒वि॒त्सि॒ । सर्वाः॑ । ओष॑धीः । अ॒स्मै । अ॒रि॒ष्टऽता॑तये ॥

Padapatha Devanagari Nonaccented

अश्वऽवतीम् । सोमऽवतीम् । ऊर्जयन्तीम् । उत्ऽओजसम् ।

आ । अवित्सि । सर्वाः । ओषधीः । अस्मै । अरिष्टऽतातये ॥

Padapatha Transcription Accented

aśva-vatī́m ǀ soma-vatī́m ǀ ūrjáyantīm ǀ út-ojasam ǀ

ā́ ǀ avitsi ǀ sárvāḥ ǀ óṣadhīḥ ǀ asmái ǀ ariṣṭá-tātaye ǁ

Padapatha Transcription Nonaccented

aśva-vatīm ǀ soma-vatīm ǀ ūrjayantīm ǀ ut-ojasam ǀ

ā ǀ avitsi ǀ sarvāḥ ǀ oṣadhīḥ ǀ asmai ǀ ariṣṭa-tātaye ǁ

10.097.08   (Mandala. Sukta. Rik)

8.5.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उच्छुष्मा॒ ओष॑धीनां॒ गावो॑ गो॒ष्ठादि॑वेरते ।

धनं॑ सनि॒ष्यंती॑नामा॒त्मानं॒ तव॑ पूरुष ॥

Samhita Devanagari Nonaccented

उच्छुष्मा ओषधीनां गावो गोष्ठादिवेरते ।

धनं सनिष्यंतीनामात्मानं तव पूरुष ॥

Samhita Transcription Accented

úcchúṣmā óṣadhīnām gā́vo goṣṭhā́diverate ǀ

dhánam saniṣyántīnāmātmā́nam táva pūruṣa ǁ

Samhita Transcription Nonaccented

ucchuṣmā oṣadhīnām gāvo goṣṭhādiverate ǀ

dhanam saniṣyantīnāmātmānam tava pūruṣa ǁ

Padapatha Devanagari Accented

उत् । शुष्माः॑ । ओष॑धीनाम् । गावः॑ । गो॒स्थात्ऽइ॑व । ई॒र॒ते॒ ।

धन॑म् । स॒नि॒ष्यन्ती॑नाम् । आ॒त्मान॑म् । तव॑ । पु॒रु॒ष॒ ॥

Padapatha Devanagari Nonaccented

उत् । शुष्माः । ओषधीनाम् । गावः । गोस्थात्ऽइव । ईरते ।

धनम् । सनिष्यन्तीनाम् । आत्मानम् । तव । पुरुष ॥

Padapatha Transcription Accented

út ǀ śúṣmāḥ ǀ óṣadhīnām ǀ gā́vaḥ ǀ gosthā́t-iva ǀ īrate ǀ

dhánam ǀ saniṣyántīnām ǀ ātmā́nam ǀ táva ǀ puruṣa ǁ

Padapatha Transcription Nonaccented

ut ǀ śuṣmāḥ ǀ oṣadhīnām ǀ gāvaḥ ǀ gosthāt-iva ǀ īrate ǀ

dhanam ǀ saniṣyantīnām ǀ ātmānam ǀ tava ǀ puruṣa ǁ

10.097.09   (Mandala. Sukta. Rik)

8.5.09.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो॑ यू॒यं स्थ॒ निष्कृ॑तीः ।

सी॒राः प॑त॒त्रिणीः॑ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ॥

Samhita Devanagari Nonaccented

इष्कृतिर्नाम वो माताथो यूयं स्थ निष्कृतीः ।

सीराः पतत्रिणीः स्थन यदामयति निष्कृथ ॥

Samhita Transcription Accented

íṣkṛtirnā́ma vo mātā́tho yūyám stha níṣkṛtīḥ ǀ

sīrā́ḥ patatríṇīḥ sthana yádāmáyati níṣkṛtha ǁ

Samhita Transcription Nonaccented

iṣkṛtirnāma vo mātātho yūyam stha niṣkṛtīḥ ǀ

sīrāḥ patatriṇīḥ sthana yadāmayati niṣkṛtha ǁ

Padapatha Devanagari Accented

इष्कृ॑तिः । नाम॑ । वः॒ । मा॒ता । अथो॒ इति॑ । यू॒यम् । स्थ॒ । निःऽकृ॑तीः ।

सी॒राः । प॒त॒त्रिणीः॑ । स्थ॒न॒ । यत् । आ॒मय॑ति । निः । कृ॒थ॒ ॥

Padapatha Devanagari Nonaccented

इष्कृतिः । नाम । वः । माता । अथो इति । यूयम् । स्थ । निःऽकृतीः ।

सीराः । पतत्रिणीः । स्थन । यत् । आमयति । निः । कृथ ॥

Padapatha Transcription Accented

íṣkṛtiḥ ǀ nā́ma ǀ vaḥ ǀ mātā́ ǀ átho íti ǀ yūyám ǀ stha ǀ níḥ-kṛtīḥ ǀ

sīrā́ḥ ǀ patatríṇīḥ ǀ sthana ǀ yát ǀ āmáyati ǀ níḥ ǀ kṛtha ǁ

Padapatha Transcription Nonaccented

iṣkṛtiḥ ǀ nāma ǀ vaḥ ǀ mātā ǀ atho iti ǀ yūyam ǀ stha ǀ niḥ-kṛtīḥ ǀ

sīrāḥ ǀ patatriṇīḥ ǀ sthana ǀ yat ǀ āmayati ǀ niḥ ǀ kṛtha ǁ

10.097.10   (Mandala. Sukta. Rik)

8.5.09.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अति॒ विश्वाः॑ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः ।

ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॒॑ रपः॑ ॥

Samhita Devanagari Nonaccented

अति विश्वाः परिष्ठाः स्तेन इव व्रजमक्रमुः ।

ओषधीः प्राचुच्यवुर्यत्किं च तन्वो रपः ॥

Samhita Transcription Accented

áti víśvāḥ pariṣṭhā́ḥ stená iva vrajámakramuḥ ǀ

óṣadhīḥ prā́cucyavuryátkím ca tanvó rápaḥ ǁ

Samhita Transcription Nonaccented

ati viśvāḥ pariṣṭhāḥ stena iva vrajamakramuḥ ǀ

oṣadhīḥ prācucyavuryatkim ca tanvo rapaḥ ǁ

Padapatha Devanagari Accented

अति॑ । विश्वाः॑ । प॒रि॒ऽस्थाः । स्ते॒नःऽइ॑व । व्र॒जम् । अ॒क्र॒मुः॒ ।

ओष॑धीः । प्र । अ॒चु॒च्य॒वुः॒ । यत् । किम् । च॒ । त॒न्वः॑ । रपः॑ ॥

Padapatha Devanagari Nonaccented

अति । विश्वाः । परिऽस्थाः । स्तेनःऽइव । व्रजम् । अक्रमुः ।

ओषधीः । प्र । अचुच्यवुः । यत् । किम् । च । तन्वः । रपः ॥

Padapatha Transcription Accented

áti ǀ víśvāḥ ǀ pari-sthā́ḥ ǀ stenáḥ-iva ǀ vrajám ǀ akramuḥ ǀ

óṣadhīḥ ǀ prá ǀ acucyavuḥ ǀ yát ǀ kím ǀ ca ǀ tanváḥ ǀ rápaḥ ǁ

Padapatha Transcription Nonaccented

ati ǀ viśvāḥ ǀ pari-sthāḥ ǀ stenaḥ-iva ǀ vrajam ǀ akramuḥ ǀ

oṣadhīḥ ǀ pra ǀ acucyavuḥ ǀ yat ǀ kim ǀ ca ǀ tanvaḥ ǀ rapaḥ ǁ

10.097.11   (Mandala. Sukta. Rik)

8.5.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यदि॒मा वा॒जय॑न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे ।

आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी॑व॒गृभो॑ यथा ॥

Samhita Devanagari Nonaccented

यदिमा वाजयन्नहमोषधीर्हस्त आदधे ।

आत्मा यक्ष्मस्य नश्यति पुरा जीवगृभो यथा ॥

Samhita Transcription Accented

yádimā́ vājáyannahámóṣadhīrhásta ādadhé ǀ

ātmā́ yákṣmasya naśyati purā́ jīvagṛ́bho yathā ǁ

Samhita Transcription Nonaccented

yadimā vājayannahamoṣadhīrhasta ādadhe ǀ

ātmā yakṣmasya naśyati purā jīvagṛbho yathā ǁ

Padapatha Devanagari Accented

यत् । इ॒माः । वा॒जय॑न् । अ॒हम् । ओष॑धीः । हस्ते॑ । आ॒ऽद॒धे ।

आ॒त्मा । यक्ष्म॑स्य । न॒श्य॒ति॒ । पु॒रा । जी॒व॒ऽगृभः॑ । य॒था॒ ॥

Padapatha Devanagari Nonaccented

यत् । इमाः । वाजयन् । अहम् । ओषधीः । हस्ते । आऽदधे ।

आत्मा । यक्ष्मस्य । नश्यति । पुरा । जीवऽगृभः । यथा ॥

Padapatha Transcription Accented

yát ǀ imā́ḥ ǀ vājáyan ǀ ahám ǀ óṣadhīḥ ǀ háste ǀ ā-dadhé ǀ

ātmā́ ǀ yákṣmasya ǀ naśyati ǀ purā́ ǀ jīva-gṛ́bhaḥ ǀ yathā ǁ

Padapatha Transcription Nonaccented

yat ǀ imāḥ ǀ vājayan ǀ aham ǀ oṣadhīḥ ǀ haste ǀ ā-dadhe ǀ

ātmā ǀ yakṣmasya ǀ naśyati ǀ purā ǀ jīva-gṛbhaḥ ǀ yathā ǁ

10.097.12   (Mandala. Sukta. Rik)

8.5.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्यौ॑षधीः प्र॒सर्प॒थांग॑मंगं॒ परु॑ष्परुः ।

ततो॒ यक्ष्मं॒ वि बा॑धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ॥

Samhita Devanagari Nonaccented

यस्यौषधीः प्रसर्पथांगमंगं परुष्परुः ।

ततो यक्ष्मं वि बाधध्व उग्रो मध्यमशीरिव ॥

Samhita Transcription Accented

yásyauṣadhīḥ prasárpathā́ṅgamaṅgam páruṣparuḥ ǀ

táto yákṣmam ví bādhadhva ugró madhyamaśī́riva ǁ

Samhita Transcription Nonaccented

yasyauṣadhīḥ prasarpathāṅgamaṅgam paruṣparuḥ ǀ

tato yakṣmam vi bādhadhva ugro madhyamaśīriva ǁ

Padapatha Devanagari Accented

यस्य॑ । ओ॒ष॒धीः॒ । प्र॒ऽसर्प॑थ । अङ्ग॑म्ऽअङ्गम् । परुः॑ऽपरुः ।

ततः॑ । यक्ष्म॑म् । वि । बा॒ध॒ध्वे॒ । उ॒ग्रः । म॒ध्य॒म॒शीःऽइ॑व ॥

Padapatha Devanagari Nonaccented

यस्य । ओषधीः । प्रऽसर्पथ । अङ्गम्ऽअङ्गम् । परुःऽपरुः ।

ततः । यक्ष्मम् । वि । बाधध्वे । उग्रः । मध्यमशीःऽइव ॥

Padapatha Transcription Accented

yásya ǀ oṣadhīḥ ǀ pra-sárpatha ǀ áṅgam-aṅgam ǀ páruḥ-paruḥ ǀ

tátaḥ ǀ yákṣmam ǀ ví ǀ bādhadhve ǀ ugráḥ ǀ madhyamaśī́ḥ-iva ǁ

Padapatha Transcription Nonaccented

yasya ǀ oṣadhīḥ ǀ pra-sarpatha ǀ aṅgam-aṅgam ǀ paruḥ-paruḥ ǀ

tataḥ ǀ yakṣmam ǀ vi ǀ bādhadhve ǀ ugraḥ ǀ madhyamaśīḥ-iva ǁ

10.097.13   (Mandala. Sukta. Rik)

8.5.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे॑ण किकिदी॒विना॑ ।

सा॒कं वात॑स्य॒ ध्राज्या॑ सा॒कं न॑श्य नि॒हाक॑या ॥

Samhita Devanagari Nonaccented

साकं यक्ष्म प्र पत चाषेण किकिदीविना ।

साकं वातस्य ध्राज्या साकं नश्य निहाकया ॥

Samhita Transcription Accented

sākám yakṣma prá pata cā́ṣeṇa kikidīvínā ǀ

sākám vā́tasya dhrā́jyā sākám naśya nihā́kayā ǁ

Samhita Transcription Nonaccented

sākam yakṣma pra pata cāṣeṇa kikidīvinā ǀ

sākam vātasya dhrājyā sākam naśya nihākayā ǁ

Padapatha Devanagari Accented

सा॒कम् । य॒क्ष्म॒ । प्र । प॒त॒ । चाषे॑ण । कि॒कि॒दी॒विना॑ ।

सा॒कम् । वात॑स्य । ध्राज्या॑ । सा॒कम् । न॒श्य॒ । नि॒ऽहाक॑या ॥

Padapatha Devanagari Nonaccented

साकम् । यक्ष्म । प्र । पत । चाषेण । किकिदीविना ।

साकम् । वातस्य । ध्राज्या । साकम् । नश्य । निऽहाकया ॥

Padapatha Transcription Accented

sākám ǀ yakṣma ǀ prá ǀ pata ǀ cā́ṣeṇa ǀ kikidīvínā ǀ

sākám ǀ vā́tasya ǀ dhrā́jyā ǀ sākám ǀ naśya ǀ ni-hā́kayā ǁ

Padapatha Transcription Nonaccented

sākam ǀ yakṣma ǀ pra ǀ pata ǀ cāṣeṇa ǀ kikidīvinā ǀ

sākam ǀ vātasya ǀ dhrājyā ǀ sākam ǀ naśya ǀ ni-hākayā ǁ

10.097.14   (Mandala. Sukta. Rik)

8.5.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒न्या वो॑ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा॑वत ।

ताः सर्वाः॑ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ॥

Samhita Devanagari Nonaccented

अन्या वो अन्यामवत्वन्यान्यस्या उपावत ।

ताः सर्वाः संविदाना इदं मे प्रावता वचः ॥

Samhita Transcription Accented

anyā́ vo anyā́mavatvanyā́nyásyā úpāvata ǀ

tā́ḥ sárvāḥ saṃvidānā́ idám me prā́vatā vácaḥ ǁ

Samhita Transcription Nonaccented

anyā vo anyāmavatvanyānyasyā upāvata ǀ

tāḥ sarvāḥ saṃvidānā idam me prāvatā vacaḥ ǁ

Padapatha Devanagari Accented

अ॒न्या । वः॒ । अ॒न्याम् । अ॒व॒तु॒ । अ॒न्या । अ॒न्यस्याः॑ । उप॑ । अ॒व॒त॒ ।

ताः । सर्वाः॑ । स॒म्ऽवि॒दा॒नाः । इ॒दम् । मे॒ । प्र । अ॒व॒त॒ । वचः॑ ॥

Padapatha Devanagari Nonaccented

अन्या । वः । अन्याम् । अवतु । अन्या । अन्यस्याः । उप । अवत ।

ताः । सर्वाः । सम्ऽविदानाः । इदम् । मे । प्र । अवत । वचः ॥

Padapatha Transcription Accented

anyā́ ǀ vaḥ ǀ anyā́m ǀ avatu ǀ anyā́ ǀ anyásyāḥ ǀ úpa ǀ avata ǀ

tā́ḥ ǀ sárvāḥ ǀ sam-vidānā́ḥ ǀ idám ǀ me ǀ prá ǀ avata ǀ vácaḥ ǁ

Padapatha Transcription Nonaccented

anyā ǀ vaḥ ǀ anyām ǀ avatu ǀ anyā ǀ anyasyāḥ ǀ upa ǀ avata ǀ

tāḥ ǀ sarvāḥ ǀ sam-vidānāḥ ǀ idam ǀ me ǀ pra ǀ avata ǀ vacaḥ ǁ

10.097.15   (Mandala. Sukta. Rik)

8.5.10.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः॑ ।

बृह॒स्पति॑प्रसूता॒स्ता नो॑ मुंचं॒त्वंह॑सः ॥

Samhita Devanagari Nonaccented

याः फलिनीर्या अफला अपुष्पा याश्च पुष्पिणीः ।

बृहस्पतिप्रसूतास्ता नो मुंचंत्वंहसः ॥

Samhita Transcription Accented

yā́ḥ phalínīryā́ aphalā́ apuṣpā́ yā́śca puṣpíṇīḥ ǀ

bṛ́haspátiprasūtāstā́ no muñcantváṃhasaḥ ǁ

Samhita Transcription Nonaccented

yāḥ phalinīryā aphalā apuṣpā yāśca puṣpiṇīḥ ǀ

bṛhaspatiprasūtāstā no muñcantvaṃhasaḥ ǁ

Padapatha Devanagari Accented

याः । फ॒लिनीः॑ । याः । अ॒फ॒लाः । अ॒पु॒ष्पाः । याः । च॒ । पु॒ष्पिणीः॑ ।

बृह॒स्पति॑ऽप्रसूताः । ताः । नः॒ । मु॒ञ्च॒न्तु॒ । अंह॑सः ॥

Padapatha Devanagari Nonaccented

याः । फलिनीः । याः । अफलाः । अपुष्पाः । याः । च । पुष्पिणीः ।

बृहस्पतिऽप्रसूताः । ताः । नः । मुञ्चन्तु । अंहसः ॥

Padapatha Transcription Accented

yā́ḥ ǀ phalínīḥ ǀ yā́ḥ ǀ aphalā́ḥ ǀ apuṣpā́ḥ ǀ yā́ḥ ǀ ca ǀ puṣpíṇīḥ ǀ

bṛ́haspáti-prasūtāḥ ǀ tā́ḥ ǀ naḥ ǀ muñcantu ǀ áṃhasaḥ ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ phalinīḥ ǀ yāḥ ǀ aphalāḥ ǀ apuṣpāḥ ǀ yāḥ ǀ ca ǀ puṣpiṇīḥ ǀ

bṛhaspati-prasūtāḥ ǀ tāḥ ǀ naḥ ǀ muñcantu ǀ aṃhasaḥ ǁ

10.097.16   (Mandala. Sukta. Rik)

8.5.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मुं॒चंतु॑ मा शप॒थ्या॒३॒॑दथो॑ वरु॒ण्या॑दु॒त ।

अथो॑ य॒मस्य॒ पड्बी॑शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ॥

Samhita Devanagari Nonaccented

मुंचंतु मा शपथ्यादथो वरुण्यादुत ।

अथो यमस्य पड्बीशात्सर्वस्माद्देवकिल्बिषात् ॥

Samhita Transcription Accented

muñcántu mā śapathyā́dátho varuṇyā́dutá ǀ

átho yamásya páḍbīśātsárvasmāddevakilbiṣā́t ǁ

Samhita Transcription Nonaccented

muñcantu mā śapathyādatho varuṇyāduta ǀ

atho yamasya paḍbīśātsarvasmāddevakilbiṣāt ǁ

Padapatha Devanagari Accented

मु॒ञ्चन्तु॑ । मा॒ । श॒प॒थ्या॑त् । अथो॒ इति॑ । व॒रु॒ण्या॑त् । उ॒त ।

अथो॒ इति॑ । य॒मस्य॑ । पड्बी॑शात् । सर्व॑स्मात् । दे॒व॒ऽकि॒ल्बि॒षात् ॥

Padapatha Devanagari Nonaccented

मुञ्चन्तु । मा । शपथ्यात् । अथो इति । वरुण्यात् । उत ।

अथो इति । यमस्य । पड्बीशात् । सर्वस्मात् । देवऽकिल्बिषात् ॥

Padapatha Transcription Accented

muñcántu ǀ mā ǀ śapathyā́t ǀ átho íti ǀ varuṇyā́t ǀ utá ǀ

átho íti ǀ yamásya ǀ páḍbīśāt ǀ sárvasmāt ǀ deva-kilbiṣā́t ǁ

Padapatha Transcription Nonaccented

muñcantu ǀ mā ǀ śapathyāt ǀ atho iti ǀ varuṇyāt ǀ uta ǀ

atho iti ǀ yamasya ǀ paḍbīśāt ǀ sarvasmāt ǀ deva-kilbiṣāt ǁ

10.097.17   (Mandala. Sukta. Rik)

8.5.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒व॒पतं॑तीरवदंदि॒व ओष॑धय॒स्परि॑ ।

यं जी॒वम॒श्नवा॑महै॒ न स रि॑ष्याति॒ पूरु॑षः ॥

Samhita Devanagari Nonaccented

अवपतंतीरवदंदिव ओषधयस्परि ।

यं जीवमश्नवामहै न स रिष्याति पूरुषः ॥

Samhita Transcription Accented

avapátantīravadandivá óṣadhayaspári ǀ

yám jīvámaśnávāmahai ná sá riṣyāti pū́ruṣaḥ ǁ

Samhita Transcription Nonaccented

avapatantīravadandiva oṣadhayaspari ǀ

yam jīvamaśnavāmahai na sa riṣyāti pūruṣaḥ ǁ

Padapatha Devanagari Accented

अ॒व॒ऽपत॑न्तीः । अ॒व॒द॒न् । दि॒वः । ओष॑धयः । परि॑ ।

यम् । जी॒वम् । अ॒श्नवा॑महै । न । सः । रि॒ष्या॒ति॒ । पुरु॑षः ॥

Padapatha Devanagari Nonaccented

अवऽपतन्तीः । अवदन् । दिवः । ओषधयः । परि ।

यम् । जीवम् । अश्नवामहै । न । सः । रिष्याति । पुरुषः ॥

Padapatha Transcription Accented

ava-pátantīḥ ǀ avadan ǀ diváḥ ǀ óṣadhayaḥ ǀ pári ǀ

yám ǀ jīvám ǀ aśnávāmahai ǀ ná ǀ sáḥ ǀ riṣyāti ǀ púruṣaḥ ǁ

Padapatha Transcription Nonaccented

ava-patantīḥ ǀ avadan ǀ divaḥ ǀ oṣadhayaḥ ǀ pari ǀ

yam ǀ jīvam ǀ aśnavāmahai ǀ na ǀ saḥ ǀ riṣyāti ǀ puruṣaḥ ǁ

10.097.18   (Mandala. Sukta. Rik)

8.5.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः ।

तासां॒ त्वम॑स्युत्त॒मारं॒ कामा॑य॒ शं हृ॒दे ॥

Samhita Devanagari Nonaccented

या ओषधीः सोमराज्ञीर्बह्वीः शतविचक्षणाः ।

तासां त्वमस्युत्तमारं कामाय शं हृदे ॥

Samhita Transcription Accented

yā́ óṣadhīḥ sómarājñīrbahvī́ḥ śatávicakṣaṇāḥ ǀ

tā́sām tvámasyuttamā́ram kā́māya śám hṛdé ǁ

Samhita Transcription Nonaccented

yā oṣadhīḥ somarājñīrbahvīḥ śatavicakṣaṇāḥ ǀ

tāsām tvamasyuttamāram kāmāya śam hṛde ǁ

Padapatha Devanagari Accented

याः । ओष॑धीः । सोम॑ऽराज्ञीः । ब॒ह्वीः । श॒तऽवि॑चक्षणाः ।

तासा॑म् । त्वम् । अ॒सि॒ । उ॒त्ऽत॒मा । अर॑म् । कामा॑य । शम् । हृ॒दे ॥

Padapatha Devanagari Nonaccented

याः । ओषधीः । सोमऽराज्ञीः । बह्वीः । शतऽविचक्षणाः ।

तासाम् । त्वम् । असि । उत्ऽतमा । अरम् । कामाय । शम् । हृदे ॥

Padapatha Transcription Accented

yā́ḥ ǀ óṣadhīḥ ǀ sóma-rājñīḥ ǀ bahvī́ḥ ǀ śatá-vicakṣaṇāḥ ǀ

tā́sām ǀ tvám ǀ asi ǀ ut-tamā́ ǀ áram ǀ kā́māya ǀ śám ǀ hṛdé ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ oṣadhīḥ ǀ soma-rājñīḥ ǀ bahvīḥ ǀ śata-vicakṣaṇāḥ ǀ

tāsām ǀ tvam ǀ asi ǀ ut-tamā ǀ aram ǀ kāmāya ǀ śam ǀ hṛde ǁ

10.097.19   (Mandala. Sukta. Rik)

8.5.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ ।

बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्यं॑ ॥

Samhita Devanagari Nonaccented

या ओषधीः सोमराज्ञीर्विष्ठिताः पृथिवीमनु ।

बृहस्पतिप्रसूता अस्यै सं दत्त वीर्यं ॥

Samhita Transcription Accented

yā́ óṣadhīḥ sómarājñīrvíṣṭhitāḥ pṛthivī́mánu ǀ

bṛ́haspátiprasūtā asyái sám datta vīryám ǁ

Samhita Transcription Nonaccented

yā oṣadhīḥ somarājñīrviṣṭhitāḥ pṛthivīmanu ǀ

bṛhaspatiprasūtā asyai sam datta vīryam ǁ

Padapatha Devanagari Accented

याः । ओष॑धीः । सोम॑ऽराज्ञीः । विऽस्थि॑ताः । पृ॒थि॒वीम् । अनु॑ ।

बृह॒स्पति॑ऽप्रसूताः । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥

Padapatha Devanagari Nonaccented

याः । ओषधीः । सोमऽराज्ञीः । विऽस्थिताः । पृथिवीम् । अनु ।

बृहस्पतिऽप्रसूताः । अस्यै । सम् । दत्त । वीर्यम् ॥

Padapatha Transcription Accented

yā́ḥ ǀ óṣadhīḥ ǀ sóma-rājñīḥ ǀ ví-sthitāḥ ǀ pṛthivī́m ǀ ánu ǀ

bṛ́haspáti-prasūtāḥ ǀ asyái ǀ sám ǀ datta ǀ vīryám ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ oṣadhīḥ ǀ soma-rājñīḥ ǀ vi-sthitāḥ ǀ pṛthivīm ǀ anu ǀ

bṛhaspati-prasūtāḥ ǀ asyai ǀ sam ǀ datta ǀ vīryam ǁ

10.097.20   (Mandala. Sukta. Rik)

8.5.11.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा वो॑ रिषत्खनि॒ता यस्मै॑ चा॒हं खना॑मि वः ।

द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रं ॥

Samhita Devanagari Nonaccented

मा वो रिषत्खनिता यस्मै चाहं खनामि वः ।

द्विपच्चतुष्पदस्माकं सर्वमस्त्वनातुरं ॥

Samhita Transcription Accented

mā́ vo riṣatkhanitā́ yásmai cāhám khánāmi vaḥ ǀ

dvipáccátuṣpadasmā́kam sárvamastvanāturám ǁ

Samhita Transcription Nonaccented

mā vo riṣatkhanitā yasmai cāham khanāmi vaḥ ǀ

dvipaccatuṣpadasmākam sarvamastvanāturam ǁ

Padapatha Devanagari Accented

मा । वः॒ । रि॒ष॒त् । ख॒नि॒ता । यस्मै॑ । च॒ । अ॒हम् । खना॑मि । वः॒ ।

द्वि॒ऽपत् । चतुः॑ऽपत् । अ॒स्माक॑म् । सर्व॑म् । अ॒स्तु॒ । अ॒ना॒तु॒रम् ॥

Padapatha Devanagari Nonaccented

मा । वः । रिषत् । खनिता । यस्मै । च । अहम् । खनामि । वः ।

द्विऽपत् । चतुःऽपत् । अस्माकम् । सर्वम् । अस्तु । अनातुरम् ॥

Padapatha Transcription Accented

mā́ ǀ vaḥ ǀ riṣat ǀ khanitā́ ǀ yásmai ǀ ca ǀ ahám ǀ khánāmi ǀ vaḥ ǀ

dvi-pát ǀ cátuḥ-pat ǀ asmā́kam ǀ sárvam ǀ astu ǀ anāturám ǁ

Padapatha Transcription Nonaccented

mā ǀ vaḥ ǀ riṣat ǀ khanitā ǀ yasmai ǀ ca ǀ aham ǀ khanāmi ǀ vaḥ ǀ

dvi-pat ǀ catuḥ-pat ǀ asmākam ǀ sarvam ǀ astu ǀ anāturam ǁ

10.097.21   (Mandala. Sukta. Rik)

8.5.11.06    (Ashtaka. Adhyaya. Varga. Rik)

10.08.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

याश्चे॒दमु॑पशृ॒ण्वंति॒ याश्च॑ दू॒रं परा॑गताः ।

सर्वाः॑ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्यं॑ ॥

Samhita Devanagari Nonaccented

याश्चेदमुपशृण्वंति याश्च दूरं परागताः ।

सर्वाः संगत्य वीरुधोऽस्यै सं दत्त वीर्यं ॥

Samhita Transcription Accented

yā́ścedámupaśṛṇvánti yā́śca dūrám párāgatāḥ ǀ

sárvāḥ saṃgátya vīrudho’syái sám datta vīryám ǁ

Samhita Transcription Nonaccented

yāścedamupaśṛṇvanti yāśca dūram parāgatāḥ ǀ

sarvāḥ saṃgatya vīrudho’syai sam datta vīryam ǁ

Padapatha Devanagari Accented

याः । च॒ । इ॒दम् । उ॒प॒ऽशृ॒ण्वन्ति॑ । याः । च॒ । दू॒रम् । परा॑ऽगताः ।

सर्वाः॑ । स॒म्ऽगत्य॑ । वी॒रु॒धः॒ । अ॒स्यै । सम् । द॒त्त॒ । वी॒र्य॑म् ॥

Padapatha Devanagari Nonaccented

याः । च । इदम् । उपऽशृण्वन्ति । याः । च । दूरम् । पराऽगताः ।

सर्वाः । सम्ऽगत्य । वीरुधः । अस्यै । सम् । दत्त । वीर्यम् ॥

Padapatha Transcription Accented

yā́ḥ ǀ ca ǀ idám ǀ upa-śṛṇvánti ǀ yā́ḥ ǀ ca ǀ dūrám ǀ párā-gatāḥ ǀ

sárvāḥ ǀ sam-gátya ǀ vīrudhaḥ ǀ asyái ǀ sám ǀ datta ǀ vīryám ǁ

Padapatha Transcription Nonaccented

yāḥ ǀ ca ǀ idam ǀ upa-śṛṇvanti ǀ yāḥ ǀ ca ǀ dūram ǀ parā-gatāḥ ǀ

sarvāḥ ǀ sam-gatya ǀ vīrudhaḥ ǀ asyai ǀ sam ǀ datta ǀ vīryam ǁ

10.097.22   (Mandala. Sukta. Rik)

8.5.11.07    (Ashtaka. Adhyaya. Varga. Rik)

10.08.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओष॑धयः॒ सं व॑दंते॒ सोमे॑न स॒ह राज्ञा॑ ।

यस्मै॑ कृ॒णोति॑ ब्राह्म॒णस्तं रा॑जन्पारयामसि ॥

Samhita Devanagari Nonaccented

ओषधयः सं वदंते सोमेन सह राज्ञा ।

यस्मै कृणोति ब्राह्मणस्तं राजन्पारयामसि ॥

Samhita Transcription Accented

óṣadhayaḥ sám vadante sómena sahá rā́jñā ǀ

yásmai kṛṇóti brāhmaṇástám rājanpārayāmasi ǁ

Samhita Transcription Nonaccented

oṣadhayaḥ sam vadante somena saha rājñā ǀ

yasmai kṛṇoti brāhmaṇastam rājanpārayāmasi ǁ

Padapatha Devanagari Accented

ओष॑धयः । सम् । व॒द॒न्ते॒ । सोमे॑न । स॒ह । राज्ञा॑ ।

यस्मै॑ । कृ॒णोति॑ । ब्रा॒ह्म॒णः । तम् । रा॒ज॒न् । पा॒र॒या॒म॒सि॒ ॥

Padapatha Devanagari Nonaccented

ओषधयः । सम् । वदन्ते । सोमेन । सह । राज्ञा ।

यस्मै । कृणोति । ब्राह्मणः । तम् । राजन् । पारयामसि ॥

Padapatha Transcription Accented

óṣadhayaḥ ǀ sám ǀ vadante ǀ sómena ǀ sahá ǀ rā́jñā ǀ

yásmai ǀ kṛṇóti ǀ brāhmaṇáḥ ǀ tám ǀ rājan ǀ pārayāmasi ǁ

Padapatha Transcription Nonaccented

oṣadhayaḥ ǀ sam ǀ vadante ǀ somena ǀ saha ǀ rājñā ǀ

yasmai ǀ kṛṇoti ǀ brāhmaṇaḥ ǀ tam ǀ rājan ǀ pārayāmasi ǁ

10.097.23   (Mandala. Sukta. Rik)

8.5.11.08    (Ashtaka. Adhyaya. Varga. Rik)

10.08.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वमु॑त्त॒मास्यो॑षधे॒ तव॑ वृ॒क्षा उप॑स्तयः ।

उप॑स्तिरस्तु॒ सो॒३॒॑ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ॥

Samhita Devanagari Nonaccented

त्वमुत्तमास्योषधे तव वृक्षा उपस्तयः ।

उपस्तिरस्तु सोऽस्माकं यो अस्माँ अभिदासति ॥

Samhita Transcription Accented

tvámuttamā́syoṣadhe táva vṛkṣā́ úpastayaḥ ǀ

úpastirastu só’smā́kam yó asmā́m̐ abhidā́sati ǁ

Samhita Transcription Nonaccented

tvamuttamāsyoṣadhe tava vṛkṣā upastayaḥ ǀ

upastirastu so’smākam yo asmām̐ abhidāsati ǁ

Padapatha Devanagari Accented

त्वम् । उ॒त्ऽत॒मा । अ॒सि॒ । ओ॒ष॒धे॒ । तव॑ । वृ॒क्षाः । उप॑स्तयः ।

उप॑स्तिः । अ॒स्तु॒ । सः । अ॒स्माक॑म् । यः । अ॒स्मान् । अ॒भि॒ऽदास॑ति ॥

Padapatha Devanagari Nonaccented

त्वम् । उत्ऽतमा । असि । ओषधे । तव । वृक्षाः । उपस्तयः ।

उपस्तिः । अस्तु । सः । अस्माकम् । यः । अस्मान् । अभिऽदासति ॥

Padapatha Transcription Accented

tvám ǀ ut-tamā́ ǀ asi ǀ oṣadhe ǀ táva ǀ vṛkṣā́ḥ ǀ úpastayaḥ ǀ

úpastiḥ ǀ astu ǀ sáḥ ǀ asmā́kam ǀ yáḥ ǀ asmā́n ǀ abhi-dā́sati ǁ

Padapatha Transcription Nonaccented

tvam ǀ ut-tamā ǀ asi ǀ oṣadhe ǀ tava ǀ vṛkṣāḥ ǀ upastayaḥ ǀ

upastiḥ ǀ astu ǀ saḥ ǀ asmākam ǀ yaḥ ǀ asmān ǀ abhi-dāsati ǁ