SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 98

 

1. Info

To:    devās
From:   devāpi ārṣṭiṣeṇa
Metres:   1st set of styles: nicṛttriṣṭup (2, 6, 8, 11, 12); bhuriktriṣṭup (1, 7); triṣṭup (3, 5); virāṭtrisṭup (4, 10); pādanicṛttriṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.098.01   (Mandala. Sukta. Rik)

8.5.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पते॒ प्रति॑ मे दे॒वता॑मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा ।

आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्त्स प॒र्जन्यं॒ शंत॑नवे वृषाय ॥

Samhita Devanagari Nonaccented

बृहस्पते प्रति मे देवतामिहि मित्रो वा यद्वरुणो वासि पूषा ।

आदित्यैर्वा यद्वसुभिर्मरुत्वान्त्स पर्जन्यं शंतनवे वृषाय ॥

Samhita Transcription Accented

bṛ́haspate práti me devátāmihi mitró vā yádváruṇo vā́si pūṣā́ ǀ

ādityáirvā yádvásubhirmarútvāntsá parjányam śáṃtanave vṛṣāya ǁ

Samhita Transcription Nonaccented

bṛhaspate prati me devatāmihi mitro vā yadvaruṇo vāsi pūṣā ǀ

ādityairvā yadvasubhirmarutvāntsa parjanyam śaṃtanave vṛṣāya ǁ

Padapatha Devanagari Accented

बृह॑स्पते । प्रति॑ । मे॒ । दे॒वता॑म् । इ॒हि॒ । मि॒त्रः । वा॒ । यत् । वरु॑णः । वा॒ । असि॑ । पू॒षा ।

आ॒दि॒त्यैः । वा॒ । यत् । वसु॑ऽभिः । म॒रुत्वा॑न् । सः । प॒र्जन्य॑म् । शम्ऽत॑नवे । वृ॒ष॒य॒ ॥

Padapatha Devanagari Nonaccented

बृहस्पते । प्रति । मे । देवताम् । इहि । मित्रः । वा । यत् । वरुणः । वा । असि । पूषा ।

आदित्यैः । वा । यत् । वसुऽभिः । मरुत्वान् । सः । पर्जन्यम् । शम्ऽतनवे । वृषय ॥

Padapatha Transcription Accented

bṛ́haspate ǀ práti ǀ me ǀ devátām ǀ ihi ǀ mitráḥ ǀ vā ǀ yát ǀ váruṇaḥ ǀ vā ǀ ási ǀ pūṣā́ ǀ

ādityáiḥ ǀ vā ǀ yát ǀ vásu-bhiḥ ǀ marútvān ǀ sáḥ ǀ parjányam ǀ śám-tanave ǀ vṛṣaya ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ prati ǀ me ǀ devatām ǀ ihi ǀ mitraḥ ǀ vā ǀ yat ǀ varuṇaḥ ǀ vā ǀ asi ǀ pūṣā ǀ

ādityaiḥ ǀ vā ǀ yat ǀ vasu-bhiḥ ǀ marutvān ǀ saḥ ǀ parjanyam ǀ śam-tanave ǀ vṛṣaya ǁ

10.098.02   (Mandala. Sukta. Rik)

8.5.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वांत्वद्दे॑वापे अ॒भि माम॑गच्छत् ।

प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा॑मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ॥

Samhita Devanagari Nonaccented

आ देवो दूतो अजिरश्चिकित्वांत्वद्देवापे अभि मामगच्छत् ।

प्रतीचीनः प्रति मामा ववृत्स्व दधामि ते द्युमतीं वाचमासन् ॥

Samhita Transcription Accented

ā́ devó dūtó ajiráścikitvā́ntváddevāpe abhí mā́magacchat ǀ

pratīcīnáḥ práti mā́mā́ vavṛtsva dádhāmi te dyumátīm vā́camāsán ǁ

Samhita Transcription Nonaccented

ā devo dūto ajiraścikitvāntvaddevāpe abhi māmagacchat ǀ

pratīcīnaḥ prati māmā vavṛtsva dadhāmi te dyumatīm vācamāsan ǁ

Padapatha Devanagari Accented

आ । दे॒वः । दू॒तः । अ॒जि॒रः । चि॒कि॒त्वान् । त्वत् । दे॒व॒ऽआ॒पे॒ । अ॒भि । माम् । अ॒ग॒च्छ॒त् ।

प्र॒ती॒ची॒नः । प्रति॑ । माम् । आ । व॒वृ॒त्स्व॒ । दधा॑मि । ते॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् ॥

Padapatha Devanagari Nonaccented

आ । देवः । दूतः । अजिरः । चिकित्वान् । त्वत् । देवऽआपे । अभि । माम् । अगच्छत् ।

प्रतीचीनः । प्रति । माम् । आ । ववृत्स्व । दधामि । ते । द्युऽमतीम् । वाचम् । आसन् ॥

Padapatha Transcription Accented

ā́ ǀ deváḥ ǀ dūtáḥ ǀ ajiráḥ ǀ cikitvā́n ǀ tvát ǀ deva-āpe ǀ abhí ǀ mā́m ǀ agacchat ǀ

pratīcīnáḥ ǀ práti ǀ mā́m ǀ ā́ ǀ vavṛtsva ǀ dádhāmi ǀ te ǀ dyu-mátīm ǀ vā́cam ǀ āsán ǁ

Padapatha Transcription Nonaccented

ā ǀ devaḥ ǀ dūtaḥ ǀ ajiraḥ ǀ cikitvān ǀ tvat ǀ deva-āpe ǀ abhi ǀ mām ǀ agacchat ǀ

pratīcīnaḥ ǀ prati ǀ mām ǀ ā ǀ vavṛtsva ǀ dadhāmi ǀ te ǀ dyu-matīm ǀ vācam ǀ āsan ǁ

10.098.03   (Mandala. Sukta. Rik)

8.5.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मे धे॑हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒रां ।

यया॑ वृ॒ष्टिं शंत॑नवे॒ वना॑व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ॥

Samhita Devanagari Nonaccented

अस्मे धेहि द्युमतीं वाचमासन्बृहस्पते अनमीवामिषिरां ।

यया वृष्टिं शंतनवे वनाव दिवो द्रप्सो मधुमाँ आ विवेश ॥

Samhita Transcription Accented

asmé dhehi dyumátīm vā́camāsánbṛ́haspate anamīvā́miṣirā́m ǀ

yáyā vṛṣṭím śáṃtanave vánāva divó drapsó mádhumām̐ ā́ viveśa ǁ

Samhita Transcription Nonaccented

asme dhehi dyumatīm vācamāsanbṛhaspate anamīvāmiṣirām ǀ

yayā vṛṣṭim śaṃtanave vanāva divo drapso madhumām̐ ā viveśa ǁ

Padapatha Devanagari Accented

अ॒स्मे इति॑ । धे॒हि॒ । द्यु॒ऽमती॑म् । वाच॑म् । आ॒सन् । बृह॑स्पते । अ॒न॒मी॒वाम् । इ॒षि॒राम् ।

यया॑ । वृ॒ष्टिम् । शम्ऽत॑नवे । वना॑व । दि॒वः । द्र॒प्सः । मधु॑ऽमान् । आ । वि॒वे॒श॒ ॥

Padapatha Devanagari Nonaccented

अस्मे इति । धेहि । द्युऽमतीम् । वाचम् । आसन् । बृहस्पते । अनमीवाम् । इषिराम् ।

यया । वृष्टिम् । शम्ऽतनवे । वनाव । दिवः । द्रप्सः । मधुऽमान् । आ । विवेश ॥

Padapatha Transcription Accented

asmé íti ǀ dhehi ǀ dyu-mátīm ǀ vā́cam ǀ āsán ǀ bṛ́haspate ǀ anamīvā́m ǀ iṣirā́m ǀ

yáyā ǀ vṛṣṭím ǀ śám-tanave ǀ vánāva ǀ diváḥ ǀ drapsáḥ ǀ mádhu-mān ǀ ā́ ǀ viveśa ǁ

Padapatha Transcription Nonaccented

asme iti ǀ dhehi ǀ dyu-matīm ǀ vācam ǀ āsan ǀ bṛhaspate ǀ anamīvām ǀ iṣirām ǀ

yayā ǀ vṛṣṭim ǀ śam-tanave ǀ vanāva ǀ divaḥ ǀ drapsaḥ ǀ madhu-mān ǀ ā ǀ viveśa ǁ

10.098.04   (Mandala. Sukta. Rik)

8.5.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ द्र॒प्सा मधु॑मंतो विशं॒त्विंद्र॑ दे॒ह्यधि॑रथं स॒हस्रं॑ ।

नि षी॑द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वांदे॑वापे ह॒विषा॑ सपर्य ॥

Samhita Devanagari Nonaccented

आ नो द्रप्सा मधुमंतो विशंत्विंद्र देह्यधिरथं सहस्रं ।

नि षीद होत्रमृतुथा यजस्व देवांदेवापे हविषा सपर्य ॥

Samhita Transcription Accented

ā́ no drapsā́ mádhumanto viśantvíndra dehyádhiratham sahásram ǀ

ní ṣīda hotrámṛtuthā́ yajasva devā́ndevāpe havíṣā saparya ǁ

Samhita Transcription Nonaccented

ā no drapsā madhumanto viśantvindra dehyadhiratham sahasram ǀ

ni ṣīda hotramṛtuthā yajasva devāndevāpe haviṣā saparya ǁ

Padapatha Devanagari Accented

आ । नः॒ । द्र॒प्साः । मधु॑ऽमन्तः । वि॒श॒न्तु॒ । इन्द्र॑ । दे॒हि । अधि॑ऽरथम् । स॒हस्र॑म् ।

नि । सी॒द॒ । हो॒त्रम् । ऋ॒तु॒ऽथा । य॒ज॒स्व॒ । दे॒वान् । दे॒व॒ऽआ॒पे॒ । ह॒विषा॑ । स॒प॒र्य॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । द्रप्साः । मधुऽमन्तः । विशन्तु । इन्द्र । देहि । अधिऽरथम् । सहस्रम् ।

नि । सीद । होत्रम् । ऋतुऽथा । यजस्व । देवान् । देवऽआपे । हविषा । सपर्य ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ drapsā́ḥ ǀ mádhu-mantaḥ ǀ viśantu ǀ índra ǀ dehí ǀ ádhi-ratham ǀ sahásram ǀ

ní ǀ sīda ǀ hotrám ǀ ṛtu-thā́ ǀ yajasva ǀ devā́n ǀ deva-āpe ǀ havíṣā ǀ saparya ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ drapsāḥ ǀ madhu-mantaḥ ǀ viśantu ǀ indra ǀ dehi ǀ adhi-ratham ǀ sahasram ǀ

ni ǀ sīda ǀ hotram ǀ ṛtu-thā ǀ yajasva ǀ devān ǀ deva-āpe ǀ haviṣā ǀ saparya ǁ

10.098.05   (Mandala. Sukta. Rik)

8.5.12.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि॑र्नि॒षीदं॑दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् ।

स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या॑ अ॒भि ॥

Samhita Devanagari Nonaccented

आर्ष्टिषेणो होत्रमृषिर्निषीदंदेवापिर्देवसुमतिं चिकित्वान् ।

स उत्तरस्मादधरं समुद्रमपो दिव्या असृजद्वर्ष्या अभि ॥

Samhita Transcription Accented

ārṣṭiṣeṇó hotrámṛ́ṣirniṣī́dandevā́pirdevasumatím cikitvā́n ǀ

sá úttarasmādádharam samudrámapó divyā́ asṛjadvarṣyā́ abhí ǁ

Samhita Transcription Nonaccented

ārṣṭiṣeṇo hotramṛṣirniṣīdandevāpirdevasumatim cikitvān ǀ

sa uttarasmādadharam samudramapo divyā asṛjadvarṣyā abhi ǁ

Padapatha Devanagari Accented

आ॒र्ष्टि॒षे॒णः । हो॒त्रम् । ऋषिः॑ । नि॒ऽसीद॑न् । दे॒वऽआ॑पिः । दे॒व॒ऽसु॒म॒तिम् । चि॒कि॒त्वान् ।

सः । उत्ऽत॑रस्मात् । अध॑रम् । स॒मु॒द्रम् । अ॒पः । दि॒व्याः । अ॒सृ॒ज॒त् । व॒र्ष्याः॑ । अ॒भि ॥

Padapatha Devanagari Nonaccented

आर्ष्टिषेणः । होत्रम् । ऋषिः । निऽसीदन् । देवऽआपिः । देवऽसुमतिम् । चिकित्वान् ।

सः । उत्ऽतरस्मात् । अधरम् । समुद्रम् । अपः । दिव्याः । असृजत् । वर्ष्याः । अभि ॥

Padapatha Transcription Accented

ārṣṭiṣeṇáḥ ǀ hotrám ǀ ṛ́ṣiḥ ǀ ni-sī́dan ǀ devá-āpiḥ ǀ deva-sumatím ǀ cikitvā́n ǀ

sáḥ ǀ út-tarasmāt ǀ ádharam ǀ samudrám ǀ apáḥ ǀ divyā́ḥ ǀ asṛjat ǀ varṣyā́ḥ ǀ abhí ǁ

Padapatha Transcription Nonaccented

ārṣṭiṣeṇaḥ ǀ hotram ǀ ṛṣiḥ ǀ ni-sīdan ǀ deva-āpiḥ ǀ deva-sumatim ǀ cikitvān ǀ

saḥ ǀ ut-tarasmāt ǀ adharam ǀ samudram ǀ apaḥ ǀ divyāḥ ǀ asṛjat ǀ varṣyāḥ ǀ abhi ǁ

10.098.06   (Mandala. Sukta. Rik)

8.5.12.06    (Ashtaka. Adhyaya. Varga. Rik)

10.08.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्मिन्त्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो॑ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् ।

ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी॑षु ॥

Samhita Devanagari Nonaccented

अस्मिन्त्समुद्रे अध्युत्तरस्मिन्नापो देवेभिर्निवृता अतिष्ठन् ।

ता अद्रवन्नार्ष्टिषेणेन सृष्टा देवापिना प्रेषिता मृक्षिणीषु ॥

Samhita Transcription Accented

asmíntsamudré ádhyúttarasminnā́po devébhirnívṛtā atiṣṭhan ǀ

tā́ adravannārṣṭiṣeṇéna sṛṣṭā́ devā́pinā préṣitā mṛkṣíṇīṣu ǁ

Samhita Transcription Nonaccented

asmintsamudre adhyuttarasminnāpo devebhirnivṛtā atiṣṭhan ǀ

tā adravannārṣṭiṣeṇena sṛṣṭā devāpinā preṣitā mṛkṣiṇīṣu ǁ

Padapatha Devanagari Accented

अ॒स्मिन् । स॒मु॒द्रे । अधि॑ । उत्ऽत॑रस्मिन् । आपः॑ । दे॒वेभिः॑ । निऽवृ॑ताः । अ॒ति॒ष्ठ॒न् ।

ताः । अ॒द्र॒व॒न् । आ॒र्ष्टि॒षे॒णेन॑ । सृ॒ष्टाः । दे॒वऽआ॑पिना । प्रऽइ॑षिताः । मृ॒क्षिणी॑षु ॥

Padapatha Devanagari Nonaccented

अस्मिन् । समुद्रे । अधि । उत्ऽतरस्मिन् । आपः । देवेभिः । निऽवृताः । अतिष्ठन् ।

ताः । अद्रवन् । आर्ष्टिषेणेन । सृष्टाः । देवऽआपिना । प्रऽइषिताः । मृक्षिणीषु ॥

Padapatha Transcription Accented

asmín ǀ samudré ǀ ádhi ǀ út-tarasmin ǀ ā́paḥ ǀ devébhiḥ ǀ ní-vṛtāḥ ǀ atiṣṭhan ǀ

tā́ḥ ǀ adravan ǀ ārṣṭiṣeṇéna ǀ sṛṣṭā́ḥ ǀ devá-āpinā ǀ prá-iṣitāḥ ǀ mṛkṣíṇīṣu ǁ

Padapatha Transcription Nonaccented

asmin ǀ samudre ǀ adhi ǀ ut-tarasmin ǀ āpaḥ ǀ devebhiḥ ǀ ni-vṛtāḥ ǀ atiṣṭhan ǀ

tāḥ ǀ adravan ǀ ārṣṭiṣeṇena ǀ sṛṣṭāḥ ǀ deva-āpinā ǀ pra-iṣitāḥ ǀ mṛkṣiṇīṣu ǁ

10.098.07   (Mandala. Sukta. Rik)

8.5.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी॑धेत् ।

दे॒व॒श्रुतं॑ वृष्टि॒वनिं॒ ररा॑णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ॥

Samhita Devanagari Nonaccented

यद्देवापिः शंतनवे पुरोहितो होत्राय वृतः कृपयन्नदीधेत् ।

देवश्रुतं वृष्टिवनिं रराणो बृहस्पतिर्वाचमस्मा अयच्छत् ॥

Samhita Transcription Accented

yáddevā́piḥ śáṃtanave puróhito hotrā́ya vṛtáḥ kṛpáyannádīdhet ǀ

devaśrútam vṛṣṭivánim rárāṇo bṛ́haspátirvā́camasmā ayacchat ǁ

Samhita Transcription Nonaccented

yaddevāpiḥ śaṃtanave purohito hotrāya vṛtaḥ kṛpayannadīdhet ǀ

devaśrutam vṛṣṭivanim rarāṇo bṛhaspatirvācamasmā ayacchat ǁ

Padapatha Devanagari Accented

यत् । दे॒वऽआ॑पिः । शम्ऽत॑नवे । पु॒रःऽहि॑तः । हो॒त्राय॑ । वृ॒तः । कृ॒पय॑न् । अदी॑धेत् ।

दे॒व॒ऽश्रुत॑म् । वृ॒ष्टि॒ऽवनि॑म् । ररा॑णः । बृह॒स्पतिः॑ । वाच॑म् । अ॒स्मै॒ । अ॒य॒च्छ॒त् ॥

Padapatha Devanagari Nonaccented

यत् । देवऽआपिः । शम्ऽतनवे । पुरःऽहितः । होत्राय । वृतः । कृपयन् । अदीधेत् ।

देवऽश्रुतम् । वृष्टिऽवनिम् । रराणः । बृहस्पतिः । वाचम् । अस्मै । अयच्छत् ॥

Padapatha Transcription Accented

yát ǀ devá-āpiḥ ǀ śám-tanave ǀ puráḥ-hitaḥ ǀ hotrā́ya ǀ vṛtáḥ ǀ kṛpáyan ǀ ádīdhet ǀ

deva-śrútam ǀ vṛṣṭi-vánim ǀ rárāṇaḥ ǀ bṛ́haspátiḥ ǀ vā́cam ǀ asmai ǀ ayacchat ǁ

Padapatha Transcription Nonaccented

yat ǀ deva-āpiḥ ǀ śam-tanave ǀ puraḥ-hitaḥ ǀ hotrāya ǀ vṛtaḥ ǀ kṛpayan ǀ adīdhet ǀ

deva-śrutam ǀ vṛṣṭi-vanim ǀ rarāṇaḥ ǀ bṛhaspatiḥ ǀ vācam ǀ asmai ǀ ayacchat ǁ

10.098.08   (Mandala. Sukta. Rik)

8.5.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं त्वा॑ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे ।

विश्वे॑भिर्दे॒वैर॑नुम॒द्यमा॑नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मंतं॑ ॥

Samhita Devanagari Nonaccented

यं त्वा देवापिः शुशुचानो अग्न आर्ष्टिषेणो मनुष्यः समीधे ।

विश्वेभिर्देवैरनुमद्यमानः प्र पर्जन्यमीरया वृष्टिमंतं ॥

Samhita Transcription Accented

yám tvā devā́piḥ śuśucānó agna ārṣṭiṣeṇó manuṣyáḥ samīdhé ǀ

víśvebhirdeváiranumadyámānaḥ prá parjányamīrayā vṛṣṭimántam ǁ

Samhita Transcription Nonaccented

yam tvā devāpiḥ śuśucāno agna ārṣṭiṣeṇo manuṣyaḥ samīdhe ǀ

viśvebhirdevairanumadyamānaḥ pra parjanyamīrayā vṛṣṭimantam ǁ

Padapatha Devanagari Accented

यम् । त्वा॒ । दे॒वऽआ॑पिः । शु॒शु॒चा॒नः । अ॒ग्ने॒ । आ॒र्ष्टि॒षे॒णः । म॒नु॒ष्यः॑ । स॒म्ऽई॒धे ।

विश्वे॑भिः । दे॒वैः । अ॒नु॒ऽम॒द्यमा॑नः । प्र । प॒र्जन्य॑म् । ई॒र॒य॒ । वृ॒ष्टि॒ऽमन्त॑म् ॥

Padapatha Devanagari Nonaccented

यम् । त्वा । देवऽआपिः । शुशुचानः । अग्ने । आर्ष्टिषेणः । मनुष्यः । सम्ऽईधे ।

विश्वेभिः । देवैः । अनुऽमद्यमानः । प्र । पर्जन्यम् । ईरय । वृष्टिऽमन्तम् ॥

Padapatha Transcription Accented

yám ǀ tvā ǀ devá-āpiḥ ǀ śuśucānáḥ ǀ agne ǀ ārṣṭiṣeṇáḥ ǀ manuṣyáḥ ǀ sam-īdhé ǀ

víśvebhiḥ ǀ deváiḥ ǀ anu-madyámānaḥ ǀ prá ǀ parjányam ǀ īraya ǀ vṛṣṭi-mántam ǁ

Padapatha Transcription Nonaccented

yam ǀ tvā ǀ deva-āpiḥ ǀ śuśucānaḥ ǀ agne ǀ ārṣṭiṣeṇaḥ ǀ manuṣyaḥ ǀ sam-īdhe ǀ

viśvebhiḥ ǀ devaiḥ ǀ anu-madyamānaḥ ǀ pra ǀ parjanyam ǀ īraya ǀ vṛṣṭi-mantam ǁ

10.098.09   (Mandala. Sukta. Rik)

8.5.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा॑यं॒त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे॑ ।

स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो॑ य॒ज्ञं रो॑हिद॒श्वोप॑ याहि ॥

Samhita Devanagari Nonaccented

त्वां पूर्व ऋषयो गीर्भिरायंत्वामध्वरेषु पुरुहूत विश्वे ।

सहस्राण्यधिरथान्यस्मे आ नो यज्ञं रोहिदश्वोप याहि ॥

Samhita Transcription Accented

tvā́m pū́rva ṛ́ṣayo gīrbhírāyantvā́madhvaréṣu puruhūta víśve ǀ

sahásrāṇyádhirathānyasmé ā́ no yajñám rohidaśvópa yāhi ǁ

Samhita Transcription Nonaccented

tvām pūrva ṛṣayo gīrbhirāyantvāmadhvareṣu puruhūta viśve ǀ

sahasrāṇyadhirathānyasme ā no yajñam rohidaśvopa yāhi ǁ

Padapatha Devanagari Accented

त्वाम् । पूर्वे॑ । ऋष॑यः । गीः॒ऽभिः । आ॒य॒न् । त्वाम् । अ॒ध्व॒रेषु॑ । पु॒रु॒ऽहू॒त॒ । विश्वे॑ ।

स॒हस्रा॑णि । अधि॑ऽरथानि । अ॒स्मे इति॑ । आ । नः॒ । य॒ज्ञम् । रो॒हि॒त्ऽअ॒श्व॒ । उप॑ । या॒हि॒ ॥

Padapatha Devanagari Nonaccented

त्वाम् । पूर्वे । ऋषयः । गीःऽभिः । आयन् । त्वाम् । अध्वरेषु । पुरुऽहूत । विश्वे ।

सहस्राणि । अधिऽरथानि । अस्मे इति । आ । नः । यज्ञम् । रोहित्ऽअश्व । उप । याहि ॥

Padapatha Transcription Accented

tvā́m ǀ pū́rve ǀ ṛ́ṣayaḥ ǀ gīḥ-bhíḥ ǀ āyan ǀ tvā́m ǀ adhvaréṣu ǀ puru-hūta ǀ víśve ǀ

sahásrāṇi ǀ ádhi-rathāni ǀ asmé íti ǀ ā́ ǀ naḥ ǀ yajñám ǀ rohit-aśva ǀ úpa ǀ yāhi ǁ

Padapatha Transcription Nonaccented

tvām ǀ pūrve ǀ ṛṣayaḥ ǀ gīḥ-bhiḥ ǀ āyan ǀ tvām ǀ adhvareṣu ǀ puru-hūta ǀ viśve ǀ

sahasrāṇi ǀ adhi-rathāni ǀ asme iti ǀ ā ǀ naḥ ǀ yajñam ǀ rohit-aśva ǀ upa ǀ yāhi ǁ

10.098.10   (Mandala. Sukta. Rik)

8.5.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा॑ ।

तेभि॑र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो॑ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ॥

Samhita Devanagari Nonaccented

एतान्यग्ने नवतिर्नव त्वे आहुतान्यधिरथा सहस्रा ।

तेभिर्वर्धस्व तन्वः शूर पूर्वीर्दिवो नो वृष्टिमिषितो रिरीहि ॥

Samhita Transcription Accented

etā́nyagne navatírnáva tvé ā́hutānyádhirathā sahásrā ǀ

tébhirvardhasva tanváḥ śūra pūrvī́rdivó no vṛṣṭímiṣitó rirīhi ǁ

Samhita Transcription Nonaccented

etānyagne navatirnava tve āhutānyadhirathā sahasrā ǀ

tebhirvardhasva tanvaḥ śūra pūrvīrdivo no vṛṣṭimiṣito rirīhi ǁ

Padapatha Devanagari Accented

ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिः । नव॑ । त्वे इति॑ । आऽहु॑तानि । अधि॑ऽरथा । स॒हस्रा॑ ।

तेभिः॑ । व॒र्ध॒स्व॒ । त॒न्वः॑ । शू॒र॒ । पू॒र्वीः । दि॒वः । नः॒ । वृ॒ष्टिम् । इ॒षि॒तः । रि॒री॒हि॒ ॥

Padapatha Devanagari Nonaccented

एतानि । अग्ने । नवतिः । नव । त्वे इति । आऽहुतानि । अधिऽरथा । सहस्रा ।

तेभिः । वर्धस्व । तन्वः । शूर । पूर्वीः । दिवः । नः । वृष्टिम् । इषितः । रिरीहि ॥

Padapatha Transcription Accented

etā́ni ǀ agne ǀ navatíḥ ǀ náva ǀ tvé íti ǀ ā́-hutāni ǀ ádhi-rathā ǀ sahásrā ǀ

tébhiḥ ǀ vardhasva ǀ tanváḥ ǀ śūra ǀ pūrvī́ḥ ǀ diváḥ ǀ naḥ ǀ vṛṣṭím ǀ iṣitáḥ ǀ rirīhi ǁ

Padapatha Transcription Nonaccented

etāni ǀ agne ǀ navatiḥ ǀ nava ǀ tve iti ǀ ā-hutāni ǀ adhi-rathā ǀ sahasrā ǀ

tebhiḥ ǀ vardhasva ǀ tanvaḥ ǀ śūra ǀ pūrvīḥ ǀ divaḥ ǀ naḥ ǀ vṛṣṭim ǀ iṣitaḥ ǀ rirīhi ǁ

10.098.11   (Mandala. Sukta. Rik)

8.5.13.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इंद्रा॑य भा॒गं ।

वि॒द्वान्प॒थ ऋ॑तु॒शो दे॑व॒याना॒नप्यौ॑ला॒नं दि॒वि दे॒वेषु॑ धेहि ॥

Samhita Devanagari Nonaccented

एतान्यग्ने नवतिं सहस्रा सं प्र यच्छ वृष्ण इंद्राय भागं ।

विद्वान्पथ ऋतुशो देवयानानप्यौलानं दिवि देवेषु धेहि ॥

Samhita Transcription Accented

etā́nyagne navatím sahásrā sám prá yaccha vṛ́ṣṇa índrāya bhāgám ǀ

vidvā́npathá ṛtuśó devayā́nānápyaulānám diví devéṣu dhehi ǁ

Samhita Transcription Nonaccented

etānyagne navatim sahasrā sam pra yaccha vṛṣṇa indrāya bhāgam ǀ

vidvānpatha ṛtuśo devayānānapyaulānam divi deveṣu dhehi ǁ

Padapatha Devanagari Accented

ए॒तानि॑ । अ॒ग्ने॒ । न॒व॒तिम् । स॒हस्रा॑ । सम् । प्र । य॒च्छ॒ । वृष्णे॑ । इन्द्रा॑य । भा॒गम् ।

वि॒द्वान् । प॒थः । ऋ॒तु॒ऽशः । दे॒व॒ऽयाना॑न् । अपि॑ । औ॒ला॒नम् । दि॒वि । दे॒वेषु॑ । धे॒हि॒ ॥

Padapatha Devanagari Nonaccented

एतानि । अग्ने । नवतिम् । सहस्रा । सम् । प्र । यच्छ । वृष्णे । इन्द्राय । भागम् ।

विद्वान् । पथः । ऋतुऽशः । देवऽयानान् । अपि । औलानम् । दिवि । देवेषु । धेहि ॥

Padapatha Transcription Accented

etā́ni ǀ agne ǀ navatím ǀ sahásrā ǀ sám ǀ prá ǀ yaccha ǀ vṛ́ṣṇe ǀ índrāya ǀ bhāgám ǀ

vidvā́n ǀ patháḥ ǀ ṛtu-śáḥ ǀ deva-yā́nān ǀ ápi ǀ aulānám ǀ diví ǀ devéṣu ǀ dhehi ǁ

Padapatha Transcription Nonaccented

etāni ǀ agne ǀ navatim ǀ sahasrā ǀ sam ǀ pra ǀ yaccha ǀ vṛṣṇe ǀ indrāya ǀ bhāgam ǀ

vidvān ǀ pathaḥ ǀ ṛtu-śaḥ ǀ deva-yānān ǀ api ǀ aulānam ǀ divi ǀ deveṣu ǀ dhehi ǁ

10.098.12   (Mandala. Sukta. Rik)

8.5.13.06    (Ashtaka. Adhyaya. Varga. Rik)

10.08.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी॑वा॒मप॒ रक्षां॑सि सेध ।

अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ॥

Samhita Devanagari Nonaccented

अग्ने बाधस्व वि मृधो वि दुर्गहापामीवामप रक्षांसि सेध ।

अस्मात्समुद्राद्बृहतो दिवो नोऽपां भूमानमुप नः सृजेह ॥

Samhita Transcription Accented

ágne bā́dhasva ví mṛ́dho ví durgáhā́pā́mīvāmápa rákṣāṃsi sedha ǀ

asmā́tsamudrā́dbṛható divó no’pā́m bhūmā́namúpa naḥ sṛjehá ǁ

Samhita Transcription Nonaccented

agne bādhasva vi mṛdho vi durgahāpāmīvāmapa rakṣāṃsi sedha ǀ

asmātsamudrādbṛhato divo no’pām bhūmānamupa naḥ sṛjeha ǁ

Padapatha Devanagari Accented

अग्ने॑ । बाध॑स्व । वि । मृधः॑ । वि । दुः॒ऽगहा॑ । अप॑ । अमी॑वाम् । अप॑ । रक्षां॑सि । से॒ध॒ ।

अ॒स्मात् । स॒मु॒द्रात् । बृ॒ह॒तः । दि॒वः । नः॒ । अ॒पाम् । भू॒मान॑म् । उप॑ । नः॒ । सृ॒ज॒ । इ॒ह ॥

Padapatha Devanagari Nonaccented

अग्ने । बाधस्व । वि । मृधः । वि । दुःऽगहा । अप । अमीवाम् । अप । रक्षांसि । सेध ।

अस्मात् । समुद्रात् । बृहतः । दिवः । नः । अपाम् । भूमानम् । उप । नः । सृज । इह ॥

Padapatha Transcription Accented

ágne ǀ bā́dhasva ǀ ví ǀ mṛ́dhaḥ ǀ ví ǀ duḥ-gáhā ǀ ápa ǀ ámīvām ǀ ápa ǀ rákṣāṃsi ǀ sedha ǀ

asmā́t ǀ samudrā́t ǀ bṛhatáḥ ǀ diváḥ ǀ naḥ ǀ apā́m ǀ bhūmā́nam ǀ úpa ǀ naḥ ǀ sṛja ǀ ihá ǁ

Padapatha Transcription Nonaccented

agne ǀ bādhasva ǀ vi ǀ mṛdhaḥ ǀ vi ǀ duḥ-gahā ǀ apa ǀ amīvām ǀ apa ǀ rakṣāṃsi ǀ sedha ǀ

asmāt ǀ samudrāt ǀ bṛhataḥ ǀ divaḥ ǀ naḥ ǀ apām ǀ bhūmānam ǀ upa ǀ naḥ ǀ sṛja ǀ iha ǁ