SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 99

 

1. Info

To:    indra
From:   vamra vaikhānasa
Metres:   1st set of styles: triṣṭup (2, 5, 9, 12); nicṛttriṣṭup (1, 7, 11); virāṭtrisṭup (3, 6); svarāḍārcītriṣṭup (4); paṅktiḥ (8); pādanicṛttriṣṭup (10)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.099.01   (Mandala. Sukta. Rik)

8.5.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं॑ वा॒श्रं वा॑वृ॒धध्यै॑ ।

कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं॑ वृत्र॒तुर॒मपि॑न्वत् ॥

Samhita Devanagari Nonaccented

कं नश्चित्रमिषण्यसि चिकित्वान्पृथुग्मानं वाश्रं वावृधध्यै ।

कत्तस्य दातु शवसो व्युष्टौ तक्षद्वज्रं वृत्रतुरमपिन्वत् ॥

Samhita Transcription Accented

kám naścitrámiṣaṇyasi cikitvā́npṛthugmā́nam vāśrám vāvṛdhádhyai ǀ

káttásya dā́tu śávaso vyúṣṭau tákṣadvájram vṛtratúramápinvat ǁ

Samhita Transcription Nonaccented

kam naścitramiṣaṇyasi cikitvānpṛthugmānam vāśram vāvṛdhadhyai ǀ

kattasya dātu śavaso vyuṣṭau takṣadvajram vṛtraturamapinvat ǁ

Padapatha Devanagari Accented

कम् । नः॒ । चि॒त्रम् । इ॒ष॒ण्य॒सि॒ । चि॒कि॒त्वान् । पृ॒थु॒ऽग्मान॑म् । वा॒श्रम् । व॒वृ॒धध्यै॑ ।

कत् । तस्य॑ । दातु॑ । शव॑सः । विऽउ॑ष्टौ । तक्ष॑त् । वज्र॑म् । वृ॒त्र॒ऽतुर॑म् । अपि॑न्वत् ॥

Padapatha Devanagari Nonaccented

कम् । नः । चित्रम् । इषण्यसि । चिकित्वान् । पृथुऽग्मानम् । वाश्रम् । ववृधध्यै ।

कत् । तस्य । दातु । शवसः । विऽउष्टौ । तक्षत् । वज्रम् । वृत्रऽतुरम् । अपिन्वत् ॥

Padapatha Transcription Accented

kám ǀ naḥ ǀ citrám ǀ iṣaṇyasi ǀ cikitvā́n ǀ pṛthu-gmā́nam ǀ vāśrám ǀ vavṛdhádhyai ǀ

kát ǀ tásya ǀ dā́tu ǀ śávasaḥ ǀ ví-uṣṭau ǀ tákṣat ǀ vájram ǀ vṛtra-túram ǀ ápinvat ǁ

Padapatha Transcription Nonaccented

kam ǀ naḥ ǀ citram ǀ iṣaṇyasi ǀ cikitvān ǀ pṛthu-gmānam ǀ vāśram ǀ vavṛdhadhyai ǀ

kat ǀ tasya ǀ dātu ǀ śavasaḥ ǀ vi-uṣṭau ǀ takṣat ǀ vajram ǀ vṛtra-turam ǀ apinvat ǁ

10.099.02   (Mandala. Sukta. Rik)

8.5.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद ।

स सनी॑ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ॥

Samhita Devanagari Nonaccented

स हि द्युता विद्युता वेति साम पृथुं योनिमसुरत्वा ससाद ।

स सनीळेभिः प्रसहानो अस्य भ्रातुर्न ऋते सप्तथस्य मायाः ॥

Samhita Transcription Accented

sá hí dyutā́ vidyútā véti sā́ma pṛthúm yónimasuratvā́ sasāda ǀ

sá sánīḷebhiḥ prasahānó asya bhrā́turná ṛté saptáthasya māyā́ḥ ǁ

Samhita Transcription Nonaccented

sa hi dyutā vidyutā veti sāma pṛthum yonimasuratvā sasāda ǀ

sa sanīḷebhiḥ prasahāno asya bhrāturna ṛte saptathasya māyāḥ ǁ

Padapatha Devanagari Accented

सः । हि । द्यु॒ता । वि॒ऽद्युता॑ । वेति॑ । साम॑ । पृ॒थुम् । योनि॑म् । अ॒सु॒र॒ऽत्वा । आ । स॒सा॒द॒ ।

सः । सऽनी॑ळेभिः । प्र॒ऽस॒हा॒नः । अ॒स्य॒ । भ्रातुः॑ । न । ऋ॒ते । स॒प्तथ॑स्य । मा॒याः ॥

Padapatha Devanagari Nonaccented

सः । हि । द्युता । विऽद्युता । वेति । साम । पृथुम् । योनिम् । असुरऽत्वा । आ । ससाद ।

सः । सऽनीळेभिः । प्रऽसहानः । अस्य । भ्रातुः । न । ऋते । सप्तथस्य । मायाः ॥

Padapatha Transcription Accented

sáḥ ǀ hí ǀ dyutā́ ǀ vi-dyútā ǀ véti ǀ sā́ma ǀ pṛthúm ǀ yónim ǀ asura-tvā́ ǀ ā́ ǀ sasāda ǀ

sáḥ ǀ sá-nīḷebhiḥ ǀ pra-sahānáḥ ǀ asya ǀ bhrā́tuḥ ǀ ná ǀ ṛté ǀ saptáthasya ǀ māyā́ḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ hi ǀ dyutā ǀ vi-dyutā ǀ veti ǀ sāma ǀ pṛthum ǀ yonim ǀ asura-tvā ǀ ā ǀ sasāda ǀ

saḥ ǀ sa-nīḷebhiḥ ǀ pra-sahānaḥ ǀ asya ǀ bhrātuḥ ǀ na ǀ ṛte ǀ saptathasya ǀ māyāḥ ǁ

10.099.03   (Mandala. Sukta. Rik)

8.5.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स वाजं॒ याताप॑दुष्पदा॒ यन्त्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् ।

अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नंछि॒श्नदे॑वाँ अ॒भि वर्प॑सा॒ भूत् ॥

Samhita Devanagari Nonaccented

स वाजं यातापदुष्पदा यन्त्स्वर्षाता परि षदत्सनिष्यन् ।

अनर्वा यच्छतदुरस्य वेदो घ्नंछिश्नदेवाँ अभि वर्पसा भूत् ॥

Samhita Transcription Accented

sá vā́jam yā́tā́paduṣpadā yántsvárṣātā pári ṣadatsaniṣyán ǀ

anarvā́ yácchatádurasya védo ghnáñchiśnádevām̐ abhí várpasā bhū́t ǁ

Samhita Transcription Nonaccented

sa vājam yātāpaduṣpadā yantsvarṣātā pari ṣadatsaniṣyan ǀ

anarvā yacchatadurasya vedo ghnañchiśnadevām̐ abhi varpasā bhūt ǁ

Padapatha Devanagari Accented

सः । वाज॑म् । याता॑ । अप॑दुःऽपदा । यन् । स्वः॑ऽसाता । परि॑ । स॒द॒त् । स॒नि॒ष्यन् ।

अ॒न॒र्वा । यत् । श॒तऽदु॑रस्य । वेदः॑ । घ्नन् । शि॒श्नऽदे॑वान् । अ॒भि । वर्प॑सा । भूत् ॥

Padapatha Devanagari Nonaccented

सः । वाजम् । याता । अपदुःऽपदा । यन् । स्वःऽसाता । परि । सदत् । सनिष्यन् ।

अनर्वा । यत् । शतऽदुरस्य । वेदः । घ्नन् । शिश्नऽदेवान् । अभि । वर्पसा । भूत् ॥

Padapatha Transcription Accented

sáḥ ǀ vā́jam ǀ yā́tā ǀ ápaduḥ-padā ǀ yán ǀ sváḥ-sātā ǀ pári ǀ sadat ǀ saniṣyán ǀ

anarvā́ ǀ yát ǀ śatá-durasya ǀ védaḥ ǀ ghnán ǀ śiśná-devān ǀ abhí ǀ várpasā ǀ bhū́t ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vājam ǀ yātā ǀ apaduḥ-padā ǀ yan ǀ svaḥ-sātā ǀ pari ǀ sadat ǀ saniṣyan ǀ

anarvā ǀ yat ǀ śata-durasya ǀ vedaḥ ǀ ghnan ǀ śiśna-devān ǀ abhi ǀ varpasā ǀ bhūt ǁ

10.099.04   (Mandala. Sukta. Rik)

8.5.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स य॒ह्व्यो॒३॒॑ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या॑सु॒ सस्रिः॑ ।

अ॒पादो॒ यत्र॒ युज्या॑सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ॥

Samhita Devanagari Nonaccented

स यह्व्योऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रिः ।

अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥

Samhita Transcription Accented

sá yahvyó’vánīrgóṣvárvā́ juhoti pradhanyā́su sásriḥ ǀ

apā́do yátra yújyāso’rathā́ droṇyáśvāsa ī́rate ghṛtám vā́ḥ ǁ

Samhita Transcription Nonaccented

sa yahvyo’vanīrgoṣvarvā juhoti pradhanyāsu sasriḥ ǀ

apādo yatra yujyāso’rathā droṇyaśvāsa īrate ghṛtam vāḥ ǁ

Padapatha Devanagari Accented

सः । य॒ह्व्यः॑ । अ॒वनीः॑ । गोषु॑ । अर्वा॑ । आ । जु॒हो॒ति॒ । प्र॒ऽध॒न्या॑सु । सस्रिः॑ ।

अ॒पादः॑ । यत्र॑ । युज्या॑सः । अ॒र॒थाः । द्रो॒णिऽअ॑श्वासः । ईर॑ते । घृ॒तम् । वारिति॒ वाः ॥

Padapatha Devanagari Nonaccented

सः । यह्व्यः । अवनीः । गोषु । अर्वा । आ । जुहोति । प्रऽधन्यासु । सस्रिः ।

अपादः । यत्र । युज्यासः । अरथाः । द्रोणिऽअश्वासः । ईरते । घृतम् । वारिति वाः ॥

Padapatha Transcription Accented

sáḥ ǀ yahvyáḥ ǀ avánīḥ ǀ góṣu ǀ árvā ǀ ā́ ǀ juhoti ǀ pra-dhanyā́su ǀ sásriḥ ǀ

apā́daḥ ǀ yátra ǀ yújyāsaḥ ǀ arathā́ḥ ǀ droṇí-aśvāsaḥ ǀ ī́rate ǀ ghṛtám ǀ vā́ríti vā́ḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ yahvyaḥ ǀ avanīḥ ǀ goṣu ǀ arvā ǀ ā ǀ juhoti ǀ pra-dhanyāsu ǀ sasriḥ ǀ

apādaḥ ǀ yatra ǀ yujyāsaḥ ǀ arathāḥ ǀ droṇi-aśvāsaḥ ǀ īrate ǀ ghṛtam ǀ vāriti vāḥ ǁ

10.099.05   (Mandala. Sukta. Rik)

8.5.14.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा॑ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा॑त् ।

व॒म्रस्य॑ मन्ये मिथु॒ना विव॑व्री॒ अन्न॑म॒भीत्या॑रोदयन्मुषा॒यन् ॥

Samhita Devanagari Nonaccented

स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्य आगात् ।

वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् ॥

Samhita Transcription Accented

sá rudrébhiráśastavāra ṛ́bhvā hitvī́ gáyamāréavadya ā́gāt ǀ

vamrásya manye mithunā́ vívavrī ánnamabhī́tyārodayanmuṣāyán ǁ

Samhita Transcription Nonaccented

sa rudrebhiraśastavāra ṛbhvā hitvī gayamāreavadya āgāt ǀ

vamrasya manye mithunā vivavrī annamabhītyārodayanmuṣāyan ǁ

Padapatha Devanagari Accented

सः । रु॒द्रेभिः॑ । अश॑स्तऽवारः । ऋभ्वा॑ । हि॒त्वी । गय॑म् । आ॒रेऽअ॑वद्यः । आ । अ॒गा॒त् ।

व॒म्रस्य॑ । म॒न्ये॒ । मि॒थु॒ना । विव॑व्री॒ इति॒ विऽव॑व्री । अन्न॑म् । अ॒भि॒ऽइत्य॑ । अ॒रो॒द॒य॒त् । मु॒षा॒यन् ॥

Padapatha Devanagari Nonaccented

सः । रुद्रेभिः । अशस्तऽवारः । ऋभ्वा । हित्वी । गयम् । आरेऽअवद्यः । आ । अगात् ।

वम्रस्य । मन्ये । मिथुना । विवव्री इति विऽवव्री । अन्नम् । अभिऽइत्य । अरोदयत् । मुषायन् ॥

Padapatha Transcription Accented

sáḥ ǀ rudrébhiḥ ǀ áśasta-vāraḥ ǀ ṛ́bhvā ǀ hitvī́ ǀ gáyam ǀ āré-avadyaḥ ǀ ā́ ǀ agāt ǀ

vamrásya ǀ manye ǀ mithunā́ ǀ vívavrī íti ví-vavrī ǀ ánnam ǀ abhi-ítya ǀ arodayat ǀ muṣāyán ǁ

Padapatha Transcription Nonaccented

saḥ ǀ rudrebhiḥ ǀ aśasta-vāraḥ ǀ ṛbhvā ǀ hitvī ǀ gayam ǀ āre-avadyaḥ ǀ ā ǀ agāt ǀ

vamrasya ǀ manye ǀ mithunā ǀ vivavrī iti vi-vavrī ǀ annam ǀ abhi-itya ǀ arodayat ǀ muṣāyan ǁ

10.099.06   (Mandala. Sukta. Rik)

8.5.14.06    (Ashtaka. Adhyaya. Varga. Rik)

10.08.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इद्दासं॑ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं॑ दमन्यत् ।

अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो॑अग्रया हन् ॥

Samhita Devanagari Nonaccented

स इद्दासं तुवीरवं पतिर्दन्षळक्षं त्रिशीर्षाणं दमन्यत् ।

अस्य त्रितो न्वोजसा वृधानो विपा वराहमयोअग्रया हन् ॥

Samhita Transcription Accented

sá íddā́sam tuvīrávam pátirdánṣaḷakṣám triśīrṣā́ṇam damanyat ǀ

asyá tritó nvójasā vṛdhānó vipā́ varāhámáyoagrayā han ǁ

Samhita Transcription Nonaccented

sa iddāsam tuvīravam patirdanṣaḷakṣam triśīrṣāṇam damanyat ǀ

asya trito nvojasā vṛdhāno vipā varāhamayoagrayā han ǁ

Padapatha Devanagari Accented

सः । इत् । दास॑म् । तु॒वि॒ऽरव॑म् । पतिः॑ । दन् । ष॒ट्ऽअ॒क्षम् । त्रि॒ऽशी॒र्षाण॑म् । द॒म॒न्य॒त् ।

अ॒स्य । त्रि॒तः । नु । ओज॑सा । वृ॒धा॒नः । वि॒पा । व॒रा॒हम् । अयः॑ऽअग्रया । ह॒न्निति॑ हन् ॥

Padapatha Devanagari Nonaccented

सः । इत् । दासम् । तुविऽरवम् । पतिः । दन् । षट्ऽअक्षम् । त्रिऽशीर्षाणम् । दमन्यत् ।

अस्य । त्रितः । नु । ओजसा । वृधानः । विपा । वराहम् । अयःऽअग्रया । हन्निति हन् ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ dā́sam ǀ tuvi-rávam ǀ pátiḥ ǀ dán ǀ ṣaṭ-akṣám ǀ tri-śīrṣā́ṇam ǀ damanyat ǀ

asyá ǀ tritáḥ ǀ nú ǀ ójasā ǀ vṛdhānáḥ ǀ vipā́ ǀ varāhám ǀ áyaḥ-agrayā ǀ hanníti han ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ dāsam ǀ tuvi-ravam ǀ patiḥ ǀ dan ǀ ṣaṭ-akṣam ǀ tri-śīrṣāṇam ǀ damanyat ǀ

asya ǀ tritaḥ ǀ nu ǀ ojasā ǀ vṛdhānaḥ ǀ vipā ǀ varāham ǀ ayaḥ-agrayā ǀ hanniti han ǁ

10.099.07   (Mandala. Sukta. Rik)

8.5.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.08.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा॑विषदर्शसा॒नाय॒ शरुं॑ ।

स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा॑तः॒ पुरो॑ऽभिन॒दर्हं॑दस्यु॒हत्ये॑ ॥

Samhita Devanagari Nonaccented

स द्रुह्वणे मनुष ऊर्ध्वसान आ साविषदर्शसानाय शरुं ।

स नृतमो नहुषोऽस्मत्सुजातः पुरोऽभिनदर्हंदस्युहत्ये ॥

Samhita Transcription Accented

sá drúhvaṇe mánuṣa ūrdhvasāná ā́ sāviṣadarśasānā́ya śárum ǀ

sá nṛ́tamo náhuṣo’smátsújātaḥ púro’bhinadárhandasyuhátye ǁ

Samhita Transcription Nonaccented

sa druhvaṇe manuṣa ūrdhvasāna ā sāviṣadarśasānāya śarum ǀ

sa nṛtamo nahuṣo’smatsujātaḥ puro’bhinadarhandasyuhatye ǁ

Padapatha Devanagari Accented

सः । द्रुह्व॑णे । मनु॑षे । ऊ॒र्ध्व॒सा॒नः । आ । सा॒वि॒ष॒त् । अ॒र्श॒सा॒नाय॑ । शरु॑म् ।

सः । नृऽत॑मः । नहु॑षः । अ॒स्मत् । सुऽजा॑तः । पुरः॑ । अ॒भि॒न॒त् । अर्ह॑न् । द॒स्यु॒ऽहत्ये॑ ॥

Padapatha Devanagari Nonaccented

सः । द्रुह्वणे । मनुषे । ऊर्ध्वसानः । आ । साविषत् । अर्शसानाय । शरुम् ।

सः । नृऽतमः । नहुषः । अस्मत् । सुऽजातः । पुरः । अभिनत् । अर्हन् । दस्युऽहत्ये ॥

Padapatha Transcription Accented

sáḥ ǀ drúhvaṇe ǀ mánuṣe ǀ ūrdhvasānáḥ ǀ ā́ ǀ sāviṣat ǀ arśasānā́ya ǀ śárum ǀ

sáḥ ǀ nṛ́-tamaḥ ǀ náhuṣaḥ ǀ asmát ǀ sú-jātaḥ ǀ púraḥ ǀ abhinat ǀ árhan ǀ dasyu-hátye ǁ

Padapatha Transcription Nonaccented

saḥ ǀ druhvaṇe ǀ manuṣe ǀ ūrdhvasānaḥ ǀ ā ǀ sāviṣat ǀ arśasānāya ǀ śarum ǀ

saḥ ǀ nṛ-tamaḥ ǀ nahuṣaḥ ǀ asmat ǀ su-jātaḥ ǀ puraḥ ǀ abhinat ǀ arhan ǀ dasyu-hatye ǁ

10.099.08   (Mandala. Sukta. Rik)

8.5.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.08.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया॑य गा॒तुं वि॒दन्नो॑ अ॒स्मे ।

उप॒ यत्सीद॒दिंदुं॒ शरी॑रैः श्ये॒नोऽयो॑पाष्टिर्हंति॒ दस्यू॑न् ॥

Samhita Devanagari Nonaccented

सो अभ्रियो न यवस उदन्यन्क्षयाय गातुं विदन्नो अस्मे ।

उप यत्सीददिंदुं शरीरैः श्येनोऽयोपाष्टिर्हंति दस्यून् ॥

Samhita Transcription Accented

só abhríyo ná yávasa udanyánkṣáyāya gātúm vidánno asmé ǀ

úpa yátsī́dadíndum śárīraiḥ śyenó’yopāṣṭirhanti dásyūn ǁ

Samhita Transcription Nonaccented

so abhriyo na yavasa udanyankṣayāya gātum vidanno asme ǀ

upa yatsīdadindum śarīraiḥ śyeno’yopāṣṭirhanti dasyūn ǁ

Padapatha Devanagari Accented

सः । अ॒भ्रियः॑ । न । यव॑से । उ॒द॒न्यन् । क्षया॑य । गा॒तुम् । वि॒दत् । नः॒ । अ॒स्मे इति॑ ।

उप॑ । यत् । सीद॑त् । इन्दु॑म् । शरी॑रैः । श्ये॒नः । अयः॑ऽअपाष्टिः । ह॒न्ति॒ । दस्यू॑न् ॥

Padapatha Devanagari Nonaccented

सः । अभ्रियः । न । यवसे । उदन्यन् । क्षयाय । गातुम् । विदत् । नः । अस्मे इति ।

उप । यत् । सीदत् । इन्दुम् । शरीरैः । श्येनः । अयःऽअपाष्टिः । हन्ति । दस्यून् ॥

Padapatha Transcription Accented

sáḥ ǀ abhríyaḥ ǀ ná ǀ yávase ǀ udanyán ǀ kṣáyāya ǀ gātúm ǀ vidát ǀ naḥ ǀ asmé íti ǀ

úpa ǀ yát ǀ sī́dat ǀ índum ǀ śárīraiḥ ǀ śyenáḥ ǀ áyaḥ-apāṣṭiḥ ǀ hanti ǀ dásyūn ǁ

Padapatha Transcription Nonaccented

saḥ ǀ abhriyaḥ ǀ na ǀ yavase ǀ udanyan ǀ kṣayāya ǀ gātum ǀ vidat ǀ naḥ ǀ asme iti ǀ

upa ǀ yat ǀ sīdat ǀ indum ǀ śarīraiḥ ǀ śyenaḥ ǀ ayaḥ-apāṣṭiḥ ǀ hanti ǀ dasyūn ǁ

10.099.09   (Mandala. Sukta. Rik)

8.5.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.08.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा॑य॒ शुष्णं॑ कृ॒पणे॒ परा॑दात् ।

अ॒यं क॒विम॑नयच्छ॒स्यमा॑न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णां ॥

Samhita Devanagari Nonaccented

स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् ।

अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणां ॥

Samhita Transcription Accented

sá vrā́dhataḥ śavasānébhirasya kútsāya śúṣṇam kṛpáṇe párādāt ǀ

ayám kavímanayacchasyámānamátkam yó asya sánitotá nṛṇā́m ǁ

Samhita Transcription Nonaccented

sa vrādhataḥ śavasānebhirasya kutsāya śuṣṇam kṛpaṇe parādāt ǀ

ayam kavimanayacchasyamānamatkam yo asya sanitota nṛṇām ǁ

Padapatha Devanagari Accented

सः । व्राध॑तः । श॒व॒सा॒नेभिः॑ । अ॒स्य॒ । कुत्सा॑य । शुष्ण॑म् । कृ॒पणे॑ । परा॑ । अ॒दा॒त् ।

अ॒यम् । क॒विम् । अ॒न॒य॒त् । श॒स्यमा॑नम् । अत्क॑म् । यः । अ॒स्य॒ । सनि॑ता । उ॒त । नृ॒णाम् ॥

Padapatha Devanagari Nonaccented

सः । व्राधतः । शवसानेभिः । अस्य । कुत्साय । शुष्णम् । कृपणे । परा । अदात् ।

अयम् । कविम् । अनयत् । शस्यमानम् । अत्कम् । यः । अस्य । सनिता । उत । नृणाम् ॥

Padapatha Transcription Accented

sáḥ ǀ vrā́dhataḥ ǀ śavasānébhiḥ ǀ asya ǀ kútsāya ǀ śúṣṇam ǀ kṛpáṇe ǀ párā ǀ adāt ǀ

ayám ǀ kavím ǀ anayat ǀ śasyámānam ǀ átkam ǀ yáḥ ǀ asya ǀ sánitā ǀ utá ǀ nṛṇā́m ǁ

Padapatha Transcription Nonaccented

saḥ ǀ vrādhataḥ ǀ śavasānebhiḥ ǀ asya ǀ kutsāya ǀ śuṣṇam ǀ kṛpaṇe ǀ parā ǀ adāt ǀ

ayam ǀ kavim ǀ anayat ǀ śasyamānam ǀ atkam ǀ yaḥ ǀ asya ǀ sanitā ǀ uta ǀ nṛṇām ǁ

10.099.10   (Mandala. Sukta. Rik)

8.5.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.08.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं द॑श॒स्यन्नर्ये॑भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी ।

अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ॥

Samhita Devanagari Nonaccented

अयं दशस्यन्नर्येभिरस्य दस्मो देवेभिर्वरुणो न मायी ।

अयं कनीन ऋतुपा अवेद्यमिमीताररुं यश्चतुष्पात् ॥

Samhita Transcription Accented

ayám daśasyánnáryebhirasya dasmó devébhirváruṇo ná māyī́ ǀ

ayám kanī́na ṛtupā́ avedyámimītārárum yáścátuṣpāt ǁ

Samhita Transcription Nonaccented

ayam daśasyannaryebhirasya dasmo devebhirvaruṇo na māyī ǀ

ayam kanīna ṛtupā avedyamimītārarum yaścatuṣpāt ǁ

Padapatha Devanagari Accented

अ॒यम् । द॒श॒स्यन् । नर्ये॑भिः । अ॒स्य॒ । द॒स्मः । दे॒वेभिः॑ । वरु॑णः । न । मा॒यी ।

अ॒यम् । क॒नीनः॑ । ऋ॒तु॒ऽपाः । अ॒वे॒दि॒ । अमि॑मीत । अ॒ररु॑म् । यः । चतुः॑ऽपात् ॥

Padapatha Devanagari Nonaccented

अयम् । दशस्यन् । नर्येभिः । अस्य । दस्मः । देवेभिः । वरुणः । न । मायी ।

अयम् । कनीनः । ऋतुऽपाः । अवेदि । अमिमीत । अररुम् । यः । चतुःऽपात् ॥

Padapatha Transcription Accented

ayám ǀ daśasyán ǀ náryebhiḥ ǀ asya ǀ dasmáḥ ǀ devébhiḥ ǀ váruṇaḥ ǀ ná ǀ māyī́ ǀ

ayám ǀ kanī́naḥ ǀ ṛtu-pā́ḥ ǀ avedi ǀ ámimīta ǀ arárum ǀ yáḥ ǀ cátuḥ-pāt ǁ

Padapatha Transcription Nonaccented

ayam ǀ daśasyan ǀ naryebhiḥ ǀ asya ǀ dasmaḥ ǀ devebhiḥ ǀ varuṇaḥ ǀ na ǀ māyī ǀ

ayam ǀ kanīnaḥ ǀ ṛtu-pāḥ ǀ avedi ǀ amimīta ǀ ararum ǀ yaḥ ǀ catuḥ-pāt ǁ

10.099.11   (Mandala. Sukta. Rik)

8.5.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.08.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य स्तोमे॑भिरौशि॒ज ऋ॒जिश्वा॑ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः॑ ।

सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ॥

Samhita Devanagari Nonaccented

अस्य स्तोमेभिरौशिज ऋजिश्वा व्रजं दरयद्वृषभेण पिप्रोः ।

सुत्वा यद्यजतो दीदयद्गीः पुर इयानो अभि वर्पसा भूत् ॥

Samhita Transcription Accented

asyá stómebhirauśijá ṛjíśvā vrajám darayadvṛṣabhéṇa píproḥ ǀ

sútvā yádyajató dīdáyadgī́ḥ púra iyānó abhí várpasā bhū́t ǁ

Samhita Transcription Nonaccented

asya stomebhirauśija ṛjiśvā vrajam darayadvṛṣabheṇa piproḥ ǀ

sutvā yadyajato dīdayadgīḥ pura iyāno abhi varpasā bhūt ǁ

Padapatha Devanagari Accented

अ॒स्य । स्तोमे॑भिः । औ॒शि॒जः । ऋ॒जिश्वा॑ । व्र॒जम् । द॒र॒य॒त् । वृ॒ष॒भेण॑ । पिप्रोः॑ ।

सुत्वा॑ । यत् । य॒ज॒तः । दी॒दय॑त् । गीः । पुरः॑ । इ॒या॒नः । अ॒भि । वर्प॑सा । भूत् ॥

Padapatha Devanagari Nonaccented

अस्य । स्तोमेभिः । औशिजः । ऋजिश्वा । व्रजम् । दरयत् । वृषभेण । पिप्रोः ।

सुत्वा । यत् । यजतः । दीदयत् । गीः । पुरः । इयानः । अभि । वर्पसा । भूत् ॥

Padapatha Transcription Accented

asyá ǀ stómebhiḥ ǀ auśijáḥ ǀ ṛjíśvā ǀ vrajám ǀ darayat ǀ vṛṣabhéṇa ǀ píproḥ ǀ

sútvā ǀ yát ǀ yajatáḥ ǀ dīdáyat ǀ gī́ḥ ǀ púraḥ ǀ iyānáḥ ǀ abhí ǀ várpasā ǀ bhū́t ǁ

Padapatha Transcription Nonaccented

asya ǀ stomebhiḥ ǀ auśijaḥ ǀ ṛjiśvā ǀ vrajam ǀ darayat ǀ vṛṣabheṇa ǀ piproḥ ǀ

sutvā ǀ yat ǀ yajataḥ ǀ dīdayat ǀ gīḥ ǀ puraḥ ǀ iyānaḥ ǀ abhi ǀ varpasā ǀ bhūt ǁ

10.099.12   (Mandala. Sukta. Rik)

8.5.15.06    (Ashtaka. Adhyaya. Varga. Rik)

10.08.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा म॒हो अ॑सुर व॒क्षथा॑य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिंद्रं॑ ।

स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं॑ सुक्षि॒तिं विश्व॒माभाः॑ ॥

Samhita Devanagari Nonaccented

एवा महो असुर वक्षथाय वम्रकः पड्भिरुप सर्पदिंद्रं ।

स इयानः करति स्वस्तिमस्मा इषमूर्जं सुक्षितिं विश्वमाभाः ॥

Samhita Transcription Accented

evā́ mahó asura vakṣáthāya vamrakáḥ paḍbhírúpa sarpadíndram ǀ

sá iyānáḥ karati svastímasmā íṣamū́rjam sukṣitím víśvamā́bhāḥ ǁ

Samhita Transcription Nonaccented

evā maho asura vakṣathāya vamrakaḥ paḍbhirupa sarpadindram ǀ

sa iyānaḥ karati svastimasmā iṣamūrjam sukṣitim viśvamābhāḥ ǁ

Padapatha Devanagari Accented

ए॒व । म॒हः । अ॒सु॒र॒ । व॒क्षथा॑य । व॒म्र॒कः । प॒ट्ऽभिः । उप॑ । स॒र्प॒त् । इन्द्र॑म् ।

सः । इ॒या॒नः । क॒र॒ति॒ । स्व॒स्तिम् । अ॒स्मै॒ । इष॑म् । ऊर्ज॑म् । सु॒ऽक्षि॒तिम् । विश्व॑म् । आ । अ॒भा॒रित्य॑भाः ॥

Padapatha Devanagari Nonaccented

एव । महः । असुर । वक्षथाय । वम्रकः । पट्ऽभिः । उप । सर्पत् । इन्द्रम् ।

सः । इयानः । करति । स्वस्तिम् । अस्मै । इषम् । ऊर्जम् । सुऽक्षितिम् । विश्वम् । आ । अभारित्यभाः ॥

Padapatha Transcription Accented

evá ǀ maháḥ ǀ asura ǀ vakṣáthāya ǀ vamrakáḥ ǀ paṭ-bhíḥ ǀ úpa ǀ sarpat ǀ índram ǀ

sáḥ ǀ iyānáḥ ǀ karati ǀ svastím ǀ asmai ǀ íṣam ǀ ū́rjam ǀ su-kṣitím ǀ víśvam ǀ ā́ ǀ abhārítyabhāḥ ǁ

Padapatha Transcription Nonaccented

eva ǀ mahaḥ ǀ asura ǀ vakṣathāya ǀ vamrakaḥ ǀ paṭ-bhiḥ ǀ upa ǀ sarpat ǀ indram ǀ

saḥ ǀ iyānaḥ ǀ karati ǀ svastim ǀ asmai ǀ iṣam ǀ ūrjam ǀ su-kṣitim ǀ viśvam ǀ ā ǀ abhārityabhāḥ ǁ