SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 100

 

1. Info

To:    viśvedevās
From:   duvasyu vāndana
Metres:   1st set of styles: nicṛjjagatī (4, 5, 7, 11); jagatī (1-3); virāḍjagatī (6, 8, 10); pādanicṛjjgatī (9); virāṭtrisṭup (12)

2nd set of styles: jagatī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.100.01   (Mandala. Sukta. Rik)

8.5.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ दृह्य॑ मघवं॒त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो॑धि नो वृ॒धे ।

दे॒वेभि॑र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

इंद्र दृह्य मघवंत्वावदिद्भुज इह स्तुतः सुतपा बोधि नो वृधे ।

देवेभिर्नः सविता प्रावतु श्रुतमा सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

índra dṛ́hya maghavantvā́vadídbhujá ihá stutáḥ sutapā́ bodhi no vṛdhé ǀ

devébhirnaḥ savitā́ prā́vatu śrutámā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

indra dṛhya maghavantvāvadidbhuja iha stutaḥ sutapā bodhi no vṛdhe ǀ

devebhirnaḥ savitā prāvatu śrutamā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

इन्द्र॑ । दृह्य॑ । म॒घ॒ऽव॒न् । त्वाऽव॑त् । इत् । भु॒जे । इ॒ह । स्तु॒तः । सु॒त॒ऽपाः । बो॒धि॒ । नः॒ । वृ॒धे ।

दे॒वेभिः॑ । नः॒ । स॒वि॒ता । प्र । अ॒व॒तु॒ । श्रु॒तम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । दृह्य । मघऽवन् । त्वाऽवत् । इत् । भुजे । इह । स्तुतः । सुतऽपाः । बोधि । नः । वृधे ।

देवेभिः । नः । सविता । प्र । अवतु । श्रुतम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

índra ǀ dṛ́hya ǀ magha-van ǀ tvā́-vat ǀ ít ǀ bhujé ǀ ihá ǀ stutáḥ ǀ suta-pā́ḥ ǀ bodhi ǀ naḥ ǀ vṛdhé ǀ

devébhiḥ ǀ naḥ ǀ savitā́ ǀ prá ǀ avatu ǀ śrutám ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

indra ǀ dṛhya ǀ magha-van ǀ tvā-vat ǀ it ǀ bhuje ǀ iha ǀ stutaḥ ǀ suta-pāḥ ǀ bodhi ǀ naḥ ǀ vṛdhe ǀ

devebhiḥ ǀ naḥ ǀ savitā ǀ pra ǀ avatu ǀ śrutam ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.02   (Mandala. Sukta. Rik)

8.5.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भरा॑य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे॑ शुचि॒पे क्रं॒ददि॑ष्टये ।

गौ॒रस्य॒ यः पय॑सः पी॒तिमा॑न॒श आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

भराय सु भरत भागमृत्वियं प्र वायवे शुचिपे क्रंददिष्टये ।

गौरस्य यः पयसः पीतिमानश आ सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

bhárāya sú bharata bhāgámṛtvíyam prá vāyáve śucipé krandádiṣṭaye ǀ

gaurásya yáḥ páyasaḥ pītímānaśá ā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

bharāya su bharata bhāgamṛtviyam pra vāyave śucipe krandadiṣṭaye ǀ

gaurasya yaḥ payasaḥ pītimānaśa ā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

भरा॑य । सु । भ॒र॒त॒ । भा॒गम् । ऋ॒त्विय॑म् । प्र । वा॒यवे॑ । शु॒चि॒ऽपे । क्र॒न्दत्ऽइ॑ष्टये ।

गौ॒रस्य॑ । यः । पय॑सः । पी॒तिम् । आ॒न॒शे । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

भराय । सु । भरत । भागम् । ऋत्वियम् । प्र । वायवे । शुचिऽपे । क्रन्दत्ऽइष्टये ।

गौरस्य । यः । पयसः । पीतिम् । आनशे । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

bhárāya ǀ sú ǀ bharata ǀ bhāgám ǀ ṛtvíyam ǀ prá ǀ vāyáve ǀ śuci-pé ǀ krandát-iṣṭaye ǀ

gaurásya ǀ yáḥ ǀ páyasaḥ ǀ pītím ǀ ānaśé ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

bharāya ǀ su ǀ bharata ǀ bhāgam ǀ ṛtviyam ǀ pra ǀ vāyave ǀ śuci-pe ǀ krandat-iṣṭaye ǀ

gaurasya ǀ yaḥ ǀ payasaḥ ǀ pītim ǀ ānaśe ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.03   (Mandala. Sukta. Rik)

8.5.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ दे॒वः स॑वि॒ता सा॑विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते ।

यथा॑ दे॒वान्प्र॑ति॒भूषे॑म पाक॒वदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

आ नो देवः सविता साविषद्वय ऋजूयते यजमानाय सुन्वते ।

यथा देवान्प्रतिभूषेम पाकवदा सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

ā́ no deváḥ savitā́ sāviṣadváya ṛjūyaté yájamānāya sunvaté ǀ

yáthā devā́npratibhū́ṣema pākavádā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

ā no devaḥ savitā sāviṣadvaya ṛjūyate yajamānāya sunvate ǀ

yathā devānpratibhūṣema pākavadā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

आ । नः॒ । दे॒वः । स॒वि॒ता । सा॒वि॒ष॒त् । वयः॑ । ऋ॒जु॒ऽय॒ते । यज॑मानाय । सु॒न्व॒ते ।

यथा॑ । दे॒वान् । प्र॒ति॒ऽभूषे॑म । पा॒क॒ऽवत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । देवः । सविता । साविषत् । वयः । ऋजुऽयते । यजमानाय । सुन्वते ।

यथा । देवान् । प्रतिऽभूषेम । पाकऽवत् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ sāviṣat ǀ váyaḥ ǀ ṛju-yaté ǀ yájamānāya ǀ sunvaté ǀ

yáthā ǀ devā́n ǀ prati-bhū́ṣema ǀ pāka-vát ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ devaḥ ǀ savitā ǀ sāviṣat ǀ vayaḥ ǀ ṛju-yate ǀ yajamānāya ǀ sunvate ǀ

yathā ǀ devān ǀ prati-bhūṣema ǀ pāka-vat ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.04   (Mandala. Sukta. Rik)

8.5.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ अ॒स्मे सु॒मना॑ अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये॑तु नः ।

यथा॑यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

इंद्रो अस्मे सुमना अस्तु विश्वहा राजा सोमः सुवितस्याध्येतु नः ।

यथायथा मित्रधितानि संदधुरा सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

índro asmé sumánā astu viśváhā rā́jā sómaḥ suvitásyā́dhyetu naḥ ǀ

yáthāyathā mitrádhitāni saṃdadhúrā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

indro asme sumanā astu viśvahā rājā somaḥ suvitasyādhyetu naḥ ǀ

yathāyathā mitradhitāni saṃdadhurā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । अ॒स्मे इति॑ । सु॒ऽमनाः॑ । अ॒स्तु॒ । वि॒श्वहा॑ । राजा॑ । सोमः॑ । सु॒वि॒तस्य॑ । अधि॑ । ए॒तु॒ । नः॒ ।

यथा॑ऽयथा । मि॒त्रऽधि॑तानि । स॒म्ऽद॒धुः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । अस्मे इति । सुऽमनाः । अस्तु । विश्वहा । राजा । सोमः । सुवितस्य । अधि । एतु । नः ।

यथाऽयथा । मित्रऽधितानि । सम्ऽदधुः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

índraḥ ǀ asmé íti ǀ su-mánāḥ ǀ astu ǀ viśváhā ǀ rā́jā ǀ sómaḥ ǀ suvitásya ǀ ádhi ǀ etu ǀ naḥ ǀ

yáthā-yathā ǀ mitrá-dhitāni ǀ sam-dadhúḥ ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ asme iti ǀ su-manāḥ ǀ astu ǀ viśvahā ǀ rājā ǀ somaḥ ǀ suvitasya ǀ adhi ǀ etu ǀ naḥ ǀ

yathā-yathā ǀ mitra-dhitāni ǀ sam-dadhuḥ ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.05   (Mandala. Sukta. Rik)

8.5.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः ।

य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

इंद्र उक्थेन शवसा परुर्दधे बृहस्पते प्रतरीतास्यायुषः ।

यज्ञो मनुः प्रमतिर्नः पिता हि कमा सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

índra ukthéna śávasā párurdadhe bṛ́haspate pratarītā́syā́yuṣaḥ ǀ

yajñó mánuḥ prámatirnaḥ pitā́ hí kamā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

indra ukthena śavasā parurdadhe bṛhaspate pratarītāsyāyuṣaḥ ǀ

yajño manuḥ pramatirnaḥ pitā hi kamā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । उ॒क्थेन॑ । शव॑सा । परुः॑ । द॒धे॒ । बृह॑स्पते । प्र॒ऽत॒री॒ता । अ॒सि॒ । आयु॑षः ।

य॒ज्ञः । मनुः॑ । प्रऽम॑तिः । नः॒ । पि॒ता । हि । क॒म् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रः । उक्थेन । शवसा । परुः । दधे । बृहस्पते । प्रऽतरीता । असि । आयुषः ।

यज्ञः । मनुः । प्रऽमतिः । नः । पिता । हि । कम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

índraḥ ǀ ukthéna ǀ śávasā ǀ páruḥ ǀ dadhe ǀ bṛ́haspate ǀ pra-tarītā́ ǀ asi ǀ ā́yuṣaḥ ǀ

yajñáḥ ǀ mánuḥ ǀ prá-matiḥ ǀ naḥ ǀ pitā́ ǀ hí ǀ kam ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ ukthena ǀ śavasā ǀ paruḥ ǀ dadhe ǀ bṛhaspate ǀ pra-tarītā ǀ asi ǀ āyuṣaḥ ǀ

yajñaḥ ǀ manuḥ ǀ pra-matiḥ ǀ naḥ ǀ pitā ǀ hi ǀ kam ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.06   (Mandala. Sukta. Rik)

8.5.16.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः ।

य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रंत॑म॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

इंद्रस्य नु सुकृतं दैव्यं सहोऽग्निर्गृहे जरिता मेधिरः कविः ।

यज्ञश्च भूद्विदथे चारुरंतम आ सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

índrasya nú súkṛtam dáivyam sáho’gnírgṛhé jaritā́ médhiraḥ kavíḥ ǀ

yajñáśca bhūdvidáthe cā́rurántama ā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

indrasya nu sukṛtam daivyam saho’gnirgṛhe jaritā medhiraḥ kaviḥ ǀ

yajñaśca bhūdvidathe cārurantama ā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । नु । सुऽकृ॑तम् । दैव्य॑म् । सहः॑ । अ॒ग्निः । गृ॒हे । ज॒रि॒ता । मेधि॑रः । क॒विः ।

य॒ज्ञः । च॒ । भू॒त् । वि॒दथे॑ । चारुः॑ । अन्त॑मः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । नु । सुऽकृतम् । दैव्यम् । सहः । अग्निः । गृहे । जरिता । मेधिरः । कविः ।

यज्ञः । च । भूत् । विदथे । चारुः । अन्तमः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

índrasya ǀ nú ǀ sú-kṛtam ǀ dáivyam ǀ sáhaḥ ǀ agníḥ ǀ gṛhé ǀ jaritā́ ǀ médhiraḥ ǀ kavíḥ ǀ

yajñáḥ ǀ ca ǀ bhūt ǀ vidáthe ǀ cā́ruḥ ǀ ántamaḥ ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

indrasya ǀ nu ǀ su-kṛtam ǀ daivyam ǀ sahaḥ ǀ agniḥ ǀ gṛhe ǀ jaritā ǀ medhiraḥ ǀ kaviḥ ǀ

yajñaḥ ǀ ca ǀ bhūt ǀ vidathe ǀ cāruḥ ǀ antamaḥ ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.07   (Mandala. Sukta. Rik)

8.5.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न वो॒ गुहा॑ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं॑ वसवो देव॒हेळ॑नं ।

माकि॑र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

न वो गुहा चकृम भूरि दुष्कृतं नाविष्ट्यं वसवो देवहेळनं ।

माकिर्नो देवा अनृतस्य वर्पस आ सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

ná vo gúhā cakṛma bhū́ri duṣkṛtám nā́víṣṭyam vasavo devahéḷanam ǀ

mā́kirno devā ánṛtasya várpasa ā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

na vo guhā cakṛma bhūri duṣkṛtam nāviṣṭyam vasavo devaheḷanam ǀ

mākirno devā anṛtasya varpasa ā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

न । वः॒ । गुहा॑ । च॒कृ॒म॒ । भूरि॑ । दुः॒ऽकृ॒तम् । न । आ॒विःऽत्य॑म् । व॒स॒वः॒ । दे॒व॒ऽहेळ॑नम् ।

माकिः॑ । नः॒ । दे॒वाः॒ । अनृ॑तस्य । वर्प॑सः । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

न । वः । गुहा । चकृम । भूरि । दुःऽकृतम् । न । आविःऽत्यम् । वसवः । देवऽहेळनम् ।

माकिः । नः । देवाः । अनृतस्य । वर्पसः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

ná ǀ vaḥ ǀ gúhā ǀ cakṛma ǀ bhū́ri ǀ duḥ-kṛtám ǀ ná ǀ āvíḥ-tyam ǀ vasavaḥ ǀ deva-héḷanam ǀ

mā́kiḥ ǀ naḥ ǀ devāḥ ǀ ánṛtasya ǀ várpasaḥ ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

na ǀ vaḥ ǀ guhā ǀ cakṛma ǀ bhūri ǀ duḥ-kṛtam ǀ na ǀ āviḥ-tyam ǀ vasavaḥ ǀ deva-heḷanam ǀ

mākiḥ ǀ naḥ ǀ devāḥ ǀ anṛtasya ǀ varpasaḥ ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.08   (Mandala. Sukta. Rik)

8.5.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अपामी॑वां सवि॒ता सा॑विष॒न्न्य१॒॑ग्वरी॑य॒ इदप॑ सेधं॒त्वद्र॑यः ।

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते॑ बृ॒हदा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

अपामीवां सविता साविषन्न्यग्वरीय इदप सेधंत्वद्रयः ।

ग्रावा यत्र मधुषुदुच्यते बृहदा सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

ápā́mīvām savitā́ sāviṣannyágvárīya ídápa sedhantvádrayaḥ ǀ

grā́vā yátra madhuṣúducyáte bṛhádā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

apāmīvām savitā sāviṣannyagvarīya idapa sedhantvadrayaḥ ǀ

grāvā yatra madhuṣuducyate bṛhadā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

अप॑ । अमी॑वाम् । स॒वि॒ता । सा॒वि॒ष॒त् । न्य॑क् । वरी॑यः । इत् । अप॑ । से॒ध॒न्तु॒ । अद्र॑यः ।

ग्रावा॑ । यत्र॑ । म॒धु॒ऽसुत् । उ॒च्यते॑ । बृ॒हत् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

अप । अमीवाम् । सविता । साविषत् । न्यक् । वरीयः । इत् । अप । सेधन्तु । अद्रयः ।

ग्रावा । यत्र । मधुऽसुत् । उच्यते । बृहत् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

ápa ǀ ámīvām ǀ savitā́ ǀ sāviṣat ǀ nyák ǀ várīyaḥ ǀ ít ǀ ápa ǀ sedhantu ǀ ádrayaḥ ǀ

grā́vā ǀ yátra ǀ madhu-sút ǀ ucyáte ǀ bṛhát ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

apa ǀ amīvām ǀ savitā ǀ sāviṣat ǀ nyak ǀ varīyaḥ ǀ it ǀ apa ǀ sedhantu ǀ adrayaḥ ǀ

grāvā ǀ yatra ǀ madhu-sut ǀ ucyate ǀ bṛhat ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.09   (Mandala. Sukta. Rik)

8.5.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वो ग्रावा॑ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां॑सि सनु॒तर्यु॑योत ।

स नो॑ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

ऊर्ध्वो ग्रावा वसवोऽस्तु सोतरि विश्वा द्वेषांसि सनुतर्युयोत ।

स नो देवः सविता पायुरीड्य आ सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

ūrdhvó grā́vā vasavo’stu sotári víśvā dvéṣāṃsi sanutáryuyota ǀ

sá no deváḥ savitā́ pāyúrī́ḍya ā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

ūrdhvo grāvā vasavo’stu sotari viśvā dveṣāṃsi sanutaryuyota ǀ

sa no devaḥ savitā pāyurīḍya ā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । ग्रावा॑ । व॒स॒वः॒ । अ॒स्तु॒ । सो॒तरि॑ । विश्वा॑ । द्वेषां॑सि । स॒नु॒तः । यु॒यो॒त॒ ।

सः । नः॒ । दे॒वः । स॒वि॒ता । पा॒युः । ईड्यः॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । ग्रावा । वसवः । अस्तु । सोतरि । विश्वा । द्वेषांसि । सनुतः । युयोत ।

सः । नः । देवः । सविता । पायुः । ईड्यः । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ grā́vā ǀ vasavaḥ ǀ astu ǀ sotári ǀ víśvā ǀ dvéṣāṃsi ǀ sanutáḥ ǀ yuyota ǀ

sáḥ ǀ naḥ ǀ deváḥ ǀ savitā́ ǀ pāyúḥ ǀ ī́ḍyaḥ ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ grāvā ǀ vasavaḥ ǀ astu ǀ sotari ǀ viśvā ǀ dveṣāṃsi ǀ sanutaḥ ǀ yuyota ǀ

saḥ ǀ naḥ ǀ devaḥ ǀ savitā ǀ pāyuḥ ǀ īḍyaḥ ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.10   (Mandala. Sukta. Rik)

8.5.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊर्जं॑ गावो॒ यव॑से॒ पीवो॑ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे॑ अं॒ग्ध्वे ।

त॒नूरे॒व त॒न्वो॑ अस्तु भेष॒जमा स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

ऊर्जं गावो यवसे पीवो अत्तन ऋतस्य याः सदने कोशे अंग्ध्वे ।

तनूरेव तन्वो अस्तु भेषजमा सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

ū́rjam gāvo yávase pī́vo attana ṛtásya yā́ḥ sádane kóśe aṅgdhvé ǀ

tanū́revá tanvó astu bheṣajámā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

ūrjam gāvo yavase pīvo attana ṛtasya yāḥ sadane kośe aṅgdhve ǀ

tanūreva tanvo astu bheṣajamā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

ऊर्ज॑म् । गा॒वः॒ । यव॑से । पीवः॑ । अ॒त्त॒न॒ । ऋ॒तस्य॑ । याः । सद॑ने । कोशे॑ । अ॒ङ्ग्ध्वे ।

त॒नूः । ए॒व । त॒न्वः॑ । अ॒स्तु॒ । भे॒ष॒जम् । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

ऊर्जम् । गावः । यवसे । पीवः । अत्तन । ऋतस्य । याः । सदने । कोशे । अङ्ग्ध्वे ।

तनूः । एव । तन्वः । अस्तु । भेषजम् । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

ū́rjam ǀ gāvaḥ ǀ yávase ǀ pī́vaḥ ǀ attana ǀ ṛtásya ǀ yā́ḥ ǀ sádane ǀ kóśe ǀ aṅgdhvé ǀ

tanū́ḥ ǀ evá ǀ tanváḥ ǀ astu ǀ bheṣajám ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

ūrjam ǀ gāvaḥ ǀ yavase ǀ pīvaḥ ǀ attana ǀ ṛtasya ǀ yāḥ ǀ sadane ǀ kośe ǀ aṅgdhve ǀ

tanūḥ ǀ eva ǀ tanvaḥ ǀ astu ǀ bheṣajam ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.11   (Mandala. Sukta. Rik)

8.5.17.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क्र॒तु॒प्रावा॑ जरि॒ता शश्व॑ता॒मव॒ इंद्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑तां ।

पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता॑ति॒मदि॑तिं वृणीमहे ॥

Samhita Devanagari Nonaccented

क्रतुप्रावा जरिता शश्वतामव इंद्र इद्भद्रा प्रमतिः सुतावतां ।

पूर्णमूधर्दिव्यं यस्य सिक्तय आ सर्वतातिमदितिं वृणीमहे ॥

Samhita Transcription Accented

kratuprā́vā jaritā́ śáśvatāmáva índra ídbhadrā́ prámatiḥ sutā́vatām ǀ

pūrṇámū́dhardivyám yásya siktáya ā́ sarvátātimáditim vṛṇīmahe ǁ

Samhita Transcription Nonaccented

kratuprāvā jaritā śaśvatāmava indra idbhadrā pramatiḥ sutāvatām ǀ

pūrṇamūdhardivyam yasya siktaya ā sarvatātimaditim vṛṇīmahe ǁ

Padapatha Devanagari Accented

क्र॒तु॒ऽप्रावा॑ । ज॒रि॒ता । शश्व॑ताम् । अवः॑ । इन्द्रः॑ । इत् । भ॒द्रा । प्रऽम॑तिः । सु॒तऽव॑ताम् ।

पू॒र्णम् । ऊधः॑ । दि॒व्यम् । यस्य॑ । सि॒क्तये॑ । आ । स॒र्वऽता॑तिम् । अदि॑तिम् । वृ॒णी॒म॒हे॒ ॥

Padapatha Devanagari Nonaccented

क्रतुऽप्रावा । जरिता । शश्वताम् । अवः । इन्द्रः । इत् । भद्रा । प्रऽमतिः । सुतऽवताम् ।

पूर्णम् । ऊधः । दिव्यम् । यस्य । सिक्तये । आ । सर्वऽतातिम् । अदितिम् । वृणीमहे ॥

Padapatha Transcription Accented

kratu-prā́vā ǀ jaritā́ ǀ śáśvatām ǀ ávaḥ ǀ índraḥ ǀ ít ǀ bhadrā́ ǀ prá-matiḥ ǀ sutá-vatām ǀ

pūrṇám ǀ ū́dhaḥ ǀ divyám ǀ yásya ǀ siktáye ǀ ā́ ǀ sarvá-tātim ǀ áditim ǀ vṛṇīmahe ǁ

Padapatha Transcription Nonaccented

kratu-prāvā ǀ jaritā ǀ śaśvatām ǀ avaḥ ǀ indraḥ ǀ it ǀ bhadrā ǀ pra-matiḥ ǀ suta-vatām ǀ

pūrṇam ǀ ūdhaḥ ǀ divyam ǀ yasya ǀ siktaye ǀ ā ǀ sarva-tātim ǀ aditim ǀ vṛṇīmahe ǁ

10.100.12   (Mandala. Sukta. Rik)

8.5.17.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चि॒त्रस्ते॑ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः संति॒ स्पृधो॑ जरणि॒प्रा अधृ॑ष्टाः ।

रजि॑ष्ठया॒ रज्या॑ प॒श्व आ गोस्तूतू॑र्षति॒ पर्यग्रं॑ दुव॒स्युः ॥

Samhita Devanagari Nonaccented

चित्रस्ते भानुः क्रतुप्रा अभिष्टिः संति स्पृधो जरणिप्रा अधृष्टाः ।

रजिष्ठया रज्या पश्व आ गोस्तूतूर्षति पर्यग्रं दुवस्युः ॥

Samhita Transcription Accented

citráste bhānúḥ kratuprā́ abhiṣṭíḥ sánti spṛ́dho jaraṇiprā́ ádhṛṣṭāḥ ǀ

rájiṣṭhayā rájyā paśvá ā́ góstū́tūrṣati páryágram duvasyúḥ ǁ

Samhita Transcription Nonaccented

citraste bhānuḥ kratuprā abhiṣṭiḥ santi spṛdho jaraṇiprā adhṛṣṭāḥ ǀ

rajiṣṭhayā rajyā paśva ā gostūtūrṣati paryagram duvasyuḥ ǁ

Padapatha Devanagari Accented

चि॒त्रः । ते॒ । भा॒नुः । क्र॒तु॒ऽप्राः । अ॒भि॒ष्टिः । सन्ति॑ । स्पृधः॑ । ज॒र॒णि॒ऽप्राः । अधृ॑ष्टाः ।

रजि॑ष्ठया । रज्या॑ । प॒श्वः । आ । गोः । तूतू॑र्षति । परि॑ । अग्र॑म् । दु॒व॒स्युः ॥

Padapatha Devanagari Nonaccented

चित्रः । ते । भानुः । क्रतुऽप्राः । अभिष्टिः । सन्ति । स्पृधः । जरणिऽप्राः । अधृष्टाः ।

रजिष्ठया । रज्या । पश्वः । आ । गोः । तूतूर्षति । परि । अग्रम् । दुवस्युः ॥

Padapatha Transcription Accented

citráḥ ǀ te ǀ bhānúḥ ǀ kratu-prā́ḥ ǀ abhiṣṭíḥ ǀ sánti ǀ spṛ́dhaḥ ǀ jaraṇi-prā́ḥ ǀ ádhṛṣṭāḥ ǀ

rájiṣṭhayā ǀ rájyā ǀ paśváḥ ǀ ā́ ǀ góḥ ǀ tū́tūrṣati ǀ pári ǀ ágram ǀ duvasyúḥ ǁ

Padapatha Transcription Nonaccented

citraḥ ǀ te ǀ bhānuḥ ǀ kratu-prāḥ ǀ abhiṣṭiḥ ǀ santi ǀ spṛdhaḥ ǀ jaraṇi-prāḥ ǀ adhṛṣṭāḥ ǀ

rajiṣṭhayā ǀ rajyā ǀ paśvaḥ ǀ ā ǀ goḥ ǀ tūtūrṣati ǀ pari ǀ agram ǀ duvasyuḥ ǁ