SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 101

 

1. Info

To:    viśvedevās or a praise of ṛtvij
From:   budha saumya
Metres:   1st set of styles: nicṛttriṣṭup (1, 11); triṣṭup (2, 8); virāṭtrisṭup (3, 10); gāyatrī (4, 6); bṛhatī (5); pādanicṛttriṣṭup (7); virāḍjagatī (9); nicṛjjagatī (12)

2nd set of styles: triṣṭubh (1-3, 7, 8, 10, 11); gāyatrī (4, 6); jagatī (9, 12); bṛhatī (5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.101.01   (Mandala. Sukta. Rik)

8.5.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमिं॑ध्वं ब॒हवः॒ सनी॑ळाः ।

द॒धि॒क्राम॒ग्निमु॒षसं॑ च दे॒वीमिंद्रा॑व॒तोऽव॑से॒ नि ह्व॑ये वः ॥

Samhita Devanagari Nonaccented

उद्बुध्यध्वं समनसः सखायः समग्निमिंध्वं बहवः सनीळाः ।

दधिक्रामग्निमुषसं च देवीमिंद्रावतोऽवसे नि ह्वये वः ॥

Samhita Transcription Accented

údbudhyadhvam sámanasaḥ sakhāyaḥ sámagnímindhvam bahávaḥ sánīḷāḥ ǀ

dadhikrā́magnímuṣásam ca devī́míndrāvató’vase ní hvaye vaḥ ǁ

Samhita Transcription Nonaccented

udbudhyadhvam samanasaḥ sakhāyaḥ samagnimindhvam bahavaḥ sanīḷāḥ ǀ

dadhikrāmagnimuṣasam ca devīmindrāvato’vase ni hvaye vaḥ ǁ

Padapatha Devanagari Accented

उत् । बु॒ध्य॒ध्व॒म् । सऽम॑नसः । स॒खा॒यः॒ । सम् । अ॒ग्निम् । इ॒न्ध्व॒म् । ब॒हवः॑ । सऽनी॑ळाः ।

द॒धि॒ऽक्राम् । अ॒ग्निम् । उ॒षस॑म् । च॒ । दे॒वीम् । इन्द्र॑ऽवतः । अव॑से । नि । ह्व॒ये॒ । वः॒ ॥

Padapatha Devanagari Nonaccented

उत् । बुध्यध्वम् । सऽमनसः । सखायः । सम् । अग्निम् । इन्ध्वम् । बहवः । सऽनीळाः ।

दधिऽक्राम् । अग्निम् । उषसम् । च । देवीम् । इन्द्रऽवतः । अवसे । नि । ह्वये । वः ॥

Padapatha Transcription Accented

út ǀ budhyadhvam ǀ sá-manasaḥ ǀ sakhāyaḥ ǀ sám ǀ agním ǀ indhvam ǀ bahávaḥ ǀ sá-nīḷāḥ ǀ

dadhi-krā́m ǀ agním ǀ uṣásam ǀ ca ǀ devī́m ǀ índra-vataḥ ǀ ávase ǀ ní ǀ hvaye ǀ vaḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ budhyadhvam ǀ sa-manasaḥ ǀ sakhāyaḥ ǀ sam ǀ agnim ǀ indhvam ǀ bahavaḥ ǀ sa-nīḷāḥ ǀ

dadhi-krām ǀ agnim ǀ uṣasam ǀ ca ǀ devīm ǀ indra-vataḥ ǀ avase ǀ ni ǀ hvaye ǀ vaḥ ǁ

10.101.02   (Mandala. Sukta. Rik)

8.5.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मं॒द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वं ।

इष्कृ॑णुध्व॒मायु॒धारं॑ कृणुध्वं॒ प्रांचं॑ य॒ज्ञं प्र ण॑यता सखायः ॥

Samhita Devanagari Nonaccented

मंद्रा कृणुध्वं धिय आ तनुध्वं नावमरित्रपरणीं कृणुध्वं ।

इष्कृणुध्वमायुधारं कृणुध्वं प्रांचं यज्ञं प्र णयता सखायः ॥

Samhita Transcription Accented

mandrā́ kṛṇudhvam dhíya ā́ tanudhvam nā́vamaritrapáraṇīm kṛṇudhvam ǀ

íṣkṛṇudhvamā́yudhā́ram kṛṇudhvam prā́ñcam yajñám prá ṇayatā sakhāyaḥ ǁ

Samhita Transcription Nonaccented

mandrā kṛṇudhvam dhiya ā tanudhvam nāvamaritraparaṇīm kṛṇudhvam ǀ

iṣkṛṇudhvamāyudhāram kṛṇudhvam prāñcam yajñam pra ṇayatā sakhāyaḥ ǁ

Padapatha Devanagari Accented

म॒न्द्रा । कृ॒णु॒ध्व॒म् । धियः॑ । आ । त॒नु॒ध्व॒म् । नाव॑म् । अ॒रि॒त्र॒ऽपर॑णीम् । कृ॒णु॒ध्व॒म् ।

इष्कृ॑णुध्वम् । आयु॑धा । अर॑म् । कृ॒णु॒ध्व॒म् । प्राञ्च॑म् । य॒ज्ञम् । प्र । न॒य॒त॒ । स॒खा॒यः॒ ॥

Padapatha Devanagari Nonaccented

मन्द्रा । कृणुध्वम् । धियः । आ । तनुध्वम् । नावम् । अरित्रऽपरणीम् । कृणुध्वम् ।

इष्कृणुध्वम् । आयुधा । अरम् । कृणुध्वम् । प्राञ्चम् । यज्ञम् । प्र । नयत । सखायः ॥

Padapatha Transcription Accented

mandrā́ ǀ kṛṇudhvam ǀ dhíyaḥ ǀ ā́ ǀ tanudhvam ǀ nā́vam ǀ aritra-páraṇīm ǀ kṛṇudhvam ǀ

íṣkṛṇudhvam ǀ ā́yudhā ǀ áram ǀ kṛṇudhvam ǀ prā́ñcam ǀ yajñám ǀ prá ǀ nayata ǀ sakhāyaḥ ǁ

Padapatha Transcription Nonaccented

mandrā ǀ kṛṇudhvam ǀ dhiyaḥ ǀ ā ǀ tanudhvam ǀ nāvam ǀ aritra-paraṇīm ǀ kṛṇudhvam ǀ

iṣkṛṇudhvam ǀ āyudhā ǀ aram ǀ kṛṇudhvam ǀ prāñcam ǀ yajñam ǀ pra ǀ nayata ǀ sakhāyaḥ ǁ

10.101.03   (Mandala. Sukta. Rik)

8.5.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ॑ वपते॒ह बीजं॑ ।

गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस॑न्नो॒ नेदी॑य॒ इत्सृ॒ण्यः॑ प॒क्वमेया॑त् ॥

Samhita Devanagari Nonaccented

युनक्त सीरा वि युगा तनुध्वं कृते योनौ वपतेह बीजं ।

गिरा च श्रुष्टिः सभरा असन्नो नेदीय इत्सृण्यः पक्वमेयात् ॥

Samhita Transcription Accented

yunákta sī́rā ví yugā́ tanudhvam kṛté yónau vapatehá bī́jam ǀ

girā́ ca śruṣṭíḥ sábharā ásanno nédīya ítsṛṇyáḥ pakváméyāt ǁ

Samhita Transcription Nonaccented

yunakta sīrā vi yugā tanudhvam kṛte yonau vapateha bījam ǀ

girā ca śruṣṭiḥ sabharā asanno nedīya itsṛṇyaḥ pakvameyāt ǁ

Padapatha Devanagari Accented

यु॒नक्त॑ । सीरा॑ । वि । यु॒गा । त॒नु॒ध्व॒म् । कृ॒ते । योनौ॑ । व॒प॒त॒ । इ॒ह । बीज॑म् ।

गि॒रा । च॒ । श्रु॒ष्टिः । सऽभ॑राः । अस॑त् । नः॒ । नेदी॑यः । इत् । सृ॒ण्यः॑ । प॒क्वम् । आ । इ॒या॒त् ॥

Padapatha Devanagari Nonaccented

युनक्त । सीरा । वि । युगा । तनुध्वम् । कृते । योनौ । वपत । इह । बीजम् ।

गिरा । च । श्रुष्टिः । सऽभराः । असत् । नः । नेदीयः । इत् । सृण्यः । पक्वम् । आ । इयात् ॥

Padapatha Transcription Accented

yunákta ǀ sī́rā ǀ ví ǀ yugā́ ǀ tanudhvam ǀ kṛté ǀ yónau ǀ vapata ǀ ihá ǀ bī́jam ǀ

girā́ ǀ ca ǀ śruṣṭíḥ ǀ sá-bharāḥ ǀ ásat ǀ naḥ ǀ nédīyaḥ ǀ ít ǀ sṛṇyáḥ ǀ pakvám ǀ ā́ ǀ iyāt ǁ

Padapatha Transcription Nonaccented

yunakta ǀ sīrā ǀ vi ǀ yugā ǀ tanudhvam ǀ kṛte ǀ yonau ǀ vapata ǀ iha ǀ bījam ǀ

girā ǀ ca ǀ śruṣṭiḥ ǀ sa-bharāḥ ǀ asat ǀ naḥ ǀ nedīyaḥ ǀ it ǀ sṛṇyaḥ ǀ pakvam ǀ ā ǀ iyāt ǁ

10.101.04   (Mandala. Sukta. Rik)

8.5.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सीरा॑ युंजंति क॒वयो॑ यु॒गा वि त॑न्वते॒ पृथ॑क् ।

धीरा॑ दे॒वेषु॑ सुम्न॒या ॥

Samhita Devanagari Nonaccented

सीरा युंजंति कवयो युगा वि तन्वते पृथक् ।

धीरा देवेषु सुम्नया ॥

Samhita Transcription Accented

sī́rā yuñjanti kaváyo yugā́ ví tanvate pṛ́thak ǀ

dhī́rā devéṣu sumnayā́ ǁ

Samhita Transcription Nonaccented

sīrā yuñjanti kavayo yugā vi tanvate pṛthak ǀ

dhīrā deveṣu sumnayā ǁ

Padapatha Devanagari Accented

सीरा॑ । यु॒ञ्ज॒न्ति॒ । क॒वयः॑ । यु॒गा । वि । त॒न्व॒ते॒ । पृथ॑क् ।

धीराः॑ । दे॒वेषु॑ । सु॒म्न॒ऽया ॥

Padapatha Devanagari Nonaccented

सीरा । युञ्जन्ति । कवयः । युगा । वि । तन्वते । पृथक् ।

धीराः । देवेषु । सुम्नऽया ॥

Padapatha Transcription Accented

sī́rā ǀ yuñjanti ǀ kaváyaḥ ǀ yugā́ ǀ ví ǀ tanvate ǀ pṛ́thak ǀ

dhī́rāḥ ǀ devéṣu ǀ sumna-yā́ ǁ

Padapatha Transcription Nonaccented

sīrā ǀ yuñjanti ǀ kavayaḥ ǀ yugā ǀ vi ǀ tanvate ǀ pṛthak ǀ

dhīrāḥ ǀ deveṣu ǀ sumna-yā ǁ

10.101.05   (Mandala. Sukta. Rik)

8.5.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

निरा॑हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन ।

सिं॒चाम॑हा अव॒तमु॒द्रिणं॑ व॒यं सु॒षेक॒मनु॑पक्षितं ॥

Samhita Devanagari Nonaccented

निराहावान्कृणोतन सं वरत्रा दधातन ।

सिंचामहा अवतमुद्रिणं वयं सुषेकमनुपक्षितं ॥

Samhita Transcription Accented

nírāhāvā́nkṛṇotana sám varatrā́ dadhātana ǀ

siñcā́mahā avatámudríṇam vayám suṣékamánupakṣitam ǁ

Samhita Transcription Nonaccented

nirāhāvānkṛṇotana sam varatrā dadhātana ǀ

siñcāmahā avatamudriṇam vayam suṣekamanupakṣitam ǁ

Padapatha Devanagari Accented

निः । आ॒ऽहा॒वान् । कृ॒णो॒त॒न॒ । सम् । व॒र॒त्राः । द॒धा॒त॒न॒ ।

सि॒ञ्चाम॑है । अ॒व॒तम् । उ॒द्रिण॑म् । व॒यम् । सु॒ऽसेक॑म् । अनु॑पऽक्षितम् ॥

Padapatha Devanagari Nonaccented

निः । आऽहावान् । कृणोतन । सम् । वरत्राः । दधातन ।

सिञ्चामहै । अवतम् । उद्रिणम् । वयम् । सुऽसेकम् । अनुपऽक्षितम् ॥

Padapatha Transcription Accented

níḥ ǀ ā-hāvā́n ǀ kṛṇotana ǀ sám ǀ varatrā́ḥ ǀ dadhātana ǀ

siñcā́mahai ǀ avatám ǀ udríṇam ǀ vayám ǀ su-sékam ǀ ánupa-kṣitam ǁ

Padapatha Transcription Nonaccented

niḥ ǀ ā-hāvān ǀ kṛṇotana ǀ sam ǀ varatrāḥ ǀ dadhātana ǀ

siñcāmahai ǀ avatam ǀ udriṇam ǀ vayam ǀ su-sekam ǀ anupa-kṣitam ǁ

10.101.06   (Mandala. Sukta. Rik)

8.5.18.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नं ।

उ॒द्रिणं॑ सिंचे॒ अक्षि॑तं ॥

Samhita Devanagari Nonaccented

इष्कृताहावमवतं सुवरत्रं सुषेचनं ।

उद्रिणं सिंचे अक्षितं ॥

Samhita Transcription Accented

íṣkṛtāhāvamavatám suvaratrám suṣecanám ǀ

udríṇam siñce ákṣitam ǁ

Samhita Transcription Nonaccented

iṣkṛtāhāvamavatam suvaratram suṣecanam ǀ

udriṇam siñce akṣitam ǁ

Padapatha Devanagari Accented

इष्कृ॑तऽआहावम् । अ॒व॒तम् । सु॒ऽव॒र॒त्रम् । सु॒ऽसे॒च॒नम् ।

उ॒द्रिण॑म् । सि॒ञ्चे॒ । अक्षि॑तम् ॥

Padapatha Devanagari Nonaccented

इष्कृतऽआहावम् । अवतम् । सुऽवरत्रम् । सुऽसेचनम् ।

उद्रिणम् । सिञ्चे । अक्षितम् ॥

Padapatha Transcription Accented

íṣkṛta-āhāvam ǀ avatám ǀ su-varatrám ǀ su-secanám ǀ

udríṇam ǀ siñce ǀ ákṣitam ǁ

Padapatha Transcription Nonaccented

iṣkṛta-āhāvam ǀ avatam ǀ su-varatram ǀ su-secanam ǀ

udriṇam ǀ siñce ǀ akṣitam ǁ

10.101.07   (Mandala. Sukta. Rik)

8.5.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्री॒णी॒ताश्वा॑न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वं ।

द्रोणा॑हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिंचता नृ॒पाणं॑ ॥

Samhita Devanagari Nonaccented

प्रीणीताश्वान्हितं जयाथ स्वस्तिवाहं रथमित्कृणुध्वं ।

द्रोणाहावमवतमश्मचक्रमंसत्रकोशं सिंचता नृपाणं ॥

Samhita Transcription Accented

prīṇītā́śvānhitám jayātha svastivā́ham ráthamítkṛṇudhvam ǀ

dróṇāhāvamavatámáśmacakramáṃsatrakośam siñcatā nṛpā́ṇam ǁ

Samhita Transcription Nonaccented

prīṇītāśvānhitam jayātha svastivāham rathamitkṛṇudhvam ǀ

droṇāhāvamavatamaśmacakramaṃsatrakośam siñcatā nṛpāṇam ǁ

Padapatha Devanagari Accented

प्री॒णी॒त । अश्वा॑न् । हि॒तम् । ज॒या॒थ॒ । स्व॒स्ति॒ऽवाह॑म् । रथ॑म् । इत् । कृ॒णु॒ध्व॒म् ।

द्रोण॑ऽआहावम् । अ॒व॒तम् । अश्म॑ऽचक्रम् । अंस॑त्रऽकोशम् । सि॒ञ्च॒त॒ । नृ॒ऽपान॑म् ॥

Padapatha Devanagari Nonaccented

प्रीणीत । अश्वान् । हितम् । जयाथ । स्वस्तिऽवाहम् । रथम् । इत् । कृणुध्वम् ।

द्रोणऽआहावम् । अवतम् । अश्मऽचक्रम् । अंसत्रऽकोशम् । सिञ्चत । नृऽपानम् ॥

Padapatha Transcription Accented

prīṇītá ǀ áśvān ǀ hitám ǀ jayātha ǀ svasti-vā́ham ǀ rátham ǀ ít ǀ kṛṇudhvam ǀ

dróṇa-āhāvam ǀ avatám ǀ áśma-cakram ǀ áṃsatra-kośam ǀ siñcata ǀ nṛ-pā́nam ǁ

Padapatha Transcription Nonaccented

prīṇīta ǀ aśvān ǀ hitam ǀ jayātha ǀ svasti-vāham ǀ ratham ǀ it ǀ kṛṇudhvam ǀ

droṇa-āhāvam ǀ avatam ǀ aśma-cakram ǀ aṃsatra-kośam ǀ siñcata ǀ nṛ-pānam ǁ

10.101.08   (Mandala. Sukta. Rik)

8.5.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ ।

पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृंह॑ता॒ तं ॥

Samhita Devanagari Nonaccented

व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि ।

पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तं ॥

Samhita Transcription Accented

vrajám kṛṇudhvam sá hí vo nṛpā́ṇo várma sīvyadhvam bahulā́ pṛthū́ni ǀ

púraḥ kṛṇudhvamā́yasīrádhṛṣṭā mā́ vaḥ susroccamasó dṛ́ṃhatā tám ǁ

Samhita Transcription Nonaccented

vrajam kṛṇudhvam sa hi vo nṛpāṇo varma sīvyadhvam bahulā pṛthūni ǀ

puraḥ kṛṇudhvamāyasīradhṛṣṭā mā vaḥ susroccamaso dṛṃhatā tam ǁ

Padapatha Devanagari Accented

व्र॒जम् । कृ॒णु॒ध्व॒म् । सः । हि । वः॒ । नृ॒ऽपानः॑ । वर्म॑ । सी॒व्य॒ध्व॒म् । ब॒हु॒ला । पृ॒थूनि॑ ।

पुरः॑ । कृ॒णु॒ध्व॒म् । आय॑सीः । अधृ॑ष्टाः । मा । वः॒ । सु॒स्रो॒त् । च॒म॒सः । दृंह॑त । तम् ॥

Padapatha Devanagari Nonaccented

व्रजम् । कृणुध्वम् । सः । हि । वः । नृऽपानः । वर्म । सीव्यध्वम् । बहुला । पृथूनि ।

पुरः । कृणुध्वम् । आयसीः । अधृष्टाः । मा । वः । सुस्रोत् । चमसः । दृंहत । तम् ॥

Padapatha Transcription Accented

vrajám ǀ kṛṇudhvam ǀ sáḥ ǀ hí ǀ vaḥ ǀ nṛ-pā́naḥ ǀ várma ǀ sīvyadhvam ǀ bahulā́ ǀ pṛthū́ni ǀ

púraḥ ǀ kṛṇudhvam ǀ ā́yasīḥ ǀ ádhṛṣṭāḥ ǀ mā́ ǀ vaḥ ǀ susrot ǀ camasáḥ ǀ dṛ́ṃhata ǀ tám ǁ

Padapatha Transcription Nonaccented

vrajam ǀ kṛṇudhvam ǀ saḥ ǀ hi ǀ vaḥ ǀ nṛ-pānaḥ ǀ varma ǀ sīvyadhvam ǀ bahulā ǀ pṛthūni ǀ

puraḥ ǀ kṛṇudhvam ǀ āyasīḥ ǀ adhṛṣṭāḥ ǀ mā ǀ vaḥ ǀ susrot ǀ camasaḥ ǀ dṛṃhata ǀ tam ǁ

10.101.09   (Mandala. Sukta. Rik)

8.5.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ वो॒ धियं॑ य॒ज्ञियां॑ वर्त ऊ॒तये॒ देवा॑ दे॒वीं य॑ज॒तां य॒ज्ञिया॑मि॒ह ।

सा नो॑ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ॥

Samhita Devanagari Nonaccented

आ वो धियं यज्ञियां वर्त ऊतये देवा देवीं यजतां यज्ञियामिह ।

सा नो दुहीयद्यवसेव गत्वी सहस्रधारा पयसा मही गौः ॥

Samhita Transcription Accented

ā́ vo dhíyam yajñíyām varta ūtáye dévā devī́m yajatā́m yajñíyāmihá ǀ

sā́ no duhīyadyávaseva gatvī́ sahásradhārā páyasā mahī́ gáuḥ ǁ

Samhita Transcription Nonaccented

ā vo dhiyam yajñiyām varta ūtaye devā devīm yajatām yajñiyāmiha ǀ

sā no duhīyadyavaseva gatvī sahasradhārā payasā mahī gauḥ ǁ

Padapatha Devanagari Accented

आ । वः॒ । धिय॑म् । य॒ज्ञिया॑म् । व॒र्ते॒ । ऊ॒तये॑ । देवाः॑ । दे॒वीम् । य॒ज॒ताम् । य॒ज्ञिया॑म् । इ॒ह ।

सा । नः॒ । दु॒ही॒य॒त् । यव॑साऽइव । ग॒त्वी । स॒हस्र॑ऽधारा । पय॑सा । म॒ही । गौः ॥

Padapatha Devanagari Nonaccented

आ । वः । धियम् । यज्ञियाम् । वर्ते । ऊतये । देवाः । देवीम् । यजताम् । यज्ञियाम् । इह ।

सा । नः । दुहीयत् । यवसाऽइव । गत्वी । सहस्रऽधारा । पयसा । मही । गौः ॥

Padapatha Transcription Accented

ā́ ǀ vaḥ ǀ dhíyam ǀ yajñíyām ǀ varte ǀ ūtáye ǀ dévāḥ ǀ devī́m ǀ yajatā́m ǀ yajñíyām ǀ ihá ǀ

sā́ ǀ naḥ ǀ duhīyat ǀ yávasā-iva ǀ gatvī́ ǀ sahásra-dhārā ǀ páyasā ǀ mahī́ ǀ gáuḥ ǁ

Padapatha Transcription Nonaccented

ā ǀ vaḥ ǀ dhiyam ǀ yajñiyām ǀ varte ǀ ūtaye ǀ devāḥ ǀ devīm ǀ yajatām ǀ yajñiyām ǀ iha ǀ

sā ǀ naḥ ǀ duhīyat ǀ yavasā-iva ǀ gatvī ǀ sahasra-dhārā ǀ payasā ǀ mahī ǀ gauḥ ǁ

10.101.10   (Mandala. Sukta. Rik)

8.5.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ तू षिं॑च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी॑भिस्तक्षताश्म॒न्मयी॑भिः ।

परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या॑भिरु॒भे धुरौ॒ प्रति॒ वह्निं॑ युनक्त ॥

Samhita Devanagari Nonaccented

आ तू षिंच हरिमीं द्रोरुपस्थे वाशीभिस्तक्षताश्मन्मयीभिः ।

परि ष्वजध्वं दश कक्ष्याभिरुभे धुरौ प्रति वह्निं युनक्त ॥

Samhita Transcription Accented

ā́ tū́ ṣiñca hárimīm drórupásthe vā́śībhistakṣatāśmanmáyībhiḥ ǀ

pári ṣvajadhvam dáśa kakṣyā́bhirubhé dhúrau práti váhnim yunakta ǁ

Samhita Transcription Nonaccented

ā tū ṣiñca harimīm drorupasthe vāśībhistakṣatāśmanmayībhiḥ ǀ

pari ṣvajadhvam daśa kakṣyābhirubhe dhurau prati vahnim yunakta ǁ

Padapatha Devanagari Accented

आ । तु । सि॒ञ्च॒ । हरि॑म् । ई॒म् । द्रोः । उ॒पऽस्थे॑ । वाशी॑भिः । त॒क्ष॒त॒ । अ॒श्म॒न्ऽमयी॑भिः ।

परि॑ । स्व॒ज॒ध्व॒म् । दश॑ । क॒क्ष्या॑भिः । उ॒भे इति॑ । धुरौ॑ । प्रति॑ । वह्नि॑म् । यु॒न॒क्त॒ ॥

Padapatha Devanagari Nonaccented

आ । तु । सिञ्च । हरिम् । ईम् । द्रोः । उपऽस्थे । वाशीभिः । तक्षत । अश्मन्ऽमयीभिः ।

परि । स्वजध्वम् । दश । कक्ष्याभिः । उभे इति । धुरौ । प्रति । वह्निम् । युनक्त ॥

Padapatha Transcription Accented

ā́ ǀ tú ǀ siñca ǀ hárim ǀ īm ǀ dróḥ ǀ upá-sthe ǀ vā́śībhiḥ ǀ takṣata ǀ aśman-máyībhiḥ ǀ

pári ǀ svajadhvam ǀ dáśa ǀ kakṣyā́bhiḥ ǀ ubhé íti ǀ dhúrau ǀ práti ǀ váhnim ǀ yunakta ǁ

Padapatha Transcription Nonaccented

ā ǀ tu ǀ siñca ǀ harim ǀ īm ǀ droḥ ǀ upa-sthe ǀ vāśībhiḥ ǀ takṣata ǀ aśman-mayībhiḥ ǀ

pari ǀ svajadhvam ǀ daśa ǀ kakṣyābhiḥ ǀ ubhe iti ǀ dhurau ǀ prati ǀ vahnim ǀ yunakta ǁ

10.101.11   (Mandala. Sukta. Rik)

8.5.19.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽंतर्योने॑व चरति द्वि॒जानिः॑ ।

वन॒स्पतिं॒ वन॒ आस्था॑पयध्वं॒ नि षू द॑धिध्व॒मख॑नंत॒ उत्सं॑ ॥

Samhita Devanagari Nonaccented

उभे धुरौ वह्निरापिब्दमानोऽंतर्योनेव चरति द्विजानिः ।

वनस्पतिं वन आस्थापयध्वं नि षू दधिध्वमखनंत उत्सं ॥

Samhita Transcription Accented

ubhé dhúrau váhnirāpíbdamāno’ntáryóneva carati dvijā́niḥ ǀ

vánaspátim vána ā́sthāpayadhvam ní ṣū́ dadhidhvamákhananta útsam ǁ

Samhita Transcription Nonaccented

ubhe dhurau vahnirāpibdamāno’ntaryoneva carati dvijāniḥ ǀ

vanaspatim vana āsthāpayadhvam ni ṣū dadhidhvamakhananta utsam ǁ

Padapatha Devanagari Accented

उ॒भे इति॑ । धुरौ॑ । वह्निः॑ । आ॒ऽपिब्द॑मानः । अ॒न्तः । योना॑ऽइव । च॒र॒ति॒ । द्वि॒ऽजानिः॑ ।

वन॒स्पति॑म् । वने॑ । आ । अ॒स्था॒प॒य॒ध्व॒म् । नि । सु । द॒धि॒ध्व॒म् । अख॑नन्तः । उत्स॑म् ॥

Padapatha Devanagari Nonaccented

उभे इति । धुरौ । वह्निः । आऽपिब्दमानः । अन्तः । योनाऽइव । चरति । द्विऽजानिः ।

वनस्पतिम् । वने । आ । अस्थापयध्वम् । नि । सु । दधिध्वम् । अखनन्तः । उत्सम् ॥

Padapatha Transcription Accented

ubhé íti ǀ dhúrau ǀ váhniḥ ǀ ā-píbdamānaḥ ǀ antáḥ ǀ yónā-iva ǀ carati ǀ dvi-jā́niḥ ǀ

vánaspátim ǀ váne ǀ ā́ ǀ asthāpayadhvam ǀ ní ǀ sú ǀ dadhidhvam ǀ ákhanantaḥ ǀ útsam ǁ

Padapatha Transcription Nonaccented

ubhe iti ǀ dhurau ǀ vahniḥ ǀ ā-pibdamānaḥ ǀ antaḥ ǀ yonā-iva ǀ carati ǀ dvi-jāniḥ ǀ

vanaspatim ǀ vane ǀ ā ǀ asthāpayadhvam ǀ ni ǀ su ǀ dadhidhvam ǀ akhanantaḥ ǀ utsam ǁ

10.101.12   (Mandala. Sukta. Rik)

8.5.19.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कपृ॑न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये ।

नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या॑वयो॒तय॒ इंद्रं॑ स॒बाध॑ इ॒ह सोम॑पीतये ॥

Samhita Devanagari Nonaccented

कपृन्नरः कपृथमुद्दधातन चोदयत खुदत वाजसातये ।

निष्टिग्र्यः पुत्रमा च्यावयोतय इंद्रं सबाध इह सोमपीतये ॥

Samhita Transcription Accented

kápṛnnaraḥ kapṛthámúddadhātana codáyata khudáta vā́jasātaye ǀ

niṣṭigryáḥ putrámā́ cyāvayotáya índram sabā́dha ihá sómapītaye ǁ

Samhita Transcription Nonaccented

kapṛnnaraḥ kapṛthamuddadhātana codayata khudata vājasātaye ǀ

niṣṭigryaḥ putramā cyāvayotaya indram sabādha iha somapītaye ǁ

Padapatha Devanagari Accented

कपृ॑त् । न॒रः॒ । क॒पृ॒थम् । उत् । द॒धा॒त॒न॒ । चो॒दय॑त । खु॒दत॑ । वाज॑ऽसातये ।

नि॒ष्टि॒ग्र्यः॑ । पु॒त्रम् । आ । च्य॒व॒य॒ । ऊ॒तये॑ । इन्द्र॑म् । स॒ऽबाधः॑ । इ॒ह । सोम॑ऽपीतये ॥

Padapatha Devanagari Nonaccented

कपृत् । नरः । कपृथम् । उत् । दधातन । चोदयत । खुदत । वाजऽसातये ।

निष्टिग्र्यः । पुत्रम् । आ । च्यवय । ऊतये । इन्द्रम् । सऽबाधः । इह । सोमऽपीतये ॥

Padapatha Transcription Accented

kápṛt ǀ naraḥ ǀ kapṛthám ǀ út ǀ dadhātana ǀ codáyata ǀ khudáta ǀ vā́ja-sātaye ǀ

niṣṭigryáḥ ǀ putrám ǀ ā́ ǀ cyavaya ǀ ūtáye ǀ índram ǀ sa-bā́dhaḥ ǀ ihá ǀ sóma-pītaye ǁ

Padapatha Transcription Nonaccented

kapṛt ǀ naraḥ ǀ kapṛtham ǀ ut ǀ dadhātana ǀ codayata ǀ khudata ǀ vāja-sātaye ǀ

niṣṭigryaḥ ǀ putram ǀ ā ǀ cyavaya ǀ ūtaye ǀ indram ǀ sa-bādhaḥ ǀ iha ǀ soma-pītaye ǁ