SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 102

 

1. Info

To:    indra
From:   mudgala bhārmyaśva
Metres:   1st set of styles: nicṛttriṣṭup (2, 4, 5, 9); virāṭtrisṭup (7, 8, 10); nicṛdbṛhatī (3, 12); pādnicṛdbṛhatī (1); bhuriktriṣṭup (6); pādanicṛttriṣṭup (11)

2nd set of styles: triṣṭubh (2, 4-11); bṛhatī (1, 3, 12)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.102.01   (Mandala. Sukta. Rik)

8.5.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र ते॒ रथं॑ मिथू॒कृत॒मिंद्रो॑ऽवतु धृष्णु॒या ।

अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये॑ धनभ॒क्षेषु॑ नोऽव ॥

Samhita Devanagari Nonaccented

प्र ते रथं मिथूकृतमिंद्रोऽवतु धृष्णुया ।

अस्मिन्नाजौ पुरुहूत श्रवाय्ये धनभक्षेषु नोऽव ॥

Samhita Transcription Accented

prá te rátham mithūkṛ́tamíndro’vatu dhṛṣṇuyā́ ǀ

asmínnājáu puruhūta śravā́yye dhanabhakṣéṣu no’va ǁ

Samhita Transcription Nonaccented

pra te ratham mithūkṛtamindro’vatu dhṛṣṇuyā ǀ

asminnājau puruhūta śravāyye dhanabhakṣeṣu no’va ǁ

Padapatha Devanagari Accented

प्र । ते॒ । रथ॑म् । मि॒थु॒ऽकृत॑म् । इन्द्रः॑ । अ॒व॒तु॒ । धृ॒ष्णु॒ऽया ।

अ॒स्मिन् । आ॒जौ । पु॒रु॒ऽहू॒त॒ । श्र॒वाय्ये॑ । ध॒न॒ऽभ॒क्षेषु॑ । नः॒ । अ॒व॒ ॥

Padapatha Devanagari Nonaccented

प्र । ते । रथम् । मिथुऽकृतम् । इन्द्रः । अवतु । धृष्णुऽया ।

अस्मिन् । आजौ । पुरुऽहूत । श्रवाय्ये । धनऽभक्षेषु । नः । अव ॥

Padapatha Transcription Accented

prá ǀ te ǀ rátham ǀ mithu-kṛ́tam ǀ índraḥ ǀ avatu ǀ dhṛṣṇu-yā́ ǀ

asmín ǀ ājáu ǀ puru-hūta ǀ śravā́yye ǀ dhana-bhakṣéṣu ǀ naḥ ǀ ava ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ ratham ǀ mithu-kṛtam ǀ indraḥ ǀ avatu ǀ dhṛṣṇu-yā ǀ

asmin ǀ ājau ǀ puru-hūta ǀ śravāyye ǀ dhana-bhakṣeṣu ǀ naḥ ǀ ava ǁ

10.102.02   (Mandala. Sukta. Rik)

8.5.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्स्म॒ वातो॑ वहति॒ वासो॑ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्रं॑ ।

र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे॑ कृ॒तं व्य॑चेदिंद्रसे॒ना ॥

Samhita Devanagari Nonaccented

उत्स्म वातो वहति वासोऽस्या अधिरथं यदजयत्सहस्रं ।

रथीरभून्मुद्गलानी गविष्टौ भरे कृतं व्यचेदिंद्रसेना ॥

Samhita Transcription Accented

útsma vā́to vahati vā́so’syā ádhiratham yádájayatsahásram ǀ

rathī́rabhūnmudgalā́nī gáviṣṭau bháre kṛtám vyácedindrasenā́ ǁ

Samhita Transcription Nonaccented

utsma vāto vahati vāso’syā adhiratham yadajayatsahasram ǀ

rathīrabhūnmudgalānī gaviṣṭau bhare kṛtam vyacedindrasenā ǁ

Padapatha Devanagari Accented

उत् । स्म॒ । वातः॑ । व॒ह॒ति॒ । वासः॑ । अ॒स्याः॒ । अधि॑ऽरथम् । यत् । अज॑यत् । स॒हस्र॑म् ।

र॒थीः । अ॒भू॒त् । मु॒द्ग॒लानी॑ । गोऽइ॑ष्टौ । भरे॑ । कृ॒तम् । वि । अ॒चे॒त् । इ॒न्द्र॒ऽसे॒ना ॥

Padapatha Devanagari Nonaccented

उत् । स्म । वातः । वहति । वासः । अस्याः । अधिऽरथम् । यत् । अजयत् । सहस्रम् ।

रथीः । अभूत् । मुद्गलानी । गोऽइष्टौ । भरे । कृतम् । वि । अचेत् । इन्द्रऽसेना ॥

Padapatha Transcription Accented

út ǀ sma ǀ vā́taḥ ǀ vahati ǀ vā́saḥ ǀ asyāḥ ǀ ádhi-ratham ǀ yát ǀ ájayat ǀ sahásram ǀ

rathī́ḥ ǀ abhūt ǀ mudgalā́nī ǀ gó-iṣṭau ǀ bháre ǀ kṛtám ǀ ví ǀ acet ǀ indra-senā́ ǁ

Padapatha Transcription Nonaccented

ut ǀ sma ǀ vātaḥ ǀ vahati ǀ vāsaḥ ǀ asyāḥ ǀ adhi-ratham ǀ yat ǀ ajayat ǀ sahasram ǀ

rathīḥ ǀ abhūt ǀ mudgalānī ǀ go-iṣṭau ǀ bhare ǀ kṛtam ǀ vi ǀ acet ǀ indra-senā ǁ

10.102.03   (Mandala. Sukta. Rik)

8.5.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अं॒तर्य॑च्छ॒ जिघां॑सतो॒ वज्र॑मिंद्राभि॒दास॑तः ।

दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धं ॥

Samhita Devanagari Nonaccented

अंतर्यच्छ जिघांसतो वज्रमिंद्राभिदासतः ।

दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधं ॥

Samhita Transcription Accented

antáryaccha jíghāṃsato vájramindrābhidā́sataḥ ǀ

dā́sasya vā maghavannā́ryasya vā sanutáryavayā vadhám ǁ

Samhita Transcription Nonaccented

antaryaccha jighāṃsato vajramindrābhidāsataḥ ǀ

dāsasya vā maghavannāryasya vā sanutaryavayā vadham ǁ

Padapatha Devanagari Accented

अ॒न्तः । य॒च्छ॒ । जिघां॑सतः । वज्र॑म् । इ॒न्द्र॒ । अ॒भि॒ऽदास॑तः ।

दास॑स्य । वा॒ । म॒घ॒ऽव॒न् । आर्य॑स्य । वा॒ । स॒नु॒तः । य॒व॒य॒ । व॒धम् ॥

Padapatha Devanagari Nonaccented

अन्तः । यच्छ । जिघांसतः । वज्रम् । इन्द्र । अभिऽदासतः ।

दासस्य । वा । मघऽवन् । आर्यस्य । वा । सनुतः । यवय । वधम् ॥

Padapatha Transcription Accented

antáḥ ǀ yaccha ǀ jíghāṃsataḥ ǀ vájram ǀ indra ǀ abhi-dā́sataḥ ǀ

dā́sasya ǀ vā ǀ magha-van ǀ ā́ryasya ǀ vā ǀ sanutáḥ ǀ yavaya ǀ vadhám ǁ

Padapatha Transcription Nonaccented

antaḥ ǀ yaccha ǀ jighāṃsataḥ ǀ vajram ǀ indra ǀ abhi-dāsataḥ ǀ

dāsasya ǀ vā ǀ magha-van ǀ āryasya ǀ vā ǀ sanutaḥ ǀ yavaya ǀ vadham ǁ

10.102.04   (Mandala. Sukta. Rik)

8.5.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं॑ स्म तृं॒हद॒भिमा॑तिमेति ।

प्र मु॒ष्कभा॑रः॒ श्रव॑ इ॒च्छमा॑नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा॑सन् ॥

Samhita Devanagari Nonaccented

उद्नो ह्रदमपिबज्जर्हृषाणः कूटं स्म तृंहदभिमातिमेति ।

प्र मुष्कभारः श्रव इच्छमानोऽजिरं बाहू अभरत्सिषासन् ॥

Samhita Transcription Accented

udnó hradámapibajjárhṛṣāṇaḥ kū́ṭam sma tṛṃhádabhímātimeti ǀ

prá muṣkábhāraḥ śráva icchámāno’jirám bāhū́ abharatsíṣāsan ǁ

Samhita Transcription Nonaccented

udno hradamapibajjarhṛṣāṇaḥ kūṭam sma tṛṃhadabhimātimeti ǀ

pra muṣkabhāraḥ śrava icchamāno’jiram bāhū abharatsiṣāsan ǁ

Padapatha Devanagari Accented

उ॒द्नः । ह्र॒दम् । अ॒पि॒ब॒त् । जर्हृ॑षाणः । कूट॑म् । स्म॒ । तृं॒हत् । अ॒भिऽमा॑तिम् । ए॒ति॒ ।

प्र । मु॒ष्कऽभा॑रः । श्रवः॑ । इ॒च्छमा॑नः । अ॒जि॒रम् । बा॒हू इति॑ । अ॒भ॒र॒त् । सिसा॑सन् ॥

Padapatha Devanagari Nonaccented

उद्नः । ह्रदम् । अपिबत् । जर्हृषाणः । कूटम् । स्म । तृंहत् । अभिऽमातिम् । एति ।

प्र । मुष्कऽभारः । श्रवः । इच्छमानः । अजिरम् । बाहू इति । अभरत् । सिसासन् ॥

Padapatha Transcription Accented

udnáḥ ǀ hradám ǀ apibat ǀ járhṛṣāṇaḥ ǀ kū́ṭam ǀ sma ǀ tṛṃhát ǀ abhí-mātim ǀ eti ǀ

prá ǀ muṣká-bhāraḥ ǀ śrávaḥ ǀ icchámānaḥ ǀ ajirám ǀ bāhū́ íti ǀ abharat ǀ sísāsan ǁ

Padapatha Transcription Nonaccented

udnaḥ ǀ hradam ǀ apibat ǀ jarhṛṣāṇaḥ ǀ kūṭam ǀ sma ǀ tṛṃhat ǀ abhi-mātim ǀ eti ǀ

pra ǀ muṣka-bhāraḥ ǀ śravaḥ ǀ icchamānaḥ ǀ ajiram ǀ bāhū iti ǀ abharat ǀ sisāsan ǁ

10.102.05   (Mandala. Sukta. Rik)

8.5.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न्य॑क्रंदयन्नुप॒यंत॑ एन॒ममे॑हयन्वृष॒भं मध्य॑ आ॒जेः ।

तेन॒ सूभ॑र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने॑ जिगाय ॥

Samhita Devanagari Nonaccented

न्यक्रंदयन्नुपयंत एनममेहयन्वृषभं मध्य आजेः ।

तेन सूभर्वं शतवत्सहस्रं गवां मुद्गलः प्रधने जिगाय ॥

Samhita Transcription Accented

nyákrandayannupayánta enamámehayanvṛṣabhám mádhya ājéḥ ǀ

téna sū́bharvam śatávatsahásram gávām múdgalaḥ pradháne jigāya ǁ

Samhita Transcription Nonaccented

nyakrandayannupayanta enamamehayanvṛṣabham madhya ājeḥ ǀ

tena sūbharvam śatavatsahasram gavām mudgalaḥ pradhane jigāya ǁ

Padapatha Devanagari Accented

नि । अ॒क्र॒न्द॒य॒न् । उ॒प॒ऽयन्तः॑ । ए॒न॒म् । अमे॑हयन् । वृ॒ष॒भम् । मध्ये॑ । आ॒जेः ।

तेन॑ । सूभ॑र्वम् । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । प्र॒ऽधने॑ । जि॒गा॒य॒ ॥

Padapatha Devanagari Nonaccented

नि । अक्रन्दयन् । उपऽयन्तः । एनम् । अमेहयन् । वृषभम् । मध्ये । आजेः ।

तेन । सूभर्वम् । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । प्रऽधने । जिगाय ॥

Padapatha Transcription Accented

ní ǀ akrandayan ǀ upa-yántaḥ ǀ enam ǀ ámehayan ǀ vṛṣabhám ǀ mádhye ǀ ājéḥ ǀ

téna ǀ sū́bharvam ǀ śatá-vat ǀ sahásram ǀ gávām ǀ múdgalaḥ ǀ pra-dháne ǀ jigāya ǁ

Padapatha Transcription Nonaccented

ni ǀ akrandayan ǀ upa-yantaḥ ǀ enam ǀ amehayan ǀ vṛṣabham ǀ madhye ǀ ājeḥ ǀ

tena ǀ sūbharvam ǀ śata-vat ǀ sahasram ǀ gavām ǀ mudgalaḥ ǀ pra-dhane ǀ jigāya ǁ

10.102.06   (Mandala. Sukta. Rik)

8.5.20.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒कर्द॑वे वृष॒भो यु॒क्त आ॑सी॒दवा॑वची॒त्सार॑थिरस्य के॒शी ।

दुधे॑र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छंति॑ ष्मा नि॒ष्पदो॑ मुद्ग॒लानीं॑ ॥

Samhita Devanagari Nonaccented

ककर्दवे वृषभो युक्त आसीदवावचीत्सारथिरस्य केशी ।

दुधेर्युक्तस्य द्रवतः सहानस ऋच्छंति ष्मा निष्पदो मुद्गलानीं ॥

Samhita Transcription Accented

kakárdave vṛṣabhó yuktá āsīdávāvacītsā́rathirasya keśī́ ǀ

dúdheryuktásya drávataḥ sahā́nasa ṛcchánti ṣmā niṣpádo mudgalā́nīm ǁ

Samhita Transcription Nonaccented

kakardave vṛṣabho yukta āsīdavāvacītsārathirasya keśī ǀ

dudheryuktasya dravataḥ sahānasa ṛcchanti ṣmā niṣpado mudgalānīm ǁ

Padapatha Devanagari Accented

क॒कर्द॑वे । वृ॒ष॒भः । यु॒क्तः । आ॒सी॒त् । अवा॑वचीत् । सार॑थिः । अ॒स्य॒ । के॒शी ।

दुधेः॑ । यु॒क्तस्य॑ । द्रव॑तः । स॒ह । अन॑सा । ऋ॒च्छन्ति॑ । स्म॒ । निः॒ऽपदः॑ । मु॒द्ग॒लानी॑म् ॥

Padapatha Devanagari Nonaccented

ककर्दवे । वृषभः । युक्तः । आसीत् । अवावचीत् । सारथिः । अस्य । केशी ।

दुधेः । युक्तस्य । द्रवतः । सह । अनसा । ऋच्छन्ति । स्म । निःऽपदः । मुद्गलानीम् ॥

Padapatha Transcription Accented

kakárdave ǀ vṛṣabháḥ ǀ yuktáḥ ǀ āsīt ǀ ávāvacīt ǀ sā́rathiḥ ǀ asya ǀ keśī́ ǀ

dúdheḥ ǀ yuktásya ǀ drávataḥ ǀ sahá ǀ ánasā ǀ ṛcchánti ǀ sma ǀ niḥ-pádaḥ ǀ mudgalā́nīm ǁ

Padapatha Transcription Nonaccented

kakardave ǀ vṛṣabhaḥ ǀ yuktaḥ ǀ āsīt ǀ avāvacīt ǀ sārathiḥ ǀ asya ǀ keśī ǀ

dudheḥ ǀ yuktasya ǀ dravataḥ ǀ saha ǀ anasā ǀ ṛcchanti ǀ sma ǀ niḥ-padaḥ ǀ mudgalānīm ǁ

10.102.07   (Mandala. Sukta. Rik)

8.5.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा॑युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् ।

इंद्र॒ उदा॑व॒त्पति॒मघ्न्या॑ना॒मरं॑हत॒ पद्या॑भिः क॒कुद्मा॑न् ॥

Samhita Devanagari Nonaccented

उत प्रधिमुदहन्नस्य विद्वानुपायुनग्वंसगमत्र शिक्षन् ।

इंद्र उदावत्पतिमघ्न्यानामरंहत पद्याभिः ककुद्मान् ॥

Samhita Transcription Accented

utá pradhímúdahannasya vidvā́núpāyunagváṃsagamátra śíkṣan ǀ

índra údāvatpátimághnyānāmáraṃhata pádyābhiḥ kakúdmān ǁ

Samhita Transcription Nonaccented

uta pradhimudahannasya vidvānupāyunagvaṃsagamatra śikṣan ǀ

indra udāvatpatimaghnyānāmaraṃhata padyābhiḥ kakudmān ǁ

Padapatha Devanagari Accented

उ॒त । प्र॒ऽधिम् । उत् । अ॒ह॒न् । अ॒स्य॒ । वि॒द्वान् । उप॑ । अ॒यु॒न॒क् । वंस॑गम् । अत्र॑ । शिक्ष॑न् ।

इन्द्रः॑ । उत् । आ॒व॒त् । पति॑म् । अघ्न्या॑नाम् । अरं॑हत । पद्या॑भिः । क॒कुत्ऽमा॑न् ॥

Padapatha Devanagari Nonaccented

उत । प्रऽधिम् । उत् । अहन् । अस्य । विद्वान् । उप । अयुनक् । वंसगम् । अत्र । शिक्षन् ।

इन्द्रः । उत् । आवत् । पतिम् । अघ्न्यानाम् । अरंहत । पद्याभिः । ककुत्ऽमान् ॥

Padapatha Transcription Accented

utá ǀ pra-dhím ǀ út ǀ ahan ǀ asya ǀ vidvā́n ǀ úpa ǀ ayunak ǀ váṃsagam ǀ átra ǀ śíkṣan ǀ

índraḥ ǀ út ǀ āvat ǀ pátim ǀ ághnyānām ǀ áraṃhata ǀ pádyābhiḥ ǀ kakút-mān ǁ

Padapatha Transcription Nonaccented

uta ǀ pra-dhim ǀ ut ǀ ahan ǀ asya ǀ vidvān ǀ upa ǀ ayunak ǀ vaṃsagam ǀ atra ǀ śikṣan ǀ

indraḥ ǀ ut ǀ āvat ǀ patim ǀ aghnyānām ǀ araṃhata ǀ padyābhiḥ ǀ kakut-mān ǁ

10.102.08   (Mandala. Sukta. Rik)

8.5.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः ।

नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना॑य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ॥

Samhita Devanagari Nonaccented

शुनमष्ट्राव्यचरत्कपर्दी वरत्रायां दार्वानह्यमानः ।

नृम्णानि कृण्वन्बहवे जनाय गाः पस्पशानस्तविषीरधत्त ॥

Samhita Transcription Accented

śunámaṣṭrāvyácaratkapardī́ varatrā́yām dā́rvānáhyamānaḥ ǀ

nṛmṇā́ni kṛṇvánbaháve jánāya gā́ḥ paspaśānástáviṣīradhatta ǁ

Samhita Transcription Nonaccented

śunamaṣṭrāvyacaratkapardī varatrāyām dārvānahyamānaḥ ǀ

nṛmṇāni kṛṇvanbahave janāya gāḥ paspaśānastaviṣīradhatta ǁ

Padapatha Devanagari Accented

शु॒नम् । अ॒ष्ट्रा॒ऽवी । अ॒च॒र॒त् । क॒प॒र्दी । व॒र॒त्राया॑म् । दारु॑ । आ॒ऽनह्य॑मानः ।

नृ॒म्णानि॑ । कृ॒ण्वन् । ब॒हवे॑ । जना॑य । गाः । प॒स्प॒शा॒नः । तवि॑षीः । अ॒ध॒त्त॒ ॥

Padapatha Devanagari Nonaccented

शुनम् । अष्ट्राऽवी । अचरत् । कपर्दी । वरत्रायाम् । दारु । आऽनह्यमानः ।

नृम्णानि । कृण्वन् । बहवे । जनाय । गाः । पस्पशानः । तविषीः । अधत्त ॥

Padapatha Transcription Accented

śunám ǀ aṣṭrā-vī́ ǀ acarat ǀ kapardī́ ǀ varatrā́yām ǀ dā́ru ǀ ā-náhyamānaḥ ǀ

nṛmṇā́ni ǀ kṛṇván ǀ baháve ǀ jánāya ǀ gā́ḥ ǀ paspaśānáḥ ǀ táviṣīḥ ǀ adhatta ǁ

Padapatha Transcription Nonaccented

śunam ǀ aṣṭrā-vī ǀ acarat ǀ kapardī ǀ varatrāyām ǀ dāru ǀ ā-nahyamānaḥ ǀ

nṛmṇāni ǀ kṛṇvan ǀ bahave ǀ janāya ǀ gāḥ ǀ paspaśānaḥ ǀ taviṣīḥ ǀ adhatta ǁ

10.102.09   (Mandala. Sukta. Rik)

8.5.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मं तं प॑श्य वृष॒भस्य॒ युंजं॒ काष्ठा॑या॒ मध्ये॑ द्रुघ॒णं शया॑नं ।

येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये॑षु ॥

Samhita Devanagari Nonaccented

इमं तं पश्य वृषभस्य युंजं काष्ठाया मध्ये द्रुघणं शयानं ।

येन जिगाय शतवत्सहस्रं गवां मुद्गलः पृतनाज्येषु ॥

Samhita Transcription Accented

imám tám paśya vṛṣabhásya yúñjam kā́ṣṭhāyā mádhye drughaṇám śáyānam ǀ

yéna jigā́ya śatávatsahásram gávām múdgalaḥ pṛtanā́jyeṣu ǁ

Samhita Transcription Nonaccented

imam tam paśya vṛṣabhasya yuñjam kāṣṭhāyā madhye drughaṇam śayānam ǀ

yena jigāya śatavatsahasram gavām mudgalaḥ pṛtanājyeṣu ǁ

Padapatha Devanagari Accented

इ॒मम् । तम् । प॒श्य॒ । वृ॒ष॒भस्य॑ । युञ्ज॑म् । काष्ठा॑याः । मध्ये॑ । द्रु॒ऽघ॒नम् । शया॑नम् ।

येन॑ । जि॒गाय॑ । श॒तऽव॑त् । स॒हस्र॑म् । गवा॑म् । मुद्ग॑लः । पृ॒त॒नाज्ये॑षु ॥

Padapatha Devanagari Nonaccented

इमम् । तम् । पश्य । वृषभस्य । युञ्जम् । काष्ठायाः । मध्ये । द्रुऽघनम् । शयानम् ।

येन । जिगाय । शतऽवत् । सहस्रम् । गवाम् । मुद्गलः । पृतनाज्येषु ॥

Padapatha Transcription Accented

imám ǀ tám ǀ paśya ǀ vṛṣabhásya ǀ yúñjam ǀ kā́ṣṭhāyāḥ ǀ mádhye ǀ dru-ghanám ǀ śáyānam ǀ

yéna ǀ jigā́ya ǀ śatá-vat ǀ sahásram ǀ gávām ǀ múdgalaḥ ǀ pṛtanā́jyeṣu ǁ

Padapatha Transcription Nonaccented

imam ǀ tam ǀ paśya ǀ vṛṣabhasya ǀ yuñjam ǀ kāṣṭhāyāḥ ǀ madhye ǀ dru-ghanam ǀ śayānam ǀ

yena ǀ jigāya ǀ śata-vat ǀ sahasram ǀ gavām ǀ mudgalaḥ ǀ pṛtanājyeṣu ǁ

10.102.10   (Mandala. Sukta. Rik)

8.5.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒रे अ॒घा को न्वि१॒॑त्था द॑दर्श॒ यं युं॒जंति॒ तम्वा स्था॑पयंति ।

नास्मै॒ तृणं॒ नोद॒कमा भ॑रं॒त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ॥

Samhita Devanagari Nonaccented

आरे अघा को न्वित्था ददर्श यं युंजंति तम्वा स्थापयंति ।

नास्मै तृणं नोदकमा भरंत्युत्तरो धुरो वहति प्रदेदिशत् ॥

Samhita Transcription Accented

āré aghā́ kó nvítthā́ dadarśa yám yuñjánti támvā́ sthāpayanti ǀ

nā́smai tṛ́ṇam nódakámā́ bharantyúttaro dhuró vahati pradédiśat ǁ

Samhita Transcription Nonaccented

āre aghā ko nvitthā dadarśa yam yuñjanti tamvā sthāpayanti ǀ

nāsmai tṛṇam nodakamā bharantyuttaro dhuro vahati pradediśat ǁ

Padapatha Devanagari Accented

आ॒रे । अ॒घा । कः । नु । इ॒त्था । द॒द॒र्श॒ । यम् । यु॒ञ्जन्ति॑ । तम् । ऊं॒ इति॑ । आ । स्था॒प॒य॒न्ति॒ ।

न । अ॒स्मै॒ । तृण॑म् । न । उ॒द॒कम् । आ । भ॒र॒न्ति॒ । उत्ऽत॑रः । धु॒रः । व॒ह॒ति॒ । प्र॒ऽदेदि॑शत् ॥

Padapatha Devanagari Nonaccented

आरे । अघा । कः । नु । इत्था । ददर्श । यम् । युञ्जन्ति । तम् । ऊं इति । आ । स्थापयन्ति ।

न । अस्मै । तृणम् । न । उदकम् । आ । भरन्ति । उत्ऽतरः । धुरः । वहति । प्रऽदेदिशत् ॥

Padapatha Transcription Accented

āré ǀ aghā́ ǀ káḥ ǀ nú ǀ itthā́ ǀ dadarśa ǀ yám ǀ yuñjánti ǀ tám ǀ ūṃ íti ǀ ā́ ǀ sthāpayanti ǀ

ná ǀ asmai ǀ tṛ́ṇam ǀ ná ǀ udakám ǀ ā́ ǀ bharanti ǀ út-taraḥ ǀ dhuráḥ ǀ vahati ǀ pra-dédiśat ǁ

Padapatha Transcription Nonaccented

āre ǀ aghā ǀ kaḥ ǀ nu ǀ itthā ǀ dadarśa ǀ yam ǀ yuñjanti ǀ tam ǀ ūṃ iti ǀ ā ǀ sthāpayanti ǀ

na ǀ asmai ǀ tṛṇam ǀ na ǀ udakam ǀ ā ǀ bharanti ǀ ut-taraḥ ǀ dhuraḥ ǀ vahati ǀ pra-dediśat ǁ

10.102.11   (Mandala. Sukta. Rik)

8.5.21.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या॑ना॒ कूच॑क्रेणेव सिं॒चन् ।

ए॒षै॒ष्या॑ चिद्र॒थ्या॑ जयेम सुमं॒गलं॒ सिन॑वदस्तु सा॒तं ॥

Samhita Devanagari Nonaccented

परिवृक्तेव पतिविद्यमानट् पीप्याना कूचक्रेणेव सिंचन् ।

एषैष्या चिद्रथ्या जयेम सुमंगलं सिनवदस्तु सातं ॥

Samhita Transcription Accented

parivṛktéva pativídyamānaṭ pī́pyānā kū́cakreṇeva siñcán ǀ

eṣaiṣyā́ cidrathyā́ jayema sumaṅgálam sínavadastu sātám ǁ

Samhita Transcription Nonaccented

parivṛkteva patividyamānaṭ pīpyānā kūcakreṇeva siñcan ǀ

eṣaiṣyā cidrathyā jayema sumaṅgalam sinavadastu sātam ǁ

Padapatha Devanagari Accented

प॒रि॒वृ॒क्ताऽइ॑व । प॒ति॒ऽविद्य॑म् । आ॒न॒ट् । पीप्या॑ना । कूच॑क्रेणऽइव । सि॒ञ्चन् ।

ए॒ष॒ऽए॒ष्या॑ । चि॒त् । र॒थ्या॑ । ज॒ये॒म॒ । सु॒ऽम॒ङ्गल॑म् । सिन॑ऽवत् । अ॒स्तु॒ । सा॒तम् ॥

Padapatha Devanagari Nonaccented

परिवृक्ताऽइव । पतिऽविद्यम् । आनट् । पीप्याना । कूचक्रेणऽइव । सिञ्चन् ।

एषऽएष्या । चित् । रथ्या । जयेम । सुऽमङ्गलम् । सिनऽवत् । अस्तु । सातम् ॥

Padapatha Transcription Accented

parivṛktā́-iva ǀ pati-vídyam ǀ ānaṭ ǀ pī́pyānā ǀ kū́cakreṇa-iva ǀ siñcán ǀ

eṣa-eṣyā́ ǀ cit ǀ rathyā́ ǀ jayema ǀ su-maṅgálam ǀ sína-vat ǀ astu ǀ sātám ǁ

Padapatha Transcription Nonaccented

parivṛktā-iva ǀ pati-vidyam ǀ ānaṭ ǀ pīpyānā ǀ kūcakreṇa-iva ǀ siñcan ǀ

eṣa-eṣyā ǀ cit ǀ rathyā ǀ jayema ǀ su-maṅgalam ǀ sina-vat ǀ astu ǀ sātam ǁ

10.102.12   (Mandala. Sukta. Rik)

8.5.21.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिंद्रासि॒ चक्षु॑षः ।

वृषा॒ यदा॒जिं वृष॑णा॒ सिषा॑ससि चो॒दय॒न्वध्रि॑णा यु॒जा ॥

Samhita Devanagari Nonaccented

त्वं विश्वस्य जगतश्चक्षुरिंद्रासि चक्षुषः ।

वृषा यदाजिं वृषणा सिषाससि चोदयन्वध्रिणा युजा ॥

Samhita Transcription Accented

tvám víśvasya jágataścákṣurindrāsi cákṣuṣaḥ ǀ

vṛ́ṣā yádājím vṛ́ṣaṇā síṣāsasi codáyanvádhriṇā yujā́ ǁ

Samhita Transcription Nonaccented

tvam viśvasya jagataścakṣurindrāsi cakṣuṣaḥ ǀ

vṛṣā yadājim vṛṣaṇā siṣāsasi codayanvadhriṇā yujā ǁ

Padapatha Devanagari Accented

त्वम् । विश्व॑स्य । जग॑तः । चक्षुः॑ । इ॒न्द्र॒ । अ॒सि॒ । चक्षु॑षः ।

वृषा॑ । यत् । आ॒जिम् । वृष॑णा । सिसा॑ससि । चो॒दय॑न् । वध्रि॑णा । यु॒जा ॥

Padapatha Devanagari Nonaccented

त्वम् । विश्वस्य । जगतः । चक्षुः । इन्द्र । असि । चक्षुषः ।

वृषा । यत् । आजिम् । वृषणा । सिसाससि । चोदयन् । वध्रिणा । युजा ॥

Padapatha Transcription Accented

tvám ǀ víśvasya ǀ jágataḥ ǀ cákṣuḥ ǀ indra ǀ asi ǀ cákṣuṣaḥ ǀ

vṛ́ṣā ǀ yát ǀ ājím ǀ vṛ́ṣaṇā ǀ sísāsasi ǀ codáyan ǀ vádhriṇā ǀ yujā́ ǁ

Padapatha Transcription Nonaccented

tvam ǀ viśvasya ǀ jagataḥ ǀ cakṣuḥ ǀ indra ǀ asi ǀ cakṣuṣaḥ ǀ

vṛṣā ǀ yat ǀ ājim ǀ vṛṣaṇā ǀ sisāsasi ǀ codayan ǀ vadhriṇā ǀ yujā ǁ