SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 103

 

1. Info

To:    1-3, 5-11: indra;
4: bṛhaspati;
12: apvā;
13: indra, maruts
From:   apratiratha aindra
Metres:   1st set of styles: triṣṭup (1, 3-5, 9); virāṭtrisṭup (8, 10, 12); nicṛttriṣṭup (7, 11); svarāṭtriṣṭup (2); bhuriktriṣṭup (6); virāḍanuṣṭup (13)

2nd set of styles: triṣṭubh (1-12); anuṣṭubh (13)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.103.01   (Mandala. Sukta. Rik)

8.5.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒शुः शिशा॑नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नां ।

सं॒क्रंद॑नोऽनिमि॒ष ए॑कवी॒रः श॒तं सेना॑ अजयत्सा॒कमिंद्रः॑ ॥

Samhita Devanagari Nonaccented

आशुः शिशानो वृषभो न भीमो घनाघनः क्षोभणश्चर्षणीनां ।

संक्रंदनोऽनिमिष एकवीरः शतं सेना अजयत्साकमिंद्रः ॥

Samhita Transcription Accented

āśúḥ śíśāno vṛṣabhó ná bhīmó ghanāghanáḥ kṣóbhaṇaścarṣaṇīnā́m ǀ

saṃkrándano’nimiṣá ekavīráḥ śatám sénā ajayatsākámíndraḥ ǁ

Samhita Transcription Nonaccented

āśuḥ śiśāno vṛṣabho na bhīmo ghanāghanaḥ kṣobhaṇaścarṣaṇīnām ǀ

saṃkrandano’nimiṣa ekavīraḥ śatam senā ajayatsākamindraḥ ǁ

Padapatha Devanagari Accented

आ॒शुः । शिशा॑नः । वृ॒ष॒भः । न । भी॒मः । घ॒ना॒घ॒नः । क्षोभ॑णः । च॒र्ष॒णी॒नाम् ।

स॒म्ऽक्रन्द॑नः । अ॒नि॒ऽमि॒षः । ए॒क॒ऽवी॒रः । श॒तम् । सेनाः॑ । अ॒ज॒य॒त् । सा॒कम् । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

आशुः । शिशानः । वृषभः । न । भीमः । घनाघनः । क्षोभणः । चर्षणीनाम् ।

सम्ऽक्रन्दनः । अनिऽमिषः । एकऽवीरः । शतम् । सेनाः । अजयत् । साकम् । इन्द्रः ॥

Padapatha Transcription Accented

āśúḥ ǀ śíśānaḥ ǀ vṛṣabháḥ ǀ ná ǀ bhīmáḥ ǀ ghanāghanáḥ ǀ kṣóbhaṇaḥ ǀ carṣaṇīnā́m ǀ

sam-krándanaḥ ǀ ani-miṣáḥ ǀ eka-vīráḥ ǀ śatám ǀ sénāḥ ǀ ajayat ǀ sākám ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

āśuḥ ǀ śiśānaḥ ǀ vṛṣabhaḥ ǀ na ǀ bhīmaḥ ǀ ghanāghanaḥ ǀ kṣobhaṇaḥ ǀ carṣaṇīnām ǀ

sam-krandanaḥ ǀ ani-miṣaḥ ǀ eka-vīraḥ ǀ śatam ǀ senāḥ ǀ ajayat ǀ sākam ǀ indraḥ ǁ

10.103.02   (Mandala. Sukta. Rik)

8.5.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सं॒क्रंद॑नेनानिमि॒षेण॑ जि॒ष्णुना॑ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना॑ ।

तदिंद्रे॑ण जयत॒ तत्स॑हध्वं॒ युधो॑ नर॒ इषु॑हस्तेन॒ वृष्णा॑ ॥

Samhita Devanagari Nonaccented

संक्रंदनेनानिमिषेण जिष्णुना युत्कारेण दुश्च्यवनेन धृष्णुना ।

तदिंद्रेण जयत तत्सहध्वं युधो नर इषुहस्तेन वृष्णा ॥

Samhita Transcription Accented

saṃkrándanenānimiṣéṇa jiṣṇúnā yutkāréṇa duścyavanéna dhṛṣṇúnā ǀ

tádíndreṇa jayata tátsahadhvam yúdho nara íṣuhastena vṛ́ṣṇā ǁ

Samhita Transcription Nonaccented

saṃkrandanenānimiṣeṇa jiṣṇunā yutkāreṇa duścyavanena dhṛṣṇunā ǀ

tadindreṇa jayata tatsahadhvam yudho nara iṣuhastena vṛṣṇā ǁ

Padapatha Devanagari Accented

स॒म्ऽक्रन्द॑नेन । अ॒नि॒ऽमि॒षेण॑ । जि॒ष्णुना॑ । यु॒त्ऽका॒रेण॑ । दुः॒ऽच्य॒व॒नेन॑ । धृ॒ष्णुना॑ ।

तत् । इन्द्रे॑ण । ज॒य॒त॒ । तत् । स॒ह॒ध्व॒म् । युधः॑ । न॒रः॒ । इषु॑ऽहस्तेन । वृष्णा॑ ॥

Padapatha Devanagari Nonaccented

सम्ऽक्रन्दनेन । अनिऽमिषेण । जिष्णुना । युत्ऽकारेण । दुःऽच्यवनेन । धृष्णुना ।

तत् । इन्द्रेण । जयत । तत् । सहध्वम् । युधः । नरः । इषुऽहस्तेन । वृष्णा ॥

Padapatha Transcription Accented

sam-krándanena ǀ ani-miṣéṇa ǀ jiṣṇúnā ǀ yut-kāréṇa ǀ duḥ-cyavanéna ǀ dhṛṣṇúnā ǀ

tát ǀ índreṇa ǀ jayata ǀ tát ǀ sahadhvam ǀ yúdhaḥ ǀ naraḥ ǀ íṣu-hastena ǀ vṛ́ṣṇā ǁ

Padapatha Transcription Nonaccented

sam-krandanena ǀ ani-miṣeṇa ǀ jiṣṇunā ǀ yut-kāreṇa ǀ duḥ-cyavanena ǀ dhṛṣṇunā ǀ

tat ǀ indreṇa ǀ jayata ǀ tat ǀ sahadhvam ǀ yudhaḥ ǀ naraḥ ǀ iṣu-hastena ǀ vṛṣṇā ǁ

10.103.03   (Mandala. Sukta. Rik)

8.5.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इषु॑हस्तैः॒ स नि॑षं॒गिभि॑र्व॒शी संस्र॑ष्टा॒ स युध॒ इंद्रो॑ ग॒णेन॑ ।

सं॒सृ॒ष्ट॒जित्सो॑म॒पा बा॑हुश॒र्ध्यु१॒॑ग्रध॑न्वा॒ प्रति॑हिताभि॒रस्ता॑ ॥

Samhita Devanagari Nonaccented

स इषुहस्तैः स निषंगिभिर्वशी संस्रष्टा स युध इंद्रो गणेन ।

संसृष्टजित्सोमपा बाहुशर्ध्युग्रधन्वा प्रतिहिताभिरस्ता ॥

Samhita Transcription Accented

sá íṣuhastaiḥ sá niṣaṅgíbhirvaśī́ sáṃsraṣṭā sá yúdha índro gaṇéna ǀ

saṃsṛṣṭajítsomapā́ bāhuśardhyúgrádhanvā prátihitābhirástā ǁ

Samhita Transcription Nonaccented

sa iṣuhastaiḥ sa niṣaṅgibhirvaśī saṃsraṣṭā sa yudha indro gaṇena ǀ

saṃsṛṣṭajitsomapā bāhuśardhyugradhanvā pratihitābhirastā ǁ

Padapatha Devanagari Accented

सः । इषु॑ऽहस्तैः । सः । नि॒ष॒ङ्गिऽभिः॑ । व॒शी । सम्ऽस्र॑ष्टा । सः । युधः॑ । इन्द्रः॑ । ग॒णेन॑ ।

सं॒सृ॒ष्ट॒ऽजित् । सो॒म॒ऽपाः । बा॒हु॒ऽश॒र्धी । उ॒ग्रऽध॑न्वा । प्रति॑ऽहिताभिः । अस्ता॑ ॥

Padapatha Devanagari Nonaccented

सः । इषुऽहस्तैः । सः । निषङ्गिऽभिः । वशी । सम्ऽस्रष्टा । सः । युधः । इन्द्रः । गणेन ।

संसृष्टऽजित् । सोमऽपाः । बाहुऽशर्धी । उग्रऽधन्वा । प्रतिऽहिताभिः । अस्ता ॥

Padapatha Transcription Accented

sáḥ ǀ íṣu-hastaiḥ ǀ sáḥ ǀ niṣaṅgí-bhiḥ ǀ vaśī́ ǀ sám-sraṣṭā ǀ sáḥ ǀ yúdhaḥ ǀ índraḥ ǀ gaṇéna ǀ

saṃsṛṣṭa-jít ǀ soma-pā́ḥ ǀ bāhu-śardhī́ ǀ ugrá-dhanvā ǀ práti-hitābhiḥ ǀ ástā ǁ

Padapatha Transcription Nonaccented

saḥ ǀ iṣu-hastaiḥ ǀ saḥ ǀ niṣaṅgi-bhiḥ ǀ vaśī ǀ sam-sraṣṭā ǀ saḥ ǀ yudhaḥ ǀ indraḥ ǀ gaṇena ǀ

saṃsṛṣṭa-jit ǀ soma-pāḥ ǀ bāhu-śardhī ǀ ugra-dhanvā ǀ prati-hitābhiḥ ǀ astā ǁ

10.103.04   (Mandala. Sukta. Rik)

8.5.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृह॑स्पते॒ परि॑ दीया॒ रथे॑न रक्षो॒हामित्राँ॑ अप॒बाध॑मानः ।

प्र॒भं॒जन्त्सेनाः॑ प्रमृ॒णो यु॒धा जय॑न्न॒स्माक॑मेध्यवि॒ता रथा॑नां ॥

Samhita Devanagari Nonaccented

बृहस्पते परि दीया रथेन रक्षोहामित्राँ अपबाधमानः ।

प्रभंजन्त्सेनाः प्रमृणो युधा जयन्नस्माकमेध्यविता रथानां ॥

Samhita Transcription Accented

bṛ́haspate pári dīyā ráthena rakṣohā́mítrām̐ apabā́dhamānaḥ ǀ

prabhañjántsénāḥ pramṛṇó yudhā́ jáyannasmā́kamedhyavitā́ ráthānām ǁ

Samhita Transcription Nonaccented

bṛhaspate pari dīyā rathena rakṣohāmitrām̐ apabādhamānaḥ ǀ

prabhañjantsenāḥ pramṛṇo yudhā jayannasmākamedhyavitā rathānām ǁ

Padapatha Devanagari Accented

बृह॑स्पते । परि॑ । दी॒य॒ । रथे॑न । र॒क्षः॒ऽहा । अ॒मित्रा॑न् । अ॒प॒ऽबाध॑मानः ।

प्र॒ऽभ॒ञ्जन् । सेनाः॑ । प्र॒ऽमृ॒णः । यु॒धा । जय॑न् । अ॒स्माक॑म् । ए॒धि॒ । अ॒वि॒ता । रथा॑नाम् ॥

Padapatha Devanagari Nonaccented

बृहस्पते । परि । दीय । रथेन । रक्षःऽहा । अमित्रान् । अपऽबाधमानः ।

प्रऽभञ्जन् । सेनाः । प्रऽमृणः । युधा । जयन् । अस्माकम् । एधि । अविता । रथानाम् ॥

Padapatha Transcription Accented

bṛ́haspate ǀ pári ǀ dīya ǀ ráthena ǀ rakṣaḥ-hā́ ǀ amítrān ǀ apa-bā́dhamānaḥ ǀ

pra-bhañján ǀ sénāḥ ǀ pra-mṛṇáḥ ǀ yudhā́ ǀ jáyan ǀ asmā́kam ǀ edhi ǀ avitā́ ǀ ráthānām ǁ

Padapatha Transcription Nonaccented

bṛhaspate ǀ pari ǀ dīya ǀ rathena ǀ rakṣaḥ-hā ǀ amitrān ǀ apa-bādhamānaḥ ǀ

pra-bhañjan ǀ senāḥ ǀ pra-mṛṇaḥ ǀ yudhā ǀ jayan ǀ asmākam ǀ edhi ǀ avitā ǀ rathānām ǁ

10.103.05   (Mandala. Sukta. Rik)

8.5.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी॑रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः ।

अ॒भिवी॑रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिंद्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ॥

Samhita Devanagari Nonaccented

बलविज्ञायः स्थविरः प्रवीरः सहस्वान्वाजी सहमान उग्रः ।

अभिवीरो अभिसत्वा सहोजा जैत्रमिंद्र रथमा तिष्ठ गोवित् ॥

Samhita Transcription Accented

balavijñāyáḥ stháviraḥ právīraḥ sáhasvānvājī́ sáhamāna ugráḥ ǀ

abhívīro abhísatvā sahojā́ jáitramindra ráthamā́ tiṣṭha govít ǁ

Samhita Transcription Nonaccented

balavijñāyaḥ sthaviraḥ pravīraḥ sahasvānvājī sahamāna ugraḥ ǀ

abhivīro abhisatvā sahojā jaitramindra rathamā tiṣṭha govit ǁ

Padapatha Devanagari Accented

ब॒ल॒ऽवि॒ज्ञा॒यः । स्थवि॑रः । प्रऽवी॑रः । सह॑स्वान् । वा॒जी । सह॑मानः । उ॒ग्रः ।

अ॒भिऽवी॑रः । अ॒भिऽस॑त्वा । स॒हः॒ऽजाः । जैत्र॑म् । इ॒न्द्र॒ । रथ॑म् । आ । ति॒ष्ठ॒ । गो॒ऽवित् ॥

Padapatha Devanagari Nonaccented

बलऽविज्ञायः । स्थविरः । प्रऽवीरः । सहस्वान् । वाजी । सहमानः । उग्रः ।

अभिऽवीरः । अभिऽसत्वा । सहःऽजाः । जैत्रम् । इन्द्र । रथम् । आ । तिष्ठ । गोऽवित् ॥

Padapatha Transcription Accented

bala-vijñāyáḥ ǀ stháviraḥ ǀ prá-vīraḥ ǀ sáhasvān ǀ vājī́ ǀ sáhamānaḥ ǀ ugráḥ ǀ

abhí-vīraḥ ǀ abhí-satvā ǀ sahaḥ-jā́ḥ ǀ jáitram ǀ indra ǀ rátham ǀ ā́ ǀ tiṣṭha ǀ go-vít ǁ

Padapatha Transcription Nonaccented

bala-vijñāyaḥ ǀ sthaviraḥ ǀ pra-vīraḥ ǀ sahasvān ǀ vājī ǀ sahamānaḥ ǀ ugraḥ ǀ

abhi-vīraḥ ǀ abhi-satvā ǀ sahaḥ-jāḥ ǀ jaitram ǀ indra ǀ ratham ǀ ā ǀ tiṣṭha ǀ go-vit ǁ

10.103.06   (Mandala. Sukta. Rik)

8.5.22.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गो॒त्र॒भिदं॑ गो॒विदं॒ वज्र॑बाहुं॒ जयं॑त॒मज्म॑ प्रमृ॒णंत॒मोज॑सा ।

इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिंद्रं॑ सखायो॒ अनु॒ सं र॑भध्वं ॥

Samhita Devanagari Nonaccented

गोत्रभिदं गोविदं वज्रबाहुं जयंतमज्म प्रमृणंतमोजसा ।

इमं सजाता अनु वीरयध्वमिंद्रं सखायो अनु सं रभध्वं ॥

Samhita Transcription Accented

gotrabhídam govídam vájrabāhum jáyantamájma pramṛṇántamójasā ǀ

imám sajātā ánu vīrayadhvamíndram sakhāyo ánu sám rabhadhvam ǁ

Samhita Transcription Nonaccented

gotrabhidam govidam vajrabāhum jayantamajma pramṛṇantamojasā ǀ

imam sajātā anu vīrayadhvamindram sakhāyo anu sam rabhadhvam ǁ

Padapatha Devanagari Accented

गो॒त्र॒ऽभिद॑म् । गो॒ऽविद॑म् । वज्र॑ऽबाहुम् । जय॑न्तम् । अज्म॑ । प्र॒ऽमृ॒णन्त॑म् । ओज॑सा ।

इ॒मम् । स॒ऽजा॒ताः॒ । अनु॑ । वी॒र॒य॒ध्व॒म् । इन्द्र॑म् । स॒खा॒यः॒ । अनु॑ । सम् । र॒भ॒ध्व॒म् ॥

Padapatha Devanagari Nonaccented

गोत्रऽभिदम् । गोऽविदम् । वज्रऽबाहुम् । जयन्तम् । अज्म । प्रऽमृणन्तम् । ओजसा ।

इमम् । सऽजाताः । अनु । वीरयध्वम् । इन्द्रम् । सखायः । अनु । सम् । रभध्वम् ॥

Padapatha Transcription Accented

gotra-bhídam ǀ go-vídam ǀ vájra-bāhum ǀ jáyantam ǀ ájma ǀ pra-mṛṇántam ǀ ójasā ǀ

imám ǀ sa-jātāḥ ǀ ánu ǀ vīrayadhvam ǀ índram ǀ sakhāyaḥ ǀ ánu ǀ sám ǀ rabhadhvam ǁ

Padapatha Transcription Nonaccented

gotra-bhidam ǀ go-vidam ǀ vajra-bāhum ǀ jayantam ǀ ajma ǀ pra-mṛṇantam ǀ ojasā ǀ

imam ǀ sa-jātāḥ ǀ anu ǀ vīrayadhvam ǀ indram ǀ sakhāyaḥ ǀ anu ǀ sam ǀ rabhadhvam ǁ

10.103.07   (Mandala. Sukta. Rik)

8.5.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम॑न्यु॒रिंद्रः॑ ।

दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॒॑ऽस्माकं॒ सेना॑ अवतु॒ प्र यु॒त्सु ॥

Samhita Devanagari Nonaccented

अभि गोत्राणि सहसा गाहमानोऽदयो वीरः शतमन्युरिंद्रः ।

दुश्च्यवनः पृतनाषाळयुध्योऽस्माकं सेना अवतु प्र युत्सु ॥

Samhita Transcription Accented

abhí gotrā́ṇi sáhasā gā́hamāno’dayó vīráḥ śatámanyuríndraḥ ǀ

duścyavanáḥ pṛtanāṣā́ḷayudhyó’smā́kam sénā avatu prá yutsú ǁ

Samhita Transcription Nonaccented

abhi gotrāṇi sahasā gāhamāno’dayo vīraḥ śatamanyurindraḥ ǀ

duścyavanaḥ pṛtanāṣāḷayudhyo’smākam senā avatu pra yutsu ǁ

Padapatha Devanagari Accented

अ॒भि । गो॒त्राणि॑ । सह॑सा । गाह॑मानः । अ॒द॒यः । वी॒रः । श॒तऽम॑न्युः । इन्द्रः॑ ।

दुः॒ऽच्य॒व॒नः । पृ॒त॒ना॒षाट् । अ॒यु॒ध्यः । अ॒स्माक॑म् । सेनाः॑ । अ॒व॒तु॒ । प्र । यु॒त्ऽसु ॥

Padapatha Devanagari Nonaccented

अभि । गोत्राणि । सहसा । गाहमानः । अदयः । वीरः । शतऽमन्युः । इन्द्रः ।

दुःऽच्यवनः । पृतनाषाट् । अयुध्यः । अस्माकम् । सेनाः । अवतु । प्र । युत्ऽसु ॥

Padapatha Transcription Accented

abhí ǀ gotrā́ṇi ǀ sáhasā ǀ gā́hamānaḥ ǀ adayáḥ ǀ vīráḥ ǀ śatá-manyuḥ ǀ índraḥ ǀ

duḥ-cyavanáḥ ǀ pṛtanāṣā́ṭ ǀ ayudhyáḥ ǀ asmā́kam ǀ sénāḥ ǀ avatu ǀ prá ǀ yut-sú ǁ

Padapatha Transcription Nonaccented

abhi ǀ gotrāṇi ǀ sahasā ǀ gāhamānaḥ ǀ adayaḥ ǀ vīraḥ ǀ śata-manyuḥ ǀ indraḥ ǀ

duḥ-cyavanaḥ ǀ pṛtanāṣāṭ ǀ ayudhyaḥ ǀ asmākam ǀ senāḥ ǀ avatu ǀ pra ǀ yut-su ǁ

10.103.08   (Mandala. Sukta. Rik)

8.5.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए॑तु॒ सोमः॑ ।

दे॒व॒से॒नाना॑मभिभंजती॒नां जयं॑तीनां म॒रुतो॑ यं॒त्वग्रं॑ ॥

Samhita Devanagari Nonaccented

इंद्र आसां नेता बृहस्पतिर्दक्षिणा यज्ञः पुर एतु सोमः ।

देवसेनानामभिभंजतीनां जयंतीनां मरुतो यंत्वग्रं ॥

Samhita Transcription Accented

índra āsām netā́ bṛ́haspátirdákṣiṇā yajñáḥ purá etu sómaḥ ǀ

devasenā́nāmabhibhañjatīnā́m jáyantīnām marúto yantvágram ǁ

Samhita Transcription Nonaccented

indra āsām netā bṛhaspatirdakṣiṇā yajñaḥ pura etu somaḥ ǀ

devasenānāmabhibhañjatīnām jayantīnām maruto yantvagram ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । आ॒सा॒म् । ने॒ता । बृह॒स्पतिः॑ । दक्षि॑णा । य॒ज्ञः । पु॒रः । ए॒तु॒ । सोमः॑ ।

दे॒व॒ऽसे॒नाना॑म् । अ॒भि॒ऽभ॒ञ्ज॒ती॒नाम् । जय॑न्तीनाम् । म॒रुतः॑ । य॒न्तु॒ । अग्र॑म् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । आसाम् । नेता । बृहस्पतिः । दक्षिणा । यज्ञः । पुरः । एतु । सोमः ।

देवऽसेनानाम् । अभिऽभञ्जतीनाम् । जयन्तीनाम् । मरुतः । यन्तु । अग्रम् ॥

Padapatha Transcription Accented

índraḥ ǀ āsām ǀ netā́ ǀ bṛ́haspátiḥ ǀ dákṣiṇā ǀ yajñáḥ ǀ puráḥ ǀ etu ǀ sómaḥ ǀ

deva-senā́nām ǀ abhi-bhañjatīnā́m ǀ jáyantīnām ǀ marútaḥ ǀ yantu ǀ ágram ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ āsām ǀ netā ǀ bṛhaspatiḥ ǀ dakṣiṇā ǀ yajñaḥ ǀ puraḥ ǀ etu ǀ somaḥ ǀ

deva-senānām ǀ abhi-bhañjatīnām ǀ jayantīnām ǀ marutaḥ ǀ yantu ǀ agram ǁ

10.103.09   (Mandala. Sukta. Rik)

8.5.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां॑ म॒रुतां॒ शर्ध॑ उ॒ग्रं ।

म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो॑ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ॥

Samhita Devanagari Nonaccented

इंद्रस्य वृष्णो वरुणस्य राज्ञ आदित्यानां मरुतां शर्ध उग्रं ।

महामनसां भुवनच्यवानां घोषो देवानां जयतामुदस्थात् ॥

Samhita Transcription Accented

índrasya vṛ́ṣṇo váruṇasya rā́jña ādityā́nām marútām śárdha ugrám ǀ

mahā́manasām bhuvanacyavā́nām ghóṣo devā́nām jáyatāmúdasthāt ǁ

Samhita Transcription Nonaccented

indrasya vṛṣṇo varuṇasya rājña ādityānām marutām śardha ugram ǀ

mahāmanasām bhuvanacyavānām ghoṣo devānām jayatāmudasthāt ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । वृष्णः॑ । वरु॑णस्य । राज्ञः॑ । आ॒दि॒त्याना॑म् । म॒रुता॑म् । शर्धः॑ । उ॒ग्रम् ।

म॒हाऽम॑नसाम् । भु॒व॒न॒ऽच्य॒वाना॑म् । घोषः॑ । दे॒वाना॑म् । जय॑ताम् । उत् । अ॒स्था॒त् ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । वृष्णः । वरुणस्य । राज्ञः । आदित्यानाम् । मरुताम् । शर्धः । उग्रम् ।

महाऽमनसाम् । भुवनऽच्यवानाम् । घोषः । देवानाम् । जयताम् । उत् । अस्थात् ॥

Padapatha Transcription Accented

índrasya ǀ vṛ́ṣṇaḥ ǀ váruṇasya ǀ rā́jñaḥ ǀ ādityā́nām ǀ marútām ǀ śárdhaḥ ǀ ugrám ǀ

mahā́-manasām ǀ bhuvana-cyavā́nām ǀ ghóṣaḥ ǀ devā́nām ǀ jáyatām ǀ út ǀ asthāt ǁ

Padapatha Transcription Nonaccented

indrasya ǀ vṛṣṇaḥ ǀ varuṇasya ǀ rājñaḥ ǀ ādityānām ǀ marutām ǀ śardhaḥ ǀ ugram ǀ

mahā-manasām ǀ bhuvana-cyavānām ǀ ghoṣaḥ ǀ devānām ǀ jayatām ǀ ut ǀ asthāt ǁ

10.103.10   (Mandala. Sukta. Rik)

8.5.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां॑सि ।

उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा॑नां॒ जय॑तां यंतु॒ घोषाः॑ ॥

Samhita Devanagari Nonaccented

उद्धर्षय मघवन्नायुधान्युत्सत्वनां मामकानां मनांसि ।

उद्वृत्रहन्वाजिनां वाजिनान्युद्रथानां जयतां यंतु घोषाः ॥

Samhita Transcription Accented

úddharṣaya maghavannā́yudhānyútsátvanām māmakā́nām mánāṃsi ǀ

údvṛtrahanvājínām vā́jinānyúdráthānām jáyatām yantu ghóṣāḥ ǁ

Samhita Transcription Nonaccented

uddharṣaya maghavannāyudhānyutsatvanām māmakānām manāṃsi ǀ

udvṛtrahanvājinām vājinānyudrathānām jayatām yantu ghoṣāḥ ǁ

Padapatha Devanagari Accented

उत् । ह॒र्ष॒य॒ । म॒घ॒ऽव॒न् । आयु॑धानि । उत् । सत्व॑नाम् । मा॒म॒काना॑म् । मनां॑सि ।

उत् । वृ॒त्र॒ऽह॒न् । वा॒जिना॑म् । वाजि॑नानि । उत् । रथा॑नाम् । जय॑ताम् । य॒न्तु॒ । घोषाः॑ ॥

Padapatha Devanagari Nonaccented

उत् । हर्षय । मघऽवन् । आयुधानि । उत् । सत्वनाम् । मामकानाम् । मनांसि ।

उत् । वृत्रऽहन् । वाजिनाम् । वाजिनानि । उत् । रथानाम् । जयताम् । यन्तु । घोषाः ॥

Padapatha Transcription Accented

út ǀ harṣaya ǀ magha-van ǀ ā́yudhāni ǀ út ǀ sátvanām ǀ māmakā́nām ǀ mánāṃsi ǀ

út ǀ vṛtra-han ǀ vājínām ǀ vā́jināni ǀ út ǀ ráthānām ǀ jáyatām ǀ yantu ǀ ghóṣāḥ ǁ

Padapatha Transcription Nonaccented

ut ǀ harṣaya ǀ magha-van ǀ āyudhāni ǀ ut ǀ satvanām ǀ māmakānām ǀ manāṃsi ǀ

ut ǀ vṛtra-han ǀ vājinām ǀ vājināni ǀ ut ǀ rathānām ǀ jayatām ǀ yantu ǀ ghoṣāḥ ǁ

10.103.11   (Mandala. Sukta. Rik)

8.5.23.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्माक॒मिंद्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यंतु ।

अ॒स्माकं॑ वी॒रा उत्त॑रे भवंत्व॒स्माँ उ॑ देवा अवता॒ हवे॑षु ॥

Samhita Devanagari Nonaccented

अस्माकमिंद्रः समृतेषु ध्वजेष्वस्माकं या इषवस्ता जयंतु ।

अस्माकं वीरा उत्तरे भवंत्वस्माँ उ देवा अवता हवेषु ॥

Samhita Transcription Accented

asmā́kamíndraḥ sámṛteṣu dhvajéṣvasmā́kam yā́ íṣavastā́ jayantu ǀ

asmā́kam vīrā́ úttare bhavantvasmā́m̐ u devā avatā háveṣu ǁ

Samhita Transcription Nonaccented

asmākamindraḥ samṛteṣu dhvajeṣvasmākam yā iṣavastā jayantu ǀ

asmākam vīrā uttare bhavantvasmām̐ u devā avatā haveṣu ǁ

Padapatha Devanagari Accented

अ॒स्माक॑म् । इन्द्रः॑ । सम्ऽऋ॑तेषु । ध्व॒जेषु॑ । अ॒स्माक॑म् । याः । इष॑वः । ताः । ज॒य॒न्तु॒ ।

अ॒स्माक॑म् । वी॒राः । उत्ऽत॑रे । भ॒व॒न्तु॒ । अ॒स्मान् । ऊं॒ इति॑ । दे॒वाः॒ । अ॒व॒त॒ । हवे॑षु ॥

Padapatha Devanagari Nonaccented

अस्माकम् । इन्द्रः । सम्ऽऋतेषु । ध्वजेषु । अस्माकम् । याः । इषवः । ताः । जयन्तु ।

अस्माकम् । वीराः । उत्ऽतरे । भवन्तु । अस्मान् । ऊं इति । देवाः । अवत । हवेषु ॥

Padapatha Transcription Accented

asmā́kam ǀ índraḥ ǀ sám-ṛteṣu ǀ dhvajéṣu ǀ asmā́kam ǀ yā́ḥ ǀ íṣavaḥ ǀ tā́ḥ ǀ jayantu ǀ

asmā́kam ǀ vīrā́ḥ ǀ út-tare ǀ bhavantu ǀ asmā́n ǀ ūṃ íti ǀ devāḥ ǀ avata ǀ háveṣu ǁ

Padapatha Transcription Nonaccented

asmākam ǀ indraḥ ǀ sam-ṛteṣu ǀ dhvajeṣu ǀ asmākam ǀ yāḥ ǀ iṣavaḥ ǀ tāḥ ǀ jayantu ǀ

asmākam ǀ vīrāḥ ǀ ut-tare ǀ bhavantu ǀ asmān ǀ ūṃ iti ǀ devāḥ ǀ avata ǀ haveṣu ǁ

10.103.12   (Mandala. Sukta. Rik)

8.5.23.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒मीषां॑ चि॒त्तं प्र॑तिलो॒भयं॑ती गृहा॒णांगा॑न्यप्वे॒ परे॑हि ।

अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै॑रं॒धेना॒मित्रा॒स्तम॑सा सचंतां ॥

Samhita Devanagari Nonaccented

अमीषां चित्तं प्रतिलोभयंती गृहाणांगान्यप्वे परेहि ।

अभि प्रेहि निर्दह हृत्सु शोकैरंधेनामित्रास्तमसा सचंतां ॥

Samhita Transcription Accented

amī́ṣām cittám pratilobháyantī gṛhāṇā́ṅgānyapve párehi ǀ

abhí préhi nírdaha hṛtsú śókairandhénāmítrāstámasā sacantām ǁ

Samhita Transcription Nonaccented

amīṣām cittam pratilobhayantī gṛhāṇāṅgānyapve parehi ǀ

abhi prehi nirdaha hṛtsu śokairandhenāmitrāstamasā sacantām ǁ

Padapatha Devanagari Accented

अ॒मीषा॑म् । चि॒त्तम् । प्र॒ति॒ऽलो॒भय॑न्ती । गृ॒हा॒ण । अङ्गा॑नि । अ॒प्वे॒ । परा॑ । इ॒हि॒ ।

अ॒भि । प्र । इ॒हि॒ । निः । द॒ह॒ । हृ॒त्ऽसु । शोकैः॑ । अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् ॥

Padapatha Devanagari Nonaccented

अमीषाम् । चित्तम् । प्रतिऽलोभयन्ती । गृहाण । अङ्गानि । अप्वे । परा । इहि ।

अभि । प्र । इहि । निः । दह । हृत्ऽसु । शोकैः । अन्धेन । अमित्राः । तमसा । सचन्ताम् ॥

Padapatha Transcription Accented

amī́ṣām ǀ cittám ǀ prati-lobháyantī ǀ gṛhāṇá ǀ áṅgāni ǀ apve ǀ párā ǀ ihi ǀ

abhí ǀ prá ǀ ihi ǀ níḥ ǀ daha ǀ hṛt-sú ǀ śókaiḥ ǀ andhéna ǀ amítrāḥ ǀ támasā ǀ sacantām ǁ

Padapatha Transcription Nonaccented

amīṣām ǀ cittam ǀ prati-lobhayantī ǀ gṛhāṇa ǀ aṅgāni ǀ apve ǀ parā ǀ ihi ǀ

abhi ǀ pra ǀ ihi ǀ niḥ ǀ daha ǀ hṛt-su ǀ śokaiḥ ǀ andhena ǀ amitrāḥ ǀ tamasā ǀ sacantām ǁ

10.103.13   (Mandala. Sukta. Rik)

8.5.23.07    (Ashtaka. Adhyaya. Varga. Rik)

10.09.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेता॒ जय॑ता नर॒ इंद्रो॑ वः॒ शर्म॑ यच्छतु ।

उ॒ग्रा वः॑ संतु बा॒हवो॑ऽनाधृ॒ष्या यथास॑थ ॥

Samhita Devanagari Nonaccented

प्रेता जयता नर इंद्रो वः शर्म यच्छतु ।

उग्रा वः संतु बाहवोऽनाधृष्या यथासथ ॥

Samhita Transcription Accented

prétā jáyatā nara índro vaḥ śárma yacchatu ǀ

ugrā́ vaḥ santu bāhávo’nādhṛṣyā́ yáthā́satha ǁ

Samhita Transcription Nonaccented

pretā jayatā nara indro vaḥ śarma yacchatu ǀ

ugrā vaḥ santu bāhavo’nādhṛṣyā yathāsatha ǁ

Padapatha Devanagari Accented

प्र । इ॒त॒ । जय॑त । न॒रः॒ । इन्द्रः॑ । वः॒ । शर्म॑ । य॒च्छ॒तु॒ ।

उ॒ग्राः । वः॒ । स॒न्तु॒ । बा॒हवः॑ । अ॒ना॒धृ॒ष्याः । यथा॑ । अस॑थ ॥

Padapatha Devanagari Nonaccented

प्र । इत । जयत । नरः । इन्द्रः । वः । शर्म । यच्छतु ।

उग्राः । वः । सन्तु । बाहवः । अनाधृष्याः । यथा । असथ ॥

Padapatha Transcription Accented

prá ǀ ita ǀ jáyata ǀ naraḥ ǀ índraḥ ǀ vaḥ ǀ śárma ǀ yacchatu ǀ

ugrā́ḥ ǀ vaḥ ǀ santu ǀ bāhávaḥ ǀ anādhṛṣyā́ḥ ǀ yáthā ǀ ásatha ǁ

Padapatha Transcription Nonaccented

pra ǀ ita ǀ jayata ǀ naraḥ ǀ indraḥ ǀ vaḥ ǀ śarma ǀ yacchatu ǀ

ugrāḥ ǀ vaḥ ǀ santu ǀ bāhavaḥ ǀ anādhṛṣyāḥ ǀ yathā ǀ asatha ǁ