SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 104

 

1. Info

To:    indra
From:   aṣṭaka vaiśvāmitra
Metres:   1st set of styles: triṣṭup (1, 2, 7, 8, 11); nicṛttriṣṭup (5, 6, 10); virāṭtrisṭup (3, 4); pādanicṛttriṣṭup (9)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.104.01   (Mandala. Sukta. Rik)

8.5.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

असा॑वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूयं॑ ।

तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इं॑द्र॒ पिबा॑ सु॒तस्य॑ ॥

Samhita Devanagari Nonaccented

असावि सोमः पुरुहूत तुभ्यं हरिभ्यां यज्ञमुप याहि तूयं ।

तुभ्यं गिरो विप्रवीरा इयाना दधन्विर इंद्र पिबा सुतस्य ॥

Samhita Transcription Accented

ásāvi sómaḥ puruhūta túbhyam háribhyām yajñámúpa yāhi tū́yam ǀ

túbhyam gíro vípravīrā iyānā́ dadhanvirá indra píbā sutásya ǁ

Samhita Transcription Nonaccented

asāvi somaḥ puruhūta tubhyam haribhyām yajñamupa yāhi tūyam ǀ

tubhyam giro vipravīrā iyānā dadhanvira indra pibā sutasya ǁ

Padapatha Devanagari Accented

असा॑वि । सोमः॑ । पु॒रु॒ऽहू॒त॒ । तुभ्य॑म् । हरि॑ऽभ्याम् । य॒ज्ञम् । उप॑ । या॒हि॒ । तूय॑म् ।

तुभ्य॑म् । गिरः॑ । विप्र॑ऽवीराः । इ॒या॒नाः । द॒ध॒न्वि॒रे । इ॒न्द्र॒ । पिब॑ । सु॒तस्य॑ ॥

Padapatha Devanagari Nonaccented

असावि । सोमः । पुरुऽहूत । तुभ्यम् । हरिऽभ्याम् । यज्ञम् । उप । याहि । तूयम् ।

तुभ्यम् । गिरः । विप्रऽवीराः । इयानाः । दधन्विरे । इन्द्र । पिब । सुतस्य ॥

Padapatha Transcription Accented

ásāvi ǀ sómaḥ ǀ puru-hūta ǀ túbhyam ǀ hári-bhyām ǀ yajñám ǀ úpa ǀ yāhi ǀ tū́yam ǀ

túbhyam ǀ gíraḥ ǀ vípra-vīrāḥ ǀ iyānā́ḥ ǀ dadhanviré ǀ indra ǀ píba ǀ sutásya ǁ

Padapatha Transcription Nonaccented

asāvi ǀ somaḥ ǀ puru-hūta ǀ tubhyam ǀ hari-bhyām ǀ yajñam ǀ upa ǀ yāhi ǀ tūyam ǀ

tubhyam ǀ giraḥ ǀ vipra-vīrāḥ ǀ iyānāḥ ǀ dadhanvire ǀ indra ǀ piba ǀ sutasya ǁ

10.104.02   (Mandala. Sukta. Rik)

8.5.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं॑ पृणस्व ।

मि॒मि॒क्षुर्यमद्र॑य इंद्र॒ तुभ्यं॒ तेभि॑र्वर्धस्व॒ मद॑मुक्थवाहः ॥

Samhita Devanagari Nonaccented

अप्सु धूतस्य हरिवः पिबेह नृभिः सुतस्य जठरं पृणस्व ।

मिमिक्षुर्यमद्रय इंद्र तुभ्यं तेभिर्वर्धस्व मदमुक्थवाहः ॥

Samhita Transcription Accented

apsú dhūtásya harivaḥ píbehá nṛ́bhiḥ sutásya jaṭháram pṛṇasva ǀ

mimikṣúryámádraya indra túbhyam tébhirvardhasva mádamukthavāhaḥ ǁ

Samhita Transcription Nonaccented

apsu dhūtasya harivaḥ pibeha nṛbhiḥ sutasya jaṭharam pṛṇasva ǀ

mimikṣuryamadraya indra tubhyam tebhirvardhasva madamukthavāhaḥ ǁ

Padapatha Devanagari Accented

अ॒प्ऽसु । धू॒तस्य॑ । ह॒रि॒ऽवः॒ । पिब॑ । इ॒ह । नृऽभिः॑ । सु॒तस्य॑ । ज॒ठर॑म् । पृ॒ण॒स्व॒ ।

मि॒मि॒क्षुः । यम् । अद्र॑यः । इ॒न्द्र॒ । तुभ्य॑म् । तेभिः॑ । व॒र्ध॒स्व॒ । मद॑म् । उ॒क्थ॒ऽवा॒हः॒ ॥

Padapatha Devanagari Nonaccented

अप्ऽसु । धूतस्य । हरिऽवः । पिब । इह । नृऽभिः । सुतस्य । जठरम् । पृणस्व ।

मिमिक्षुः । यम् । अद्रयः । इन्द्र । तुभ्यम् । तेभिः । वर्धस्व । मदम् । उक्थऽवाहः ॥

Padapatha Transcription Accented

ap-sú ǀ dhūtásya ǀ hari-vaḥ ǀ píba ǀ ihá ǀ nṛ́-bhiḥ ǀ sutásya ǀ jaṭháram ǀ pṛṇasva ǀ

mimikṣúḥ ǀ yám ǀ ádrayaḥ ǀ indra ǀ túbhyam ǀ tébhiḥ ǀ vardhasva ǀ mádam ǀ uktha-vāhaḥ ǁ

Padapatha Transcription Nonaccented

ap-su ǀ dhūtasya ǀ hari-vaḥ ǀ piba ǀ iha ǀ nṛ-bhiḥ ǀ sutasya ǀ jaṭharam ǀ pṛṇasva ǀ

mimikṣuḥ ǀ yam ǀ adrayaḥ ǀ indra ǀ tubhyam ǀ tebhiḥ ǀ vardhasva ǀ madam ǀ uktha-vāhaḥ ǁ

10.104.03   (Mandala. Sukta. Rik)

8.5.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्यं॑ ।

इंद्र॒ धेना॑भिरि॒ह मा॑दयस्व धी॒भिर्विश्वा॑भिः॒ शच्या॑ गृणा॒नः ॥

Samhita Devanagari Nonaccented

प्रोग्रां पीतिं वृष्ण इयर्मि सत्यां प्रयै सुतस्य हर्यश्व तुभ्यं ।

इंद्र धेनाभिरिह मादयस्व धीभिर्विश्वाभिः शच्या गृणानः ॥

Samhita Transcription Accented

prógrā́m pītím vṛ́ṣṇa iyarmi satyā́m prayái sutásya haryaśva túbhyam ǀ

índra dhénābhirihá mādayasva dhībhírvíśvābhiḥ śácyā gṛṇānáḥ ǁ

Samhita Transcription Nonaccented

progrām pītim vṛṣṇa iyarmi satyām prayai sutasya haryaśva tubhyam ǀ

indra dhenābhiriha mādayasva dhībhirviśvābhiḥ śacyā gṛṇānaḥ ǁ

Padapatha Devanagari Accented

प्र । उ॒ग्राम् । पी॒तिम् । वृष्णे॑ । इ॒य॒र्मि॒ । स॒त्याम् । प्र॒ऽयै । सु॒तस्य॑ । ह॒रि॒ऽअ॒श्व॒ । तुभ्य॑म् ।

इन्द्र॑ । धेना॑भिः । इ॒ह । मा॒द॒य॒स्व॒ । धी॒भिः । विश्वा॑भिः । शच्या॑ । गृ॒णा॒नः ॥

Padapatha Devanagari Nonaccented

प्र । उग्राम् । पीतिम् । वृष्णे । इयर्मि । सत्याम् । प्रऽयै । सुतस्य । हरिऽअश्व । तुभ्यम् ।

इन्द्र । धेनाभिः । इह । मादयस्व । धीभिः । विश्वाभिः । शच्या । गृणानः ॥

Padapatha Transcription Accented

prá ǀ ugrā́m ǀ pītím ǀ vṛ́ṣṇe ǀ iyarmi ǀ satyā́m ǀ pra-yái ǀ sutásya ǀ hari-aśva ǀ túbhyam ǀ

índra ǀ dhénābhiḥ ǀ ihá ǀ mādayasva ǀ dhībhíḥ ǀ víśvābhiḥ ǀ śácyā ǀ gṛṇānáḥ ǁ

Padapatha Transcription Nonaccented

pra ǀ ugrām ǀ pītim ǀ vṛṣṇe ǀ iyarmi ǀ satyām ǀ pra-yai ǀ sutasya ǀ hari-aśva ǀ tubhyam ǀ

indra ǀ dhenābhiḥ ǀ iha ǀ mādayasva ǀ dhībhiḥ ǀ viśvābhiḥ ǀ śacyā ǀ gṛṇānaḥ ǁ

10.104.04   (Mandala. Sukta. Rik)

8.5.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये॑ण॒ वयो॒ दधा॑ना उ॒शिज॑ ऋत॒ज्ञाः ।

प्र॒जाव॑दिंद्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णंतः॑ सध॒माद्या॑सः ॥

Samhita Devanagari Nonaccented

ऊती शचीवस्तव वीर्येण वयो दधाना उशिज ऋतज्ञाः ।

प्रजावदिंद्र मनुषो दुरोणे तस्थुर्गृणंतः सधमाद्यासः ॥

Samhita Transcription Accented

ūtī́ śacīvastáva vīryéṇa váyo dádhānā uśíja ṛtajñā́ḥ ǀ

prajā́vadindra mánuṣo duroṇé tasthúrgṛṇántaḥ sadhamā́dyāsaḥ ǁ

Samhita Transcription Nonaccented

ūtī śacīvastava vīryeṇa vayo dadhānā uśija ṛtajñāḥ ǀ

prajāvadindra manuṣo duroṇe tasthurgṛṇantaḥ sadhamādyāsaḥ ǁ

Padapatha Devanagari Accented

ऊ॒ती । श॒ची॒ऽवः॒ । तव॑ । वी॒र्ये॑ण । वयः॑ । दधा॑नाः । उ॒शिजः॑ । ऋ॒त॒ऽज्ञाः ।

प्र॒जाऽव॑त् । इ॒न्द्र॒ । मनु॑षः । दु॒रो॒णे । त॒स्थुः । गृ॒णन्तः॑ । स॒ध॒ऽमाद्या॑सः ॥

Padapatha Devanagari Nonaccented

ऊती । शचीऽवः । तव । वीर्येण । वयः । दधानाः । उशिजः । ऋतऽज्ञाः ।

प्रजाऽवत् । इन्द्र । मनुषः । दुरोणे । तस्थुः । गृणन्तः । सधऽमाद्यासः ॥

Padapatha Transcription Accented

ūtī́ ǀ śacī-vaḥ ǀ táva ǀ vīryéṇa ǀ váyaḥ ǀ dádhānāḥ ǀ uśíjaḥ ǀ ṛta-jñā́ḥ ǀ

prajā́-vat ǀ indra ǀ mánuṣaḥ ǀ duroṇé ǀ tasthúḥ ǀ gṛṇántaḥ ǀ sadha-mā́dyāsaḥ ǁ

Padapatha Transcription Nonaccented

ūtī ǀ śacī-vaḥ ǀ tava ǀ vīryeṇa ǀ vayaḥ ǀ dadhānāḥ ǀ uśijaḥ ǀ ṛta-jñāḥ ǀ

prajā-vat ǀ indra ǀ manuṣaḥ ǀ duroṇe ǀ tasthuḥ ǀ gṛṇantaḥ ǀ sadha-mādyāsaḥ ǁ

10.104.05   (Mandala. Sukta. Rik)

8.5.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रणी॑तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना॑सः ।

मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा॑नाः स्तो॒तार॑ इंद्र॒ तव॑ सू॒नृता॑भिः ॥

Samhita Devanagari Nonaccented

प्रणीतिभिष्टे हर्यश्व सुष्टोः सुषुम्नस्य पुरुरुचो जनासः ।

मंहिष्ठामूतिं वितिरे दधानाः स्तोतार इंद्र तव सूनृताभिः ॥

Samhita Transcription Accented

práṇītibhiṣṭe haryaśva suṣṭóḥ suṣumnásya pururúco jánāsaḥ ǀ

máṃhiṣṭhāmūtím vitíre dádhānāḥ stotā́ra indra táva sūnṛ́tābhiḥ ǁ

Samhita Transcription Nonaccented

praṇītibhiṣṭe haryaśva suṣṭoḥ suṣumnasya pururuco janāsaḥ ǀ

maṃhiṣṭhāmūtim vitire dadhānāḥ stotāra indra tava sūnṛtābhiḥ ǁ

Padapatha Devanagari Accented

प्रनी॑तिऽभिः । ते॒ । ह॒रि॒ऽअ॒श्व॒ । सु॒ऽस्तोः । सु॒ऽसु॒म्नस्य॑ । पु॒रु॒ऽरुचः॑ । जना॑सः ।

मंहि॑ष्ठाम् । ऊ॒तिम् । वि॒ऽतिरे॑ । दधा॑नाः । स्तो॒तारः॑ । इ॒न्द्र॒ । तव॑ । सू॒नृता॑भिः ॥

Padapatha Devanagari Nonaccented

प्रनीतिऽभिः । ते । हरिऽअश्व । सुऽस्तोः । सुऽसुम्नस्य । पुरुऽरुचः । जनासः ।

मंहिष्ठाम् । ऊतिम् । विऽतिरे । दधानाः । स्तोतारः । इन्द्र । तव । सूनृताभिः ॥

Padapatha Transcription Accented

pránīti-bhiḥ ǀ te ǀ hari-aśva ǀ su-stóḥ ǀ su-sumnásya ǀ puru-rúcaḥ ǀ jánāsaḥ ǀ

máṃhiṣṭhām ǀ ūtím ǀ vi-tíre ǀ dádhānāḥ ǀ stotā́raḥ ǀ indra ǀ táva ǀ sūnṛ́tābhiḥ ǁ

Padapatha Transcription Nonaccented

pranīti-bhiḥ ǀ te ǀ hari-aśva ǀ su-stoḥ ǀ su-sumnasya ǀ puru-rucaḥ ǀ janāsaḥ ǀ

maṃhiṣṭhām ǀ ūtim ǀ vi-tire ǀ dadhānāḥ ǀ stotāraḥ ǀ indra ǀ tava ǀ sūnṛtābhiḥ ǁ

10.104.06   (Mandala. Sukta. Rik)

8.5.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॒ ब्रह्मा॑णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये॑ सु॒तस्य॑ ।

इंद्र॑ त्वा य॒ज्ञः क्षम॑माणमानड्दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ॥

Samhita Devanagari Nonaccented

उप ब्रह्माणि हरिवो हरिभ्यां सोमस्य याहि पीतये सुतस्य ।

इंद्र त्वा यज्ञः क्षममाणमानड्दाश्वाँ अस्यध्वरस्य प्रकेतः ॥

Samhita Transcription Accented

úpa bráhmāṇi harivo háribhyām sómasya yāhi pītáye sutásya ǀ

índra tvā yajñáḥ kṣámamāṇamānaḍdāśvā́m̐ asyadhvarásya praketáḥ ǁ

Samhita Transcription Nonaccented

upa brahmāṇi harivo haribhyām somasya yāhi pītaye sutasya ǀ

indra tvā yajñaḥ kṣamamāṇamānaḍdāśvām̐ asyadhvarasya praketaḥ ǁ

Padapatha Devanagari Accented

उप॑ । ब्रह्मा॑णि । ह॒रि॒ऽवः॒ । हरि॑ऽभ्याम् । सोम॑स्य । या॒हि॒ । पी॒तये॑ । सु॒तस्य॑ ।

इन्द्र॑ । त्वा॒ । य॒ज्ञः । क्षम॑माणम् । आ॒न॒ट् । दा॒श्वान् । अ॒सि॒ । अ॒ध्व॒रस्य॑ । प्र॒ऽके॒तः ॥

Padapatha Devanagari Nonaccented

उप । ब्रह्माणि । हरिऽवः । हरिऽभ्याम् । सोमस्य । याहि । पीतये । सुतस्य ।

इन्द्र । त्वा । यज्ञः । क्षममाणम् । आनट् । दाश्वान् । असि । अध्वरस्य । प्रऽकेतः ॥

Padapatha Transcription Accented

úpa ǀ bráhmāṇi ǀ hari-vaḥ ǀ hári-bhyām ǀ sómasya ǀ yāhi ǀ pītáye ǀ sutásya ǀ

índra ǀ tvā ǀ yajñáḥ ǀ kṣámamāṇam ǀ ānaṭ ǀ dāśvā́n ǀ asi ǀ adhvarásya ǀ pra-ketáḥ ǁ

Padapatha Transcription Nonaccented

upa ǀ brahmāṇi ǀ hari-vaḥ ǀ hari-bhyām ǀ somasya ǀ yāhi ǀ pītaye ǀ sutasya ǀ

indra ǀ tvā ǀ yajñaḥ ǀ kṣamamāṇam ǀ ānaṭ ǀ dāśvān ǀ asi ǀ adhvarasya ǀ pra-ketaḥ ǁ

10.104.07   (Mandala. Sukta. Rik)

8.5.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒हस्र॑वाजमभिमाति॒षाहं॑ सु॒तेर॑णं म॒घवा॑नं सुवृ॒क्तिं ।

उप॑ भूषंति॒ गिरो॒ अप्र॑तीत॒मिंद्रं॑ नम॒स्या ज॑रि॒तुः प॑नंत ॥

Samhita Devanagari Nonaccented

सहस्रवाजमभिमातिषाहं सुतेरणं मघवानं सुवृक्तिं ।

उप भूषंति गिरो अप्रतीतमिंद्रं नमस्या जरितुः पनंत ॥

Samhita Transcription Accented

sahásravājamabhimātiṣā́ham sutéraṇam maghávānam suvṛktím ǀ

úpa bhūṣanti gíro ápratītamíndram namasyā́ jaritúḥ pananta ǁ

Samhita Transcription Nonaccented

sahasravājamabhimātiṣāham suteraṇam maghavānam suvṛktim ǀ

upa bhūṣanti giro apratītamindram namasyā jarituḥ pananta ǁ

Padapatha Devanagari Accented

स॒हस्र॑ऽवाजम् । अ॒भि॒मा॒ति॒ऽसह॑म् । सु॒तेऽर॑णम् । म॒घऽवा॑नम् । सु॒ऽवृ॒क्तिम् ।

उप॑ । भू॒ष॒न्ति॒ । गिरः॑ । अप्र॑तिऽइतम् । इन्द्र॑म् । न॒म॒स्याः । ज॒रि॒तुः । प॒न॒न्त॒ ॥

Padapatha Devanagari Nonaccented

सहस्रऽवाजम् । अभिमातिऽसहम् । सुतेऽरणम् । मघऽवानम् । सुऽवृक्तिम् ।

उप । भूषन्ति । गिरः । अप्रतिऽइतम् । इन्द्रम् । नमस्याः । जरितुः । पनन्त ॥

Padapatha Transcription Accented

sahásra-vājam ǀ abhimāti-sáham ǀ suté-raṇam ǀ maghá-vānam ǀ su-vṛktím ǀ

úpa ǀ bhūṣanti ǀ gíraḥ ǀ áprati-itam ǀ índram ǀ namasyā́ḥ ǀ jaritúḥ ǀ pananta ǁ

Padapatha Transcription Nonaccented

sahasra-vājam ǀ abhimāti-saham ǀ sute-raṇam ǀ magha-vānam ǀ su-vṛktim ǀ

upa ǀ bhūṣanti ǀ giraḥ ǀ aprati-itam ǀ indram ǀ namasyāḥ ǀ jarituḥ ǀ pananta ǁ

10.104.08   (Mandala. Sukta. Rik)

8.5.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्तापो॑ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभिः॒ सिंधु॒मत॑र इंद्र पू॒र्भित् ।

न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रवं॑तीर्दे॒वेभ्यो॑ गा॒तुं मनु॑षे च विंदः ॥

Samhita Devanagari Nonaccented

सप्तापो देवीः सुरणा अमृक्ता याभिः सिंधुमतर इंद्र पूर्भित् ।

नवतिं स्रोत्या नव च स्रवंतीर्देवेभ्यो गातुं मनुषे च विंदः ॥

Samhita Transcription Accented

saptā́po devī́ḥ suráṇā ámṛktā yā́bhiḥ síndhumátara indra pūrbhít ǀ

navatím srotyā́ náva ca srávantīrdevébhyo gātúm mánuṣe ca vindaḥ ǁ

Samhita Transcription Nonaccented

saptāpo devīḥ suraṇā amṛktā yābhiḥ sindhumatara indra pūrbhit ǀ

navatim srotyā nava ca sravantīrdevebhyo gātum manuṣe ca vindaḥ ǁ

Padapatha Devanagari Accented

स॒प्त । आपः॑ । दे॒वीः । सु॒ऽरणाः॑ । अमृ॑क्ताः । याभिः॑ । सिन्धु॑म् । अत॑रः । इ॒न्द्र॒ । पूः॒ऽभित् ।

न॒व॒तिम् । स्रो॒त्याः । नव॑ । च॒ । स्रव॑न्तीः । दे॒वेभ्यः॑ । गा॒तुम् । मनु॑षे । च॒ । वि॒न्दः॒ ॥

Padapatha Devanagari Nonaccented

सप्त । आपः । देवीः । सुऽरणाः । अमृक्ताः । याभिः । सिन्धुम् । अतरः । इन्द्र । पूःऽभित् ।

नवतिम् । स्रोत्याः । नव । च । स्रवन्तीः । देवेभ्यः । गातुम् । मनुषे । च । विन्दः ॥

Padapatha Transcription Accented

saptá ǀ ā́paḥ ǀ devī́ḥ ǀ su-ráṇāḥ ǀ ámṛktāḥ ǀ yā́bhiḥ ǀ síndhum ǀ átaraḥ ǀ indra ǀ pūḥ-bhít ǀ

navatím ǀ srotyā́ḥ ǀ náva ǀ ca ǀ srávantīḥ ǀ devébhyaḥ ǀ gātúm ǀ mánuṣe ǀ ca ǀ vindaḥ ǁ

Padapatha Transcription Nonaccented

sapta ǀ āpaḥ ǀ devīḥ ǀ su-raṇāḥ ǀ amṛktāḥ ǀ yābhiḥ ǀ sindhum ǀ ataraḥ ǀ indra ǀ pūḥ-bhit ǀ

navatim ǀ srotyāḥ ǀ nava ǀ ca ǀ sravantīḥ ǀ devebhyaḥ ǀ gātum ǀ manuṣe ǀ ca ǀ vindaḥ ǁ

10.104.09   (Mandala. Sukta. Rik)

8.5.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒पो म॒हीर॒भिश॑स्तेरमुं॒चोऽजा॑गरा॒स्वधि॑ दे॒व एकः॑ ।

इंद्र॒ यास्त्वं वृ॑त्र॒तूर्ये॑ च॒कर्थ॒ ताभि॑र्वि॒श्वायु॑स्त॒न्वं॑ पुपुष्याः ॥

Samhita Devanagari Nonaccented

अपो महीरभिशस्तेरमुंचोऽजागरास्वधि देव एकः ।

इंद्र यास्त्वं वृत्रतूर्ये चकर्थ ताभिर्विश्वायुस्तन्वं पुपुष्याः ॥

Samhita Transcription Accented

apó mahī́rabhíśasteramuñcó’jāgarāsvádhi devá ékaḥ ǀ

índra yā́stvám vṛtratū́rye cakártha tā́bhirviśvā́yustanvám pupuṣyāḥ ǁ

Samhita Transcription Nonaccented

apo mahīrabhiśasteramuñco’jāgarāsvadhi deva ekaḥ ǀ

indra yāstvam vṛtratūrye cakartha tābhirviśvāyustanvam pupuṣyāḥ ǁ

Padapatha Devanagari Accented

अ॒पः । म॒हीः । अ॒भिऽश॑स्तेः । अ॒मु॒ञ्चः॒ । अजा॑गः । आ॒सु॒ । अधि॑ । दे॒वः । एकः॑ ।

इन्द्र॑ । याः । त्वम् । वृ॒त्र॒ऽतूर्ये॑ । च॒कर्थ॑ । ताभिः॑ । वि॒श्वऽआ॑युः । त॒न्व॑म् । पु॒पु॒ष्याः॒ ॥

Padapatha Devanagari Nonaccented

अपः । महीः । अभिऽशस्तेः । अमुञ्चः । अजागः । आसु । अधि । देवः । एकः ।

इन्द्र । याः । त्वम् । वृत्रऽतूर्ये । चकर्थ । ताभिः । विश्वऽआयुः । तन्वम् । पुपुष्याः ॥

Padapatha Transcription Accented

apáḥ ǀ mahī́ḥ ǀ abhí-śasteḥ ǀ amuñcaḥ ǀ ájāgaḥ ǀ āsu ǀ ádhi ǀ deváḥ ǀ ékaḥ ǀ

índra ǀ yā́ḥ ǀ tvám ǀ vṛtra-tū́rye ǀ cakártha ǀ tā́bhiḥ ǀ viśvá-āyuḥ ǀ tanvám ǀ pupuṣyāḥ ǁ

Padapatha Transcription Nonaccented

apaḥ ǀ mahīḥ ǀ abhi-śasteḥ ǀ amuñcaḥ ǀ ajāgaḥ ǀ āsu ǀ adhi ǀ devaḥ ǀ ekaḥ ǀ

indra ǀ yāḥ ǀ tvam ǀ vṛtra-tūrye ǀ cakartha ǀ tābhiḥ ǀ viśva-āyuḥ ǀ tanvam ǀ pupuṣyāḥ ǁ

10.104.10   (Mandala. Sukta. Rik)

8.5.25.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वी॒रेण्यः॒ क्रतु॒रिंद्रः॑ सुश॒स्तिरु॒तापि॒ धेना॑ पुरुहू॒तमी॑ट्टे ।

आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ॥

Samhita Devanagari Nonaccented

वीरेण्यः क्रतुरिंद्रः सुशस्तिरुतापि धेना पुरुहूतमीट्टे ।

आर्दयद्वृत्रमकृणोदु लोकं ससाहे शक्रः पृतना अभिष्टिः ॥

Samhita Transcription Accented

vīréṇyaḥ kráturíndraḥ suśastírutā́pi dhénā puruhūtámīṭṭe ǀ

ā́rdayadvṛtrámákṛṇodu lokám sasāhé śakráḥ pṛ́tanā abhiṣṭíḥ ǁ

Samhita Transcription Nonaccented

vīreṇyaḥ kraturindraḥ suśastirutāpi dhenā puruhūtamīṭṭe ǀ

ārdayadvṛtramakṛṇodu lokam sasāhe śakraḥ pṛtanā abhiṣṭiḥ ǁ

Padapatha Devanagari Accented

वी॒रेण्यः॑ । क्रतुः॑ । इन्द्रः॑ । सु॒ऽश॒स्तिः । उ॒त । अपि॑ । धेना॑ । पु॒रु॒ऽहू॒तम् । ई॒ट्टे॒ ।

आर्द॑यत् । वृ॒त्रम् । अकृ॑णोत् । ऊं॒ इति॑ । लो॒कम् । स॒स॒हे । श॒क्रः । पृत॑नाः । अ॒भि॒ष्टिः ॥

Padapatha Devanagari Nonaccented

वीरेण्यः । क्रतुः । इन्द्रः । सुऽशस्तिः । उत । अपि । धेना । पुरुऽहूतम् । ईट्टे ।

आर्दयत् । वृत्रम् । अकृणोत् । ऊं इति । लोकम् । ससहे । शक्रः । पृतनाः । अभिष्टिः ॥

Padapatha Transcription Accented

vīréṇyaḥ ǀ krátuḥ ǀ índraḥ ǀ su-śastíḥ ǀ utá ǀ ápi ǀ dhénā ǀ puru-hūtám ǀ īṭṭe ǀ

ā́rdayat ǀ vṛtrám ǀ ákṛṇot ǀ ūṃ íti ǀ lokám ǀ sasahé ǀ śakráḥ ǀ pṛ́tanāḥ ǀ abhiṣṭíḥ ǁ

Padapatha Transcription Nonaccented

vīreṇyaḥ ǀ kratuḥ ǀ indraḥ ǀ su-śastiḥ ǀ uta ǀ api ǀ dhenā ǀ puru-hūtam ǀ īṭṭe ǀ

ārdayat ǀ vṛtram ǀ akṛṇot ǀ ūṃ iti ǀ lokam ǀ sasahe ǀ śakraḥ ǀ pṛtanāḥ ǀ abhiṣṭiḥ ǁ

10.104.11   (Mandala. Sukta. Rik)

8.5.25.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

शु॒नं हु॑वेम म॒घवा॑न॒मिंद्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ ।

शृ॒ण्वंत॑मु॒ग्रमू॒तये॑ स॒मत्सु॒ घ्नंतं॑ वृ॒त्राणि॑ सं॒जितं॒ धना॑नां ॥

Samhita Devanagari Nonaccented

शुनं हुवेम मघवानमिंद्रमस्मिन्भरे नृतमं वाजसातौ ।

शृण्वंतमुग्रमूतये समत्सु घ्नंतं वृत्राणि संजितं धनानां ॥

Samhita Transcription Accented

śunám huvema maghávānamíndramasmínbháre nṛ́tamam vā́jasātau ǀ

śṛṇvántamugrámūtáye samátsu ghnántam vṛtrā́ṇi saṃjítam dhánānām ǁ

Samhita Transcription Nonaccented

śunam huvema maghavānamindramasminbhare nṛtamam vājasātau ǀ

śṛṇvantamugramūtaye samatsu ghnantam vṛtrāṇi saṃjitam dhanānām ǁ

Padapatha Devanagari Accented

शु॒नम् । हु॒वे॒म॒ । म॒घऽवा॑नम् । इन्द्र॑म् । अ॒स्मिन् । भरे॑ । नृऽत॑मम् । वाज॑ऽसातौ ।

शृ॒ण्वन्त॑म् । उ॒ग्रम् । ऊ॒तये॑ । स॒मत्ऽसु॑ । घ्नन्त॑म् । वृ॒त्राणि॑ । स॒म्ऽजित॑म् । धना॑नाम् ॥

Padapatha Devanagari Nonaccented

शुनम् । हुवेम । मघऽवानम् । इन्द्रम् । अस्मिन् । भरे । नृऽतमम् । वाजऽसातौ ।

शृण्वन्तम् । उग्रम् । ऊतये । समत्ऽसु । घ्नन्तम् । वृत्राणि । सम्ऽजितम् । धनानाम् ॥

Padapatha Transcription Accented

śunám ǀ huvema ǀ maghá-vānam ǀ índram ǀ asmín ǀ bháre ǀ nṛ́-tamam ǀ vā́ja-sātau ǀ

śṛṇvántam ǀ ugrám ǀ ūtáye ǀ samát-su ǀ ghnántam ǀ vṛtrā́ṇi ǀ sam-jítam ǀ dhánānām ǁ

Padapatha Transcription Nonaccented

śunam ǀ huvema ǀ magha-vānam ǀ indram ǀ asmin ǀ bhare ǀ nṛ-tamam ǀ vāja-sātau ǀ

śṛṇvantam ǀ ugram ǀ ūtaye ǀ samat-su ǀ ghnantam ǀ vṛtrāṇi ǀ sam-jitam ǀ dhanānām ǁ