SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 105

 

1. Info

To:    indra
From:   durmitra kautsa or sumitra kautsa
Metres:   1st set of styles: virāḍuṣnik (5, 6, 8, 9); nicṛduṣṇik (4, 10); pipīlikāmadhyoṣṇik (1); svarāḍārcyanuṣṭup (2); bhuriguṣṇik (3); virāḍanuṣṭup (7); triṣṭup (11)

2nd set of styles: uṣṇih (3-10); uṣṇih or gāyatrī (1); pipīlikamadhyā (2); triṣṭubh or gāyatrī (11)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.105.01   (Mandala. Sukta. Rik)

8.5.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः ।

दी॒र्घं सु॒तं वा॒ताप्या॑य ॥

Samhita Devanagari Nonaccented

कदा वसो स्तोत्रं हर्यत आव श्मशा रुधद्वाः ।

दीर्घं सुतं वाताप्याय ॥

Samhita Transcription Accented

kadā́ vaso stotrám háryata ā́va śmaśā́ rudhadvā́ḥ ǀ

dīrghám sutám vātā́pyāya ǁ

Samhita Transcription Nonaccented

kadā vaso stotram haryata āva śmaśā rudhadvāḥ ǀ

dīrgham sutam vātāpyāya ǁ

Padapatha Devanagari Accented

क॒दा । व॒सो॒ इति॑ । स्तो॒त्रम् । हर्य॑ते । आ । अव॑ । श्म॒शा । रु॒ध॒त् । वारिति॒ वाः ।

दी॒र्घम् । सु॒तम् । वा॒ताप्या॑य ॥

Padapatha Devanagari Nonaccented

कदा । वसो इति । स्तोत्रम् । हर्यते । आ । अव । श्मशा । रुधत् । वारिति वाः ।

दीर्घम् । सुतम् । वाताप्याय ॥

Padapatha Transcription Accented

kadā́ ǀ vaso íti ǀ stotrám ǀ háryate ǀ ā́ ǀ áva ǀ śmaśā́ ǀ rudhat ǀ vā́ríti vā́ḥ ǀ

dīrghám ǀ sutám ǀ vātā́pyāya ǁ

Padapatha Transcription Nonaccented

kadā ǀ vaso iti ǀ stotram ǀ haryate ǀ ā ǀ ava ǀ śmaśā ǀ rudhat ǀ vāriti vāḥ ǀ

dīrgham ǀ sutam ǀ vātāpyāya ǁ

10.105.02   (Mandala. Sukta. Rik)

8.5.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्वं॒तानु॒ शेपा॑ ।

उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ॥

Samhita Devanagari Nonaccented

हरी यस्य सुयुजा विव्रता वेरर्वंतानु शेपा ।

उभा रजी न केशिना पतिर्दन् ॥

Samhita Transcription Accented

hárī yásya suyújā vívratā vérárvantā́nu śépā ǀ

ubhā́ rajī́ ná keśínā pátirdán ǁ

Samhita Transcription Nonaccented

harī yasya suyujā vivratā verarvantānu śepā ǀ

ubhā rajī na keśinā patirdan ǁ

Padapatha Devanagari Accented

हरी॒ इति॑ । यस्य॑ । सु॒ऽयुजा॑ । विऽव्र॑ता । वेः । अर्व॑न्ता । अनु॑ । शेपा॑ ।

उ॒भा । र॒जी इति॑ । न । के॒शिना॑ । पतिः॑ । दन् ॥

Padapatha Devanagari Nonaccented

हरी इति । यस्य । सुऽयुजा । विऽव्रता । वेः । अर्वन्ता । अनु । शेपा ।

उभा । रजी इति । न । केशिना । पतिः । दन् ॥

Padapatha Transcription Accented

hárī íti ǀ yásya ǀ su-yújā ǀ ví-vratā ǀ véḥ ǀ árvantā ǀ ánu ǀ śépā ǀ

ubhā́ ǀ rajī́ íti ǀ ná ǀ keśínā ǀ pátiḥ ǀ dán ǁ

Padapatha Transcription Nonaccented

harī iti ǀ yasya ǀ su-yujā ǀ vi-vratā ǀ veḥ ǀ arvantā ǀ anu ǀ śepā ǀ

ubhā ǀ rajī iti ǀ na ǀ keśinā ǀ patiḥ ǀ dan ǁ

10.105.03   (Mandala. Sukta. Rik)

8.5.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अप॒ योरिंद्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् ।

शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ॥

Samhita Devanagari Nonaccented

अप योरिंद्रः पापज आ मर्तो न शश्रमाणो बिभीवान् ।

शुभे यद्युयुजे तविषीवान् ॥

Samhita Transcription Accented

ápa yóríndraḥ pā́paja ā́ márto ná śaśramāṇó bibhīvā́n ǀ

śubhé yádyuyujé táviṣīvān ǁ

Samhita Transcription Nonaccented

apa yorindraḥ pāpaja ā marto na śaśramāṇo bibhīvān ǀ

śubhe yadyuyuje taviṣīvān ǁ

Padapatha Devanagari Accented

अप॑ । योः । इन्द्रः॑ । पाप॑जे । आ । मर्तः॑ । न । श॒श्र॒मा॒णः । बि॒भी॒वान् ।

शु॒भे । यत् । यु॒यु॒जे । तवि॑षीऽवान् ॥

Padapatha Devanagari Nonaccented

अप । योः । इन्द्रः । पापजे । आ । मर्तः । न । शश्रमाणः । बिभीवान् ।

शुभे । यत् । युयुजे । तविषीऽवान् ॥

Padapatha Transcription Accented

ápa ǀ yóḥ ǀ índraḥ ǀ pā́paje ǀ ā́ ǀ mártaḥ ǀ ná ǀ śaśramāṇáḥ ǀ bibhīvā́n ǀ

śubhé ǀ yát ǀ yuyujé ǀ táviṣī-vān ǁ

Padapatha Transcription Nonaccented

apa ǀ yoḥ ǀ indraḥ ǀ pāpaje ǀ ā ǀ martaḥ ǀ na ǀ śaśramāṇaḥ ǀ bibhīvān ǀ

śubhe ǀ yat ǀ yuyuje ǀ taviṣī-vān ǁ

10.105.04   (Mandala. Sukta. Rik)

8.5.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सचा॒योरिंद्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् ।

न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इंद्रः॑ ॥

Samhita Devanagari Nonaccented

सचायोरिंद्रश्चर्कृष आँ उपानसः सपर्यन् ।

नदयोर्विव्रतयोः शूर इंद्रः ॥

Samhita Transcription Accented

sácāyóríndraścárkṛṣa ā́m̐ upānasáḥ saparyán ǀ

nadáyorvívratayoḥ śū́ra índraḥ ǁ

Samhita Transcription Nonaccented

sacāyorindraścarkṛṣa ām̐ upānasaḥ saparyan ǀ

nadayorvivratayoḥ śūra indraḥ ǁ

Padapatha Devanagari Accented

सचा॑ । आ॒योः । इन्द्रः॑ । चर्कृ॑षे । आ । उ॒पा॒न॒सः । स॒प॒र्यन् ।

न॒दयोः॑ । विऽव्र॑तयोः । शूरः॑ । इन्द्रः॑ ॥

Padapatha Devanagari Nonaccented

सचा । आयोः । इन्द्रः । चर्कृषे । आ । उपानसः । सपर्यन् ।

नदयोः । विऽव्रतयोः । शूरः । इन्द्रः ॥

Padapatha Transcription Accented

sácā ǀ āyóḥ ǀ índraḥ ǀ cárkṛṣe ǀ ā́ ǀ upānasáḥ ǀ saparyán ǀ

nadáyoḥ ǀ ví-vratayoḥ ǀ śū́raḥ ǀ índraḥ ǁ

Padapatha Transcription Nonaccented

sacā ǀ āyoḥ ǀ indraḥ ǀ carkṛṣe ǀ ā ǀ upānasaḥ ǀ saparyan ǀ

nadayoḥ ǀ vi-vratayoḥ ǀ śūraḥ ǀ indraḥ ǁ

10.105.05   (Mandala. Sukta. Rik)

8.5.26.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अधि॒ यस्त॒स्थौ केश॑वंता॒ व्यच॑स्वंता॒ न पु॒ष्ट्यै ।

व॒नोति॒ शिप्रा॑भ्यां शि॒प्रिणी॑वान् ॥

Samhita Devanagari Nonaccented

अधि यस्तस्थौ केशवंता व्यचस्वंता न पुष्ट्यै ।

वनोति शिप्राभ्यां शिप्रिणीवान् ॥

Samhita Transcription Accented

ádhi yástastháu kéśavantā vyácasvantā ná puṣṭyái ǀ

vanóti śíprābhyām śipríṇīvān ǁ

Samhita Transcription Nonaccented

adhi yastasthau keśavantā vyacasvantā na puṣṭyai ǀ

vanoti śiprābhyām śipriṇīvān ǁ

Padapatha Devanagari Accented

अधि॑ । यः । त॒स्थौ । केश॑ऽवन्ता । व्यच॑स्वन्ता । न । पु॒ष्ट्यै ।

व॒नोति॑ । शिप्रा॑भ्याम् । शि॒प्रिणी॑ऽवान् ॥

Padapatha Devanagari Nonaccented

अधि । यः । तस्थौ । केशऽवन्ता । व्यचस्वन्ता । न । पुष्ट्यै ।

वनोति । शिप्राभ्याम् । शिप्रिणीऽवान् ॥

Padapatha Transcription Accented

ádhi ǀ yáḥ ǀ tastháu ǀ kéśa-vantā ǀ vyácasvantā ǀ ná ǀ puṣṭyái ǀ

vanóti ǀ śíprābhyām ǀ śipríṇī-vān ǁ

Padapatha Transcription Nonaccented

adhi ǀ yaḥ ǀ tasthau ǀ keśa-vantā ǀ vyacasvantā ǀ na ǀ puṣṭyai ǀ

vanoti ǀ śiprābhyām ǀ śipriṇī-vān ǁ

10.105.06   (Mandala. Sukta. Rik)

8.5.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रास्तौ॑दृ॒ष्वौजा॑ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा ।

ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा॑ ॥

Samhita Devanagari Nonaccented

प्रास्तौदृष्वौजा ऋष्वेभिस्ततक्ष शूरः शवसा ।

ऋभुर्न क्रतुभिर्मातरिश्वा ॥

Samhita Transcription Accented

prā́staudṛṣváujā ṛṣvébhistatákṣa śū́raḥ śávasā ǀ

ṛbhúrná krátubhirmātaríśvā ǁ

Samhita Transcription Nonaccented

prāstaudṛṣvaujā ṛṣvebhistatakṣa śūraḥ śavasā ǀ

ṛbhurna kratubhirmātariśvā ǁ

Padapatha Devanagari Accented

प्र । अ॒स्तौ॒त् । ऋ॒ष्वऽओ॑जाः । ऋ॒ष्वेभिः॑ । त॒तक्ष॑ । शूरः॑ । शव॑सा ।

ऋ॒भुः । न । क्रतु॑ऽभिः । मा॒त॒रिश्वा॑ ॥

Padapatha Devanagari Nonaccented

प्र । अस्तौत् । ऋष्वऽओजाः । ऋष्वेभिः । ततक्ष । शूरः । शवसा ।

ऋभुः । न । क्रतुऽभिः । मातरिश्वा ॥

Padapatha Transcription Accented

prá ǀ astaut ǀ ṛṣvá-ojāḥ ǀ ṛṣvébhiḥ ǀ tatákṣa ǀ śū́raḥ ǀ śávasā ǀ

ṛbhúḥ ǀ ná ǀ krátu-bhiḥ ǀ mātaríśvā ǁ

Padapatha Transcription Nonaccented

pra ǀ astaut ǀ ṛṣva-ojāḥ ǀ ṛṣvebhiḥ ǀ tatakṣa ǀ śūraḥ ǀ śavasā ǀ

ṛbhuḥ ǀ na ǀ kratu-bhiḥ ǀ mātariśvā ǁ

10.105.07   (Mandala. Sukta. Rik)

8.5.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वज्रं॒ यश्च॒क्रे सु॒हना॑य॒ दस्य॑वे हिरीम॒शो हिरी॑मान् ।

अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ॥

Samhita Devanagari Nonaccented

वज्रं यश्चक्रे सुहनाय दस्यवे हिरीमशो हिरीमान् ।

अरुतहनुरद्भुतं न रजः ॥

Samhita Transcription Accented

vájram yáścakré suhánāya dásyave hirīmaśó hírīmān ǀ

árutahanurádbhutam ná rájaḥ ǁ

Samhita Transcription Nonaccented

vajram yaścakre suhanāya dasyave hirīmaśo hirīmān ǀ

arutahanuradbhutam na rajaḥ ǁ

Padapatha Devanagari Accented

वज्र॑म् । यः । च॒क्रे । सु॒ऽहना॑य । दस्य॑वे । हि॒री॒म॒शः । हिरी॑मान् ।

अरु॑तऽहनुः । अद्भु॑तम् । न । रजः॑ ॥

Padapatha Devanagari Nonaccented

वज्रम् । यः । चक्रे । सुऽहनाय । दस्यवे । हिरीमशः । हिरीमान् ।

अरुतऽहनुः । अद्भुतम् । न । रजः ॥

Padapatha Transcription Accented

vájram ǀ yáḥ ǀ cakré ǀ su-hánāya ǀ dásyave ǀ hirīmaśáḥ ǀ hírīmān ǀ

áruta-hanuḥ ǀ ádbhutam ǀ ná ǀ rájaḥ ǁ

Padapatha Transcription Nonaccented

vajram ǀ yaḥ ǀ cakre ǀ su-hanāya ǀ dasyave ǀ hirīmaśaḥ ǀ hirīmān ǀ

aruta-hanuḥ ǀ adbhutam ǀ na ǀ rajaḥ ǁ

10.105.08   (Mandala. Sukta. Rik)

8.5.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ ।

नाब्र॑ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ॥

Samhita Devanagari Nonaccented

अव नो वृजिना शिशीह्यृचा वनेमानृचः ।

नाब्रह्मा यज्ञ ऋधग्जोषति त्वे ॥

Samhita Transcription Accented

áva no vṛjinā́ śiśīhyṛcā́ vanemānṛ́caḥ ǀ

nā́brahmā yajñá ṛ́dhagjóṣati tvé ǁ

Samhita Transcription Nonaccented

ava no vṛjinā śiśīhyṛcā vanemānṛcaḥ ǀ

nābrahmā yajña ṛdhagjoṣati tve ǁ

Padapatha Devanagari Accented

अव॑ । नः॒ । वृ॒जि॒ना । शि॒शी॒हि॒ । ऋ॒चा । व॒ने॒म॒ । अ॒नृचः॑ ।

न । अब्र॑ह्मा । य॒ज्ञः । ऋध॑क् । जोष॑ति । त्वे इति॑ ॥

Padapatha Devanagari Nonaccented

अव । नः । वृजिना । शिशीहि । ऋचा । वनेम । अनृचः ।

न । अब्रह्मा । यज्ञः । ऋधक् । जोषति । त्वे इति ॥

Padapatha Transcription Accented

áva ǀ naḥ ǀ vṛjinā́ ǀ śiśīhi ǀ ṛcā́ ǀ vanema ǀ anṛ́caḥ ǀ

ná ǀ ábrahmā ǀ yajñáḥ ǀ ṛ́dhak ǀ jóṣati ǀ tvé íti ǁ

Padapatha Transcription Nonaccented

ava ǀ naḥ ǀ vṛjinā ǀ śiśīhi ǀ ṛcā ǀ vanema ǀ anṛcaḥ ǀ

na ǀ abrahmā ǀ yajñaḥ ǀ ṛdhak ǀ joṣati ǀ tve iti ǁ

10.105.09   (Mandala. Sukta. Rik)

8.5.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वा यत्ते॑ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् ।

स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ॥

Samhita Devanagari Nonaccented

ऊर्ध्वा यत्ते त्रेतिनी भूद्यज्ञस्य धूर्षु सद्मन् ।

सजूर्नावं स्वयशसं सचायोः ॥

Samhita Transcription Accented

ūrdhvā́ yátte tretínī bhū́dyajñásya dhūrṣú sádman ǀ

sajū́rnā́vam sváyaśasam sácāyóḥ ǁ

Samhita Transcription Nonaccented

ūrdhvā yatte tretinī bhūdyajñasya dhūrṣu sadman ǀ

sajūrnāvam svayaśasam sacāyoḥ ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वा । यत् । ते॒ । त्रे॒तिनी॑ । भूत् । य॒ज्ञस्य॑ । धूः॒ऽसु । सद्म॑न् ।

स॒ऽजूः । नाव॑म् । स्वऽय॑शसम् । सचा॑ । आ॒योः ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वा । यत् । ते । त्रेतिनी । भूत् । यज्ञस्य । धूःऽसु । सद्मन् ।

सऽजूः । नावम् । स्वऽयशसम् । सचा । आयोः ॥

Padapatha Transcription Accented

ūrdhvā́ ǀ yát ǀ te ǀ tretínī ǀ bhū́t ǀ yajñásya ǀ dhūḥ-sú ǀ sádman ǀ

sa-jū́ḥ ǀ nā́vam ǀ svá-yaśasam ǀ sácā ǀ āyóḥ ǁ

Padapatha Transcription Nonaccented

ūrdhvā ǀ yat ǀ te ǀ tretinī ǀ bhūt ǀ yajñasya ǀ dhūḥ-su ǀ sadman ǀ

sa-jūḥ ǀ nāvam ǀ sva-yaśasam ǀ sacā ǀ āyoḥ ǁ

10.105.10   (Mandala. Sukta. Rik)

8.5.27.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः ।

यया॒ स्वे पात्रे॑ सिं॒चस॒ उत् ॥

Samhita Devanagari Nonaccented

श्रिये ते पृश्निरुपसेचनी भूच्छ्रिये दर्विररेपाः ।

यया स्वे पात्रे सिंचस उत् ॥

Samhita Transcription Accented

śriyé te pṛ́śnirupasécanī bhūcchriyé dárvirarepā́ḥ ǀ

yáyā své pā́tre siñcása út ǁ

Samhita Transcription Nonaccented

śriye te pṛśnirupasecanī bhūcchriye darvirarepāḥ ǀ

yayā sve pātre siñcasa ut ǁ

Padapatha Devanagari Accented

श्रि॒ये । ते॒ । पृश्निः॑ । उ॒प॒ऽसेच॑नी । भू॒त् । श्रि॒ये । दर्विः॑ । अ॒रे॒पाः ।

यया॑ । स्वे । पात्रे॑ । सि॒ञ्चसे॑ । उत् ॥

Padapatha Devanagari Nonaccented

श्रिये । ते । पृश्निः । उपऽसेचनी । भूत् । श्रिये । दर्विः । अरेपाः ।

यया । स्वे । पात्रे । सिञ्चसे । उत् ॥

Padapatha Transcription Accented

śriyé ǀ te ǀ pṛ́śniḥ ǀ upa-sécanī ǀ bhūt ǀ śriyé ǀ dárviḥ ǀ arepā́ḥ ǀ

yáyā ǀ své ǀ pā́tre ǀ siñcáse ǀ út ǁ

Padapatha Transcription Nonaccented

śriye ǀ te ǀ pṛśniḥ ǀ upa-secanī ǀ bhūt ǀ śriye ǀ darviḥ ǀ arepāḥ ǀ

yayā ǀ sve ǀ pātre ǀ siñcase ǀ ut ǁ

10.105.11   (Mandala. Sukta. Rik)

8.5.27.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ॑द्दुर्मि॒त्र इ॒त्थास्तौ॑त् ।

आवो॒ यद्द॑स्यु॒हत्ये॑ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये॑ कुत्सव॒त्सं ॥

Samhita Devanagari Nonaccented

शतं वा यदसुर्य प्रति त्वा सुमित्र इत्थास्तौद्दुर्मित्र इत्थास्तौत् ।

आवो यद्दस्युहत्ये कुत्सपुत्रं प्रावो यद्दस्युहत्ये कुत्सवत्सं ॥

Samhita Transcription Accented

śatám vā yádasurya práti tvā sumitrá itthā́stauddurmitrá itthā́staut ǀ

ā́vo yáddasyuhátye kutsaputrám prā́vo yáddasyuhátye kutsavatsám ǁ

Samhita Transcription Nonaccented

śatam vā yadasurya prati tvā sumitra itthāstauddurmitra itthāstaut ǀ

āvo yaddasyuhatye kutsaputram prāvo yaddasyuhatye kutsavatsam ǁ

Padapatha Devanagari Accented

श॒तम् । वा॒ । यत् । अ॒सु॒र्य॒ । प्रति॑ । त्वा॒ । सु॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् । दुः॒ऽमि॒त्रः । इ॒त्था । अ॒स्तौ॒त् ।

आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽपु॒त्रम् । प्र । आवः॑ । यत् । द॒स्यु॒ऽहत्ये॑ । कु॒त्स॒ऽव॒त्सम् ॥

Padapatha Devanagari Nonaccented

शतम् । वा । यत् । असुर्य । प्रति । त्वा । सुऽमित्रः । इत्था । अस्तौत् । दुःऽमित्रः । इत्था । अस्तौत् ।

आवः । यत् । दस्युऽहत्ये । कुत्सऽपुत्रम् । प्र । आवः । यत् । दस्युऽहत्ये । कुत्सऽवत्सम् ॥

Padapatha Transcription Accented

śatám ǀ vā ǀ yát ǀ asurya ǀ práti ǀ tvā ǀ su-mitráḥ ǀ itthā́ ǀ astaut ǀ duḥ-mitráḥ ǀ itthā́ ǀ astaut ǀ

ā́vaḥ ǀ yát ǀ dasyu-hátye ǀ kutsa-putrám ǀ prá ǀ ā́vaḥ ǀ yát ǀ dasyu-hátye ǀ kutsa-vatsám ǁ

Padapatha Transcription Nonaccented

śatam ǀ vā ǀ yat ǀ asurya ǀ prati ǀ tvā ǀ su-mitraḥ ǀ itthā ǀ astaut ǀ duḥ-mitraḥ ǀ itthā ǀ astaut ǀ

āvaḥ ǀ yat ǀ dasyu-hatye ǀ kutsa-putram ǀ pra ǀ āvaḥ ǀ yat ǀ dasyu-hatye ǀ kutsa-vatsam ǁ