SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 106

 

1. Info

To:    aśvins
From:   bhūtāṃśa kāśyapa
Metres:   1st set of styles: nicṛttriṣṭup (2, 4, 8-11); triṣṭup (1, 3, 7); virāṭtrisṭup (5, 6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.106.01   (Mandala. Sukta. Rik)

8.6.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त॑न्वाथे॒ धियो॒ वस्त्रा॒पसे॑व ।

स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने॑व॒ पृक्ष॒ आ तं॑सयेथे ॥

Samhita Devanagari Nonaccented

उभा उ नूनं तदिदर्थयेथे वि तन्वाथे धियो वस्त्रापसेव ।

सध्रीचीना यातवे प्रेमजीगः सुदिनेव पृक्ष आ तंसयेथे ॥

Samhita Transcription Accented

ubhā́ u nūnám tádídarthayethe ví tanvāthe dhíyo vástrāpáseva ǀ

sadhrīcīnā́ yā́tave prémajīgaḥ sudíneva pṛ́kṣa ā́ taṃsayethe ǁ

Samhita Transcription Nonaccented

ubhā u nūnam tadidarthayethe vi tanvāthe dhiyo vastrāpaseva ǀ

sadhrīcīnā yātave premajīgaḥ sudineva pṛkṣa ā taṃsayethe ǁ

Padapatha Devanagari Accented

उ॒भौ । ऊं॒ इति॑ । नू॒नम् । तत् । इत् । अ॒र्थ॒ये॒थे॒ इति॑ । वि । त॒न्वा॒थे॒ इति॑ । धियः॑ । वस्त्रा॑ । अ॒पसा॑ऽइव ।

स॒ध्री॒ची॒ना । यात॑वे । प्र । ई॒म् । अ॒जी॒ग॒रिति॑ । सु॒दिना॑ऽइव । पृक्षः॑ । आ । तं॒स॒ये॒थे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

उभौ । ऊं इति । नूनम् । तत् । इत् । अर्थयेथे इति । वि । तन्वाथे इति । धियः । वस्त्रा । अपसाऽइव ।

सध्रीचीना । यातवे । प्र । ईम् । अजीगरिति । सुदिनाऽइव । पृक्षः । आ । तंसयेथे इति ॥

Padapatha Transcription Accented

ubháu ǀ ūṃ íti ǀ nūnám ǀ tát ǀ ít ǀ arthayethe íti ǀ ví ǀ tanvāthe íti ǀ dhíyaḥ ǀ vástrā ǀ apásā-iva ǀ

sadhrīcīnā́ ǀ yā́tave ǀ prá ǀ īm ǀ ajīgaríti ǀ sudínā-iva ǀ pṛ́kṣaḥ ǀ ā́ ǀ taṃsayethe íti ǁ

Padapatha Transcription Nonaccented

ubhau ǀ ūṃ iti ǀ nūnam ǀ tat ǀ it ǀ arthayethe iti ǀ vi ǀ tanvāthe iti ǀ dhiyaḥ ǀ vastrā ǀ apasā-iva ǀ

sadhrīcīnā ǀ yātave ǀ pra ǀ īm ǀ ajīgariti ǀ sudinā-iva ǀ pṛkṣaḥ ǀ ā ǀ taṃsayethe iti ǁ

10.106.02   (Mandala. Sukta. Rik)

8.6.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒ष्टारे॑व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः॑ ।

दू॒तेव॒ हि ष्ठो य॒शसा॒ जने॑षु॒ माप॑ स्थातं महि॒षेवा॑व॒पाना॑त् ॥

Samhita Devanagari Nonaccented

उष्टारेव फर्वरेषु श्रयेथे प्रायोगेव श्वात्र्या शासुरेथः ।

दूतेव हि ष्ठो यशसा जनेषु माप स्थातं महिषेवावपानात् ॥

Samhita Transcription Accented

uṣṭā́reva phárvareṣu śrayethe prāyogéva śvā́tryā śā́suréthaḥ ǀ

dūtéva hí ṣṭhó yaśásā jáneṣu mā́pa sthātam mahiṣévāvapā́nāt ǁ

Samhita Transcription Nonaccented

uṣṭāreva pharvareṣu śrayethe prāyogeva śvātryā śāsurethaḥ ǀ

dūteva hi ṣṭho yaśasā janeṣu māpa sthātam mahiṣevāvapānāt ǁ

Padapatha Devanagari Accented

उ॒ष्टारा॑ऽइव । फर्व॑रेषु । श्र॒ये॒थे॒ इति॑ । प्रा॒यो॒गाऽइ॑व । श्वात्र्या॑ । शासुः॑ । आ । इ॒थः॒ ।

दू॒ताऽइ॑व । हि । स्थः । य॒शसा॑ । जने॑षु । मा । अप॑ । स्था॒त॒म् । म॒हि॒षाऽइ॑व । अ॒व॒ऽपाना॑त् ॥

Padapatha Devanagari Nonaccented

उष्टाराऽइव । फर्वरेषु । श्रयेथे इति । प्रायोगाऽइव । श्वात्र्या । शासुः । आ । इथः ।

दूताऽइव । हि । स्थः । यशसा । जनेषु । मा । अप । स्थातम् । महिषाऽइव । अवऽपानात् ॥

Padapatha Transcription Accented

uṣṭā́rā-iva ǀ phárvareṣu ǀ śrayethe íti ǀ prāyogā́-iva ǀ śvā́tryā ǀ śā́suḥ ǀ ā́ ǀ ithaḥ ǀ

dūtā́-iva ǀ hí ǀ stháḥ ǀ yaśásā ǀ jáneṣu ǀ mā́ ǀ ápa ǀ sthātam ǀ mahiṣā́-iva ǀ ava-pā́nāt ǁ

Padapatha Transcription Nonaccented

uṣṭārā-iva ǀ pharvareṣu ǀ śrayethe iti ǀ prāyogā-iva ǀ śvātryā ǀ śāsuḥ ǀ ā ǀ ithaḥ ǀ

dūtā-iva ǀ hi ǀ sthaḥ ǀ yaśasā ǀ janeṣu ǀ mā ǀ apa ǀ sthātam ǀ mahiṣā-iva ǀ ava-pānāt ǁ

10.106.03   (Mandala. Sukta. Rik)

8.6.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सा॒कं॒युजा॑ शकु॒नस्ये॑व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टं ।

अ॒ग्निरि॑व देव॒योर्दी॑दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ॥

Samhita Devanagari Nonaccented

साकंयुजा शकुनस्येव पक्षा पश्वेव चित्रा यजुरा गमिष्टं ।

अग्निरिव देवयोर्दीदिवांसा परिज्मानेव यजथः पुरुत्रा ॥

Samhita Transcription Accented

sākaṃyújā śakunásyeva pakṣā́ paśvéva citrā́ yájurā́ gamiṣṭam ǀ

agníriva devayórdīdivā́ṃsā párijmāneva yajathaḥ purutrā́ ǁ

Samhita Transcription Nonaccented

sākaṃyujā śakunasyeva pakṣā paśveva citrā yajurā gamiṣṭam ǀ

agniriva devayordīdivāṃsā parijmāneva yajathaḥ purutrā ǁ

Padapatha Devanagari Accented

सा॒क॒म्ऽयुजा॑ । श॒कु॒नस्य॑ऽइव । प॒क्षा । प॒श्वाऽइ॑व । चि॒त्रा । यजुः॑ । आ । ग॒मि॒ष्ट॒म् ।

अ॒ग्निःऽइ॑व । दे॒व॒ऽयोः । दी॒दि॒ऽवांसा॑ । परि॑ज्मानाऽइव । य॒ज॒थः॒ । पु॒रु॒ऽत्रा ॥

Padapatha Devanagari Nonaccented

साकम्ऽयुजा । शकुनस्यऽइव । पक्षा । पश्वाऽइव । चित्रा । यजुः । आ । गमिष्टम् ।

अग्निःऽइव । देवऽयोः । दीदिऽवांसा । परिज्मानाऽइव । यजथः । पुरुऽत्रा ॥

Padapatha Transcription Accented

sākam-yújā ǀ śakunásya-iva ǀ pakṣā́ ǀ paśvā́-iva ǀ citrā́ ǀ yájuḥ ǀ ā́ ǀ gamiṣṭam ǀ

agníḥ-iva ǀ deva-yóḥ ǀ dīdi-vā́ṃsā ǀ párijmānā-iva ǀ yajathaḥ ǀ puru-trā́ ǁ

Padapatha Transcription Nonaccented

sākam-yujā ǀ śakunasya-iva ǀ pakṣā ǀ paśvā-iva ǀ citrā ǀ yajuḥ ǀ ā ǀ gamiṣṭam ǀ

agniḥ-iva ǀ deva-yoḥ ǀ dīdi-vāṃsā ǀ parijmānā-iva ǀ yajathaḥ ǀ puru-trā ǁ

10.106.04   (Mandala. Sukta. Rik)

8.6.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒पी वो॑ अ॒स्मे पि॒तरे॑व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती॑व तु॒र्यै ।

इर्ये॑व पु॒ष्ट्यै कि॒रणे॑व भु॒ज्यै श्रु॑ष्टी॒वाने॑व॒ हव॒मा ग॑मिष्टं ॥

Samhita Devanagari Nonaccented

आपी वो अस्मे पितरेव पुत्रोग्रेव रुचा नृपतीव तुर्यै ।

इर्येव पुष्ट्यै किरणेव भुज्यै श्रुष्टीवानेव हवमा गमिष्टं ॥

Samhita Transcription Accented

āpī́ vo asmé pitáreva putrógréva rucā́ nṛpátīva turyái ǀ

íryeva puṣṭyái kiráṇeva bhujyái śruṣṭīvā́neva hávamā́ gamiṣṭam ǁ

Samhita Transcription Nonaccented

āpī vo asme pitareva putrogreva rucā nṛpatīva turyai ǀ

iryeva puṣṭyai kiraṇeva bhujyai śruṣṭīvāneva havamā gamiṣṭam ǁ

Padapatha Devanagari Accented

आ॒पी इति॑ । वः॒ । अ॒स्मे इति॑ । पि॒तरा॑ऽइव । पु॒त्रा । उ॒ग्राऽइ॑व । रु॒चा । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । तु॒र्यै ।

इर्या॑ऽइव । पु॒ष्ट्यै । कि॒रणा॑ऽइव । भु॒ज्यै । श्रु॒ष्टी॒वाना॑ऽइव । हव॑म् । आ । ग॒मि॒ष्ट॒म् ॥

Padapatha Devanagari Nonaccented

आपी इति । वः । अस्मे इति । पितराऽइव । पुत्रा । उग्राऽइव । रुचा । नृपती इवेति नृपतीऽइव । तुर्यै ।

इर्याऽइव । पुष्ट्यै । किरणाऽइव । भुज्यै । श्रुष्टीवानाऽइव । हवम् । आ । गमिष्टम् ॥

Padapatha Transcription Accented

āpī́ íti ǀ vaḥ ǀ asmé íti ǀ pitárā-iva ǀ putrā́ ǀ ugrā́-iva ǀ rucā́ ǀ nṛpátī ivéti nṛpátī-iva ǀ turyái ǀ

íryā-iva ǀ puṣṭyái ǀ kiráṇā-iva ǀ bhujyái ǀ śruṣṭīvā́nā-iva ǀ hávam ǀ ā́ ǀ gamiṣṭam ǁ

Padapatha Transcription Nonaccented

āpī iti ǀ vaḥ ǀ asme iti ǀ pitarā-iva ǀ putrā ǀ ugrā-iva ǀ rucā ǀ nṛpatī iveti nṛpatī-iva ǀ turyai ǀ

iryā-iva ǀ puṣṭyai ǀ kiraṇā-iva ǀ bhujyai ǀ śruṣṭīvānā-iva ǀ havam ǀ ā ǀ gamiṣṭam ǁ

10.106.05   (Mandala. Sukta. Rik)

8.6.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वंस॑गेव पूष॒र्या॑ शिं॒बाता॑ मि॒त्रेव॑ ऋ॒ता श॒तरा॒ शात॑पंता ।

वाजे॑वो॒च्चा वय॑सा घर्म्ये॒ष्ठा मेषे॑वे॒षा स॑प॒र्या॒३॒॑ पुरी॑षा ॥

Samhita Devanagari Nonaccented

वंसगेव पूषर्या शिंबाता मित्रेव ऋता शतरा शातपंता ।

वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या पुरीषा ॥

Samhita Transcription Accented

váṃsageva pūṣaryā́ śimbā́tā mitréva ṛtā́ śatárā śā́tapantā ǀ

vā́jevoccā́ váyasā gharmyeṣṭhā́ méṣeveṣā́ saparyā́ púrīṣā ǁ

Samhita Transcription Nonaccented

vaṃsageva pūṣaryā śimbātā mitreva ṛtā śatarā śātapantā ǀ

vājevoccā vayasā gharmyeṣṭhā meṣeveṣā saparyā purīṣā ǁ

Padapatha Devanagari Accented

वंस॑गाऽइव । पू॒ष॒र्या॑ । शि॒म्बाता॑ । मि॒त्राऽइव॑ । ऋ॒ता । श॒तरा॑ । शात॑पन्ता ।

वाजा॑ऽइव । उ॒च्चा । वय॑सा । घ॒र्म्ये॒ऽस्था । मेषा॑ऽइव । इ॒षा । स॒प॒र्या॑ । पुरी॑षा ॥

Padapatha Devanagari Nonaccented

वंसगाऽइव । पूषर्या । शिम्बाता । मित्राऽइव । ऋता । शतरा । शातपन्ता ।

वाजाऽइव । उच्चा । वयसा । घर्म्येऽस्था । मेषाऽइव । इषा । सपर्या । पुरीषा ॥

Padapatha Transcription Accented

váṃsagā-iva ǀ pūṣaryā́ ǀ śimbā́tā ǀ mitrā́-íva ǀ ṛtā́ ǀ śatárā ǀ śā́tapantā ǀ

vā́jā-iva ǀ uccā́ ǀ váyasā ǀ gharmye-sthā́ ǀ méṣā-iva ǀ iṣā́ ǀ saparyā́ ǀ púrīṣā ǁ

Padapatha Transcription Nonaccented

vaṃsagā-iva ǀ pūṣaryā ǀ śimbātā ǀ mitrā-iva ǀ ṛtā ǀ śatarā ǀ śātapantā ǀ

vājā-iva ǀ uccā ǀ vayasā ǀ gharmye-sthā ǀ meṣā-iva ǀ iṣā ǀ saparyā ǀ purīṣā ǁ

10.106.06   (Mandala. Sukta. Rik)

8.6.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सृ॒ण्ये॑व ज॒र्भरी॑ तु॒र्फरी॑तू नैतो॒शेव॑ तु॒र्फरी॑ पर्फ॒रीका॑ ।

उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे॑ ज॒राय्व॒जरं॑ म॒रायु॑ ॥

Samhita Devanagari Nonaccented

सृण्येव जर्भरी तुर्फरीतू नैतोशेव तुर्फरी पर्फरीका ।

उदन्यजेव जेमना मदेरू ता मे जराय्वजरं मरायु ॥

Samhita Transcription Accented

sṛṇyéva jarbhárī turphárītū naitośéva turphárī parpharī́kā ǀ

udanyajéva jémanā maderū́ tā́ me jarā́yvajáram marā́yu ǁ

Samhita Transcription Nonaccented

sṛṇyeva jarbharī turpharītū naitośeva turpharī parpharīkā ǀ

udanyajeva jemanā maderū tā me jarāyvajaram marāyu ǁ

Padapatha Devanagari Accented

सृ॒ण्या॑ऽइव । ज॒र्भरी॒ इति॑ । तु॒र्फरी॑तू॒ इति॑ । नै॒तो॒शाऽइ॑व । तु॒र्फरी॒ इति॑ । प॒र्फ॒रीका॑ ।

उ॒द॒न्य॒जाऽइ॑व । जेम॑ना । म॒दे॒रू इति॑ । ता । मे॒ । ज॒रायु॑ । अ॒जर॑म् । म॒रायु॑ ॥

Padapatha Devanagari Nonaccented

सृण्याऽइव । जर्भरी इति । तुर्फरीतू इति । नैतोशाऽइव । तुर्फरी इति । पर्फरीका ।

उदन्यजाऽइव । जेमना । मदेरू इति । ता । मे । जरायु । अजरम् । मरायु ॥

Padapatha Transcription Accented

sṛṇyā́-iva ǀ jarbhárī íti ǀ turphárītū íti ǀ naitośā́-iva ǀ turphárī íti ǀ parpharī́kā ǀ

udanyajā́-iva ǀ jémanā ǀ maderū́ íti ǀ tā́ ǀ me ǀ jarā́yu ǀ ajáram ǀ marā́yu ǁ

Padapatha Transcription Nonaccented

sṛṇyā-iva ǀ jarbharī iti ǀ turpharītū iti ǀ naitośā-iva ǀ turpharī iti ǀ parpharīkā ǀ

udanyajā-iva ǀ jemanā ǀ maderū iti ǀ tā ǀ me ǀ jarāyu ǀ ajaram ǀ marāyu ǁ

10.106.07   (Mandala. Sukta. Rik)

8.6.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प॒ज्रेव॒ चर्च॑रं॒ जारं॑ म॒रायु॒ क्षद्मे॒वार्थे॑षु तर्तरीथ उग्रा ।

ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु॑र्वा॒युर्न प॑र्फरत्क्षयद्रयी॒णां ॥

Samhita Devanagari Nonaccented

पज्रेव चर्चरं जारं मरायु क्षद्मेवार्थेषु तर्तरीथ उग्रा ।

ऋभू नापत्खरमज्रा खरज्रुर्वायुर्न पर्फरत्क्षयद्रयीणां ॥

Samhita Transcription Accented

pajréva cárcaram jā́ram marā́yu kṣádmevā́rtheṣu tartarītha ugrā ǀ

ṛbhū́ nā́patkharamajrā́ kharájrurvāyúrná parpharatkṣayadrayīṇā́m ǁ

Samhita Transcription Nonaccented

pajreva carcaram jāram marāyu kṣadmevārtheṣu tartarītha ugrā ǀ

ṛbhū nāpatkharamajrā kharajrurvāyurna parpharatkṣayadrayīṇām ǁ

Padapatha Devanagari Accented

प॒ज्राऽइ॑व । चर्च॑रम् । जार॑म् । म॒रायु॑ । क्षद्म॑ऽइव । अर्थे॑षु । त॒र्त॒री॒थः॒ । उ॒ग्रा॒ ।

ऋ॒भू इति॑ । न । आ॒प॒त् । ख॒र॒म॒ज्रा । ख॒रऽज्रुः॑ । वा॒युः । न । प॒र्फ॒र॒त् । क्ष॒य॒त् । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

पज्राऽइव । चर्चरम् । जारम् । मरायु । क्षद्मऽइव । अर्थेषु । तर्तरीथः । उग्रा ।

ऋभू इति । न । आपत् । खरमज्रा । खरऽज्रुः । वायुः । न । पर्फरत् । क्षयत् । रयीणाम् ॥

Padapatha Transcription Accented

pajrā́-iva ǀ cárcaram ǀ jā́ram ǀ marā́yu ǀ kṣádma-iva ǀ ártheṣu ǀ tartarīthaḥ ǀ ugrā ǀ

ṛbhū́ íti ǀ ná ǀ āpat ǀ kharamajrā́ ǀ khará-jruḥ ǀ vāyúḥ ǀ ná ǀ parpharat ǀ kṣayat ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

pajrā-iva ǀ carcaram ǀ jāram ǀ marāyu ǀ kṣadma-iva ǀ artheṣu ǀ tartarīthaḥ ǀ ugrā ǀ

ṛbhū iti ǀ na ǀ āpat ǀ kharamajrā ǀ khara-jruḥ ǀ vāyuḥ ǀ na ǀ parpharat ǀ kṣayat ǀ rayīṇām ǁ

10.106.08   (Mandala. Sukta. Rik)

8.6.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घ॒र्मेव॒ मधु॑ ज॒ठरे॑ स॒नेरू॒ भगे॑विता तु॒र्फरी॒ फारि॒वारं॑ ।

प॒त॒रेव॑ चच॒रा चं॒द्रनि॑र्णि॒ङ्मन॑ऋंगा मन॒न्या॒३॒॑ न जग्मी॑ ॥

Samhita Devanagari Nonaccented

घर्मेव मधु जठरे सनेरू भगेविता तुर्फरी फारिवारं ।

पतरेव चचरा चंद्रनिर्णिङ्मनऋंगा मनन्या न जग्मी ॥

Samhita Transcription Accented

gharméva mádhu jaṭháre sanérū bhágevitā turphárī phā́rivā́ram ǀ

pataréva cacarā́ candránirṇiṅmánaṛṅgā mananyā́ ná jágmī ǁ

Samhita Transcription Nonaccented

gharmeva madhu jaṭhare sanerū bhagevitā turpharī phārivāram ǀ

patareva cacarā candranirṇiṅmanaṛṅgā mananyā na jagmī ǁ

Padapatha Devanagari Accented

घ॒र्माऽइ॑व । मधु॑ । ज॒ठरे॑ । स॒नेरू॒ इति॑ । भगे॑ऽअविता । तु॒र्फरी॒ इति॑ । फारि॑वा । अर॑म् ।

प॒त॒राऽइ॑व । च॒च॒रा । च॒न्द्रऽनि॑र्निक् । मनः॑ऽऋङ्गा । म॒न॒न्या॑ । न । जग्मी॒ इति॑ ॥

Padapatha Devanagari Nonaccented

घर्माऽइव । मधु । जठरे । सनेरू इति । भगेऽअविता । तुर्फरी इति । फारिवा । अरम् ।

पतराऽइव । चचरा । चन्द्रऽनिर्निक् । मनःऽऋङ्गा । मनन्या । न । जग्मी इति ॥

Padapatha Transcription Accented

gharmā́-iva ǀ mádhu ǀ jaṭháre ǀ sanérū íti ǀ bháge-avitā ǀ turphárī íti ǀ phā́rivā ǀ áram ǀ

patarā́-iva ǀ cacarā́ ǀ candrá-nirnik ǀ mánaḥ-ṛṅgā ǀ mananyā́ ǀ ná ǀ jágmī íti ǁ

Padapatha Transcription Nonaccented

gharmā-iva ǀ madhu ǀ jaṭhare ǀ sanerū iti ǀ bhage-avitā ǀ turpharī iti ǀ phārivā ǀ aram ǀ

patarā-iva ǀ cacarā ǀ candra-nirnik ǀ manaḥ-ṛṅgā ǀ mananyā ǀ na ǀ jagmī iti ǁ

10.106.09   (Mandala. Sukta. Rik)

8.6.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

बृ॒हंते॑व गं॒भरे॑षु प्रति॒ष्ठां पादे॑व गा॒धं तर॑ते विदाथः ।

कर्णे॑व॒ शासु॒रनु॒ हि स्मरा॒थोऽंशे॑व नो भजतं चि॒त्रमप्नः॑ ॥

Samhita Devanagari Nonaccented

बृहंतेव गंभरेषु प्रतिष्ठां पादेव गाधं तरते विदाथः ।

कर्णेव शासुरनु हि स्मराथोऽंशेव नो भजतं चित्रमप्नः ॥

Samhita Transcription Accented

bṛhánteva gambháreṣu pratiṣṭhā́m pā́deva gādhám tárate vidāthaḥ ǀ

kárṇeva śā́suránu hí smárāthó’ṃśeva no bhajatam citrámápnaḥ ǁ

Samhita Transcription Nonaccented

bṛhanteva gambhareṣu pratiṣṭhām pādeva gādham tarate vidāthaḥ ǀ

karṇeva śāsuranu hi smarātho’ṃśeva no bhajatam citramapnaḥ ǁ

Padapatha Devanagari Accented

बृ॒हन्ता॑ऽइव । ग॒म्भरे॑षु । प्र॒ति॒ऽस्थाम् । पादा॑ऽइव । गा॒धम् । तर॑ते । वि॒दा॒थः॒ ।

कर्णा॑ऽइव । शासुः॑ । अनु॑ । हि । स्मरा॑थः । अंशा॑ऽइव । नः॒ । भ॒ज॒त॒म् । चि॒त्रम् । अप्नः॑ ॥

Padapatha Devanagari Nonaccented

बृहन्ताऽइव । गम्भरेषु । प्रतिऽस्थाम् । पादाऽइव । गाधम् । तरते । विदाथः ।

कर्णाऽइव । शासुः । अनु । हि । स्मराथः । अंशाऽइव । नः । भजतम् । चित्रम् । अप्नः ॥

Padapatha Transcription Accented

bṛhántā-iva ǀ gambháreṣu ǀ prati-sthā́m ǀ pā́dā-iva ǀ gādhám ǀ tárate ǀ vidāthaḥ ǀ

kárṇā-iva ǀ śā́suḥ ǀ ánu ǀ hí ǀ smárāthaḥ ǀ áṃśā-iva ǀ naḥ ǀ bhajatam ǀ citrám ǀ ápnaḥ ǁ

Padapatha Transcription Nonaccented

bṛhantā-iva ǀ gambhareṣu ǀ prati-sthām ǀ pādā-iva ǀ gādham ǀ tarate ǀ vidāthaḥ ǀ

karṇā-iva ǀ śāsuḥ ǀ anu ǀ hi ǀ smarāthaḥ ǀ aṃśā-iva ǀ naḥ ǀ bhajatam ǀ citram ǀ apnaḥ ǁ

10.106.10   (Mandala. Sukta. Rik)

8.6.02.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒रं॒ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे ।

की॒नारे॑व॒ स्वेद॑मासिष्विदा॒ना क्षामे॑वो॒र्जा सू॑यव॒सात्स॑चेथे ॥

Samhita Devanagari Nonaccented

आरंगरेव मध्वेरयेथे सारघेव गवि नीचीनबारे ।

कीनारेव स्वेदमासिष्विदाना क्षामेवोर्जा सूयवसात्सचेथे ॥

Samhita Transcription Accented

āraṅgaréva mádhvérayethe sāraghéva gávi nīcī́nabāre ǀ

kīnā́reva svédamāsiṣvidānā́ kṣā́mevorjā́ sūyavasā́tsacethe ǁ

Samhita Transcription Nonaccented

āraṅgareva madhverayethe sāragheva gavi nīcīnabāre ǀ

kīnāreva svedamāsiṣvidānā kṣāmevorjā sūyavasātsacethe ǁ

Padapatha Devanagari Accented

आ॒र॒ङ्ग॒राऽइ॑व । मधु॑ । आ । ई॒र॒ये॒थे॒ इति॑ । सा॒र॒घाऽइ॑व । गवि॑ । नी॒चीन॑ऽबारे ।

की॒नारा॑ऽइव । स्वेद॑म् । आ॒ऽसि॒स्वि॒दा॒ना । क्षाम॑ऽइव । ऊ॒र्जा । सु॒य॒व॒स॒ऽअत् । स॒चे॒थे॒ इति॑ ॥

Padapatha Devanagari Nonaccented

आरङ्गराऽइव । मधु । आ । ईरयेथे इति । सारघाऽइव । गवि । नीचीनऽबारे ।

कीनाराऽइव । स्वेदम् । आऽसिस्विदाना । क्षामऽइव । ऊर्जा । सुयवसऽअत् । सचेथे इति ॥

Padapatha Transcription Accented

āraṅgarā́-iva ǀ mádhu ǀ ā́ ǀ īrayethe íti ǀ sāraghā́-iva ǀ gávi ǀ nīcī́na-bāre ǀ

kīnā́rā-iva ǀ svédam ǀ ā-sisvidānā́ ǀ kṣā́ma-iva ǀ ūrjā́ ǀ suyavasa-át ǀ sacethe íti ǁ

Padapatha Transcription Nonaccented

āraṅgarā-iva ǀ madhu ǀ ā ǀ īrayethe iti ǀ sāraghā-iva ǀ gavi ǀ nīcīna-bāre ǀ

kīnārā-iva ǀ svedam ǀ ā-sisvidānā ǀ kṣāma-iva ǀ ūrjā ǀ suyavasa-at ǀ sacethe iti ǁ

10.106.11   (Mandala. Sukta. Rik)

8.6.02.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒ध्याम॒ स्तोमं॑ सनु॒याम॒ वाज॒मा नो॒ मंत्रं॑ स॒रथे॒होप॑ यातं ।

यशो॒ न प॒क्वं मधु॒ गोष्वं॒तरा भू॒तांशो॑ अ॒श्विनोः॒ काम॑मप्राः ॥

Samhita Devanagari Nonaccented

ऋध्याम स्तोमं सनुयाम वाजमा नो मंत्रं सरथेहोप यातं ।

यशो न पक्वं मधु गोष्वंतरा भूतांशो अश्विनोः काममप्राः ॥

Samhita Transcription Accented

ṛdhyā́ma stómam sanuyā́ma vā́jamā́ no mántram saráthehópa yātam ǀ

yáśo ná pakvám mádhu góṣvantárā́ bhūtā́ṃśo aśvínoḥ kā́mamaprāḥ ǁ

Samhita Transcription Nonaccented

ṛdhyāma stomam sanuyāma vājamā no mantram sarathehopa yātam ǀ

yaśo na pakvam madhu goṣvantarā bhūtāṃśo aśvinoḥ kāmamaprāḥ ǁ

Padapatha Devanagari Accented

ऋ॒ध्याम॑ । स्तोम॑म् । स॒नु॒याम॑ । वाज॑म् । आ । नः॒ । मन्त्र॑म् । स॒ऽरथा॑ । इ॒ह । उप॑ । या॒त॒म् ।

यशः॑ । न । प॒क्वम् । मधु॑ । गोषु॑ । अ॒न्तः । आ । भू॒तऽअं॑शः । अ॒श्विनोः॑ । काम॑म् । अ॒प्राः॒ ॥

Padapatha Devanagari Nonaccented

ऋध्याम । स्तोमम् । सनुयाम । वाजम् । आ । नः । मन्त्रम् । सऽरथा । इह । उप । यातम् ।

यशः । न । पक्वम् । मधु । गोषु । अन्तः । आ । भूतऽअंशः । अश्विनोः । कामम् । अप्राः ॥

Padapatha Transcription Accented

ṛdhyā́ma ǀ stómam ǀ sanuyā́ma ǀ vā́jam ǀ ā́ ǀ naḥ ǀ mántram ǀ sa-ráthā ǀ ihá ǀ úpa ǀ yātam ǀ

yáśaḥ ǀ ná ǀ pakvám ǀ mádhu ǀ góṣu ǀ antáḥ ǀ ā́ ǀ bhūtá-aṃśaḥ ǀ aśvínoḥ ǀ kā́mam ǀ aprāḥ ǁ

Padapatha Transcription Nonaccented

ṛdhyāma ǀ stomam ǀ sanuyāma ǀ vājam ǀ ā ǀ naḥ ǀ mantram ǀ sa-rathā ǀ iha ǀ upa ǀ yātam ǀ

yaśaḥ ǀ na ǀ pakvam ǀ madhu ǀ goṣu ǀ antaḥ ǀ ā ǀ bhūta-aṃśaḥ ǀ aśvinoḥ ǀ kāmam ǀ aprāḥ ǁ