SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 107

 

1. Info

To:    dakṣiṇā
From:   divya āṅgirasa or dakṣiṇā prājapatyā
Metres:   1st set of styles: nicṛttriṣṭup (2, 3, 6, 9, 11); triṣṭup (1, 5, 7); pādanicṛttriṣṭup (8, 10); nicṛjjagatī (4)

2nd set of styles: triṣṭubh (1-3, 5-11); jagatī (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.107.01   (Mandala. Sukta. Rik)

8.6.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒विर॑भू॒न्महि॒ माघो॑नमेषां॒ विश्वं॑ जी॒वं तम॑सो॒ निर॑मोचि ।

महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा॑दु॒रुः पंथा॒ दक्षि॑णाया अदर्शि ॥

Samhita Devanagari Nonaccented

आविरभून्महि माघोनमेषां विश्वं जीवं तमसो निरमोचि ।

महि ज्योतिः पितृभिर्दत्तमागादुरुः पंथा दक्षिणाया अदर्शि ॥

Samhita Transcription Accented

āvírabhūnmáhi mā́ghonameṣām víśvam jīvám támaso níramoci ǀ

máhi jyótiḥ pitṛ́bhirdattámā́gādurúḥ pánthā dákṣiṇāyā adarśi ǁ

Samhita Transcription Nonaccented

āvirabhūnmahi māghonameṣām viśvam jīvam tamaso niramoci ǀ

mahi jyotiḥ pitṛbhirdattamāgāduruḥ panthā dakṣiṇāyā adarśi ǁ

Padapatha Devanagari Accented

आ॒विः । अ॒भू॒त् । महि॑ । माघो॑नम् । ए॒षा॒म् । विश्व॑म् । जी॒वम् । तम॑सः । निः । अ॒मो॒चि॒ ।

महि॑ । ज्योतिः॑ । पि॒तृऽभिः॑ । द॒त्तम् । आ । अ॒गा॒त् । उ॒रुः । पन्थाः॑ । दक्षि॑णायाः । अ॒द॒र्शि॒ ॥

Padapatha Devanagari Nonaccented

आविः । अभूत् । महि । माघोनम् । एषाम् । विश्वम् । जीवम् । तमसः । निः । अमोचि ।

महि । ज्योतिः । पितृऽभिः । दत्तम् । आ । अगात् । उरुः । पन्थाः । दक्षिणायाः । अदर्शि ॥

Padapatha Transcription Accented

āvíḥ ǀ abhūt ǀ máhi ǀ mā́ghonam ǀ eṣām ǀ víśvam ǀ jīvám ǀ támasaḥ ǀ níḥ ǀ amoci ǀ

máhi ǀ jyótiḥ ǀ pitṛ́-bhiḥ ǀ dattám ǀ ā́ ǀ agāt ǀ urúḥ ǀ pánthāḥ ǀ dákṣiṇāyāḥ ǀ adarśi ǁ

Padapatha Transcription Nonaccented

āviḥ ǀ abhūt ǀ mahi ǀ māghonam ǀ eṣām ǀ viśvam ǀ jīvam ǀ tamasaḥ ǀ niḥ ǀ amoci ǀ

mahi ǀ jyotiḥ ǀ pitṛ-bhiḥ ǀ dattam ǀ ā ǀ agāt ǀ uruḥ ǀ panthāḥ ǀ dakṣiṇāyāḥ ǀ adarśi ǁ

10.107.02   (Mandala. Sukta. Rik)

8.6.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒च्चा दि॒वि दक्षि॑णावंतो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये॑ण ।

हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जंते वासो॒दाः सो॑म॒ प्र ति॑रंत॒ आयुः॑ ॥

Samhita Devanagari Nonaccented

उच्चा दिवि दक्षिणावंतो अस्थुर्ये अश्वदाः सह ते सूर्येण ।

हिरण्यदा अमृतत्वं भजंते वासोदाः सोम प्र तिरंत आयुः ॥

Samhita Transcription Accented

uccā́ diví dákṣiṇāvanto asthuryé aśvadā́ḥ sahá té sū́ryeṇa ǀ

hiraṇyadā́ amṛtatvám bhajante vāsodā́ḥ soma prá tiranta ā́yuḥ ǁ

Samhita Transcription Nonaccented

uccā divi dakṣiṇāvanto asthurye aśvadāḥ saha te sūryeṇa ǀ

hiraṇyadā amṛtatvam bhajante vāsodāḥ soma pra tiranta āyuḥ ǁ

Padapatha Devanagari Accented

उ॒च्चा । दि॒वि । दक्षि॑णाऽवन्तः । अ॒स्थुः॒ । ये । अ॒श्व॒ऽदाः । स॒ह । ते । सूर्ये॑ण ।

हि॒र॒ण्य॒ऽदाः । अ॒मृ॒त॒ऽत्वम् । भ॒ज॒न्ते॒ । वा॒सः॒ऽदाः । सो॒म॒ । प्र । ति॒र॒न्ते॒ । आयुः॑ ॥

Padapatha Devanagari Nonaccented

उच्चा । दिवि । दक्षिणाऽवन्तः । अस्थुः । ये । अश्वऽदाः । सह । ते । सूर्येण ।

हिरण्यऽदाः । अमृतऽत्वम् । भजन्ते । वासःऽदाः । सोम । प्र । तिरन्ते । आयुः ॥

Padapatha Transcription Accented

uccā́ ǀ diví ǀ dákṣiṇā-vantaḥ ǀ asthuḥ ǀ yé ǀ aśva-dā́ḥ ǀ sahá ǀ té ǀ sū́ryeṇa ǀ

hiraṇya-dā́ḥ ǀ amṛta-tvám ǀ bhajante ǀ vāsaḥ-dā́ḥ ǀ soma ǀ prá ǀ tirante ǀ ā́yuḥ ǁ

Padapatha Transcription Nonaccented

uccā ǀ divi ǀ dakṣiṇā-vantaḥ ǀ asthuḥ ǀ ye ǀ aśva-dāḥ ǀ saha ǀ te ǀ sūryeṇa ǀ

hiraṇya-dāḥ ǀ amṛta-tvam ǀ bhajante ǀ vāsaḥ-dāḥ ǀ soma ǀ pra ǀ tirante ǀ āyuḥ ǁ

10.107.03   (Mandala. Sukta. Rik)

8.6.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दैवी॑ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो॑ न॒हि ते पृ॒णंति॑ ।

अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणंति ॥

Samhita Devanagari Nonaccented

दैवी पूर्तिर्दक्षिणा देवयज्या न कवारिभ्यो नहि ते पृणंति ।

अथा नरः प्रयतदक्षिणासोऽवद्यभिया बहवः पृणंति ॥

Samhita Transcription Accented

dáivī pūrtírdákṣiṇā devayajyā́ ná kavāríbhyo nahí té pṛṇánti ǀ

áthā náraḥ práyatadakṣiṇāso’vadyabhiyā́ bahávaḥ pṛṇanti ǁ

Samhita Transcription Nonaccented

daivī pūrtirdakṣiṇā devayajyā na kavāribhyo nahi te pṛṇanti ǀ

athā naraḥ prayatadakṣiṇāso’vadyabhiyā bahavaḥ pṛṇanti ǁ

Padapatha Devanagari Accented

दैवी॑ । पू॒र्तिः । दक्षि॑णा । दे॒व॒ऽय॒ज्या । न । क॒व॒ऽअ॒रिभ्यः॑ । न॒हि । ते । पृ॒णन्ति॑ ।

अथ॑ । नरः॑ । प्रय॑तऽदक्षिणासः । अ॒व॒द्य॒ऽभि॒या । ब॒हवः॑ । पृ॒ण॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

दैवी । पूर्तिः । दक्षिणा । देवऽयज्या । न । कवऽअरिभ्यः । नहि । ते । पृणन्ति ।

अथ । नरः । प्रयतऽदक्षिणासः । अवद्यऽभिया । बहवः । पृणन्ति ॥

Padapatha Transcription Accented

dáivī ǀ pūrtíḥ ǀ dákṣiṇā ǀ deva-yajyā́ ǀ ná ǀ kava-aríbhyaḥ ǀ nahí ǀ té ǀ pṛṇánti ǀ

átha ǀ náraḥ ǀ práyata-dakṣiṇāsaḥ ǀ avadya-bhiyā́ ǀ bahávaḥ ǀ pṛṇanti ǁ

Padapatha Transcription Nonaccented

daivī ǀ pūrtiḥ ǀ dakṣiṇā ǀ deva-yajyā ǀ na ǀ kava-aribhyaḥ ǀ nahi ǀ te ǀ pṛṇanti ǀ

atha ǀ naraḥ ǀ prayata-dakṣiṇāsaḥ ǀ avadya-bhiyā ǀ bahavaḥ ǀ pṛṇanti ǁ

10.107.04   (Mandala. Sukta. Rik)

8.6.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

श॒तधा॑रं वा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः ।

ये पृ॒णंति॒ प्र च॒ यच्छं॑ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा॑तरं ॥

Samhita Devanagari Nonaccented

शतधारं वायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते हविः ।

ये पृणंति प्र च यच्छंति संगमे ते दक्षिणां दुहते सप्तमातरं ॥

Samhita Transcription Accented

śatádhāram vāyúmarkám svarvídam nṛcákṣasasté abhí cakṣate havíḥ ǀ

yé pṛṇánti prá ca yácchanti saṃgamé té dákṣiṇām duhate saptámātaram ǁ

Samhita Transcription Nonaccented

śatadhāram vāyumarkam svarvidam nṛcakṣasaste abhi cakṣate haviḥ ǀ

ye pṛṇanti pra ca yacchanti saṃgame te dakṣiṇām duhate saptamātaram ǁ

Padapatha Devanagari Accented

श॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्वः॒ऽविद॑म् । नृ॒ऽचक्ष॑सः । ते । अ॒भि । च॒क्ष॒ते॒ । ह॒विः ।

ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒म्ऽग॒मे । ते । दक्षि॑णाम् । दु॒ह॒ते॒ । स॒प्तऽमा॑तरम् ॥

Padapatha Devanagari Nonaccented

शतऽधारम् । वायुम् । अर्कम् । स्वःऽविदम् । नृऽचक्षसः । ते । अभि । चक्षते । हविः ।

ये । पृणन्ति । प्र । च । यच्छन्ति । सम्ऽगमे । ते । दक्षिणाम् । दुहते । सप्तऽमातरम् ॥

Padapatha Transcription Accented

śatá-dhāram ǀ vāyúm ǀ arkám ǀ svaḥ-vídam ǀ nṛ-cákṣasaḥ ǀ té ǀ abhí ǀ cakṣate ǀ havíḥ ǀ

yé ǀ pṛṇánti ǀ prá ǀ ca ǀ yácchanti ǀ sam-gamé ǀ té ǀ dákṣiṇām ǀ duhate ǀ saptá-mātaram ǁ

Padapatha Transcription Nonaccented

śata-dhāram ǀ vāyum ǀ arkam ǀ svaḥ-vidam ǀ nṛ-cakṣasaḥ ǀ te ǀ abhi ǀ cakṣate ǀ haviḥ ǀ

ye ǀ pṛṇanti ǀ pra ǀ ca ǀ yacchanti ǀ sam-game ǀ te ǀ dakṣiṇām ǀ duhate ǀ sapta-mātaram ǁ

10.107.05   (Mandala. Sukta. Rik)

8.6.03.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दक्षि॑णावान्प्रथ॒मो हू॒त ए॑ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति ।

तमे॒व म॑न्ये नृ॒पतिं॒ जना॑नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ॥

Samhita Devanagari Nonaccented

दक्षिणावान्प्रथमो हूत एति दक्षिणावान्ग्रामणीरग्रमेति ।

तमेव मन्ये नृपतिं जनानां यः प्रथमो दक्षिणामाविवाय ॥

Samhita Transcription Accented

dákṣiṇāvānprathamó hūtá eti dákṣiṇāvāngrāmaṇī́rágrameti ǀ

támevá manye nṛpátim jánānām yáḥ prathamó dákṣiṇāmāvivā́ya ǁ

Samhita Transcription Nonaccented

dakṣiṇāvānprathamo hūta eti dakṣiṇāvāngrāmaṇīragrameti ǀ

tameva manye nṛpatim janānām yaḥ prathamo dakṣiṇāmāvivāya ǁ

Padapatha Devanagari Accented

दक्षि॑णाऽवान् । प्र॒थ॒मः । हू॒तः । ए॒ति॒ । दक्षि॑णाऽवान् । ग्रा॒म॒ऽनीः । अग्र॑म् । ए॒ति॒ ।

तम् । ए॒व । म॒न्ये॒ । नृ॒ऽपति॑म् । जना॑नाम् । यः । प्र॒थ॒मः । दक्षि॑णाम् । आ॒ऽवि॒वाय॑ ॥

Padapatha Devanagari Nonaccented

दक्षिणाऽवान् । प्रथमः । हूतः । एति । दक्षिणाऽवान् । ग्रामऽनीः । अग्रम् । एति ।

तम् । एव । मन्ये । नृऽपतिम् । जनानाम् । यः । प्रथमः । दक्षिणाम् । आऽविवाय ॥

Padapatha Transcription Accented

dákṣiṇā-vān ǀ prathamáḥ ǀ hūtáḥ ǀ eti ǀ dákṣiṇā-vān ǀ grāma-nī́ḥ ǀ ágram ǀ eti ǀ

tám ǀ evá ǀ manye ǀ nṛ-pátim ǀ jánānām ǀ yáḥ ǀ prathamáḥ ǀ dákṣiṇām ǀ ā-vivā́ya ǁ

Padapatha Transcription Nonaccented

dakṣiṇā-vān ǀ prathamaḥ ǀ hūtaḥ ǀ eti ǀ dakṣiṇā-vān ǀ grāma-nīḥ ǀ agram ǀ eti ǀ

tam ǀ eva ǀ manye ǀ nṛ-patim ǀ janānām ǀ yaḥ ǀ prathamaḥ ǀ dakṣiṇām ǀ ā-vivāya ǁ

10.107.06   (Mandala. Sukta. Rik)

8.6.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं॑ साम॒गामु॑क्थ॒शासं॑ ।

स शु॒क्रस्य॑ त॒न्वो॑ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ॥

Samhita Devanagari Nonaccented

तमेव ऋषिं तमु ब्रह्माणमाहुर्यज्ञन्यं सामगामुक्थशासं ।

स शुक्रस्य तन्वो वेद तिस्रो यः प्रथमो दक्षिणया रराध ॥

Samhita Transcription Accented

támevá ṛ́ṣim támu brahmā́ṇamāhuryajñanyám sāmagā́mukthaśā́sam ǀ

sá śukrásya tanvó veda tisró yáḥ prathamó dákṣiṇayā rarā́dha ǁ

Samhita Transcription Nonaccented

tameva ṛṣim tamu brahmāṇamāhuryajñanyam sāmagāmukthaśāsam ǀ

sa śukrasya tanvo veda tisro yaḥ prathamo dakṣiṇayā rarādha ǁ

Padapatha Devanagari Accented

तम् । ए॒व । ऋषि॑म् । तम् । ऊं॒ इति॑ । ब्र॒ह्माण॑म् । आ॒हुः॒ । य॒ज्ञ॒ऽन्य॑म् । सा॒म॒ऽगाम् । उ॒क्थ॒ऽशस॑म् ।

सः । शु॒क्रस्य॑ । त॒न्वः॑ । वे॒द॒ । ति॒स्रः । यः । प्र॒थ॒मः । दक्षि॑णया । र॒राध॑ ॥

Padapatha Devanagari Nonaccented

तम् । एव । ऋषिम् । तम् । ऊं इति । ब्रह्माणम् । आहुः । यज्ञऽन्यम् । सामऽगाम् । उक्थऽशसम् ।

सः । शुक्रस्य । तन्वः । वेद । तिस्रः । यः । प्रथमः । दक्षिणया । रराध ॥

Padapatha Transcription Accented

tám ǀ evá ǀ ṛ́ṣim ǀ tám ǀ ūṃ íti ǀ brahmā́ṇam ǀ āhuḥ ǀ yajña-nyám ǀ sāma-gā́m ǀ uktha-śásam ǀ

sáḥ ǀ śukrásya ǀ tanváḥ ǀ veda ǀ tisráḥ ǀ yáḥ ǀ prathamáḥ ǀ dákṣiṇayā ǀ rarā́dha ǁ

Padapatha Transcription Nonaccented

tam ǀ eva ǀ ṛṣim ǀ tam ǀ ūṃ iti ǀ brahmāṇam ǀ āhuḥ ǀ yajña-nyam ǀ sāma-gām ǀ uktha-śasam ǀ

saḥ ǀ śukrasya ǀ tanvaḥ ǀ veda ǀ tisraḥ ǀ yaḥ ǀ prathamaḥ ǀ dakṣiṇayā ǀ rarādha ǁ

10.107.07   (Mandala. Sukta. Rik)

8.6.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा चं॒द्रमु॒त यद्धिर॑ण्यं ।

दक्षि॒णान्नं॑ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ॥

Samhita Devanagari Nonaccented

दक्षिणाश्वं दक्षिणा गां ददाति दक्षिणा चंद्रमुत यद्धिरण्यं ।

दक्षिणान्नं वनुते यो न आत्मा दक्षिणां वर्म कृणुते विजानन् ॥

Samhita Transcription Accented

dákṣiṇā́śvam dákṣiṇā gā́m dadāti dákṣiṇā candrámutá yáddhíraṇyam ǀ

dákṣiṇā́nnam vanute yó na ātmā́ dákṣiṇām várma kṛṇute vijānán ǁ

Samhita Transcription Nonaccented

dakṣiṇāśvam dakṣiṇā gām dadāti dakṣiṇā candramuta yaddhiraṇyam ǀ

dakṣiṇānnam vanute yo na ātmā dakṣiṇām varma kṛṇute vijānan ǁ

Padapatha Devanagari Accented

दक्षि॑णा । अश्व॑म् । दक्षि॑णा । गाम् । द॒दा॒ति॒ । दक्षि॑णा । च॒न्द्रम् । उ॒त । यत् । हिर॑ण्यम् ।

दक्षि॑णा । अन्न॑म् । व॒नु॒ते॒ । यः । नः॒ । आ॒त्मा । दक्षि॑णाम् । वर्म॑ । कृ॒णु॒ते॒ । वि॒ऽजा॒नन् ॥

Padapatha Devanagari Nonaccented

दक्षिणा । अश्वम् । दक्षिणा । गाम् । ददाति । दक्षिणा । चन्द्रम् । उत । यत् । हिरण्यम् ।

दक्षिणा । अन्नम् । वनुते । यः । नः । आत्मा । दक्षिणाम् । वर्म । कृणुते । विऽजानन् ॥

Padapatha Transcription Accented

dákṣiṇā ǀ áśvam ǀ dákṣiṇā ǀ gā́m ǀ dadāti ǀ dákṣiṇā ǀ candrám ǀ utá ǀ yát ǀ híraṇyam ǀ

dákṣiṇā ǀ ánnam ǀ vanute ǀ yáḥ ǀ naḥ ǀ ātmā́ ǀ dákṣiṇām ǀ várma ǀ kṛṇute ǀ vi-jānán ǁ

Padapatha Transcription Nonaccented

dakṣiṇā ǀ aśvam ǀ dakṣiṇā ǀ gām ǀ dadāti ǀ dakṣiṇā ǀ candram ǀ uta ǀ yat ǀ hiraṇyam ǀ

dakṣiṇā ǀ annam ǀ vanute ǀ yaḥ ǀ naḥ ǀ ātmā ǀ dakṣiṇām ǀ varma ǀ kṛṇute ǀ vi-jānan ǁ

10.107.08   (Mandala. Sukta. Rik)

8.6.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न भो॒जा म॑म्रु॒र्न न्य॒र्थमी॑यु॒र्न रि॑ष्यंति॒ न व्य॑थंते ह भो॒जाः ।

इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ॥

Samhita Devanagari Nonaccented

न भोजा मम्रुर्न न्यर्थमीयुर्न रिष्यंति न व्यथंते ह भोजाः ।

इदं यद्विश्वं भुवनं स्वश्चैतत्सर्वं दक्षिणैभ्यो ददाति ॥

Samhita Transcription Accented

ná bhojā́ mamrurná nyarthámīyurná riṣyanti ná vyathante ha bhojā́ḥ ǀ

idám yádvíśvam bhúvanam sváścaitátsárvam dákṣiṇaibhyo dadāti ǁ

Samhita Transcription Nonaccented

na bhojā mamrurna nyarthamīyurna riṣyanti na vyathante ha bhojāḥ ǀ

idam yadviśvam bhuvanam svaścaitatsarvam dakṣiṇaibhyo dadāti ǁ

Padapatha Devanagari Accented

न । भो॒जाः । म॒म्रुः॒ । न । नि॒ऽअ॒र्थम् । ई॒युः॒ । न । रि॒ष्य॒न्ति॒ । न । व्य॒थ॒न्ते॒ । ह॒ । भो॒जाः ।

इ॒दम् । यत् । विश्व॑म् । भुव॑नम् । स्वः॑ । च॒ । ए॒तत् । सर्व॑म् । दक्षि॑णा । ए॒भ्यः॒ । द॒दा॒ति॒ ॥

Padapatha Devanagari Nonaccented

न । भोजाः । मम्रुः । न । निऽअर्थम् । ईयुः । न । रिष्यन्ति । न । व्यथन्ते । ह । भोजाः ।

इदम् । यत् । विश्वम् । भुवनम् । स्वः । च । एतत् । सर्वम् । दक्षिणा । एभ्यः । ददाति ॥

Padapatha Transcription Accented

ná ǀ bhojā́ḥ ǀ mamruḥ ǀ ná ǀ ni-arthám ǀ īyuḥ ǀ ná ǀ riṣyanti ǀ ná ǀ vyathante ǀ ha ǀ bhojā́ḥ ǀ

idám ǀ yát ǀ víśvam ǀ bhúvanam ǀ sváḥ ǀ ca ǀ etát ǀ sárvam ǀ dákṣiṇā ǀ ebhyaḥ ǀ dadāti ǁ

Padapatha Transcription Nonaccented

na ǀ bhojāḥ ǀ mamruḥ ǀ na ǀ ni-artham ǀ īyuḥ ǀ na ǀ riṣyanti ǀ na ǀ vyathante ǀ ha ǀ bhojāḥ ǀ

idam ǀ yat ǀ viśvam ǀ bhuvanam ǀ svaḥ ǀ ca ǀ etat ǀ sarvam ǀ dakṣiṇā ǀ ebhyaḥ ǀ dadāti ǁ

10.107.09   (Mandala. Sukta. Rik)

8.6.04.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे॑ भो॒जा जि॑ग्युर्व॒ध्वं१॒॑ या सु॒वासाः॑ ।

भो॒जा जि॑ग्युरंतः॒पेयं॒ सुरा॑या भो॒जा जि॑ग्यु॒र्ये अहू॑ताः प्र॒यंति॑ ॥

Samhita Devanagari Nonaccented

भोजा जिग्युः सुरभिं योनिमग्रे भोजा जिग्युर्वध्वं या सुवासाः ।

भोजा जिग्युरंतःपेयं सुराया भोजा जिग्युर्ये अहूताः प्रयंति ॥

Samhita Transcription Accented

bhojā́ jigyuḥ surabhím yónimágre bhojā́ jigyurvadhvám yā́ suvā́sāḥ ǀ

bhojā́ jigyurantaḥpéyam súrāyā bhojā́ jigyuryé áhūtāḥ prayánti ǁ

Samhita Transcription Nonaccented

bhojā jigyuḥ surabhim yonimagre bhojā jigyurvadhvam yā suvāsāḥ ǀ

bhojā jigyurantaḥpeyam surāyā bhojā jigyurye ahūtāḥ prayanti ǁ

Padapatha Devanagari Accented

भो॒जाः । जि॒ग्युः॒ । सु॒र॒भिम् । योनि॑म् । अग्रे॑ । भो॒जाः । जि॒ग्युः॒ । व॒ध्व॑म् । या । सु॒ऽवासाः॑ ।

भो॒जाः । जि॒ग्युः॒ । अ॒न्तः॒ऽपेय॑म् । सुरा॑याः । भो॒जाः । जि॒ग्युः॒ । ये । अहू॑ताः । प्र॒ऽयन्ति॑ ॥

Padapatha Devanagari Nonaccented

भोजाः । जिग्युः । सुरभिम् । योनिम् । अग्रे । भोजाः । जिग्युः । वध्वम् । या । सुऽवासाः ।

भोजाः । जिग्युः । अन्तःऽपेयम् । सुरायाः । भोजाः । जिग्युः । ये । अहूताः । प्रऽयन्ति ॥

Padapatha Transcription Accented

bhojā́ḥ ǀ jigyuḥ ǀ surabhím ǀ yónim ǀ ágre ǀ bhojā́ḥ ǀ jigyuḥ ǀ vadhvám ǀ yā́ ǀ su-vā́sāḥ ǀ

bhojā́ḥ ǀ jigyuḥ ǀ antaḥ-péyam ǀ súrāyāḥ ǀ bhojā́ḥ ǀ jigyuḥ ǀ yé ǀ áhūtāḥ ǀ pra-yánti ǁ

Padapatha Transcription Nonaccented

bhojāḥ ǀ jigyuḥ ǀ surabhim ǀ yonim ǀ agre ǀ bhojāḥ ǀ jigyuḥ ǀ vadhvam ǀ yā ǀ su-vāsāḥ ǀ

bhojāḥ ǀ jigyuḥ ǀ antaḥ-peyam ǀ surāyāḥ ǀ bhojāḥ ǀ jigyuḥ ǀ ye ǀ ahūtāḥ ǀ pra-yanti ǁ

10.107.10   (Mandala. Sukta. Rik)

8.6.04.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भो॒जायाश्वं॒ सं मृ॑जंत्या॒शुं भो॒जाया॑स्ते क॒न्या॒३॒॑ शुंभ॑माना ।

भो॒जस्ये॒दं पु॑ष्क॒रिणी॑व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रं ॥

Samhita Devanagari Nonaccented

भोजायाश्वं सं मृजंत्याशुं भोजायास्ते कन्या शुंभमाना ।

भोजस्येदं पुष्करिणीव वेश्म परिष्कृतं देवमानेव चित्रं ॥

Samhita Transcription Accented

bhojā́yā́śvam sám mṛjantyāśúm bhojā́yāste kanyā́ śúmbhamānā ǀ

bhojásyedám puṣkaríṇīva véśma páriṣkṛtam devamānéva citrám ǁ

Samhita Transcription Nonaccented

bhojāyāśvam sam mṛjantyāśum bhojāyāste kanyā śumbhamānā ǀ

bhojasyedam puṣkariṇīva veśma pariṣkṛtam devamāneva citram ǁ

Padapatha Devanagari Accented

भो॒जाय॑ । अश्व॑म् । सम् । मृ॒ज॒न्ति॒ । आ॒शुम् । भो॒जाय॑ । आ॒स्ते॒ । क॒न्या॑ । शुम्भ॑माना ।

भो॒जस्य॑ । इ॒दम् । पु॒ष्क॒रिणी॑ऽइव । वेश्म॑ । परि॑ऽकृतम् । दे॒व॒मा॒नाऽइ॑व । चि॒त्रम् ॥

Padapatha Devanagari Nonaccented

भोजाय । अश्वम् । सम् । मृजन्ति । आशुम् । भोजाय । आस्ते । कन्या । शुम्भमाना ।

भोजस्य । इदम् । पुष्करिणीऽइव । वेश्म । परिऽकृतम् । देवमानाऽइव । चित्रम् ॥

Padapatha Transcription Accented

bhojā́ya ǀ áśvam ǀ sám ǀ mṛjanti ǀ āśúm ǀ bhojā́ya ǀ āste ǀ kanyā́ ǀ śúmbhamānā ǀ

bhojásya ǀ idám ǀ puṣkaríṇī-iva ǀ véśma ǀ pári-kṛtam ǀ devamānā́-iva ǀ citrám ǁ

Padapatha Transcription Nonaccented

bhojāya ǀ aśvam ǀ sam ǀ mṛjanti ǀ āśum ǀ bhojāya ǀ āste ǀ kanyā ǀ śumbhamānā ǀ

bhojasya ǀ idam ǀ puṣkariṇī-iva ǀ veśma ǀ pari-kṛtam ǀ devamānā-iva ǀ citram ǁ

10.107.11   (Mandala. Sukta. Rik)

8.6.04.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भो॒जमश्वाः॑ सुष्ठु॒वाहो॑ वहंति सु॒वृद्रथो॑ वर्तते॒ दक्षि॑णायाः ।

भो॒जं दे॑वासोऽवता॒ भरे॑षु भो॒जः शत्रू॑न्त्समनी॒केषु॒ जेता॑ ॥

Samhita Devanagari Nonaccented

भोजमश्वाः सुष्ठुवाहो वहंति सुवृद्रथो वर्तते दक्षिणायाः ।

भोजं देवासोऽवता भरेषु भोजः शत्रून्त्समनीकेषु जेता ॥

Samhita Transcription Accented

bhojámáśvāḥ suṣṭhuvā́ho vahanti suvṛ́drátho vartate dákṣiṇāyāḥ ǀ

bhojám devāso’vatā bháreṣu bhojáḥ śátrūntsamanīkéṣu jétā ǁ

Samhita Transcription Nonaccented

bhojamaśvāḥ suṣṭhuvāho vahanti suvṛdratho vartate dakṣiṇāyāḥ ǀ

bhojam devāso’vatā bhareṣu bhojaḥ śatrūntsamanīkeṣu jetā ǁ

Padapatha Devanagari Accented

भो॒जम् । अश्वाः॑ । सु॒ष्ठु॒ऽवाहः॑ । व॒ह॒न्ति॒ । सु॒ऽवृत् । रथः॑ । व॒र्त॒ते॒ । दक्षि॑णायाः ।

भो॒जम् । दे॒वा॒सः॒ । अ॒व॒त॒ । भरे॑षु । भो॒जः । शत्रू॑न् । स॒म्ऽअ॒नी॒केषु॑ । जेता॑ ॥

Padapatha Devanagari Nonaccented

भोजम् । अश्वाः । सुष्ठुऽवाहः । वहन्ति । सुऽवृत् । रथः । वर्तते । दक्षिणायाः ।

भोजम् । देवासः । अवत । भरेषु । भोजः । शत्रून् । सम्ऽअनीकेषु । जेता ॥

Padapatha Transcription Accented

bhojám ǀ áśvāḥ ǀ suṣṭhu-vā́haḥ ǀ vahanti ǀ su-vṛ́t ǀ ráthaḥ ǀ vartate ǀ dákṣiṇāyāḥ ǀ

bhojám ǀ devāsaḥ ǀ avata ǀ bháreṣu ǀ bhojáḥ ǀ śátrūn ǀ sam-anīkéṣu ǀ jétā ǁ

Padapatha Transcription Nonaccented

bhojam ǀ aśvāḥ ǀ suṣṭhu-vāhaḥ ǀ vahanti ǀ su-vṛt ǀ rathaḥ ǀ vartate ǀ dakṣiṇāyāḥ ǀ

bhojam ǀ devāsaḥ ǀ avata ǀ bhareṣu ǀ bhojaḥ ǀ śatrūn ǀ sam-anīkeṣu ǀ jetā ǁ