SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 108

 

1. Info

To:    1, 3, 5, 7, 9: saramā;
2, 4, 6, 8, 10, 11: paṇi
From:   1, 3, 5, 7, 9: paṇi asuras;
2, 4, 6, 8, 10, 11: saramā
Metres:   1st set of styles: nicṛttriṣṭup (3-5, 7-9, 11); triṣṭup (2, 10); virāṭtrisṭup (1); pādanicṛttriṣṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.108.01   (Mandala. Sukta. Rik)

8.6.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

किमि॒च्छंती॑ स॒रमा॒ प्रेदमा॑नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः ।

कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया॑ अतरः॒ पयां॑सि ॥

Samhita Devanagari Nonaccented

किमिच्छंती सरमा प्रेदमानड्दूरे ह्यध्वा जगुरिः पराचैः ।

कास्मेहितिः का परितक्म्यासीत्कथं रसाया अतरः पयांसि ॥

Samhita Transcription Accented

kímicchántī sarámā prédámānaḍdūré hyádhvā jáguriḥ parācáiḥ ǀ

kā́sméhitiḥ kā́ páritakmyāsītkathám rasā́yā ataraḥ páyāṃsi ǁ

Samhita Transcription Nonaccented

kimicchantī saramā predamānaḍdūre hyadhvā jaguriḥ parācaiḥ ǀ

kāsmehitiḥ kā paritakmyāsītkatham rasāyā ataraḥ payāṃsi ǁ

Padapatha Devanagari Accented

किम् । इ॒च्छन्ती॑ । स॒रमा॑ । प्र । इ॒दम् । आ॒न॒ट् । दू॒रे । हि । अध्वा॑ । जगु॑रिः । प॒रा॒चैः ।

का । अ॒स्मेऽहि॑तिः । का । परि॑ऽतक्म्या । आ॒सी॒त् । क॒थम् । र॒सायाः॑ । अ॒त॒रः॒ । पयां॑सि ॥

Padapatha Devanagari Nonaccented

किम् । इच्छन्ती । सरमा । प्र । इदम् । आनट् । दूरे । हि । अध्वा । जगुरिः । पराचैः ।

का । अस्मेऽहितिः । का । परिऽतक्म्या । आसीत् । कथम् । रसायाः । अतरः । पयांसि ॥

Padapatha Transcription Accented

kím ǀ icchántī ǀ sarámā ǀ prá ǀ idám ǀ ānaṭ ǀ dūré ǀ hí ǀ ádhvā ǀ jáguriḥ ǀ parācáiḥ ǀ

kā́ ǀ asmé-hitiḥ ǀ kā́ ǀ pári-takmyā ǀ āsīt ǀ kathám ǀ rasā́yāḥ ǀ ataraḥ ǀ páyāṃsi ǁ

Padapatha Transcription Nonaccented

kim ǀ icchantī ǀ saramā ǀ pra ǀ idam ǀ ānaṭ ǀ dūre ǀ hi ǀ adhvā ǀ jaguriḥ ǀ parācaiḥ ǀ

kā ǀ asme-hitiḥ ǀ kā ǀ pari-takmyā ǀ āsīt ǀ katham ǀ rasāyāḥ ǀ ataraḥ ǀ payāṃsi ǁ

10.108.02   (Mandala. Sukta. Rik)

8.6.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छंती॑ पणयो नि॒धीन्वः॑ ।

अ॒ति॒ष्कदो॑ भि॒यसा॒ तन्न॑ आव॒त्तथा॑ र॒साया॑ अतरं॒ पयां॑सि ॥

Samhita Devanagari Nonaccented

इंद्रस्य दूतीरिषिता चरामि मह इच्छंती पणयो निधीन्वः ।

अतिष्कदो भियसा तन्न आवत्तथा रसाया अतरं पयांसि ॥

Samhita Transcription Accented

índrasya dūtī́riṣitā́ carāmi mahá icchántī paṇayo nidhī́nvaḥ ǀ

atiṣkádo bhiyásā tánna āvattáthā rasā́yā ataram páyāṃsi ǁ

Samhita Transcription Nonaccented

indrasya dūtīriṣitā carāmi maha icchantī paṇayo nidhīnvaḥ ǀ

atiṣkado bhiyasā tanna āvattathā rasāyā ataram payāṃsi ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । दू॒तीः । इ॒षि॒ता । च॒रा॒मि॒ । म॒हः । इ॒च्छन्ती॑ । प॒ण॒यः॒ । नि॒ऽधीन् । वः॒ ।

अ॒ति॒ऽस्कदः॑ । भि॒यसा॑ । तम् । नः॒ । आ॒व॒त् । तथा॑ । र॒सायाः॑ । अ॒त॒र॒म् । पयां॑सि ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । दूतीः । इषिता । चरामि । महः । इच्छन्ती । पणयः । निऽधीन् । वः ।

अतिऽस्कदः । भियसा । तम् । नः । आवत् । तथा । रसायाः । अतरम् । पयांसि ॥

Padapatha Transcription Accented

índrasya ǀ dūtī́ḥ ǀ iṣitā́ ǀ carāmi ǀ maháḥ ǀ icchántī ǀ paṇayaḥ ǀ ni-dhī́n ǀ vaḥ ǀ

ati-skádaḥ ǀ bhiyásā ǀ tám ǀ naḥ ǀ āvat ǀ táthā ǀ rasā́yāḥ ǀ ataram ǀ páyāṃsi ǁ

Padapatha Transcription Nonaccented

indrasya ǀ dūtīḥ ǀ iṣitā ǀ carāmi ǀ mahaḥ ǀ icchantī ǀ paṇayaḥ ǀ ni-dhīn ǀ vaḥ ǀ

ati-skadaḥ ǀ bhiyasā ǀ tam ǀ naḥ ǀ āvat ǀ tathā ǀ rasāyāḥ ǀ ataram ǀ payāṃsi ǁ

10.108.03   (Mandala. Sukta. Rik)

8.6.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

की॒दृङ्ङिंद्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् ।

आ च॒ गच्छा॑न्मि॒त्रमे॑ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ॥

Samhita Devanagari Nonaccented

कीदृङ्ङिंद्रः सरमे का दृशीका यस्येदं दूतीरसरः पराकात् ।

आ च गच्छान्मित्रमेना दधामाथा गवां गोपतिर्नो भवाति ॥

Samhita Transcription Accented

kīdṛ́ṅṅíndraḥ sarame kā́ dṛśīkā́ yásyedám dūtī́rásaraḥ parākā́t ǀ

ā́ ca gácchānmitrámenā dadhāmā́thā gávām gópatirno bhavāti ǁ

Samhita Transcription Nonaccented

kīdṛṅṅindraḥ sarame kā dṛśīkā yasyedam dūtīrasaraḥ parākāt ǀ

ā ca gacchānmitramenā dadhāmāthā gavām gopatirno bhavāti ǁ

Padapatha Devanagari Accented

की॒दृङ् । इन्द्रः॑ । स॒र॒मे॒ । का । दृ॒शी॒का । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रः । प॒रा॒कात् ।

आ । च॒ । गच्छा॑त् । मि॒त्रम् । ए॒न॒ । द॒धा॒म॒ । अथ॑ । गवा॑म् । गोऽप॑तिः । नः॒ । भ॒वा॒ति॒ ॥

Padapatha Devanagari Nonaccented

कीदृङ् । इन्द्रः । सरमे । का । दृशीका । यस्य । इदम् । दूतीः । असरः । पराकात् ।

आ । च । गच्छात् । मित्रम् । एन । दधाम । अथ । गवाम् । गोऽपतिः । नः । भवाति ॥

Padapatha Transcription Accented

kīdṛ́ṅ ǀ índraḥ ǀ sarame ǀ kā́ ǀ dṛśīkā́ ǀ yásya ǀ idám ǀ dūtī́ḥ ǀ ásaraḥ ǀ parākā́t ǀ

ā́ ǀ ca ǀ gácchāt ǀ mitrám ǀ ena ǀ dadhāma ǀ átha ǀ gávām ǀ gó-patiḥ ǀ naḥ ǀ bhavāti ǁ

Padapatha Transcription Nonaccented

kīdṛṅ ǀ indraḥ ǀ sarame ǀ kā ǀ dṛśīkā ǀ yasya ǀ idam ǀ dūtīḥ ǀ asaraḥ ǀ parākāt ǀ

ā ǀ ca ǀ gacchāt ǀ mitram ǀ ena ǀ dadhāma ǀ atha ǀ gavām ǀ go-patiḥ ǀ naḥ ǀ bhavāti ǁ

10.108.04   (Mandala. Sukta. Rik)

8.6.05.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाहं तं वे॑द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् ।

न तं गू॑हंति स्र॒वतो॑ गभी॒रा ह॒ता इंद्रे॑ण पणयः शयध्वे ॥

Samhita Devanagari Nonaccented

नाहं तं वेद दभ्यं दभत्स यस्येदं दूतीरसरं पराकात् ।

न तं गूहंति स्रवतो गभीरा हता इंद्रेण पणयः शयध्वे ॥

Samhita Transcription Accented

nā́hám tám veda dábhyam dábhatsá yásyedám dūtī́rásaram parākā́t ǀ

ná tám gūhanti sraváto gabhīrā́ hatā́ índreṇa paṇayaḥ śayadhve ǁ

Samhita Transcription Nonaccented

nāham tam veda dabhyam dabhatsa yasyedam dūtīrasaram parākāt ǀ

na tam gūhanti sravato gabhīrā hatā indreṇa paṇayaḥ śayadhve ǁ

Padapatha Devanagari Accented

न । अ॒हम् । तम् । वे॒द॒ । दभ्य॑म् । दभ॑त् । सः । यस्य॑ । इ॒दम् । दू॒तीः । अस॑रम् । प॒रा॒कात् ।

न । तम् । गू॒ह॒न्ति॒ । स्र॒वतः॑ । ग॒भी॒राः । ह॒ताः । इन्द्रे॑ण । प॒ण॒यः॒ । श॒य॒ध्वे॒ ॥

Padapatha Devanagari Nonaccented

न । अहम् । तम् । वेद । दभ्यम् । दभत् । सः । यस्य । इदम् । दूतीः । असरम् । पराकात् ।

न । तम् । गूहन्ति । स्रवतः । गभीराः । हताः । इन्द्रेण । पणयः । शयध्वे ॥

Padapatha Transcription Accented

ná ǀ ahám ǀ tám ǀ veda ǀ dábhyam ǀ dábhat ǀ sáḥ ǀ yásya ǀ idám ǀ dūtī́ḥ ǀ ásaram ǀ parākā́t ǀ

ná ǀ tám ǀ gūhanti ǀ sravátaḥ ǀ gabhīrā́ḥ ǀ hatā́ḥ ǀ índreṇa ǀ paṇayaḥ ǀ śayadhve ǁ

Padapatha Transcription Nonaccented

na ǀ aham ǀ tam ǀ veda ǀ dabhyam ǀ dabhat ǀ saḥ ǀ yasya ǀ idam ǀ dūtīḥ ǀ asaram ǀ parākāt ǀ

na ǀ tam ǀ gūhanti ǀ sravataḥ ǀ gabhīrāḥ ǀ hatāḥ ǀ indreṇa ǀ paṇayaḥ ǀ śayadhve ǁ

10.108.05   (Mandala. Sukta. Rik)

8.6.05.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा गावः॑ सरमे॒ या ऐच्छः॒ परि॑ दि॒वो अंता॑न्त्सुभगे॒ पतं॑ती ।

कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा संति ति॒ग्मा ॥

Samhita Devanagari Nonaccented

इमा गावः सरमे या ऐच्छः परि दिवो अंतान्त्सुभगे पतंती ।

कस्त एना अव सृजादयुध्व्युतास्माकमायुधा संति तिग्मा ॥

Samhita Transcription Accented

imā́ gā́vaḥ sarame yā́ áicchaḥ pári divó ántāntsubhage pátantī ǀ

kásta enā áva sṛjādáyudhvyutā́smā́kamā́yudhā santi tigmā́ ǁ

Samhita Transcription Nonaccented

imā gāvaḥ sarame yā aicchaḥ pari divo antāntsubhage patantī ǀ

kasta enā ava sṛjādayudhvyutāsmākamāyudhā santi tigmā ǁ

Padapatha Devanagari Accented

इ॒माः । गावः॑ । स॒र॒मे॒ । याः । ऐच्छः॑ । परि॑ । दि॒वः । अन्ता॑न् । सु॒ऽभ॒गे॒ । पत॑न्ती ।

कः । ते॒ । ए॒नाः॒ । अव॑ । सृ॒जा॒त् । अयु॑ध्वी । उ॒त । अ॒स्माक॑म् । आयु॑धा । स॒न्ति॒ । ति॒ग्मा ॥

Padapatha Devanagari Nonaccented

इमाः । गावः । सरमे । याः । ऐच्छः । परि । दिवः । अन्तान् । सुऽभगे । पतन्ती ।

कः । ते । एनाः । अव । सृजात् । अयुध्वी । उत । अस्माकम् । आयुधा । सन्ति । तिग्मा ॥

Padapatha Transcription Accented

imā́ḥ ǀ gā́vaḥ ǀ sarame ǀ yā́ḥ ǀ áicchaḥ ǀ pári ǀ diváḥ ǀ ántān ǀ su-bhage ǀ pátantī ǀ

káḥ ǀ te ǀ enāḥ ǀ áva ǀ sṛjāt ǀ áyudhvī ǀ utá ǀ asmā́kam ǀ ā́yudhā ǀ santi ǀ tigmā́ ǁ

Padapatha Transcription Nonaccented

imāḥ ǀ gāvaḥ ǀ sarame ǀ yāḥ ǀ aicchaḥ ǀ pari ǀ divaḥ ǀ antān ǀ su-bhage ǀ patantī ǀ

kaḥ ǀ te ǀ enāḥ ǀ ava ǀ sṛjāt ǀ ayudhvī ǀ uta ǀ asmākam ǀ āyudhā ǀ santi ǀ tigmā ǁ

10.108.06   (Mandala. Sukta. Rik)

8.6.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒से॒न्या वः॑ पणयो॒ वचां॑स्यनिष॒व्यास्त॒न्वः॑ संतु पा॒पीः ।

अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पंथा॒ बृह॒स्पति॑र्व उभ॒या न मृ॑ळात् ॥

Samhita Devanagari Nonaccented

असेन्या वः पणयो वचांस्यनिषव्यास्तन्वः संतु पापीः ।

अधृष्टो व एतवा अस्तु पंथा बृहस्पतिर्व उभया न मृळात् ॥

Samhita Transcription Accented

asenyā́ vaḥ paṇayo vácāṃsyaniṣavyā́stanváḥ santu pāpī́ḥ ǀ

ádhṛṣṭo va étavā́ astu pánthā bṛ́haspátirva ubhayā́ ná mṛḷāt ǁ

Samhita Transcription Nonaccented

asenyā vaḥ paṇayo vacāṃsyaniṣavyāstanvaḥ santu pāpīḥ ǀ

adhṛṣṭo va etavā astu panthā bṛhaspatirva ubhayā na mṛḷāt ǁ

Padapatha Devanagari Accented

अ॒से॒न्या । वः॒ । प॒ण॒यः॒ । वचां॑सि । अ॒नि॒ष॒व्याः । त॒न्वः॑ । स॒न्तु॒ । पा॒पीः ।

अधृ॑ष्टः । वः॒ । एत॒वै । अ॒स्तु॒ । पन्थाः॑ । बृह॒स्पतिः॑ । वः॒ । उ॒भ॒या । न । मृ॒ळा॒त् ॥

Padapatha Devanagari Nonaccented

असेन्या । वः । पणयः । वचांसि । अनिषव्याः । तन्वः । सन्तु । पापीः ।

अधृष्टः । वः । एतवै । अस्तु । पन्थाः । बृहस्पतिः । वः । उभया । न । मृळात् ॥

Padapatha Transcription Accented

asenyā́ ǀ vaḥ ǀ paṇayaḥ ǀ vácāṃsi ǀ aniṣavyā́ḥ ǀ tanváḥ ǀ santu ǀ pāpī́ḥ ǀ

ádhṛṣṭaḥ ǀ vaḥ ǀ étavái ǀ astu ǀ pánthāḥ ǀ bṛ́haspátiḥ ǀ vaḥ ǀ ubhayā́ ǀ ná ǀ mṛḷāt ǁ

Padapatha Transcription Nonaccented

asenyā ǀ vaḥ ǀ paṇayaḥ ǀ vacāṃsi ǀ aniṣavyāḥ ǀ tanvaḥ ǀ santu ǀ pāpīḥ ǀ

adhṛṣṭaḥ ǀ vaḥ ǀ etavai ǀ astu ǀ panthāḥ ǀ bṛhaspatiḥ ǀ vaḥ ǀ ubhayā ǀ na ǀ mṛḷāt ǁ

10.108.07   (Mandala. Sukta. Rik)

8.6.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे॑भि॒र्वसु॑भि॒र्न्यृ॑ष्टः ।

रक्षं॑ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गंथ ॥

Samhita Devanagari Nonaccented

अयं निधिः सरमे अद्रिबुध्नो गोभिरश्वेभिर्वसुभिर्न्यृष्टः ।

रक्षंति तं पणयो ये सुगोपा रेकु पदमलकमा जगंथ ॥

Samhita Transcription Accented

ayám nidhíḥ sarame ádribudhno góbhiráśvebhirvásubhirnyṛ́ṣṭaḥ ǀ

rákṣanti tám paṇáyo yé sugopā́ réku padámálakamā́ jagantha ǁ

Samhita Transcription Nonaccented

ayam nidhiḥ sarame adribudhno gobhiraśvebhirvasubhirnyṛṣṭaḥ ǀ

rakṣanti tam paṇayo ye sugopā reku padamalakamā jagantha ǁ

Padapatha Devanagari Accented

अ॒यम् । नि॒ऽधिः । स॒र॒मे॒ । अद्रि॑ऽबुध्नः । गोभिः॑ । अश्वे॑भिः । वसु॑ऽभिः । निऽऋ॑ष्टः ।

रक्ष॑न्ति । तम् । प॒णयः॑ । ये । सु॒ऽगो॒पाः । रेकु॑ । प॒दम् । अल॑कम् । आ । ज॒ग॒न्थ॒ ॥

Padapatha Devanagari Nonaccented

अयम् । निऽधिः । सरमे । अद्रिऽबुध्नः । गोभिः । अश्वेभिः । वसुऽभिः । निऽऋष्टः ।

रक्षन्ति । तम् । पणयः । ये । सुऽगोपाः । रेकु । पदम् । अलकम् । आ । जगन्थ ॥

Padapatha Transcription Accented

ayám ǀ ni-dhíḥ ǀ sarame ǀ ádri-budhnaḥ ǀ góbhiḥ ǀ áśvebhiḥ ǀ vásu-bhiḥ ǀ ní-ṛṣṭaḥ ǀ

rákṣanti ǀ tám ǀ paṇáyaḥ ǀ yé ǀ su-gopā́ḥ ǀ réku ǀ padám ǀ álakam ǀ ā́ ǀ jagantha ǁ

Padapatha Transcription Nonaccented

ayam ǀ ni-dhiḥ ǀ sarame ǀ adri-budhnaḥ ǀ gobhiḥ ǀ aśvebhiḥ ǀ vasu-bhiḥ ǀ ni-ṛṣṭaḥ ǀ

rakṣanti ǀ tam ǀ paṇayaḥ ǀ ye ǀ su-gopāḥ ǀ reku ǀ padam ǀ alakam ǀ ā ǀ jagantha ǁ

10.108.08   (Mandala. Sukta. Rik)

8.6.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एह ग॑म॒न्नृष॑यः॒ सोम॑शिता अ॒यास्यो॒ अंगि॑रसो॒ नव॑ग्वाः ।

त ए॒तमू॒र्वं वि भ॑जंत॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ॥

Samhita Devanagari Nonaccented

एह गमन्नृषयः सोमशिता अयास्यो अंगिरसो नवग्वाः ।

त एतमूर्वं वि भजंत गोनामथैतद्वचः पणयो वमन्नित् ॥

Samhita Transcription Accented

éhá gamannṛ́ṣayaḥ sómaśitā ayā́syo áṅgiraso návagvāḥ ǀ

tá etámūrvám ví bhajanta gónāmáthaitádvácaḥ paṇáyo vámannít ǁ

Samhita Transcription Nonaccented

eha gamannṛṣayaḥ somaśitā ayāsyo aṅgiraso navagvāḥ ǀ

ta etamūrvam vi bhajanta gonāmathaitadvacaḥ paṇayo vamannit ǁ

Padapatha Devanagari Accented

आ । इ॒ह । ग॒म॒न् । ऋष॑यः । सोम॑ऽशिताः । अ॒यास्यः॑ । अङ्गि॑रसः । नव॑ऽग्वाः ।

ते । ए॒तम् । ऊ॒र्वम् । वि । भ॒ज॒न्त॒ । गोना॑म् । अथ॑ । ए॒तत् । वचः॑ । प॒णयः॑ । वम॑न् । इत् ॥

Padapatha Devanagari Nonaccented

आ । इह । गमन् । ऋषयः । सोमऽशिताः । अयास्यः । अङ्गिरसः । नवऽग्वाः ।

ते । एतम् । ऊर्वम् । वि । भजन्त । गोनाम् । अथ । एतत् । वचः । पणयः । वमन् । इत् ॥

Padapatha Transcription Accented

ā́ ǀ ihá ǀ gaman ǀ ṛ́ṣayaḥ ǀ sóma-śitāḥ ǀ ayā́syaḥ ǀ áṅgirasaḥ ǀ náva-gvāḥ ǀ

té ǀ etám ǀ ūrvám ǀ ví ǀ bhajanta ǀ gónām ǀ átha ǀ etát ǀ vácaḥ ǀ paṇáyaḥ ǀ váman ǀ ít ǁ

Padapatha Transcription Nonaccented

ā ǀ iha ǀ gaman ǀ ṛṣayaḥ ǀ soma-śitāḥ ǀ ayāsyaḥ ǀ aṅgirasaḥ ǀ nava-gvāḥ ǀ

te ǀ etam ǀ ūrvam ǀ vi ǀ bhajanta ǀ gonām ǀ atha ǀ etat ǀ vacaḥ ǀ paṇayaḥ ǀ vaman ǀ it ǁ

10.108.09   (Mandala. Sukta. Rik)

8.6.06.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा च॒ त्वं स॑रम आज॒गंथ॒ प्रबा॑धिता॒ सह॑सा॒ दैव्ये॑न ।

स्वसा॑रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां॑ सुभगे भजाम ॥

Samhita Devanagari Nonaccented

एवा च त्वं सरम आजगंथ प्रबाधिता सहसा दैव्येन ।

स्वसारं त्वा कृणवै मा पुनर्गा अप ते गवां सुभगे भजाम ॥

Samhita Transcription Accented

evā́ ca tvám sarama ājagántha prábādhitā sáhasā dáivyena ǀ

svásāram tvā kṛṇavai mā́ púnargā ápa te gávām subhage bhajāma ǁ

Samhita Transcription Nonaccented

evā ca tvam sarama ājagantha prabādhitā sahasā daivyena ǀ

svasāram tvā kṛṇavai mā punargā apa te gavām subhage bhajāma ǁ

Padapatha Devanagari Accented

ए॒व । च॒ । त्वम् । स॒र॒मे॒ । आ॒ऽज॒गन्थ॑ । प्रऽबा॑धिता । सह॑सा । दैव्ये॑न ।

स्वसा॑रम् । त्वा॒ । कृ॒ण॒वै॒ । मा । पुनः॑ । गाः॒ । अप॑ । ते॒ । गवा॑म् । सु॒ऽभ॒गे॒ । भ॒जा॒म॒ ॥

Padapatha Devanagari Nonaccented

एव । च । त्वम् । सरमे । आऽजगन्थ । प्रऽबाधिता । सहसा । दैव्येन ।

स्वसारम् । त्वा । कृणवै । मा । पुनः । गाः । अप । ते । गवाम् । सुऽभगे । भजाम ॥

Padapatha Transcription Accented

evá ǀ ca ǀ tvám ǀ sarame ǀ ā-jagántha ǀ prá-bādhitā ǀ sáhasā ǀ dáivyena ǀ

svásāram ǀ tvā ǀ kṛṇavai ǀ mā́ ǀ púnaḥ ǀ gāḥ ǀ ápa ǀ te ǀ gávām ǀ su-bhage ǀ bhajāma ǁ

Padapatha Transcription Nonaccented

eva ǀ ca ǀ tvam ǀ sarame ǀ ā-jagantha ǀ pra-bādhitā ǀ sahasā ǀ daivyena ǀ

svasāram ǀ tvā ǀ kṛṇavai ǀ mā ǀ punaḥ ǀ gāḥ ǀ apa ǀ te ǀ gavām ǀ su-bhage ǀ bhajāma ǁ

10.108.10   (Mandala. Sukta. Rik)

8.6.06.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाहं वे॑द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिंद्रो॑ विदु॒रंगि॑रसश्च घो॒राः ।

गोका॑मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी॑यः ॥

Samhita Devanagari Nonaccented

नाहं वेद भ्रातृत्वं नो स्वसृत्वमिंद्रो विदुरंगिरसश्च घोराः ।

गोकामा मे अच्छदयन्यदायमपात इत पणयो वरीयः ॥

Samhita Transcription Accented

nā́hám veda bhrātṛtvám nó svasṛtvámíndro viduráṅgirasaśca ghorā́ḥ ǀ

gókāmā me acchadayanyádā́yamápā́ta ita paṇayo várīyaḥ ǁ

Samhita Transcription Nonaccented

nāham veda bhrātṛtvam no svasṛtvamindro viduraṅgirasaśca ghorāḥ ǀ

gokāmā me acchadayanyadāyamapāta ita paṇayo varīyaḥ ǁ

Padapatha Devanagari Accented

न । अ॒हम् । वे॒द॒ । भ्रा॒तृ॒ऽत्वम् । नो इति॑ । स्व॒सृ॒ऽत्वम् । इन्द्रः॑ । वि॒दुः॒ । अङ्गि॑रसः । च॒ । घो॒राः ।

गोऽका॑माः । मे॒ । अ॒च्छ॒द॒य॒न् । यत् । आय॑म् । अप॑ । अतः॑ । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः ॥

Padapatha Devanagari Nonaccented

न । अहम् । वेद । भ्रातृऽत्वम् । नो इति । स्वसृऽत्वम् । इन्द्रः । विदुः । अङ्गिरसः । च । घोराः ।

गोऽकामाः । मे । अच्छदयन् । यत् । आयम् । अप । अतः । इत । पणयः । वरीयः ॥

Padapatha Transcription Accented

ná ǀ ahám ǀ veda ǀ bhrātṛ-tvám ǀ nó íti ǀ svasṛ-tvám ǀ índraḥ ǀ viduḥ ǀ áṅgirasaḥ ǀ ca ǀ ghorā́ḥ ǀ

gó-kāmāḥ ǀ me ǀ acchadayan ǀ yát ǀ ā́yam ǀ ápa ǀ átaḥ ǀ ita ǀ paṇayaḥ ǀ várīyaḥ ǁ

Padapatha Transcription Nonaccented

na ǀ aham ǀ veda ǀ bhrātṛ-tvam ǀ no iti ǀ svasṛ-tvam ǀ indraḥ ǀ viduḥ ǀ aṅgirasaḥ ǀ ca ǀ ghorāḥ ǀ

go-kāmāḥ ǀ me ǀ acchadayan ǀ yat ǀ āyam ǀ apa ǀ ataḥ ǀ ita ǀ paṇayaḥ ǀ varīyaḥ ǁ

10.108.11   (Mandala. Sukta. Rik)

8.6.06.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दू॒रमि॑त पणयो॒ वरी॑य॒ उद्गावो॑ यंतु मिन॒तीर्ऋ॒तेन॑ ।

बृह॒स्पति॒र्या अविं॑द॒न्निगू॑ळ्हाः॒ सोमो॒ ग्रावा॑ण॒ ऋष॑यश्च॒ विप्राः॑ ॥

Samhita Devanagari Nonaccented

दूरमित पणयो वरीय उद्गावो यंतु मिनतीर्ऋतेन ।

बृहस्पतिर्या अविंदन्निगूळ्हाः सोमो ग्रावाण ऋषयश्च विप्राः ॥

Samhita Transcription Accented

dūrámita paṇayo várīya údgā́vo yantu minatī́rṛténa ǀ

bṛ́haspátiryā́ ávindannígūḷhāḥ sómo grā́vāṇa ṛ́ṣayaśca víprāḥ ǁ

Samhita Transcription Nonaccented

dūramita paṇayo varīya udgāvo yantu minatīrṛtena ǀ

bṛhaspatiryā avindannigūḷhāḥ somo grāvāṇa ṛṣayaśca viprāḥ ǁ

Padapatha Devanagari Accented

दू॒रम् । इ॒त॒ । प॒ण॒यः॒ । वरी॑यः । उत् । गावः॑ । य॒न्तु॒ । मि॒न॒तीः । ऋ॒तेन॑ ।

बृह॒स्पतिः॑ । याः । अवि॑न्दत् । निऽगू॑ळ्हाः । सोमः॑ । ग्रावा॑णः । ऋष॑यः । च॒ । विप्राः॑ ॥

Padapatha Devanagari Nonaccented

दूरम् । इत । पणयः । वरीयः । उत् । गावः । यन्तु । मिनतीः । ऋतेन ।

बृहस्पतिः । याः । अविन्दत् । निऽगूळ्हाः । सोमः । ग्रावाणः । ऋषयः । च । विप्राः ॥

Padapatha Transcription Accented

dūrám ǀ ita ǀ paṇayaḥ ǀ várīyaḥ ǀ út ǀ gā́vaḥ ǀ yantu ǀ minatī́ḥ ǀ ṛténa ǀ

bṛ́haspátiḥ ǀ yā́ḥ ǀ ávindat ǀ ní-gūḷhāḥ ǀ sómaḥ ǀ grā́vāṇaḥ ǀ ṛ́ṣayaḥ ǀ ca ǀ víprāḥ ǁ

Padapatha Transcription Nonaccented

dūram ǀ ita ǀ paṇayaḥ ǀ varīyaḥ ǀ ut ǀ gāvaḥ ǀ yantu ǀ minatīḥ ǀ ṛtena ǀ

bṛhaspatiḥ ǀ yāḥ ǀ avindat ǀ ni-gūḷhāḥ ǀ somaḥ ǀ grāvāṇaḥ ǀ ṛṣayaḥ ǀ ca ǀ viprāḥ ǁ