SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 109

 

1. Info

To:    viśvedevās
From:   juhū brahmajāyā or ūrdhvanābhan brāhma
Metres:   1st set of styles: triṣṭup (2, 4, 5); anuṣṭup (6, 7); nicṛttriṣṭup (1); virāṭtrisṭup (3)

2nd set of styles: triṣṭubh (1-5); anuṣṭubh (6, 7)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.109.01   (Mandala. Sukta. Rik)

8.6.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.105   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ते॑ऽवदन्प्रथ॒मा ब्र॑ह्मकिल्बि॒षेऽकू॑पारः सलि॒लो मा॑त॒रिश्वा॑ ।

वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो॑ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ॥

Samhita Devanagari Nonaccented

तेऽवदन्प्रथमा ब्रह्मकिल्बिषेऽकूपारः सलिलो मातरिश्वा ।

वीळुहरास्तप उग्रो मयोभूरापो देवीः प्रथमजा ऋतेन ॥

Samhita Transcription Accented

té’vadanprathamā́ brahmakilbiṣé’kūpāraḥ saliló mātaríśvā ǀ

vīḷúharāstápa ugró mayobhū́rā́po devī́ḥ prathamajā́ ṛténa ǁ

Samhita Transcription Nonaccented

te’vadanprathamā brahmakilbiṣe’kūpāraḥ salilo mātariśvā ǀ

vīḷuharāstapa ugro mayobhūrāpo devīḥ prathamajā ṛtena ǁ

Padapatha Devanagari Accented

ते । अ॒व॒द॒न् । प्र॒थ॒माः । ब्र॒ह्म॒ऽकि॒ल्बि॒षे । अकू॑पारः । स॒लि॒लः । मा॒त॒रिश्वा॑ ।

वी॒ळुऽह॑राः । तपः॑ । उ॒ग्रः । म॒यः॒ऽभूः । आपः॑ । दे॒वीः । प्र॒थ॒म॒ऽजाः । ऋ॒तेन॑ ॥

Padapatha Devanagari Nonaccented

ते । अवदन् । प्रथमाः । ब्रह्मऽकिल्बिषे । अकूपारः । सलिलः । मातरिश्वा ।

वीळुऽहराः । तपः । उग्रः । मयःऽभूः । आपः । देवीः । प्रथमऽजाः । ऋतेन ॥

Padapatha Transcription Accented

té ǀ avadan ǀ prathamā́ḥ ǀ brahma-kilbiṣé ǀ ákūpāraḥ ǀ saliláḥ ǀ mātaríśvā ǀ

vīḷú-harāḥ ǀ tápaḥ ǀ ugráḥ ǀ mayaḥ-bhū́ḥ ǀ ā́paḥ ǀ devī́ḥ ǀ prathama-jā́ḥ ǀ ṛténa ǁ

Padapatha Transcription Nonaccented

te ǀ avadan ǀ prathamāḥ ǀ brahma-kilbiṣe ǀ akūpāraḥ ǀ salilaḥ ǀ mātariśvā ǀ

vīḷu-harāḥ ǀ tapaḥ ǀ ugraḥ ǀ mayaḥ-bhūḥ ǀ āpaḥ ǀ devīḥ ǀ prathama-jāḥ ǀ ṛtena ǁ

10.109.02   (Mandala. Sukta. Rik)

8.6.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.106   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सोमो॒ राजा॑ प्रथ॒मो ब्र॑ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः ।

अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ॑सीद॒ग्निर्होता॑ हस्त॒गृह्या नि॑नाय ॥

Samhita Devanagari Nonaccented

सोमो राजा प्रथमो ब्रह्मजायां पुनः प्रायच्छदहृणीयमानः ।

अन्वर्तिता वरुणो मित्र आसीदग्निर्होता हस्तगृह्या निनाय ॥

Samhita Transcription Accented

sómo rā́jā prathamó brahmajāyā́m púnaḥ prā́yacchadáhṛṇīyamānaḥ ǀ

anvartitā́ váruṇo mitrá āsīdagnírhótā hastagṛ́hyā́ nināya ǁ

Samhita Transcription Nonaccented

somo rājā prathamo brahmajāyām punaḥ prāyacchadahṛṇīyamānaḥ ǀ

anvartitā varuṇo mitra āsīdagnirhotā hastagṛhyā nināya ǁ

Padapatha Devanagari Accented

सोमः॑ । राजा॑ । प्र॒थ॒मः । ब्र॒ह्म॒ऽजा॒याम् । पुन॒रिति॑ । प्र । अ॒य॒च्छ॒त् । अहृ॑णीयमानः ।

अ॒नु॒ऽअ॒र्ति॒ता । वरु॑णः । मि॒त्रः । आ॒सी॒त् । अ॒ग्निः । होता॑ । ह॒स्त॒ऽगृह्य॑ । आ । नि॒ना॒य॒ ॥

Padapatha Devanagari Nonaccented

सोमः । राजा । प्रथमः । ब्रह्मऽजायाम् । पुनरिति । प्र । अयच्छत् । अहृणीयमानः ।

अनुऽअर्तिता । वरुणः । मित्रः । आसीत् । अग्निः । होता । हस्तऽगृह्य । आ । निनाय ॥

Padapatha Transcription Accented

sómaḥ ǀ rā́jā ǀ prathamáḥ ǀ brahma-jāyā́m ǀ púnaríti ǀ prá ǀ ayacchat ǀ áhṛṇīyamānaḥ ǀ

anu-artitā́ ǀ váruṇaḥ ǀ mitráḥ ǀ āsīt ǀ agníḥ ǀ hótā ǀ hasta-gṛ́hya ǀ ā́ ǀ nināya ǁ

Padapatha Transcription Nonaccented

somaḥ ǀ rājā ǀ prathamaḥ ǀ brahma-jāyām ǀ punariti ǀ pra ǀ ayacchat ǀ ahṛṇīyamānaḥ ǀ

anu-artitā ǀ varuṇaḥ ǀ mitraḥ ǀ āsīt ǀ agniḥ ǀ hotā ǀ hasta-gṛhya ǀ ā ǀ nināya ǁ

10.109.03   (Mandala. Sukta. Rik)

8.6.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.107   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हस्ते॑नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो॑चन् ।

न दू॒ताय॑ प्र॒ह्ये॑ तस्थ ए॒षा तथा॑ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ॥

Samhita Devanagari Nonaccented

हस्तेनैव ग्राह्य आधिरस्या ब्रह्मजायेयमिति चेदवोचन् ।

न दूताय प्रह्ये तस्थ एषा तथा राष्ट्रं गुपितं क्षत्रियस्य ॥

Samhita Transcription Accented

hástenaivá grāhyá ādhírasyā brahmajāyéyámíti cédávocan ǀ

ná dūtā́ya prahyé tastha eṣā́ táthā rāṣṭrám gupitám kṣatríyasya ǁ

Samhita Transcription Nonaccented

hastenaiva grāhya ādhirasyā brahmajāyeyamiti cedavocan ǀ

na dūtāya prahye tastha eṣā tathā rāṣṭram gupitam kṣatriyasya ǁ

Padapatha Devanagari Accented

हस्ते॑न । ए॒व । ग्रा॒ह्यः॑ । आ॒ऽधिः । अ॒स्याः॒ । ब्र॒ह्म॒ऽजा॒या । इ॒यम् । इति॑ । च॒ । इत् । अवो॑चन् ।

न । दू॒ताय॑ । प्र॒ऽह्ये॑ । त॒स्थे॒ । ए॒षा । तथा॑ । रा॒ष्ट्रम् । गु॒पि॒तम् । क्ष॒त्रिय॑स्य ॥

Padapatha Devanagari Nonaccented

हस्तेन । एव । ग्राह्यः । आऽधिः । अस्याः । ब्रह्मऽजाया । इयम् । इति । च । इत् । अवोचन् ।

न । दूताय । प्रऽह्ये । तस्थे । एषा । तथा । राष्ट्रम् । गुपितम् । क्षत्रियस्य ॥

Padapatha Transcription Accented

hástena ǀ evá ǀ grāhyáḥ ǀ ā-dhíḥ ǀ asyāḥ ǀ brahma-jāyā́ ǀ iyám ǀ íti ǀ ca ǀ ít ǀ ávocan ǀ

ná ǀ dūtā́ya ǀ pra-hyé ǀ tasthe ǀ eṣā́ ǀ táthā ǀ rāṣṭrám ǀ gupitám ǀ kṣatríyasya ǁ

Padapatha Transcription Nonaccented

hastena ǀ eva ǀ grāhyaḥ ǀ ā-dhiḥ ǀ asyāḥ ǀ brahma-jāyā ǀ iyam ǀ iti ǀ ca ǀ it ǀ avocan ǀ

na ǀ dūtāya ǀ pra-hye ǀ tasthe ǀ eṣā ǀ tathā ǀ rāṣṭram ǀ gupitam ǀ kṣatriyasya ǁ

10.109.04   (Mandala. Sukta. Rik)

8.6.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.108   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दे॒वा ए॒तस्या॑मवदंत॒ पूर्वे॑ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः ।

भी॒मा जा॒या ब्रा॑ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो॑मन् ॥

Samhita Devanagari Nonaccented

देवा एतस्यामवदंत पूर्वे सप्तऋषयस्तपसे ये निषेदुः ।

भीमा जाया ब्राह्मणस्योपनीता दुर्धां दधाति परमे व्योमन् ॥

Samhita Transcription Accented

devā́ etásyāmavadanta pū́rve saptaṛṣáyastápase yé niṣedúḥ ǀ

bhīmā́ jāyā́ brāhmaṇásyópanītā durdhā́m dadhāti paramé vyóman ǁ

Samhita Transcription Nonaccented

devā etasyāmavadanta pūrve saptaṛṣayastapase ye niṣeduḥ ǀ

bhīmā jāyā brāhmaṇasyopanītā durdhām dadhāti parame vyoman ǁ

Padapatha Devanagari Accented

दे॒वाः । ए॒तस्या॑म् । अ॒व॒द॒न्त॒ । पूर्वे॑ । स॒प्त॒ऽऋ॒षयः॑ । तप॑से । ये । नि॒ऽसे॒दुः ।

भी॒मा । जा॒या । ब्रा॒ह्म॒णस्य॑ । उप॑ऽनीता । दुः॒ऽधाम् । द॒धा॒ति॒ । प॒र॒मे । विऽओ॑मन् ॥

Padapatha Devanagari Nonaccented

देवाः । एतस्याम् । अवदन्त । पूर्वे । सप्तऽऋषयः । तपसे । ये । निऽसेदुः ।

भीमा । जाया । ब्राह्मणस्य । उपऽनीता । दुःऽधाम् । दधाति । परमे । विऽओमन् ॥

Padapatha Transcription Accented

devā́ḥ ǀ etásyām ǀ avadanta ǀ pū́rve ǀ sapta-ṛṣáyaḥ ǀ tápase ǀ yé ǀ ni-sedúḥ ǀ

bhīmā́ ǀ jāyā́ ǀ brāhmaṇásya ǀ úpa-nītā ǀ duḥ-dhā́m ǀ dadhāti ǀ paramé ǀ ví-oman ǁ

Padapatha Transcription Nonaccented

devāḥ ǀ etasyām ǀ avadanta ǀ pūrve ǀ sapta-ṛṣayaḥ ǀ tapase ǀ ye ǀ ni-seduḥ ǀ

bhīmā ǀ jāyā ǀ brāhmaṇasya ǀ upa-nītā ǀ duḥ-dhām ǀ dadhāti ǀ parame ǀ vi-oman ǁ

10.109.05   (Mandala. Sukta. Rik)

8.6.07.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.109   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां॑ भव॒त्येक॒मंगं॑ ।

तेन॑ जा॒यामन्व॑विंद॒द्बृह॒स्पतिः॒ सोमे॑न नी॒तां जु॒ह्वं१॒॑ न दे॑वाः ॥

Samhita Devanagari Nonaccented

ब्रह्मचारी चरति वेविषद्विषः स देवानां भवत्येकमंगं ।

तेन जायामन्वविंदद्बृहस्पतिः सोमेन नीतां जुह्वं न देवाः ॥

Samhita Transcription Accented

brahmacārī́ carati véviṣadvíṣaḥ sá devā́nām bhavatyékamáṅgam ǀ

téna jāyā́mánvavindadbṛ́haspátiḥ sómena nītā́m juhvám ná devāḥ ǁ

Samhita Transcription Nonaccented

brahmacārī carati veviṣadviṣaḥ sa devānām bhavatyekamaṅgam ǀ

tena jāyāmanvavindadbṛhaspatiḥ somena nītām juhvam na devāḥ ǁ

Padapatha Devanagari Accented

ब्र॒ह्म॒ऽचा॒री । च॒र॒ति॒ । वेवि॑षत् । विषः॑ । सः । दे॒वाना॑म् । भ॒व॒ति॒ । एक॑म् । अङ्ग॑म् ।

तेन॑ । जा॒याम् । अनु॑ । अ॒वि॒न्द॒त् । बृह॒स्पतिः॑ । सोमे॑न । नी॒ताम् । जु॒ह्व॑म् । न । दे॒वाः॒ ॥

Padapatha Devanagari Nonaccented

ब्रह्मऽचारी । चरति । वेविषत् । विषः । सः । देवानाम् । भवति । एकम् । अङ्गम् ।

तेन । जायाम् । अनु । अविन्दत् । बृहस्पतिः । सोमेन । नीताम् । जुह्वम् । न । देवाः ॥

Padapatha Transcription Accented

brahma-cārī́ ǀ carati ǀ véviṣat ǀ víṣaḥ ǀ sáḥ ǀ devā́nām ǀ bhavati ǀ ékam ǀ áṅgam ǀ

téna ǀ jāyā́m ǀ ánu ǀ avindat ǀ bṛ́haspátiḥ ǀ sómena ǀ nītā́m ǀ juhvám ǀ ná ǀ devāḥ ǁ

Padapatha Transcription Nonaccented

brahma-cārī ǀ carati ǀ veviṣat ǀ viṣaḥ ǀ saḥ ǀ devānām ǀ bhavati ǀ ekam ǀ aṅgam ǀ

tena ǀ jāyām ǀ anu ǀ avindat ǀ bṛhaspatiḥ ǀ somena ǀ nītām ǀ juhvam ǀ na ǀ devāḥ ǁ

10.109.06   (Mandala. Sukta. Rik)

8.6.07.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.110   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पुन॒र्वै दे॒वा अ॑ददुः॒ पुन॑र्मनु॒ष्या॑ उ॒त ।

राजा॑नः स॒त्यं कृ॑ण्वा॒ना ब्र॑ह्मजा॒यां पुन॑र्ददुः ॥

Samhita Devanagari Nonaccented

पुनर्वै देवा अददुः पुनर्मनुष्या उत ।

राजानः सत्यं कृण्वाना ब्रह्मजायां पुनर्ददुः ॥

Samhita Transcription Accented

púnarvái devā́ adaduḥ púnarmanuṣyā́ utá ǀ

rā́jānaḥ satyám kṛṇvānā́ brahmajāyā́m púnardaduḥ ǁ

Samhita Transcription Nonaccented

punarvai devā adaduḥ punarmanuṣyā uta ǀ

rājānaḥ satyam kṛṇvānā brahmajāyām punardaduḥ ǁ

Padapatha Devanagari Accented

पुनः॑ । वै । दे॒वाः । अ॒द॒दुः॒ । पुनः॑ । म॒नु॒ष्याः॑ । उ॒त ।

राजा॑नः । स॒त्यम् । कृ॒ण्वा॒नाः । ब्र॒ह्म॒ऽजा॒याम् । पुनः॑ । द॒दुः॒ ॥

Padapatha Devanagari Nonaccented

पुनः । वै । देवाः । अददुः । पुनः । मनुष्याः । उत ।

राजानः । सत्यम् । कृण्वानाः । ब्रह्मऽजायाम् । पुनः । ददुः ॥

Padapatha Transcription Accented

púnaḥ ǀ vái ǀ devā́ḥ ǀ adaduḥ ǀ púnaḥ ǀ manuṣyā́ḥ ǀ utá ǀ

rā́jānaḥ ǀ satyám ǀ kṛṇvānā́ḥ ǀ brahma-jāyā́m ǀ púnaḥ ǀ daduḥ ǁ

Padapatha Transcription Nonaccented

punaḥ ǀ vai ǀ devāḥ ǀ adaduḥ ǀ punaḥ ǀ manuṣyāḥ ǀ uta ǀ

rājānaḥ ǀ satyam ǀ kṛṇvānāḥ ǀ brahma-jāyām ǀ punaḥ ǀ daduḥ ǁ

10.109.07   (Mandala. Sukta. Rik)

8.6.07.07    (Ashtaka. Adhyaya. Varga. Rik)

10.09.111   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षं ।

ऊर्जं॑ पृथि॒व्या भ॒क्त्वायो॑रुगा॒यमुपा॑सते ॥

Samhita Devanagari Nonaccented

पुनर्दाय ब्रह्मजायां कृत्वी देवैर्निकिल्बिषं ।

ऊर्जं पृथिव्या भक्त्वायोरुगायमुपासते ॥

Samhita Transcription Accented

punardā́ya brahmajāyā́m kṛtvī́ deváirnikilbiṣám ǀ

ū́rjam pṛthivyā́ bhaktvā́yorugāyámúpāsate ǁ

Samhita Transcription Nonaccented

punardāya brahmajāyām kṛtvī devairnikilbiṣam ǀ

ūrjam pṛthivyā bhaktvāyorugāyamupāsate ǁ

Padapatha Devanagari Accented

पु॒नः॒ऽदाय॑ । ब्र॒ह्म॒ऽजा॒याम् । कृ॒त्वी । दे॒वैः । नि॒ऽकि॒ल्बि॒षम् ।

ऊर्ज॑म् । पृ॒थि॒व्याः । भ॒क्त्वाय॑ । उ॒रु॒ऽगा॒यम् । उप॑ । आ॒स॒ते॒ ॥

Padapatha Devanagari Nonaccented

पुनःऽदाय । ब्रह्मऽजायाम् । कृत्वी । देवैः । निऽकिल्बिषम् ।

ऊर्जम् । पृथिव्याः । भक्त्वाय । उरुऽगायम् । उप । आसते ॥

Padapatha Transcription Accented

punaḥ-dā́ya ǀ brahma-jāyā́m ǀ kṛtvī́ ǀ deváiḥ ǀ ni-kilbiṣám ǀ

ū́rjam ǀ pṛthivyā́ḥ ǀ bhaktvā́ya ǀ uru-gāyám ǀ úpa ǀ āsate ǁ

Padapatha Transcription Nonaccented

punaḥ-dāya ǀ brahma-jāyām ǀ kṛtvī ǀ devaiḥ ǀ ni-kilbiṣam ǀ

ūrjam ǀ pṛthivyāḥ ǀ bhaktvāya ǀ uru-gāyam ǀ upa ǀ āsate ǁ