SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 110

 

1. Info

To:    1, 3, 10, 11: agni;
2, 4, 5, 7, 9: hymn āprī;
6: uṣás, nakta;
8: iḷā, bhāratī, sarasvatī
From:   jamadagni bhārgava or rāma jāmadagnya
Metres:   1st set of styles: nicṛttriṣṭup (1, 2, 5, 10, 11); triṣṭup (6, 7, 9); pādanicṛttriṣṭup (4, 8); ārcītriṣṭup (3)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.110.01   (Mandala. Sukta. Rik)

8.6.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.112   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः ।

आ च॒ वह॑ मित्रमहश्चिकि॒त्वांत्वं दू॒तः क॒विर॑सि॒ प्रचे॑ताः ॥

Samhita Devanagari Nonaccented

समिद्धो अद्य मनुषो दुरोणे देवो देवान्यजसि जातवेदः ।

आ च वह मित्रमहश्चिकित्वांत्वं दूतः कविरसि प्रचेताः ॥

Samhita Transcription Accented

sámiddho adyá mánuṣo duroṇé devó devā́nyajasi jātavedaḥ ǀ

ā́ ca váha mitramahaścikitvā́ntvám dūtáḥ kavírasi prácetāḥ ǁ

Samhita Transcription Nonaccented

samiddho adya manuṣo duroṇe devo devānyajasi jātavedaḥ ǀ

ā ca vaha mitramahaścikitvāntvam dūtaḥ kavirasi pracetāḥ ǁ

Padapatha Devanagari Accented

सम्ऽइ॑द्धः । अ॒द्य । मनु॑षः । दु॒रो॒णे । दे॒वः । दे॒वान् । य॒ज॒सि॒ । जा॒त॒ऽवे॒दः॒ ।

आ । च॒ । वह॑ । मि॒त्र॒ऽम॒हः॒ । चि॒कि॒त्वान् । त्वम् । दू॒तः । क॒विः । अ॒सि॒ । प्रऽचे॑ताः ॥

Padapatha Devanagari Nonaccented

सम्ऽइद्धः । अद्य । मनुषः । दुरोणे । देवः । देवान् । यजसि । जातऽवेदः ।

आ । च । वह । मित्रऽमहः । चिकित्वान् । त्वम् । दूतः । कविः । असि । प्रऽचेताः ॥

Padapatha Transcription Accented

sám-iddhaḥ ǀ adyá ǀ mánuṣaḥ ǀ duroṇé ǀ deváḥ ǀ devā́n ǀ yajasi ǀ jāta-vedaḥ ǀ

ā́ ǀ ca ǀ váha ǀ mitra-mahaḥ ǀ cikitvā́n ǀ tvám ǀ dūtáḥ ǀ kavíḥ ǀ asi ǀ prá-cetāḥ ǁ

Padapatha Transcription Nonaccented

sam-iddhaḥ ǀ adya ǀ manuṣaḥ ǀ duroṇe ǀ devaḥ ǀ devān ǀ yajasi ǀ jāta-vedaḥ ǀ

ā ǀ ca ǀ vaha ǀ mitra-mahaḥ ǀ cikitvān ǀ tvam ǀ dūtaḥ ǀ kaviḥ ǀ asi ǀ pra-cetāḥ ǁ

10.110.02   (Mandala. Sukta. Rik)

8.6.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.113   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तनू॑नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा॑ समं॒जन्त्स्व॑दया सुजिह्व ।

मन्मा॑नि धी॒भिरु॒त य॒ज्ञमृं॒धंदे॑व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ॥

Samhita Devanagari Nonaccented

तनूनपात्पथ ऋतस्य यानान्मध्वा समंजन्त्स्वदया सुजिह्व ।

मन्मानि धीभिरुत यज्ञमृंधंदेवत्रा च कृणुह्यध्वरं नः ॥

Samhita Transcription Accented

tánūnapātpathá ṛtásya yā́nānmádhvā samañjántsvadayā sujihva ǀ

mánmāni dhībhírutá yajñámṛndhándevatrā́ ca kṛṇuhyadhvarám naḥ ǁ

Samhita Transcription Nonaccented

tanūnapātpatha ṛtasya yānānmadhvā samañjantsvadayā sujihva ǀ

manmāni dhībhiruta yajñamṛndhandevatrā ca kṛṇuhyadhvaram naḥ ǁ

Padapatha Devanagari Accented

तनू॑ऽनपात् । प॒थः । ऋ॒तस्य॑ । याना॑न् । मध्वा॑ । स॒म्ऽअ॒ञ्जन् । स्व॒द॒य॒ । सु॒ऽजि॒ह्व॒ ।

मन्मा॑नि । धी॒भिः । उ॒त । य॒ज्ञम् । ऋ॒न्धन् । दे॒व॒ऽत्रा । च॒ । कृ॒णु॒हि॒ । अ॒ध्व॒रम् । नः॒ ॥

Padapatha Devanagari Nonaccented

तनूऽनपात् । पथः । ऋतस्य । यानान् । मध्वा । सम्ऽअञ्जन् । स्वदय । सुऽजिह्व ।

मन्मानि । धीभिः । उत । यज्ञम् । ऋन्धन् । देवऽत्रा । च । कृणुहि । अध्वरम् । नः ॥

Padapatha Transcription Accented

tánū-napāt ǀ patháḥ ǀ ṛtásya ǀ yā́nān ǀ mádhvā ǀ sam-añján ǀ svadaya ǀ su-jihva ǀ

mánmāni ǀ dhībhíḥ ǀ utá ǀ yajñám ǀ ṛndhán ǀ deva-trā́ ǀ ca ǀ kṛṇuhi ǀ adhvarám ǀ naḥ ǁ

Padapatha Transcription Nonaccented

tanū-napāt ǀ pathaḥ ǀ ṛtasya ǀ yānān ǀ madhvā ǀ sam-añjan ǀ svadaya ǀ su-jihva ǀ

manmāni ǀ dhībhiḥ ǀ uta ǀ yajñam ǀ ṛndhan ǀ deva-trā ǀ ca ǀ kṛṇuhi ǀ adhvaram ǀ naḥ ǁ

10.110.03   (Mandala. Sukta. Rik)

8.6.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.114   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ॒जुह्वा॑न॒ ईड्यो॒ वंद्य॒श्चा या॑ह्यग्ने॒ वसु॑भिः स॒जोषाः॑ ।

त्वं दे॒वाना॑मसि यह्व॒ होता॒ स ए॑नान्यक्षीषि॒तो यजी॑यान् ॥

Samhita Devanagari Nonaccented

आजुह्वान ईड्यो वंद्यश्चा याह्यग्ने वसुभिः सजोषाः ।

त्वं देवानामसि यह्व होता स एनान्यक्षीषितो यजीयान् ॥

Samhita Transcription Accented

ājúhvāna ī́ḍyo vándyaścā́ yāhyagne vásubhiḥ sajóṣāḥ ǀ

tvám devā́nāmasi yahva hótā sá enānyakṣīṣitó yájīyān ǁ

Samhita Transcription Nonaccented

ājuhvāna īḍyo vandyaścā yāhyagne vasubhiḥ sajoṣāḥ ǀ

tvam devānāmasi yahva hotā sa enānyakṣīṣito yajīyān ǁ

Padapatha Devanagari Accented

आ॒ऽजुह्वा॑नः । ईड्यः॑ । वन्द्यः॑ । च॒ । आ । या॒हि॒ । अ॒ग्ने॒ । वसु॑ऽभिः । स॒ऽजोषाः॑ ।

त्वम् । दे॒वाना॑म् । अ॒सि॒ । य॒ह्व॒ । होता॑ । सः । ए॒ना॒न् । य॒क्षि॒ । इ॒षि॒तः । यजी॑यान् ॥

Padapatha Devanagari Nonaccented

आऽजुह्वानः । ईड्यः । वन्द्यः । च । आ । याहि । अग्ने । वसुऽभिः । सऽजोषाः ।

त्वम् । देवानाम् । असि । यह्व । होता । सः । एनान् । यक्षि । इषितः । यजीयान् ॥

Padapatha Transcription Accented

ā-júhvānaḥ ǀ ī́ḍyaḥ ǀ vándyaḥ ǀ ca ǀ ā́ ǀ yāhi ǀ agne ǀ vásu-bhiḥ ǀ sa-jóṣāḥ ǀ

tvám ǀ devā́nām ǀ asi ǀ yahva ǀ hótā ǀ sáḥ ǀ enān ǀ yakṣi ǀ iṣitáḥ ǀ yájīyān ǁ

Padapatha Transcription Nonaccented

ā-juhvānaḥ ǀ īḍyaḥ ǀ vandyaḥ ǀ ca ǀ ā ǀ yāhi ǀ agne ǀ vasu-bhiḥ ǀ sa-joṣāḥ ǀ

tvam ǀ devānām ǀ asi ǀ yahva ǀ hotā ǀ saḥ ǀ enān ǀ yakṣi ǀ iṣitaḥ ǀ yajīyān ǁ

10.110.04   (Mandala. Sukta. Rik)

8.6.08.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.115   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रा॒चीनं॑ ब॒र्हिः प्र॒दिशा॑ पृथि॒व्या वस्तो॑र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्नां॑ ।

व्यु॑ प्रथते वित॒रं वरी॑यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नं ॥

Samhita Devanagari Nonaccented

प्राचीनं बर्हिः प्रदिशा पृथिव्या वस्तोरस्या वृज्यते अग्रे अह्नां ।

व्यु प्रथते वितरं वरीयो देवेभ्यो अदितये स्योनं ॥

Samhita Transcription Accented

prācī́nam barhíḥ pradíśā pṛthivyā́ vástorasyā́ vṛjyate ágre áhnām ǀ

vyú prathate vitarám várīyo devébhyo áditaye syonám ǁ

Samhita Transcription Nonaccented

prācīnam barhiḥ pradiśā pṛthivyā vastorasyā vṛjyate agre ahnām ǀ

vyu prathate vitaram varīyo devebhyo aditaye syonam ǁ

Padapatha Devanagari Accented

प्रा॒चीन॑म् । ब॒र्हिः । प्र॒ऽदिशा॑ । पृ॒थि॒व्याः । वस्तोः॑ । अ॒स्याः । वृ॒ज्य॒ते॒ । अग्रे॑ । अह्ना॑म् ।

वि । ऊं॒ इति॑ । प्र॒थ॒ते॒ । वि॒ऽत॒रम् । वरी॑यः । दे॒वेभ्यः॑ । अदि॑तये । स्यो॒नम् ॥

Padapatha Devanagari Nonaccented

प्राचीनम् । बर्हिः । प्रऽदिशा । पृथिव्याः । वस्तोः । अस्याः । वृज्यते । अग्रे । अह्नाम् ।

वि । ऊं इति । प्रथते । विऽतरम् । वरीयः । देवेभ्यः । अदितये । स्योनम् ॥

Padapatha Transcription Accented

prācī́nam ǀ barhíḥ ǀ pra-díśā ǀ pṛthivyā́ḥ ǀ vástoḥ ǀ asyā́ḥ ǀ vṛjyate ǀ ágre ǀ áhnām ǀ

ví ǀ ūṃ íti ǀ prathate ǀ vi-tarám ǀ várīyaḥ ǀ devébhyaḥ ǀ áditaye ǀ syonám ǁ

Padapatha Transcription Nonaccented

prācīnam ǀ barhiḥ ǀ pra-diśā ǀ pṛthivyāḥ ǀ vastoḥ ǀ asyāḥ ǀ vṛjyate ǀ agre ǀ ahnām ǀ

vi ǀ ūṃ iti ǀ prathate ǀ vi-taram ǀ varīyaḥ ǀ devebhyaḥ ǀ aditaye ǀ syonam ǁ

10.110.05   (Mandala. Sukta. Rik)

8.6.08.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.116   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्यच॑स्वतीरुर्वि॒या वि श्र॑यंतां॒ पति॑भ्यो॒ न जन॑यः॒ शुंभ॑मानाः ।

देवी॑र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो॑ भवत सुप्राय॒णाः ॥

Samhita Devanagari Nonaccented

व्यचस्वतीरुर्विया वि श्रयंतां पतिभ्यो न जनयः शुंभमानाः ।

देवीर्द्वारो बृहतीर्विश्वमिन्वा देवेभ्यो भवत सुप्रायणाः ॥

Samhita Transcription Accented

vyácasvatīrurviyā́ ví śrayantām pátibhyo ná jánayaḥ śúmbhamānāḥ ǀ

dévīrdvāro bṛhatīrviśvaminvā devébhyo bhavata suprāyaṇā́ḥ ǁ

Samhita Transcription Nonaccented

vyacasvatīrurviyā vi śrayantām patibhyo na janayaḥ śumbhamānāḥ ǀ

devīrdvāro bṛhatīrviśvaminvā devebhyo bhavata suprāyaṇāḥ ǁ

Padapatha Devanagari Accented

व्यच॑स्वतीः । उ॒र्वि॒या । वि । श्र॒य॒न्ता॒म् । पति॑ऽभ्यः । न । जन॑यः । शुम्भ॑मानाः ।

देवीः॑ । द्वा॒रः॒ । बृ॒ह॒तीः॒ । वि॒श्व॒म्ऽइ॒न्वाः॒ । दे॒वेभ्यः॑ । भ॒व॒त॒ । सु॒प्र॒ऽअ॒य॒नाः ॥

Padapatha Devanagari Nonaccented

व्यचस्वतीः । उर्विया । वि । श्रयन्ताम् । पतिऽभ्यः । न । जनयः । शुम्भमानाः ।

देवीः । द्वारः । बृहतीः । विश्वम्ऽइन्वाः । देवेभ्यः । भवत । सुप्रऽअयनाः ॥

Padapatha Transcription Accented

vyácasvatīḥ ǀ urviyā́ ǀ ví ǀ śrayantām ǀ páti-bhyaḥ ǀ ná ǀ jánayaḥ ǀ śúmbhamānāḥ ǀ

dévīḥ ǀ dvāraḥ ǀ bṛhatīḥ ǀ viśvam-invāḥ ǀ devébhyaḥ ǀ bhavata ǀ supra-ayanā́ḥ ǁ

Padapatha Transcription Nonaccented

vyacasvatīḥ ǀ urviyā ǀ vi ǀ śrayantām ǀ pati-bhyaḥ ǀ na ǀ janayaḥ ǀ śumbhamānāḥ ǀ

devīḥ ǀ dvāraḥ ǀ bṛhatīḥ ǀ viśvam-invāḥ ǀ devebhyaḥ ǀ bhavata ǀ supra-ayanāḥ ǁ

10.110.06   (Mandala. Sukta. Rik)

8.6.09.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.117   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ सु॒ष्वयं॑ती यज॒ते उपा॑के उ॒षासा॒नक्ता॑ सदतां॒ नि योनौ॑ ।

दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं॑ शुक्र॒पिशं॒ दधा॑ने ॥

Samhita Devanagari Nonaccented

आ सुष्वयंती यजते उपाके उषासानक्ता सदतां नि योनौ ।

दिव्ये योषणे बृहती सुरुक्मे अधि श्रियं शुक्रपिशं दधाने ॥

Samhita Transcription Accented

ā́ suṣváyantī yajaté úpāke uṣā́sānáktā sadatām ní yónau ǀ

divyé yóṣaṇe bṛhatī́ surukmé ádhi śríyam śukrapíśam dádhāne ǁ

Samhita Transcription Nonaccented

ā suṣvayantī yajate upāke uṣāsānaktā sadatām ni yonau ǀ

divye yoṣaṇe bṛhatī surukme adhi śriyam śukrapiśam dadhāne ǁ

Padapatha Devanagari Accented

आ । सु॒स्वय॑न्ती॒ इति॑ । य॒ज॒ते इति॑ । उपा॑के॒ इति॑ । उ॒षसा॒नक्ता॑ । स॒द॒ता॒म् । नि । योनौ॑ ।

दि॒व्ये इति॑ । योष॑णे॒ इति॑ । बृ॒ह॒ती इति॑ । सु॒रु॒क्मे इति॑ सु॒ऽरु॒क्मे । अधि॑ । श्रिय॑म् । शु॒क्र॒ऽपिश॑म् । दधा॑ने॒ इति॑ ॥

Padapatha Devanagari Nonaccented

आ । सुस्वयन्ती इति । यजते इति । उपाके इति । उषसानक्ता । सदताम् । नि । योनौ ।

दिव्ये इति । योषणे इति । बृहती इति । सुरुक्मे इति सुऽरुक्मे । अधि । श्रियम् । शुक्रऽपिशम् । दधाने इति ॥

Padapatha Transcription Accented

ā́ ǀ susváyantī íti ǀ yajaté íti ǀ úpāke íti ǀ uṣásānáktā ǀ sadatām ǀ ní ǀ yónau ǀ

divyé íti ǀ yóṣaṇe íti ǀ bṛhatī́ íti ǀ surukmé íti su-rukmé ǀ ádhi ǀ śríyam ǀ śukra-píśam ǀ dádhāne íti ǁ

Padapatha Transcription Nonaccented

ā ǀ susvayantī iti ǀ yajate iti ǀ upāke iti ǀ uṣasānaktā ǀ sadatām ǀ ni ǀ yonau ǀ

divye iti ǀ yoṣaṇe iti ǀ bṛhatī iti ǀ surukme iti su-rukme ǀ adhi ǀ śriyam ǀ śukra-piśam ǀ dadhāne iti ǁ

10.110.07   (Mandala. Sukta. Rik)

8.6.09.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.118   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दैव्या॒ होता॑रा प्रथ॒मा सु॒वाचा॒ मिमा॑ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै ।

प्र॒चो॒दयं॑ता वि॒दथे॑षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा॑ दि॒शंता॑ ॥

Samhita Devanagari Nonaccented

दैव्या होतारा प्रथमा सुवाचा मिमाना यज्ञं मनुषो यजध्यै ।

प्रचोदयंता विदथेषु कारू प्राचीनं ज्योतिः प्रदिशा दिशंता ॥

Samhita Transcription Accented

dáivyā hótārā prathamā́ suvā́cā mímānā yajñám mánuṣo yájadhyai ǀ

pracodáyantā vidátheṣu kārū́ prācī́nam jyótiḥ pradíśā diśántā ǁ

Samhita Transcription Nonaccented

daivyā hotārā prathamā suvācā mimānā yajñam manuṣo yajadhyai ǀ

pracodayantā vidatheṣu kārū prācīnam jyotiḥ pradiśā diśantā ǁ

Padapatha Devanagari Accented

दैव्या॑ । होता॑रा । प्र॒थ॒मा । सु॒ऽवाचा॑ । मिमा॑ना । य॒ज्ञम् । मनु॑षः । यज॑ध्यै ।

प्र॒ऽचो॒दय॑न्ता । वि॒दथे॑षु । का॒रू इति॑ । प्रा॒चीन॑म् । ज्योतिः॑ । प्र॒ऽदिशा॑ । दि॒शन्ता॑ ॥

Padapatha Devanagari Nonaccented

दैव्या । होतारा । प्रथमा । सुऽवाचा । मिमाना । यज्ञम् । मनुषः । यजध्यै ।

प्रऽचोदयन्ता । विदथेषु । कारू इति । प्राचीनम् । ज्योतिः । प्रऽदिशा । दिशन्ता ॥

Padapatha Transcription Accented

dáivyā ǀ hótārā ǀ prathamā́ ǀ su-vā́cā ǀ mímānā ǀ yajñám ǀ mánuṣaḥ ǀ yájadhyai ǀ

pra-codáyantā ǀ vidátheṣu ǀ kārū́ íti ǀ prācī́nam ǀ jyótiḥ ǀ pra-díśā ǀ diśántā ǁ

Padapatha Transcription Nonaccented

daivyā ǀ hotārā ǀ prathamā ǀ su-vācā ǀ mimānā ǀ yajñam ǀ manuṣaḥ ǀ yajadhyai ǀ

pra-codayantā ǀ vidatheṣu ǀ kārū iti ǀ prācīnam ǀ jyotiḥ ǀ pra-diśā ǀ diśantā ǁ

10.110.08   (Mandala. Sukta. Rik)

8.6.09.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.119   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ नो॑ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा॑ मनु॒ष्वदि॒ह चे॒तयं॑ती ।

ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदंतु ॥

Samhita Devanagari Nonaccented

आ नो यज्ञं भारती तूयमेत्विळा मनुष्वदिह चेतयंती ।

तिस्रो देवीर्बर्हिरेदं स्योनं सरस्वती स्वपसः सदंतु ॥

Samhita Transcription Accented

ā́ no yajñám bhā́ratī tū́yametvíḷā manuṣvádihá cetáyantī ǀ

tisró devī́rbarhírédám syonám sárasvatī svápasaḥ sadantu ǁ

Samhita Transcription Nonaccented

ā no yajñam bhāratī tūyametviḷā manuṣvadiha cetayantī ǀ

tisro devīrbarhiredam syonam sarasvatī svapasaḥ sadantu ǁ

Padapatha Devanagari Accented

आ । नः॒ । य॒ज्ञम् । भार॑ती । तूय॑म् । ए॒तु॒ । इळा॑ । म॒नु॒ष्वत् । इ॒ह । चे॒तय॑न्ती ।

ति॒स्रः । दे॒वीः । ब॒र्हिः । आ । इ॒दम् । स्यो॒नम् । सर॑स्वती । सु॒ऽअप॑सः । स॒द॒न्तु॒ ॥

Padapatha Devanagari Nonaccented

आ । नः । यज्ञम् । भारती । तूयम् । एतु । इळा । मनुष्वत् । इह । चेतयन्ती ।

तिस्रः । देवीः । बर्हिः । आ । इदम् । स्योनम् । सरस्वती । सुऽअपसः । सदन्तु ॥

Padapatha Transcription Accented

ā́ ǀ naḥ ǀ yajñám ǀ bhā́ratī ǀ tū́yam ǀ etu ǀ íḷā ǀ manuṣvát ǀ ihá ǀ cetáyantī ǀ

tisráḥ ǀ devī́ḥ ǀ barhíḥ ǀ ā́ ǀ idám ǀ syonám ǀ sárasvatī ǀ su-ápasaḥ ǀ sadantu ǁ

Padapatha Transcription Nonaccented

ā ǀ naḥ ǀ yajñam ǀ bhāratī ǀ tūyam ǀ etu ǀ iḷā ǀ manuṣvat ǀ iha ǀ cetayantī ǀ

tisraḥ ǀ devīḥ ǀ barhiḥ ǀ ā ǀ idam ǀ syonam ǀ sarasvatī ǀ su-apasaḥ ǀ sadantu ǁ

10.110.09   (Mandala. Sukta. Rik)

8.6.09.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.120   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य इ॒मे द्यावा॑पृथि॒वी जनि॑त्री रू॒पैरपिं॑श॒द्भुव॑नानि॒ विश्वा॑ ।

तम॒द्य हो॑तरिषि॒तो यजी॑यांदे॒वं त्वष्टा॑रमि॒ह य॑क्षि वि॒द्वान् ॥

Samhita Devanagari Nonaccented

य इमे द्यावापृथिवी जनित्री रूपैरपिंशद्भुवनानि विश्वा ।

तमद्य होतरिषितो यजीयांदेवं त्वष्टारमिह यक्षि विद्वान् ॥

Samhita Transcription Accented

yá imé dyā́vāpṛthivī́ jánitrī rūpáirápiṃśadbhúvanāni víśvā ǀ

támadyá hotariṣitó yájīyāndevám tváṣṭāramihá yakṣi vidvā́n ǁ

Samhita Transcription Nonaccented

ya ime dyāvāpṛthivī janitrī rūpairapiṃśadbhuvanāni viśvā ǀ

tamadya hotariṣito yajīyāndevam tvaṣṭāramiha yakṣi vidvān ǁ

Padapatha Devanagari Accented

यः । इ॒मे इति॑ । द्यावा॑पृथि॒वी इति॑ । जनि॑त्री॒ इति॑ । रू॒पैः । अपिं॑शत् । भुव॑नानि । विश्वा॑ ।

तम् । अ॒द्य । हो॒तः॒ । इ॒षि॒तः । यजी॑यान् । दे॒वम् । त्वष्टा॑रम् । इ॒ह । य॒क्षि॒ । वि॒द्वान् ॥

Padapatha Devanagari Nonaccented

यः । इमे इति । द्यावापृथिवी इति । जनित्री इति । रूपैः । अपिंशत् । भुवनानि । विश्वा ।

तम् । अद्य । होतः । इषितः । यजीयान् । देवम् । त्वष्टारम् । इह । यक्षि । विद्वान् ॥

Padapatha Transcription Accented

yáḥ ǀ imé íti ǀ dyā́vāpṛthivī́ íti ǀ jánitrī íti ǀ rūpáiḥ ǀ ápiṃśat ǀ bhúvanāni ǀ víśvā ǀ

tám ǀ adyá ǀ hotaḥ ǀ iṣitáḥ ǀ yájīyān ǀ devám ǀ tváṣṭāram ǀ ihá ǀ yakṣi ǀ vidvā́n ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ime iti ǀ dyāvāpṛthivī iti ǀ janitrī iti ǀ rūpaiḥ ǀ apiṃśat ǀ bhuvanāni ǀ viśvā ǀ

tam ǀ adya ǀ hotaḥ ǀ iṣitaḥ ǀ yajīyān ǀ devam ǀ tvaṣṭāram ǀ iha ǀ yakṣi ǀ vidvān ǁ

10.110.10   (Mandala. Sukta. Rik)

8.6.09.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.121   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उ॒पाव॑सृज॒ त्मन्या॑ समं॒जंदे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ ।

वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वदं॑तु ह॒व्यं मधु॑ना घृ॒तेन॑ ॥

Samhita Devanagari Nonaccented

उपावसृज त्मन्या समंजंदेवानां पाथ ऋतुथा हवींषि ।

वनस्पतिः शमिता देवो अग्निः स्वदंतु हव्यं मधुना घृतेन ॥

Samhita Transcription Accented

upā́vasṛja tmányā samañjándevā́nām pā́tha ṛtuthā́ havī́ṃṣi ǀ

vánaspátiḥ śamitā́ devó agníḥ svádantu havyám mádhunā ghṛténa ǁ

Samhita Transcription Nonaccented

upāvasṛja tmanyā samañjandevānām pātha ṛtuthā havīṃṣi ǀ

vanaspatiḥ śamitā devo agniḥ svadantu havyam madhunā ghṛtena ǁ

Padapatha Devanagari Accented

उ॒प॒ऽअव॑सृज । त्मन्या॑ । स॒म्ऽअ॒ञ्जन् । दे॒वाना॑म् । पाथः॑ । ऋ॒तु॒ऽथा । ह॒वींषि॑ ।

वन॒स्पतिः॑ । श॒मि॒ता । दे॒वः । अ॒ग्निः । स्वद॑न्तु । ह॒व्यम् । मधु॑ना । घृ॒तेन॑ ॥

Padapatha Devanagari Nonaccented

उपऽअवसृज । त्मन्या । सम्ऽअञ्जन् । देवानाम् । पाथः । ऋतुऽथा । हवींषि ।

वनस्पतिः । शमिता । देवः । अग्निः । स्वदन्तु । हव्यम् । मधुना । घृतेन ॥

Padapatha Transcription Accented

upa-ávasṛja ǀ tmányā ǀ sam-añján ǀ devā́nām ǀ pā́thaḥ ǀ ṛtu-thā́ ǀ havī́ṃṣi ǀ

vánaspátiḥ ǀ śamitā́ ǀ deváḥ ǀ agníḥ ǀ svádantu ǀ havyám ǀ mádhunā ǀ ghṛténa ǁ

Padapatha Transcription Nonaccented

upa-avasṛja ǀ tmanyā ǀ sam-añjan ǀ devānām ǀ pāthaḥ ǀ ṛtu-thā ǀ havīṃṣi ǀ

vanaspatiḥ ǀ śamitā ǀ devaḥ ǀ agniḥ ǀ svadantu ǀ havyam ǀ madhunā ǀ ghṛtena ǁ

10.110.11   (Mandala. Sukta. Rik)

8.6.09.06    (Ashtaka. Adhyaya. Varga. Rik)

10.09.122   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना॑मभवत्पुरो॒गाः ।

अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा॑कृतं ह॒विर॑दंतु दे॒वाः ॥

Samhita Devanagari Nonaccented

सद्यो जातो व्यमिमीत यज्ञमग्निर्देवानामभवत्पुरोगाः ।

अस्य होतुः प्रदिश्यृतस्य वाचि स्वाहाकृतं हविरदंतु देवाः ॥

Samhita Transcription Accented

sadyó jātó vyámimīta yajñámagnírdevā́nāmabhavatpurogā́ḥ ǀ

asyá hótuḥ pradíśyṛtásya vācí svā́hākṛtam havíradantu devā́ḥ ǁ

Samhita Transcription Nonaccented

sadyo jāto vyamimīta yajñamagnirdevānāmabhavatpurogāḥ ǀ

asya hotuḥ pradiśyṛtasya vāci svāhākṛtam haviradantu devāḥ ǁ

Padapatha Devanagari Accented

स॒द्यः । जा॒तः । वि । अ॒मि॒मी॒त॒ । य॒ज्ञम् । अ॒ग्निः । दे॒वाना॑म् । अ॒भ॒व॒त् । पु॒रः॒ऽगाः ।

अ॒स्य । होतुः॑ । प्र॒ऽदिशि॑ । ऋ॒तस्य॑ । वा॒चि । स्वाहा॑ऽकृतम् । ह॒विः । अ॒द॒न्तु॒ । दे॒वाः ॥

Padapatha Devanagari Nonaccented

सद्यः । जातः । वि । अमिमीत । यज्ञम् । अग्निः । देवानाम् । अभवत् । पुरःऽगाः ।

अस्य । होतुः । प्रऽदिशि । ऋतस्य । वाचि । स्वाहाऽकृतम् । हविः । अदन्तु । देवाः ॥

Padapatha Transcription Accented

sadyáḥ ǀ jātáḥ ǀ ví ǀ amimīta ǀ yajñám ǀ agníḥ ǀ devā́nām ǀ abhavat ǀ puraḥ-gā́ḥ ǀ

asyá ǀ hótuḥ ǀ pra-díśi ǀ ṛtásya ǀ vācí ǀ svā́hā-kṛtam ǀ havíḥ ǀ adantu ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

sadyaḥ ǀ jātaḥ ǀ vi ǀ amimīta ǀ yajñam ǀ agniḥ ǀ devānām ǀ abhavat ǀ puraḥ-gāḥ ǀ

asya ǀ hotuḥ ǀ pra-diśi ǀ ṛtasya ǀ vāci ǀ svāhā-kṛtam ǀ haviḥ ǀ adantu ǀ devāḥ ǁ