SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 111

 

1. Info

To:    indra
From:   aṣṭrādaṃṣṭra vairūpa
Metres:   1st set of styles: triṣṭup (1, 2, 4); virāṭtrisṭup (3, 6, 10); nicṛttriṣṭup (5, 7, 9); pādanicṛttriṣṭup (8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.111.01   (Mandala. Sukta. Rik)

8.6.10.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.123   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मनी॑षिणः॒ प्र भ॑रध्वं मनी॒षां यथा॑यथा म॒तयः॒ संति॑ नृ॒णां ।

इंद्रं॑ स॒त्यैरेर॑यामा कृ॒तेभिः॒ स हि वी॒रो गि॑र्वण॒स्युर्विदा॑नः ॥

Samhita Devanagari Nonaccented

मनीषिणः प्र भरध्वं मनीषां यथायथा मतयः संति नृणां ।

इंद्रं सत्यैरेरयामा कृतेभिः स हि वीरो गिर्वणस्युर्विदानः ॥

Samhita Transcription Accented

mánīṣiṇaḥ prá bharadhvam manīṣā́m yáthāyathā matáyaḥ sánti nṛṇā́m ǀ

índram satyáirérayāmā kṛtébhiḥ sá hí vīró girvaṇasyúrvídānaḥ ǁ

Samhita Transcription Nonaccented

manīṣiṇaḥ pra bharadhvam manīṣām yathāyathā matayaḥ santi nṛṇām ǀ

indram satyairerayāmā kṛtebhiḥ sa hi vīro girvaṇasyurvidānaḥ ǁ

Padapatha Devanagari Accented

मनी॑षिणः । प्र । भ॒र॒ध्व॒म् । म॒नी॒षाम् । यथा॑ऽयथा । म॒तयः॑ । सन्ति॑ । नृ॒णाम् ।

इन्द्र॑म् । स॒त्यैः । आ । ई॒र॒या॒म॒ । कृ॒तेभिः॑ । सः । हि । वी॒रः । गि॒र्व॒ण॒स्युः । विदा॑नः ॥

Padapatha Devanagari Nonaccented

मनीषिणः । प्र । भरध्वम् । मनीषाम् । यथाऽयथा । मतयः । सन्ति । नृणाम् ।

इन्द्रम् । सत्यैः । आ । ईरयाम । कृतेभिः । सः । हि । वीरः । गिर्वणस्युः । विदानः ॥

Padapatha Transcription Accented

mánīṣiṇaḥ ǀ prá ǀ bharadhvam ǀ manīṣā́m ǀ yáthā-yathā ǀ matáyaḥ ǀ sánti ǀ nṛṇā́m ǀ

índram ǀ satyáiḥ ǀ ā́ ǀ īrayāma ǀ kṛtébhiḥ ǀ sáḥ ǀ hí ǀ vīráḥ ǀ girvaṇasyúḥ ǀ vídānaḥ ǁ

Padapatha Transcription Nonaccented

manīṣiṇaḥ ǀ pra ǀ bharadhvam ǀ manīṣām ǀ yathā-yathā ǀ matayaḥ ǀ santi ǀ nṛṇām ǀ

indram ǀ satyaiḥ ǀ ā ǀ īrayāma ǀ kṛtebhiḥ ǀ saḥ ǀ hi ǀ vīraḥ ǀ girvaṇasyuḥ ǀ vidānaḥ ǁ

10.111.02   (Mandala. Sukta. Rik)

8.6.10.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.124   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा॑र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् ।

उद॑तिष्ठत्तवि॒षेणा॒ रवे॑ण म॒हांति॑ चि॒त्सं वि॑व्याचा॒ रजां॑सि ॥

Samhita Devanagari Nonaccented

ऋतस्य हि सदसो धीतिरद्यौत्सं गार्ष्टेयो वृषभो गोभिरानट् ।

उदतिष्ठत्तविषेणा रवेण महांति चित्सं विव्याचा रजांसि ॥

Samhita Transcription Accented

ṛtásya hí sádaso dhītírádyautsám gārṣṭeyó vṛṣabhó góbhirānaṭ ǀ

údatiṣṭhattaviṣéṇā ráveṇa mahā́nti citsám vivyācā rájāṃsi ǁ

Samhita Transcription Nonaccented

ṛtasya hi sadaso dhītiradyautsam gārṣṭeyo vṛṣabho gobhirānaṭ ǀ

udatiṣṭhattaviṣeṇā raveṇa mahānti citsam vivyācā rajāṃsi ǁ

Padapatha Devanagari Accented

ऋ॒तस्य॑ । हि । सद॑सः । धी॒तिः । अद्यौ॑त् । सम् । गा॒र्ष्टे॒यः । वृ॒ष॒भः । गोभिः॑ । आ॒न॒ट् ।

उत् । अ॒ति॒ष्ठ॒त् । त॒वि॒षेण॑ । रवे॑ण । म॒हान्ति॑ । चि॒त् । सम् । वि॒व्या॒च॒ । रजां॑सि ॥

Padapatha Devanagari Nonaccented

ऋतस्य । हि । सदसः । धीतिः । अद्यौत् । सम् । गार्ष्टेयः । वृषभः । गोभिः । आनट् ।

उत् । अतिष्ठत् । तविषेण । रवेण । महान्ति । चित् । सम् । विव्याच । रजांसि ॥

Padapatha Transcription Accented

ṛtásya ǀ hí ǀ sádasaḥ ǀ dhītíḥ ǀ ádyaut ǀ sám ǀ gārṣṭeyáḥ ǀ vṛṣabháḥ ǀ góbhiḥ ǀ ānaṭ ǀ

út ǀ atiṣṭhat ǀ taviṣéṇa ǀ ráveṇa ǀ mahā́nti ǀ cit ǀ sám ǀ vivyāca ǀ rájāṃsi ǁ

Padapatha Transcription Nonaccented

ṛtasya ǀ hi ǀ sadasaḥ ǀ dhītiḥ ǀ adyaut ǀ sam ǀ gārṣṭeyaḥ ǀ vṛṣabhaḥ ǀ gobhiḥ ǀ ānaṭ ǀ

ut ǀ atiṣṭhat ǀ taviṣeṇa ǀ raveṇa ǀ mahānti ǀ cit ǀ sam ǀ vivyāca ǀ rajāṃsi ǁ

10.111.03   (Mandala. Sukta. Rik)

8.6.10.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.125   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रः॒ किल॒ श्रुत्या॑ अ॒स्य वे॑द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या॑य ।

आन्मेनां॑ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ॥

Samhita Devanagari Nonaccented

इंद्रः किल श्रुत्या अस्य वेद स हि जिष्णुः पथिकृत्सूर्याय ।

आन्मेनां कृण्वन्नच्युतो भुवद्गोः पतिर्दिवः सनजा अप्रतीतः ॥

Samhita Transcription Accented

índraḥ kíla śrútyā asyá veda sá hí jiṣṇúḥ pathikṛ́tsū́ryāya ǀ

ā́nménām kṛṇvánnácyuto bhúvadgóḥ pátirdiváḥ sanajā́ ápratītaḥ ǁ

Samhita Transcription Nonaccented

indraḥ kila śrutyā asya veda sa hi jiṣṇuḥ pathikṛtsūryāya ǀ

ānmenām kṛṇvannacyuto bhuvadgoḥ patirdivaḥ sanajā apratītaḥ ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । किल॑ । श्रुत्यै॑ । अ॒स्य । वे॒द॒ । सः । हि । जि॒ष्णुः । प॒थि॒ऽकृत् । सूर्या॑य ।

आत् । मेना॑म् । कृ॒ण्वन् । अच्यु॑तः । भुव॑त् । गोः । पतिः॑ । दि॒वः । स॒न॒ऽजाः । अप्र॑तिऽइतः ॥

Padapatha Devanagari Nonaccented

इन्द्रः । किल । श्रुत्यै । अस्य । वेद । सः । हि । जिष्णुः । पथिऽकृत् । सूर्याय ।

आत् । मेनाम् । कृण्वन् । अच्युतः । भुवत् । गोः । पतिः । दिवः । सनऽजाः । अप्रतिऽइतः ॥

Padapatha Transcription Accented

índraḥ ǀ kíla ǀ śrútyai ǀ asyá ǀ veda ǀ sáḥ ǀ hí ǀ jiṣṇúḥ ǀ pathi-kṛ́t ǀ sū́ryāya ǀ

ā́t ǀ ménām ǀ kṛṇván ǀ ácyutaḥ ǀ bhúvat ǀ góḥ ǀ pátiḥ ǀ diváḥ ǀ sana-jā́ḥ ǀ áprati-itaḥ ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ kila ǀ śrutyai ǀ asya ǀ veda ǀ saḥ ǀ hi ǀ jiṣṇuḥ ǀ pathi-kṛt ǀ sūryāya ǀ

āt ǀ menām ǀ kṛṇvan ǀ acyutaḥ ǀ bhuvat ǀ goḥ ǀ patiḥ ǀ divaḥ ǀ sana-jāḥ ǀ aprati-itaḥ ǁ

10.111.04   (Mandala. Sukta. Rik)

8.6.10.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.126   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ म॒ह्ना म॑ह॒तो अ॑र्ण॒वस्य॑ व्र॒तामि॑ना॒दंगि॑रोभिर्गृणा॒नः ।

पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां॑सि दा॒धार॒ यो ध॒रुणं॑ स॒त्यता॑ता ॥

Samhita Devanagari Nonaccented

इंद्रो मह्ना महतो अर्णवस्य व्रतामिनादंगिरोभिर्गृणानः ।

पुरूणि चिन्नि तताना रजांसि दाधार यो धरुणं सत्यताता ॥

Samhita Transcription Accented

índro mahnā́ maható arṇavásya vratā́minādáṅgirobhirgṛṇānáḥ ǀ

purū́ṇi cinní tatānā rájāṃsi dādhā́ra yó dharúṇam satyátātā ǁ

Samhita Transcription Nonaccented

indro mahnā mahato arṇavasya vratāminādaṅgirobhirgṛṇānaḥ ǀ

purūṇi cinni tatānā rajāṃsi dādhāra yo dharuṇam satyatātā ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । म॒ह्ना । म॒ह॒तः । अ॒र्ण॒वस्य॑ । व्र॒ता । अ॒मि॒ना॒त् । अङ्गि॑रःऽभिः । गृ॒णा॒नः ।

पु॒रूणि॑ । चि॒त् । नि । त॒ता॒न॒ । रजां॑सि । दा॒धार॑ । यः । ध॒रुण॑म् । स॒त्यऽता॑ता ॥

Padapatha Devanagari Nonaccented

इन्द्रः । मह्ना । महतः । अर्णवस्य । व्रता । अमिनात् । अङ्गिरःऽभिः । गृणानः ।

पुरूणि । चित् । नि । ततान । रजांसि । दाधार । यः । धरुणम् । सत्यऽताता ॥

Padapatha Transcription Accented

índraḥ ǀ mahnā́ ǀ mahatáḥ ǀ arṇavásya ǀ vratā́ ǀ amināt ǀ áṅgiraḥ-bhiḥ ǀ gṛṇānáḥ ǀ

purū́ṇi ǀ cit ǀ ní ǀ tatāna ǀ rájāṃsi ǀ dādhā́ra ǀ yáḥ ǀ dharúṇam ǀ satyá-tātā ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ mahnā ǀ mahataḥ ǀ arṇavasya ǀ vratā ǀ amināt ǀ aṅgiraḥ-bhiḥ ǀ gṛṇānaḥ ǀ

purūṇi ǀ cit ǀ ni ǀ tatāna ǀ rajāṃsi ǀ dādhāra ǀ yaḥ ǀ dharuṇam ǀ satya-tātā ǁ

10.111.05   (Mandala. Sukta. Rik)

8.6.10.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.127   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्रो॑ दि॒वः प्र॑ति॒मानं॑ पृथि॒व्या विश्वा॑ वेद॒ सव॑ना॒ हंति॒ शुष्णं॑ ।

म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये॑ण चा॒स्कंभ॑ चि॒त्कंभ॑नेन॒ स्कभी॑यान् ॥

Samhita Devanagari Nonaccented

इंद्रो दिवः प्रतिमानं पृथिव्या विश्वा वेद सवना हंति शुष्णं ।

महीं चिद्द्यामातनोत्सूर्येण चास्कंभ चित्कंभनेन स्कभीयान् ॥

Samhita Transcription Accented

índro diváḥ pratimā́nam pṛthivyā́ víśvā veda sávanā hánti śúṣṇam ǀ

mahī́m ciddyā́mā́tanotsū́ryeṇa cāskámbha citkámbhanena skábhīyān ǁ

Samhita Transcription Nonaccented

indro divaḥ pratimānam pṛthivyā viśvā veda savanā hanti śuṣṇam ǀ

mahīm ciddyāmātanotsūryeṇa cāskambha citkambhanena skabhīyān ǁ

Padapatha Devanagari Accented

इन्द्रः॑ । दि॒वः । प्र॒ति॒ऽमान॑म् । पृ॒थि॒व्याः । विश्वा॑ । वे॒द॒ । सव॑ना । हन्ति॑ । शुष्ण॑म् ।

म॒हीम् । चि॒त् । द्याम् । आ । अ॒त॒नो॒त् । सूर्ये॑ण । चा॒स्कम्भ॑ । चि॒त् । स्कम्भ॑नेन । स्कभी॑यान् ॥

Padapatha Devanagari Nonaccented

इन्द्रः । दिवः । प्रतिऽमानम् । पृथिव्याः । विश्वा । वेद । सवना । हन्ति । शुष्णम् ।

महीम् । चित् । द्याम् । आ । अतनोत् । सूर्येण । चास्कम्भ । चित् । स्कम्भनेन । स्कभीयान् ॥

Padapatha Transcription Accented

índraḥ ǀ diváḥ ǀ prati-mā́nam ǀ pṛthivyā́ḥ ǀ víśvā ǀ veda ǀ sávanā ǀ hánti ǀ śúṣṇam ǀ

mahī́m ǀ cit ǀ dyā́m ǀ ā́ ǀ atanot ǀ sū́ryeṇa ǀ cāskámbha ǀ cit ǀ skámbhanena ǀ skábhīyān ǁ

Padapatha Transcription Nonaccented

indraḥ ǀ divaḥ ǀ prati-mānam ǀ pṛthivyāḥ ǀ viśvā ǀ veda ǀ savanā ǀ hanti ǀ śuṣṇam ǀ

mahīm ǀ cit ǀ dyām ǀ ā ǀ atanot ǀ sūryeṇa ǀ cāskambha ǀ cit ǀ skambhanena ǀ skabhīyān ǁ

10.111.06   (Mandala. Sukta. Rik)

8.6.11.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.128   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वज्रे॑ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे॑वस्य॒ शूशु॑वानस्य मा॒याः ।

वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घं॒थाथा॑भवो मघवन्बा॒ह्वो॑जाः ॥

Samhita Devanagari Nonaccented

वज्रेण हि वृत्रहा वृत्रमस्तरदेवस्य शूशुवानस्य मायाः ।

वि धृष्णो अत्र धृषता जघंथाथाभवो मघवन्बाह्वोजाः ॥

Samhita Transcription Accented

vájreṇa hí vṛtrahā́ vṛtrámástarádevasya śū́śuvānasya māyā́ḥ ǀ

ví dhṛṣṇo átra dhṛṣatā́ jaghanthā́thābhavo maghavanbāhvójāḥ ǁ

Samhita Transcription Nonaccented

vajreṇa hi vṛtrahā vṛtramastaradevasya śūśuvānasya māyāḥ ǀ

vi dhṛṣṇo atra dhṛṣatā jaghanthāthābhavo maghavanbāhvojāḥ ǁ

Padapatha Devanagari Accented

वज्रे॑ण । हि । वृ॒त्र॒ऽहा । वृ॒त्रम् । अस्तः॑ । अदे॑वस्य । शूशु॑वानस्य । मा॒याः ।

वि । धृ॒ष्णो॒ इति॑ । अत्र॑ । धृ॒ष॒ता । ज॒घ॒न्थ॒ । अथ॑ । अ॒भ॒वः॒ । म॒घ॒ऽव॒न् । बा॒हुऽओ॑जाः ॥

Padapatha Devanagari Nonaccented

वज्रेण । हि । वृत्रऽहा । वृत्रम् । अस्तः । अदेवस्य । शूशुवानस्य । मायाः ।

वि । धृष्णो इति । अत्र । धृषता । जघन्थ । अथ । अभवः । मघऽवन् । बाहुऽओजाः ॥

Padapatha Transcription Accented

vájreṇa ǀ hí ǀ vṛtra-hā́ ǀ vṛtrám ǀ ástaḥ ǀ ádevasya ǀ śū́śuvānasya ǀ māyā́ḥ ǀ

ví ǀ dhṛṣṇo íti ǀ átra ǀ dhṛṣatā́ ǀ jaghantha ǀ átha ǀ abhavaḥ ǀ magha-van ǀ bāhú-ojāḥ ǁ

Padapatha Transcription Nonaccented

vajreṇa ǀ hi ǀ vṛtra-hā ǀ vṛtram ǀ astaḥ ǀ adevasya ǀ śūśuvānasya ǀ māyāḥ ǀ

vi ǀ dhṛṣṇo iti ǀ atra ǀ dhṛṣatā ǀ jaghantha ǀ atha ǀ abhavaḥ ǀ magha-van ǀ bāhu-ojāḥ ǁ

10.111.07   (Mandala. Sukta. Rik)

8.6.11.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.129   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सचं॑त॒ यदु॒षसः॒ सूर्ये॑ण चि॒त्राम॑स्य के॒तवो॒ राम॑विंदन् ।

आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन॑र्य॒तो नकि॑र॒द्धा नु वे॑द ॥

Samhita Devanagari Nonaccented

सचंत यदुषसः सूर्येण चित्रामस्य केतवो रामविंदन् ।

आ यन्नक्षत्रं ददृशे दिवो न पुनर्यतो नकिरद्धा नु वेद ॥

Samhita Transcription Accented

sácanta yáduṣásaḥ sū́ryeṇa citrā́masya ketávo rā́mavindan ǀ

ā́ yánnákṣatram dádṛśe divó ná púnaryató nákiraddhā́ nú veda ǁ

Samhita Transcription Nonaccented

sacanta yaduṣasaḥ sūryeṇa citrāmasya ketavo rāmavindan ǀ

ā yannakṣatram dadṛśe divo na punaryato nakiraddhā nu veda ǁ

Padapatha Devanagari Accented

सच॑न्त । यत् । उ॒षसः॑ । सूर्ये॑ण । चि॒त्राम् । अ॒स्य॒ । के॒तवः॑ । राम् । अ॒वि॒न्द॒न् ।

आ । यत् । नक्ष॑त्रम् । ददृ॑शे । दि॒वः । न । पुनः॑ । य॒तः । नकिः॑ । अ॒द्धा । नु । वे॒द॒ ॥

Padapatha Devanagari Nonaccented

सचन्त । यत् । उषसः । सूर्येण । चित्राम् । अस्य । केतवः । राम् । अविन्दन् ।

आ । यत् । नक्षत्रम् । ददृशे । दिवः । न । पुनः । यतः । नकिः । अद्धा । नु । वेद ॥

Padapatha Transcription Accented

sácanta ǀ yát ǀ uṣásaḥ ǀ sū́ryeṇa ǀ citrā́m ǀ asya ǀ ketávaḥ ǀ rā́m ǀ avindan ǀ

ā́ ǀ yát ǀ nákṣatram ǀ dádṛśe ǀ diváḥ ǀ ná ǀ púnaḥ ǀ yatáḥ ǀ nákiḥ ǀ addhā́ ǀ nú ǀ veda ǁ

Padapatha Transcription Nonaccented

sacanta ǀ yat ǀ uṣasaḥ ǀ sūryeṇa ǀ citrām ǀ asya ǀ ketavaḥ ǀ rām ǀ avindan ǀ

ā ǀ yat ǀ nakṣatram ǀ dadṛśe ǀ divaḥ ǀ na ǀ punaḥ ǀ yataḥ ǀ nakiḥ ǀ addhā ǀ nu ǀ veda ǁ

10.111.08   (Mandala. Sukta. Rik)

8.6.11.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.130   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिंद्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ ।

क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ॑सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमंतः॑ ॥

Samhita Devanagari Nonaccented

दूरं किल प्रथमा जग्मुरासामिंद्रस्य याः प्रसवे सस्रुरापः ।

क्व स्विदग्रं क्व बुध्न आसामापो मध्यं क्व वो नूनमंतः ॥

Samhita Transcription Accented

dūrám kíla prathamā́ jagmurāsāmíndrasya yā́ḥ prasavé sasrúrā́paḥ ǀ

kvá svidágram kvá budhná āsāmā́po mádhyam kvá vo nūnámántaḥ ǁ

Samhita Transcription Nonaccented

dūram kila prathamā jagmurāsāmindrasya yāḥ prasave sasrurāpaḥ ǀ

kva svidagram kva budhna āsāmāpo madhyam kva vo nūnamantaḥ ǁ

Padapatha Devanagari Accented

दू॒रम् । किल॑ । प्र॒थ॒माः । ज॒ग्मुः॒ । आ॒सा॒म् । इन्द्र॑स्य । याः । प्र॒ऽस॒वे । स॒स्रुः । आपः॑ ।

क्व॑ । स्वि॒त् । अग्र॑म् । क्व॑ । बु॒ध्नः । आ॒सा॒म् । आपः॑ । मध्य॑म् । क्व॑ । वः॒ । नू॒नम् । अन्तः॑ ॥

Padapatha Devanagari Nonaccented

दूरम् । किल । प्रथमाः । जग्मुः । आसाम् । इन्द्रस्य । याः । प्रऽसवे । सस्रुः । आपः ।

क्व । स्वित् । अग्रम् । क्व । बुध्नः । आसाम् । आपः । मध्यम् । क्व । वः । नूनम् । अन्तः ॥

Padapatha Transcription Accented

dūrám ǀ kíla ǀ prathamā́ḥ ǀ jagmuḥ ǀ āsām ǀ índrasya ǀ yā́ḥ ǀ pra-savé ǀ sasrúḥ ǀ ā́paḥ ǀ

kvá ǀ svit ǀ ágram ǀ kvá ǀ budhnáḥ ǀ āsām ǀ ā́paḥ ǀ mádhyam ǀ kvá ǀ vaḥ ǀ nūnám ǀ ántaḥ ǁ

Padapatha Transcription Nonaccented

dūram ǀ kila ǀ prathamāḥ ǀ jagmuḥ ǀ āsām ǀ indrasya ǀ yāḥ ǀ pra-save ǀ sasruḥ ǀ āpaḥ ǀ

kva ǀ svit ǀ agram ǀ kva ǀ budhnaḥ ǀ āsām ǀ āpaḥ ǀ madhyam ǀ kva ǀ vaḥ ǀ nūnam ǀ antaḥ ǁ

10.111.09   (Mandala. Sukta. Rik)

8.6.11.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.131   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सृ॒जः सिंधूँ॒रहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ ।

मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मंते॒ निति॑क्ताः ॥

Samhita Devanagari Nonaccented

सृजः सिंधूँरहिना जग्रसानाँ आदिदेताः प्र विविज्रे जवेन ।

मुमुक्षमाणा उत या मुमुच्रेऽधेदेता न रमंते नितिक्ताः ॥

Samhita Transcription Accented

sṛjáḥ síndhūm̐ráhinā jagrasānā́m̐ ā́dídetā́ḥ prá vivijre javéna ǀ

múmukṣamāṇā utá yā́ mumucré’dhédetā́ ná ramante nítiktāḥ ǁ

Samhita Transcription Nonaccented

sṛjaḥ sindhūm̐rahinā jagrasānām̐ ādidetāḥ pra vivijre javena ǀ

mumukṣamāṇā uta yā mumucre’dhedetā na ramante nitiktāḥ ǁ

Padapatha Devanagari Accented

सृ॒जः । सिन्धू॑न् । अहि॑ना । ज॒ग्र॒सा॒नान् । आत् । इत् । ए॒ताः । प्र । वि॒वि॒ज्रे॒ । ज॒वेन॑ ।

मुमु॑क्षमाणाः । उ॒त । याः । मु॒मु॒च्रे । अध॑ । इत् । ए॒ताः । न । र॒म॒न्ते॒ । निऽति॑क्ताः ॥

Padapatha Devanagari Nonaccented

सृजः । सिन्धून् । अहिना । जग्रसानान् । आत् । इत् । एताः । प्र । विविज्रे । जवेन ।

मुमुक्षमाणाः । उत । याः । मुमुच्रे । अध । इत् । एताः । न । रमन्ते । निऽतिक्ताः ॥

Padapatha Transcription Accented

sṛjáḥ ǀ síndhūn ǀ áhinā ǀ jagrasānā́n ǀ ā́t ǀ ít ǀ etā́ḥ ǀ prá ǀ vivijre ǀ javéna ǀ

múmukṣamāṇāḥ ǀ utá ǀ yā́ḥ ǀ mumucré ǀ ádha ǀ ít ǀ etā́ḥ ǀ ná ǀ ramante ǀ ní-tiktāḥ ǁ

Padapatha Transcription Nonaccented

sṛjaḥ ǀ sindhūn ǀ ahinā ǀ jagrasānān ǀ āt ǀ it ǀ etāḥ ǀ pra ǀ vivijre ǀ javena ǀ

mumukṣamāṇāḥ ǀ uta ǀ yāḥ ǀ mumucre ǀ adha ǀ it ǀ etāḥ ǀ na ǀ ramante ǀ ni-tiktāḥ ǁ

10.111.10   (Mandala. Sukta. Rik)

8.6.11.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.132   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒ध्रीचीः॒ सिंधु॑मुश॒तीरि॑वायन्त्स॒नाज्जा॒र आ॑रि॒तः पू॒र्भिदा॑सां ।

अस्त॒मा ते॒ पार्थि॑वा॒ वसू॑न्य॒स्मे ज॑ग्मुः सू॒नृता॑ इंद्र पू॒र्वीः ॥

Samhita Devanagari Nonaccented

सध्रीचीः सिंधुमुशतीरिवायन्त्सनाज्जार आरितः पूर्भिदासां ।

अस्तमा ते पार्थिवा वसून्यस्मे जग्मुः सूनृता इंद्र पूर्वीः ॥

Samhita Transcription Accented

sadhrī́cīḥ síndhumuśatī́rivāyantsanā́jjārá āritáḥ pūrbhídāsām ǀ

ástamā́ te pā́rthivā vásūnyasmé jagmuḥ sūnṛ́tā indra pūrvī́ḥ ǁ

Samhita Transcription Nonaccented

sadhrīcīḥ sindhumuśatīrivāyantsanājjāra āritaḥ pūrbhidāsām ǀ

astamā te pārthivā vasūnyasme jagmuḥ sūnṛtā indra pūrvīḥ ǁ

Padapatha Devanagari Accented

स॒ध्रीचीः॑ । सिन्धु॑म् । उ॒श॒तीःऽइ॑व । आ॒य॒न् । स॒नात् । जा॒रः । आ॒रि॒तः । पूः॒ऽभित् । आ॒सा॒म् ।

अस्त॑म् । आ । ते॒ । पार्थि॑वा । वसू॑नि । अ॒स्मे इति॑ । ज॒ग्मुः॒ । सू॒नृताः॑ । इ॒न्द्र॒ । पू॒र्वीः ॥

Padapatha Devanagari Nonaccented

सध्रीचीः । सिन्धुम् । उशतीःऽइव । आयन् । सनात् । जारः । आरितः । पूःऽभित् । आसाम् ।

अस्तम् । आ । ते । पार्थिवा । वसूनि । अस्मे इति । जग्मुः । सूनृताः । इन्द्र । पूर्वीः ॥

Padapatha Transcription Accented

sadhrī́cīḥ ǀ síndhum ǀ uśatī́ḥ-iva ǀ āyan ǀ sanā́t ǀ jāráḥ ǀ āritáḥ ǀ pūḥ-bhít ǀ āsām ǀ

ástam ǀ ā́ ǀ te ǀ pā́rthivā ǀ vásūni ǀ asmé íti ǀ jagmuḥ ǀ sūnṛ́tāḥ ǀ indra ǀ pūrvī́ḥ ǁ

Padapatha Transcription Nonaccented

sadhrīcīḥ ǀ sindhum ǀ uśatīḥ-iva ǀ āyan ǀ sanāt ǀ jāraḥ ǀ āritaḥ ǀ pūḥ-bhit ǀ āsām ǀ

astam ǀ ā ǀ te ǀ pārthivā ǀ vasūni ǀ asme iti ǀ jagmuḥ ǀ sūnṛtāḥ ǀ indra ǀ pūrvīḥ ǁ