SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 112

 

1. Info

To:    indra
From:   nabhaḥprabhedana vairūpa
Metres:   1st set of styles: nicṛttriṣṭup (2, 4-6, 9, 10); virāṭtrisṭup (1, 3, 7, 8)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.112.01   (Mandala. Sukta. Rik)

8.6.12.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.133   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी॑तिः ।

हर्ष॑स्व॒ हंत॑वे शूर॒ शत्रू॑नु॒क्थेभि॑ष्टे वी॒र्या॒३॒॑ प्र ब्र॑वाम ॥

Samhita Devanagari Nonaccented

इंद्र पिब प्रतिकामं सुतस्य प्रातःसावस्तव हि पूर्वपीतिः ।

हर्षस्व हंतवे शूर शत्रूनुक्थेभिष्टे वीर्या प्र ब्रवाम ॥

Samhita Transcription Accented

índra píba pratikāmám sutásya prātaḥsāvástáva hí pūrvápītiḥ ǀ

hárṣasva hántave śūra śátrūnukthébhiṣṭe vīryā́ prá bravāma ǁ

Samhita Transcription Nonaccented

indra piba pratikāmam sutasya prātaḥsāvastava hi pūrvapītiḥ ǀ

harṣasva hantave śūra śatrūnukthebhiṣṭe vīryā pra bravāma ǁ

Padapatha Devanagari Accented

इन्द्र॑ । पिब॑ । प्र॒ति॒ऽका॒मम् । सु॒तस्य॑ । प्रा॒तः॒ऽसा॒वः । तव॑ । हि । पू॒र्वऽपी॑तिः ।

हर्ष॑स्व । हन्त॑वे । शू॒र॒ । शत्रू॑न् । उ॒क्थेभिः॑ । ते॒ । वी॒र्या॑ । प्र । ब्र॒वा॒म॒ ॥

Padapatha Devanagari Nonaccented

इन्द्र । पिब । प्रतिऽकामम् । सुतस्य । प्रातःऽसावः । तव । हि । पूर्वऽपीतिः ।

हर्षस्व । हन्तवे । शूर । शत्रून् । उक्थेभिः । ते । वीर्या । प्र । ब्रवाम ॥

Padapatha Transcription Accented

índra ǀ píba ǀ prati-kāmám ǀ sutásya ǀ prātaḥ-sāváḥ ǀ táva ǀ hí ǀ pūrvá-pītiḥ ǀ

hárṣasva ǀ hántave ǀ śūra ǀ śátrūn ǀ ukthébhiḥ ǀ te ǀ vīryā́ ǀ prá ǀ bravāma ǁ

Padapatha Transcription Nonaccented

indra ǀ piba ǀ prati-kāmam ǀ sutasya ǀ prātaḥ-sāvaḥ ǀ tava ǀ hi ǀ pūrva-pītiḥ ǀ

harṣasva ǀ hantave ǀ śūra ǀ śatrūn ǀ ukthebhiḥ ǀ te ǀ vīryā ǀ pra ǀ bravāma ǁ

10.112.02   (Mandala. Sukta. Rik)

8.6.12.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.134   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ते॒ रथो॒ मन॑सो॒ जवी॑या॒नेंद्र॒ तेन॑ सोम॒पेया॑य याहि ।

तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वंतु॒ येभि॒र्यासि॒ वृष॑भि॒र्मंद॑मानः ॥

Samhita Devanagari Nonaccented

यस्ते रथो मनसो जवीयानेंद्र तेन सोमपेयाय याहि ।

तूयमा ते हरयः प्र द्रवंतु येभिर्यासि वृषभिर्मंदमानः ॥

Samhita Transcription Accented

yáste rátho mánaso jávīyānéndra téna somapéyāya yāhi ǀ

tū́yamā́ te hárayaḥ prá dravantu yébhiryā́si vṛ́ṣabhirmándamānaḥ ǁ

Samhita Transcription Nonaccented

yaste ratho manaso javīyānendra tena somapeyāya yāhi ǀ

tūyamā te harayaḥ pra dravantu yebhiryāsi vṛṣabhirmandamānaḥ ǁ

Padapatha Devanagari Accented

यः । ते॒ । रथः॑ । मन॑सः । जवी॑यान् । आ । इ॒न्द्र॒ । तेन॑ । सो॒म॒ऽपेया॑य । या॒हि॒ ।

तूय॑म् । आ । ते॒ । हर॑यः । प्र । द्र॒व॒न्तु॒ । येभिः॑ । यासि॑ । वृष॑ऽभिः । मन्द॑मानः ॥

Padapatha Devanagari Nonaccented

यः । ते । रथः । मनसः । जवीयान् । आ । इन्द्र । तेन । सोमऽपेयाय । याहि ।

तूयम् । आ । ते । हरयः । प्र । द्रवन्तु । येभिः । यासि । वृषऽभिः । मन्दमानः ॥

Padapatha Transcription Accented

yáḥ ǀ te ǀ ráthaḥ ǀ mánasaḥ ǀ jávīyān ǀ ā́ ǀ indra ǀ téna ǀ soma-péyāya ǀ yāhi ǀ

tū́yam ǀ ā́ ǀ te ǀ hárayaḥ ǀ prá ǀ dravantu ǀ yébhiḥ ǀ yā́si ǀ vṛ́ṣa-bhiḥ ǀ mándamānaḥ ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ te ǀ rathaḥ ǀ manasaḥ ǀ javīyān ǀ ā ǀ indra ǀ tena ǀ soma-peyāya ǀ yāhi ǀ

tūyam ǀ ā ǀ te ǀ harayaḥ ǀ pra ǀ dravantu ǀ yebhiḥ ǀ yāsi ǀ vṛṣa-bhiḥ ǀ mandamānaḥ ǁ

10.112.03   (Mandala. Sukta. Rik)

8.6.12.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.135   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै॑ रू॒पैस्त॒न्वं॑ स्पर्शयस्व ।

अ॒स्माभि॑रिंद्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा॑दयस्वा नि॒षद्य॑ ॥

Samhita Devanagari Nonaccented

हरित्वता वर्चसा सूर्यस्य श्रेष्ठै रूपैस्तन्वं स्पर्शयस्व ।

अस्माभिरिंद्र सखिभिर्हुवानः सध्रीचीनो मादयस्वा निषद्य ॥

Samhita Transcription Accented

háritvatā várcasā sū́ryasya śréṣṭhai rūpáistanvám sparśayasva ǀ

asmā́bhirindra sákhibhirhuvānáḥ sadhrīcīnó mādayasvā niṣádya ǁ

Samhita Transcription Nonaccented

haritvatā varcasā sūryasya śreṣṭhai rūpaistanvam sparśayasva ǀ

asmābhirindra sakhibhirhuvānaḥ sadhrīcīno mādayasvā niṣadya ǁ

Padapatha Devanagari Accented

हरि॑त्वता । वर्च॑सा । सूर्य॑स्य । श्रेष्ठैः॑ । रू॒पैः । त॒न्व॑म् । स्प॒र्श॒य॒स्व॒ ।

अ॒स्माभिः॑ । इ॒न्द्र॒ । सखि॑ऽभिः । हु॒वा॒नः । स॒ध्री॒ची॒नः । मा॒द॒य॒स्व॒ । नि॒ऽसद्य॑ ॥

Padapatha Devanagari Nonaccented

हरित्वता । वर्चसा । सूर्यस्य । श्रेष्ठैः । रूपैः । तन्वम् । स्पर्शयस्व ।

अस्माभिः । इन्द्र । सखिऽभिः । हुवानः । सध्रीचीनः । मादयस्व । निऽसद्य ॥

Padapatha Transcription Accented

háritvatā ǀ várcasā ǀ sū́ryasya ǀ śréṣṭhaiḥ ǀ rūpáiḥ ǀ tanvám ǀ sparśayasva ǀ

asmā́bhiḥ ǀ indra ǀ sákhi-bhiḥ ǀ huvānáḥ ǀ sadhrīcīnáḥ ǀ mādayasva ǀ ni-sádya ǁ

Padapatha Transcription Nonaccented

haritvatā ǀ varcasā ǀ sūryasya ǀ śreṣṭhaiḥ ǀ rūpaiḥ ǀ tanvam ǀ sparśayasva ǀ

asmābhiḥ ǀ indra ǀ sakhi-bhiḥ ǀ huvānaḥ ǀ sadhrīcīnaḥ ǀ mādayasva ǀ ni-sadya ǁ

10.112.04   (Mandala. Sukta. Rik)

8.6.12.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.136   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ त्यत्ते॑ महि॒मानं॒ मदे॑ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्तां ।

तदोक॒ आ हरि॑भिरिंद्र यु॒क्तैः प्रि॒येभि॑र्याहि प्रि॒यमन्न॒मच्छ॑ ॥

Samhita Devanagari Nonaccented

यस्य त्यत्ते महिमानं मदेष्विमे मही रोदसी नाविविक्तां ।

तदोक आ हरिभिरिंद्र युक्तैः प्रियेभिर्याहि प्रियमन्नमच्छ ॥

Samhita Transcription Accented

yásya tyátte mahimā́nam mádeṣvimé mahī́ ródasī nā́viviktām ǀ

tádóka ā́ háribhirindra yuktáiḥ priyébhiryāhi priyámánnamáccha ǁ

Samhita Transcription Nonaccented

yasya tyatte mahimānam madeṣvime mahī rodasī nāviviktām ǀ

tadoka ā haribhirindra yuktaiḥ priyebhiryāhi priyamannamaccha ǁ

Padapatha Devanagari Accented

यस्य॑ । त्यत् । ते॒ । म॒हि॒मान॑म् । मदे॑षु । इ॒मे इति॑ । म॒ही इति॑ । रोद॑सी॒ इति॑ । न । अवि॑विक्ताम् ।

तत् । ओकः॑ । आ । हरि॑ऽभिः । इ॒न्द्र॒ । यु॒क्तैः । प्रि॒येभिः॑ । या॒हि॒ । प्रि॒यम् । अन्न॑म् । अच्छ॑ ॥

Padapatha Devanagari Nonaccented

यस्य । त्यत् । ते । महिमानम् । मदेषु । इमे इति । मही इति । रोदसी इति । न । अविविक्ताम् ।

तत् । ओकः । आ । हरिऽभिः । इन्द्र । युक्तैः । प्रियेभिः । याहि । प्रियम् । अन्नम् । अच्छ ॥

Padapatha Transcription Accented

yásya ǀ tyát ǀ te ǀ mahimā́nam ǀ mádeṣu ǀ imé íti ǀ mahī́ íti ǀ ródasī íti ǀ ná ǀ áviviktām ǀ

tát ǀ ókaḥ ǀ ā́ ǀ hári-bhiḥ ǀ indra ǀ yuktáiḥ ǀ priyébhiḥ ǀ yāhi ǀ priyám ǀ ánnam ǀ áccha ǁ

Padapatha Transcription Nonaccented

yasya ǀ tyat ǀ te ǀ mahimānam ǀ madeṣu ǀ ime iti ǀ mahī iti ǀ rodasī iti ǀ na ǀ aviviktām ǀ

tat ǀ okaḥ ǀ ā ǀ hari-bhiḥ ǀ indra ǀ yuktaiḥ ǀ priyebhiḥ ǀ yāhi ǀ priyam ǀ annam ǀ accha ǁ

10.112.05   (Mandala. Sukta. Rik)

8.6.12.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.137   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्य॒ शश्व॑त्पपि॒वाँ इं॑द्र॒ शत्रू॑ननानुकृ॒त्या रण्या॑ च॒कर्थ॑ ।

स ते॒ पुरं॑धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा॑य सु॒त इं॑द्र॒ सोमः॑ ॥

Samhita Devanagari Nonaccented

यस्य शश्वत्पपिवाँ इंद्र शत्रूननानुकृत्या रण्या चकर्थ ।

स ते पुरंधिं तविषीमियर्ति स ते मदाय सुत इंद्र सोमः ॥

Samhita Transcription Accented

yásya śáśvatpapivā́m̐ indra śátrūnanānukṛtyā́ ráṇyā cakártha ǀ

sá te púraṃdhim táviṣīmiyarti sá te mádāya sutá indra sómaḥ ǁ

Samhita Transcription Nonaccented

yasya śaśvatpapivām̐ indra śatrūnanānukṛtyā raṇyā cakartha ǀ

sa te puraṃdhim taviṣīmiyarti sa te madāya suta indra somaḥ ǁ

Padapatha Devanagari Accented

यस्य॑ । शश्व॑त् । प॒पि॒ऽवान् । इ॒न्द्र॒ । शत्रू॑न् । अ॒न॒नु॒ऽकृ॒त्या । रण्या॑ । च॒कर्थ॑ ।

सः । ते॒ । पुर॑म्ऽधिम् । तवि॑षीम् । इ॒य॒र्ति॒ । सः । ते॒ । मदा॑य । सु॒तः । इ॒न्द्र॒ । सोमः॑ ॥

Padapatha Devanagari Nonaccented

यस्य । शश्वत् । पपिऽवान् । इन्द्र । शत्रून् । अननुऽकृत्या । रण्या । चकर्थ ।

सः । ते । पुरम्ऽधिम् । तविषीम् । इयर्ति । सः । ते । मदाय । सुतः । इन्द्र । सोमः ॥

Padapatha Transcription Accented

yásya ǀ śáśvat ǀ papi-vā́n ǀ indra ǀ śátrūn ǀ ananu-kṛtyā́ ǀ ráṇyā ǀ cakártha ǀ

sáḥ ǀ te ǀ púram-dhim ǀ táviṣīm ǀ iyarti ǀ sáḥ ǀ te ǀ mádāya ǀ sutáḥ ǀ indra ǀ sómaḥ ǁ

Padapatha Transcription Nonaccented

yasya ǀ śaśvat ǀ papi-vān ǀ indra ǀ śatrūn ǀ ananu-kṛtyā ǀ raṇyā ǀ cakartha ǀ

saḥ ǀ te ǀ puram-dhim ǀ taviṣīm ǀ iyarti ǀ saḥ ǀ te ǀ madāya ǀ sutaḥ ǀ indra ǀ somaḥ ǁ

10.112.06   (Mandala. Sukta. Rik)

8.6.13.01    (Ashtaka. Adhyaya. Varga. Rik)

10.09.138   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं ते॒ पात्रं॒ सन॑वित्तमिंद्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो ।

पू॒र्ण आ॑हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्यं॑ति दे॒वाः ॥

Samhita Devanagari Nonaccented

इदं ते पात्रं सनवित्तमिंद्र पिबा सोममेना शतक्रतो ।

पूर्ण आहावो मदिरस्य मध्वो यं विश्व इदभिहर्यंति देवाः ॥

Samhita Transcription Accented

idám te pā́tram sánavittamindra píbā sómamenā́ śatakrato ǀ

pūrṇá āhāvó madirásya mádhvo yám víśva ídabhiháryanti devā́ḥ ǁ

Samhita Transcription Nonaccented

idam te pātram sanavittamindra pibā somamenā śatakrato ǀ

pūrṇa āhāvo madirasya madhvo yam viśva idabhiharyanti devāḥ ǁ

Padapatha Devanagari Accented

इ॒दम् । ते॒ । पात्र॑म् । सन॑ऽवित्तम् । इ॒न्द्र॒ । पिब॑ । सोम॑म् । ए॒ना । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो ।

पू॒र्णः । आ॒ऽहा॒वः । म॒दि॒रस्य॑ । मध्वः॑ । यम् । विश्वे॑ । इत् । अ॒भि॒ऽहर्य॑न्ति । दे॒वाः ॥

Padapatha Devanagari Nonaccented

इदम् । ते । पात्रम् । सनऽवित्तम् । इन्द्र । पिब । सोमम् । एना । शतक्रतो इति शतऽक्रतो ।

पूर्णः । आऽहावः । मदिरस्य । मध्वः । यम् । विश्वे । इत् । अभिऽहर्यन्ति । देवाः ॥

Padapatha Transcription Accented

idám ǀ te ǀ pā́tram ǀ sána-vittam ǀ indra ǀ píba ǀ sómam ǀ enā́ ǀ śatakrato íti śata-krato ǀ

pūrṇáḥ ǀ ā-hāváḥ ǀ madirásya ǀ mádhvaḥ ǀ yám ǀ víśve ǀ ít ǀ abhi-háryanti ǀ devā́ḥ ǁ

Padapatha Transcription Nonaccented

idam ǀ te ǀ pātram ǀ sana-vittam ǀ indra ǀ piba ǀ somam ǀ enā ǀ śatakrato iti śata-krato ǀ

pūrṇaḥ ǀ ā-hāvaḥ ǀ madirasya ǀ madhvaḥ ǀ yam ǀ viśve ǀ it ǀ abhi-haryanti ǀ devāḥ ǁ

10.112.07   (Mandala. Sukta. Rik)

8.6.13.02    (Ashtaka. Adhyaya. Varga. Rik)

10.09.139   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि हि त्वामिं॑द्र पुरु॒धा जना॑सो हि॒तप्र॑यसो वृषभ॒ ह्वयं॑ते ।

अ॒स्माकं॑ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्त्सव॑ना॒ तेषु॑ हर्य ॥

Samhita Devanagari Nonaccented

वि हि त्वामिंद्र पुरुधा जनासो हितप्रयसो वृषभ ह्वयंते ।

अस्माकं ते मधुमत्तमानीमा भुवन्त्सवना तेषु हर्य ॥

Samhita Transcription Accented

ví hí tvā́mindra purudhā́ jánāso hitáprayaso vṛṣabha hváyante ǀ

asmā́kam te mádhumattamānīmā́ bhuvantsávanā téṣu harya ǁ

Samhita Transcription Nonaccented

vi hi tvāmindra purudhā janāso hitaprayaso vṛṣabha hvayante ǀ

asmākam te madhumattamānīmā bhuvantsavanā teṣu harya ǁ

Padapatha Devanagari Accented

वि । हि । त्वाम् । इ॒न्द्र॒ । पु॒रु॒धा । जना॑सः । हि॒तऽप्र॑यसः । वृ॒ष॒भ॒ । ह्वय॑न्ते ।

अ॒स्माक॑म् । ते॒ । मधु॑मत्ऽतमानि । इ॒मा । भु॒व॒न् । सव॑ना । तेषु॑ । ह॒र्य॒ ॥

Padapatha Devanagari Nonaccented

वि । हि । त्वाम् । इन्द्र । पुरुधा । जनासः । हितऽप्रयसः । वृषभ । ह्वयन्ते ।

अस्माकम् । ते । मधुमत्ऽतमानि । इमा । भुवन् । सवना । तेषु । हर्य ॥

Padapatha Transcription Accented

ví ǀ hí ǀ tvā́m ǀ indra ǀ purudhā́ ǀ jánāsaḥ ǀ hitá-prayasaḥ ǀ vṛṣabha ǀ hváyante ǀ

asmā́kam ǀ te ǀ mádhumat-tamāni ǀ imā́ ǀ bhuvan ǀ sávanā ǀ téṣu ǀ harya ǁ

Padapatha Transcription Nonaccented

vi ǀ hi ǀ tvām ǀ indra ǀ purudhā ǀ janāsaḥ ǀ hita-prayasaḥ ǀ vṛṣabha ǀ hvayante ǀ

asmākam ǀ te ǀ madhumat-tamāni ǀ imā ǀ bhuvan ǀ savanā ǀ teṣu ǀ harya ǁ

10.112.08   (Mandala. Sukta. Rik)

8.6.13.03    (Ashtaka. Adhyaya. Varga. Rik)

10.09.140   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र त॑ इंद्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या॑ वोचं प्रथ॒मा कृ॒तानि॑ ।

स॒ती॒नम॑न्युरश्रथायो॒ अद्रिं॑ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गां ॥

Samhita Devanagari Nonaccented

प्र त इंद्र पूर्व्याणि प्र नूनं वीर्या वोचं प्रथमा कृतानि ।

सतीनमन्युरश्रथायो अद्रिं सुवेदनामकृणोर्ब्रह्मणे गां ॥

Samhita Transcription Accented

prá ta indra pūrvyā́ṇi prá nūnám vīryā́ vocam prathamā́ kṛtā́ni ǀ

satīnámanyuraśrathāyo ádrim suvedanā́makṛṇorbráhmaṇe gā́m ǁ

Samhita Transcription Nonaccented

pra ta indra pūrvyāṇi pra nūnam vīryā vocam prathamā kṛtāni ǀ

satīnamanyuraśrathāyo adrim suvedanāmakṛṇorbrahmaṇe gām ǁ

Padapatha Devanagari Accented

प्र । ते॒ । इ॒न्द्र॒ । पू॒र्व्याणि॑ । प्र । नू॒नम् । वी॒र्या॑ । वो॒च॒म् । प्र॒थ॒मा । कृ॒तानि॑ ।

स॒ती॒नऽम॑न्युः । अ॒श्र॒थ॒यः॒ । अद्रि॑म् । सु॒ऽवे॒द॒नाम् । अ॒कृ॒णोः॒ । ब्रह्म॑णे । गाम् ॥

Padapatha Devanagari Nonaccented

प्र । ते । इन्द्र । पूर्व्याणि । प्र । नूनम् । वीर्या । वोचम् । प्रथमा । कृतानि ।

सतीनऽमन्युः । अश्रथयः । अद्रिम् । सुऽवेदनाम् । अकृणोः । ब्रह्मणे । गाम् ॥

Padapatha Transcription Accented

prá ǀ te ǀ indra ǀ pūrvyā́ṇi ǀ prá ǀ nūnám ǀ vīryā́ ǀ vocam ǀ prathamā́ ǀ kṛtā́ni ǀ

satīná-manyuḥ ǀ aśrathayaḥ ǀ ádrim ǀ su-vedanā́m ǀ akṛṇoḥ ǀ bráhmaṇe ǀ gā́m ǁ

Padapatha Transcription Nonaccented

pra ǀ te ǀ indra ǀ pūrvyāṇi ǀ pra ǀ nūnam ǀ vīryā ǀ vocam ǀ prathamā ǀ kṛtāni ǀ

satīna-manyuḥ ǀ aśrathayaḥ ǀ adrim ǀ su-vedanām ǀ akṛṇoḥ ǀ brahmaṇe ǀ gām ǁ

10.112.09   (Mandala. Sukta. Rik)

8.6.13.04    (Ashtaka. Adhyaya. Varga. Rik)

10.09.141   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि षु सी॑द गणपते ग॒णेषु॒ त्वामा॑हु॒र्विप्र॑तमं कवी॒नां ।

न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवंचि॒त्रम॑र्च ॥

Samhita Devanagari Nonaccented

नि षु सीद गणपते गणेषु त्वामाहुर्विप्रतमं कवीनां ।

न ऋते त्वत्क्रियते किं चनारे महामर्कं मघवंचित्रमर्च ॥

Samhita Transcription Accented

ní ṣú sīda gaṇapate gaṇéṣu tvā́māhurvípratamam kavīnā́m ǀ

ná ṛté tvátkriyate kím canā́ré mahā́markám maghavañcitrámarca ǁ

Samhita Transcription Nonaccented

ni ṣu sīda gaṇapate gaṇeṣu tvāmāhurvipratamam kavīnām ǀ

na ṛte tvatkriyate kim canāre mahāmarkam maghavañcitramarca ǁ

Padapatha Devanagari Accented

नि । सु । सी॒द॒ । ग॒ण॒ऽप॒ते॒ । ग॒णेषु॑ । त्वाम् । आ॒हुः॒ । विप्र॑ऽतमम् । क॒वी॒नाम् ।

न । ऋ॒ते । त्वत् । क्रि॒य॒ते॒ । किम् । च॒न । आ॒रे । म॒हाम् । अ॒र्कम् । म॒घ॒ऽव॒न् । चि॒त्रम् । अ॒र्च॒ ॥

Padapatha Devanagari Nonaccented

नि । सु । सीद । गणऽपते । गणेषु । त्वाम् । आहुः । विप्रऽतमम् । कवीनाम् ।

न । ऋते । त्वत् । क्रियते । किम् । चन । आरे । महाम् । अर्कम् । मघऽवन् । चित्रम् । अर्च ॥

Padapatha Transcription Accented

ní ǀ sú ǀ sīda ǀ gaṇa-pate ǀ gaṇéṣu ǀ tvā́m ǀ āhuḥ ǀ vípra-tamam ǀ kavīnā́m ǀ

ná ǀ ṛté ǀ tvát ǀ kriyate ǀ kím ǀ caná ǀ āré ǀ mahā́m ǀ arkám ǀ magha-van ǀ citrám ǀ arca ǁ

Padapatha Transcription Nonaccented

ni ǀ su ǀ sīda ǀ gaṇa-pate ǀ gaṇeṣu ǀ tvām ǀ āhuḥ ǀ vipra-tamam ǀ kavīnām ǀ

na ǀ ṛte ǀ tvat ǀ kriyate ǀ kim ǀ cana ǀ āre ǀ mahām ǀ arkam ǀ magha-van ǀ citram ǀ arca ǁ

10.112.10   (Mandala. Sukta. Rik)

8.6.13.05    (Ashtaka. Adhyaya. Varga. Rik)

10.09.142   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि॒ख्या नो॑ मघव॒न्नाध॑माना॒न्त्सखे॑ बो॒धि व॑सुपते॒ सखी॑नां ।

रणं॑ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ॥

Samhita Devanagari Nonaccented

अभिख्या नो मघवन्नाधमानान्त्सखे बोधि वसुपते सखीनां ।

रणं कृधि रणकृत्सत्यशुष्माभक्ते चिदा भजा राये अस्मान् ॥

Samhita Transcription Accented

abhikhyā́ no maghavannā́dhamānāntsákhe bodhí vasupate sákhīnām ǀ

ráṇam kṛdhi raṇakṛtsatyaśuṣmā́bhakte cidā́ bhajā rāyé asmā́n ǁ

Samhita Transcription Nonaccented

abhikhyā no maghavannādhamānāntsakhe bodhi vasupate sakhīnām ǀ

raṇam kṛdhi raṇakṛtsatyaśuṣmābhakte cidā bhajā rāye asmān ǁ

Padapatha Devanagari Accented

अ॒भि॒ऽख्या । नः॒ । म॒घ॒ऽव॒न् । नाध॑मानान् । सखे॑ । बो॒धि । व॒सु॒ऽप॒ते॒ । सखी॑नाम् ।

रण॑म् । कृ॒धि॒ । र॒ण॒ऽकृ॒त् । स॒त्य॒ऽशु॒ष्म॒ । अभ॑क्ते । चि॒त् । आ । भ॒ज॒ । रा॒ये । अ॒स्मान् ॥

Padapatha Devanagari Nonaccented

अभिऽख्या । नः । मघऽवन् । नाधमानान् । सखे । बोधि । वसुऽपते । सखीनाम् ।

रणम् । कृधि । रणऽकृत् । सत्यऽशुष्म । अभक्ते । चित् । आ । भज । राये । अस्मान् ॥

Padapatha Transcription Accented

abhi-khyā́ ǀ naḥ ǀ magha-van ǀ nā́dhamānān ǀ sákhe ǀ bodhí ǀ vasu-pate ǀ sákhīnām ǀ

ráṇam ǀ kṛdhi ǀ raṇa-kṛt ǀ satya-śuṣma ǀ ábhakte ǀ cit ǀ ā́ ǀ bhaja ǀ rāyé ǀ asmā́n ǁ

Padapatha Transcription Nonaccented

abhi-khyā ǀ naḥ ǀ magha-van ǀ nādhamānān ǀ sakhe ǀ bodhi ǀ vasu-pate ǀ sakhīnām ǀ

raṇam ǀ kṛdhi ǀ raṇa-kṛt ǀ satya-śuṣma ǀ abhakte ǀ cit ǀ ā ǀ bhaja ǀ rāye ǀ asmān ǁ