SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 113

 

1. Info

To:    indra
From:   śataprabhedana vairūpa
Metres:   1st set of styles: virāḍjagatī (2, 6, 9); jagatī (1, 5); svarāḍārcījagatī (7, 8); nicṛjjagatī (3); pādanicṛjjgatī (4); pādanicṛttriṣṭup (10)

2nd set of styles: jagatī (1-9); triṣṭubh (10)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.113.01   (Mandala. Sukta. Rik)

8.6.14.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.001   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॑स्य॒ द्यावा॑पृथि॒वी सचे॑तसा॒ विश्वे॑भिर्दे॒वैरनु॒ शुष्म॑मावतां ।

यदैत्कृ॑ण्वा॒नो म॑हि॒मान॑मिंद्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ॥

Samhita Devanagari Nonaccented

तमस्य द्यावापृथिवी सचेतसा विश्वेभिर्देवैरनु शुष्ममावतां ।

यदैत्कृण्वानो महिमानमिंद्रियं पीत्वी सोमस्य क्रतुमाँ अवर्धत ॥

Samhita Transcription Accented

támasya dyā́vāpṛthivī́ sácetasā víśvebhirdeváiránu śúṣmamāvatām ǀ

yádáitkṛṇvānó mahimā́namindriyám pītvī́ sómasya krátumām̐ avardhata ǁ

Samhita Transcription Nonaccented

tamasya dyāvāpṛthivī sacetasā viśvebhirdevairanu śuṣmamāvatām ǀ

yadaitkṛṇvāno mahimānamindriyam pītvī somasya kratumām̐ avardhata ǁ

Padapatha Devanagari Accented

तम् । अ॒स्य॒ । द्यावा॑पृथि॒वी इति॑ । सऽचे॑तसा । विश्वे॑भिः । दे॒वैः । अनु॑ । शुष्म॑म् । आ॒व॒ता॒म् ।

यत् । ऐत् । कृ॒ण्वा॒नः । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् । पी॒त्वी । सोम॑स्य । क्रतु॑ऽमान् । अ॒व॒र्ध॒त॒ ॥

Padapatha Devanagari Nonaccented

तम् । अस्य । द्यावापृथिवी इति । सऽचेतसा । विश्वेभिः । देवैः । अनु । शुष्मम् । आवताम् ।

यत् । ऐत् । कृण्वानः । महिमानम् । इन्द्रियम् । पीत्वी । सोमस्य । क्रतुऽमान् । अवर्धत ॥

Padapatha Transcription Accented

tám ǀ asya ǀ dyā́vāpṛthivī́ íti ǀ sá-cetasā ǀ víśvebhiḥ ǀ deváiḥ ǀ ánu ǀ śúṣmam ǀ āvatām ǀ

yát ǀ áit ǀ kṛṇvānáḥ ǀ mahimā́nam ǀ indriyám ǀ pītvī́ ǀ sómasya ǀ krátu-mān ǀ avardhata ǁ

Padapatha Transcription Nonaccented

tam ǀ asya ǀ dyāvāpṛthivī iti ǀ sa-cetasā ǀ viśvebhiḥ ǀ devaiḥ ǀ anu ǀ śuṣmam ǀ āvatām ǀ

yat ǀ ait ǀ kṛṇvānaḥ ǀ mahimānam ǀ indriyam ǀ pītvī ǀ somasya ǀ kratu-mān ǀ avardhata ǁ

10.113.02   (Mandala. Sukta. Rik)

8.6.14.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.002   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तम॑स्य॒ विष्णु॑र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते ।

दे॒वेभि॒रिंद्रो॑ म॒घवा॑ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे॑ण्यः ॥

Samhita Devanagari Nonaccented

तमस्य विष्णुर्महिमानमोजसांशुं दधन्वान्मधुनो वि रप्शते ।

देवेभिरिंद्रो मघवा सयावभिर्वृत्रं जघन्वाँ अभवद्वरेण्यः ॥

Samhita Transcription Accented

támasya víṣṇurmahimā́namójasāṃśúm dadhanvā́nmádhuno ví rapśate ǀ

devébhiríndro maghávā sayā́vabhirvṛtrám jaghanvā́m̐ abhavadváreṇyaḥ ǁ

Samhita Transcription Nonaccented

tamasya viṣṇurmahimānamojasāṃśum dadhanvānmadhuno vi rapśate ǀ

devebhirindro maghavā sayāvabhirvṛtram jaghanvām̐ abhavadvareṇyaḥ ǁ

Padapatha Devanagari Accented

तम् । अ॒स्य॒ । विष्णुः॑ । म॒हि॒मान॑म् । ओज॑सा । अं॒शुम् । द॒ध॒न्वान् । मधु॑नः । वि । र॒प्श॒ते॒ ।

दे॒वेभिः॑ । इन्द्रः॑ । म॒घऽवा॑ । स॒याव॑ऽभिः । वृ॒त्रम् । ज॒घ॒न्वान् । अ॒भ॒व॒त् । वरे॑ण्यः ॥

Padapatha Devanagari Nonaccented

तम् । अस्य । विष्णुः । महिमानम् । ओजसा । अंशुम् । दधन्वान् । मधुनः । वि । रप्शते ।

देवेभिः । इन्द्रः । मघऽवा । सयावऽभिः । वृत्रम् । जघन्वान् । अभवत् । वरेण्यः ॥

Padapatha Transcription Accented

tám ǀ asya ǀ víṣṇuḥ ǀ mahimā́nam ǀ ójasā ǀ aṃśúm ǀ dadhanvā́n ǀ mádhunaḥ ǀ ví ǀ rapśate ǀ

devébhiḥ ǀ índraḥ ǀ maghá-vā ǀ sayā́va-bhiḥ ǀ vṛtrám ǀ jaghanvā́n ǀ abhavat ǀ váreṇyaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ asya ǀ viṣṇuḥ ǀ mahimānam ǀ ojasā ǀ aṃśum ǀ dadhanvān ǀ madhunaḥ ǀ vi ǀ rapśate ǀ

devebhiḥ ǀ indraḥ ǀ magha-vā ǀ sayāva-bhiḥ ǀ vṛtram ǀ jaghanvān ǀ abhavat ǀ vareṇyaḥ ǁ

10.113.03   (Mandala. Sukta. Rik)

8.6.14.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.003   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे॑ ।

विश्वे॑ ते॒ अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिंद्रि॒यं ॥

Samhita Devanagari Nonaccented

वृत्रेण यदहिना बिभ्रदायुधा समस्थिथा युधये शंसमाविदे ।

विश्वे ते अत्र मरुतः सह त्मनावर्धन्नुग्र महिमानमिंद्रियं ॥

Samhita Transcription Accented

vṛtréṇa yádáhinā bíbhradā́yudhā samásthithā yudháye śáṃsamāvíde ǀ

víśve te átra marútaḥ sahá tmánā́vardhannugra mahimā́namindriyám ǁ

Samhita Transcription Nonaccented

vṛtreṇa yadahinā bibhradāyudhā samasthithā yudhaye śaṃsamāvide ǀ

viśve te atra marutaḥ saha tmanāvardhannugra mahimānamindriyam ǁ

Padapatha Devanagari Accented

वृ॒त्रेण॑ । यत् । अहि॑ना । बिभ्र॑त् । आयु॑धा । स॒म्ऽअस्थि॑थाः । यु॒धये॑ । शंस॑म् । आ॒ऽविदे॑ ।

विश्वे॑ । ते॒ । अत्र॑ । म॒रुतः॑ । स॒ह । त्मना॑ । अव॑र्धन् । उ॒ग्र॒ । म॒हि॒मान॑म् । इ॒न्द्रि॒यम् ॥

Padapatha Devanagari Nonaccented

वृत्रेण । यत् । अहिना । बिभ्रत् । आयुधा । सम्ऽअस्थिथाः । युधये । शंसम् । आऽविदे ।

विश्वे । ते । अत्र । मरुतः । सह । त्मना । अवर्धन् । उग्र । महिमानम् । इन्द्रियम् ॥

Padapatha Transcription Accented

vṛtréṇa ǀ yát ǀ áhinā ǀ bíbhrat ǀ ā́yudhā ǀ sam-ásthithāḥ ǀ yudháye ǀ śáṃsam ǀ ā-víde ǀ

víśve ǀ te ǀ átra ǀ marútaḥ ǀ sahá ǀ tmánā ǀ ávardhan ǀ ugra ǀ mahimā́nam ǀ indriyám ǁ

Padapatha Transcription Nonaccented

vṛtreṇa ǀ yat ǀ ahinā ǀ bibhrat ǀ āyudhā ǀ sam-asthithāḥ ǀ yudhaye ǀ śaṃsam ǀ ā-vide ǀ

viśve ǀ te ǀ atra ǀ marutaḥ ǀ saha ǀ tmanā ǀ avardhan ǀ ugra ǀ mahimānam ǀ indriyam ǁ

10.113.04   (Mandala. Sukta. Rik)

8.6.14.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.004   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृधः॒ प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रणं॑ ।

अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं॑ स्वप॒स्यया॑ पृ॒थुं ॥

Samhita Devanagari Nonaccented

जज्ञान एव व्यबाधत स्पृधः प्रापश्यद्वीरो अभि पौंस्यं रणं ।

अवृश्चदद्रिमव सस्यदः सृजदस्तभ्नान्नाकं स्वपस्यया पृथुं ॥

Samhita Transcription Accented

jajñāná evá vyábādhata spṛ́dhaḥ prā́paśyadvīró abhí páuṃsyam ráṇam ǀ

ávṛścadádrimáva sasyádaḥ sṛjadástabhnānnā́kam svapasyáyā pṛthúm ǁ

Samhita Transcription Nonaccented

jajñāna eva vyabādhata spṛdhaḥ prāpaśyadvīro abhi pauṃsyam raṇam ǀ

avṛścadadrimava sasyadaḥ sṛjadastabhnānnākam svapasyayā pṛthum ǁ

Padapatha Devanagari Accented

ज॒ज्ञा॒नः । ए॒व । वि । अ॒बा॒ध॒त॒ । स्पृधः॑ । प्र । अ॒प॒श्य॒त् । वी॒रः । अ॒भि । पौंस्य॑म् । रण॑म् ।

अवृ॑श्चत् । अद्रि॑म् । अव॑ । स॒ऽस्यदः॑ । सृ॒ज॒त् । अस्त॑भ्नात् । नाक॑म् । सु॒ऽअ॒प॒स्यया॑ । पृ॒थुम् ॥

Padapatha Devanagari Nonaccented

जज्ञानः । एव । वि । अबाधत । स्पृधः । प्र । अपश्यत् । वीरः । अभि । पौंस्यम् । रणम् ।

अवृश्चत् । अद्रिम् । अव । सऽस्यदः । सृजत् । अस्तभ्नात् । नाकम् । सुऽअपस्यया । पृथुम् ॥

Padapatha Transcription Accented

jajñānáḥ ǀ evá ǀ ví ǀ abādhata ǀ spṛ́dhaḥ ǀ prá ǀ apaśyat ǀ vīráḥ ǀ abhí ǀ páuṃsyam ǀ ráṇam ǀ

ávṛścat ǀ ádrim ǀ áva ǀ sa-syádaḥ ǀ sṛjat ǀ ástabhnāt ǀ nā́kam ǀ su-apasyáyā ǀ pṛthúm ǁ

Padapatha Transcription Nonaccented

jajñānaḥ ǀ eva ǀ vi ǀ abādhata ǀ spṛdhaḥ ǀ pra ǀ apaśyat ǀ vīraḥ ǀ abhi ǀ pauṃsyam ǀ raṇam ǀ

avṛścat ǀ adrim ǀ ava ǀ sa-syadaḥ ǀ sṛjat ǀ astabhnāt ǀ nākam ǀ su-apasyayā ǀ pṛthum ǁ

10.113.05   (Mandala. Sukta. Rik)

8.6.14.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.005   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आदिंद्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी॑यो॒ द्यावा॑पृथि॒वी अ॑बाधत ।

अवा॑भरद्धृषि॒तो वज्र॑माय॒सं शेवं॑ मि॒त्राय॒ वरु॑णाय दा॒शुषे॑ ॥

Samhita Devanagari Nonaccented

आदिंद्रः सत्रा तविषीरपत्यत वरीयो द्यावापृथिवी अबाधत ।

अवाभरद्धृषितो वज्रमायसं शेवं मित्राय वरुणाय दाशुषे ॥

Samhita Transcription Accented

ā́díndraḥ satrā́ táviṣīrapatyata várīyo dyā́vāpṛthivī́ abādhata ǀ

ávābharaddhṛṣitó vájramāyasám śévam mitrā́ya váruṇāya dāśúṣe ǁ

Samhita Transcription Nonaccented

ādindraḥ satrā taviṣīrapatyata varīyo dyāvāpṛthivī abādhata ǀ

avābharaddhṛṣito vajramāyasam śevam mitrāya varuṇāya dāśuṣe ǁ

Padapatha Devanagari Accented

आत् । इन्द्रः॑ । स॒त्रा । तवि॑षीः । अ॒प॒त्य॒त॒ । वरी॑यः । द्यावा॑पृथि॒वी इति॑ । अ॒बा॒ध॒त॒ ।

अव॑ । अ॒भ॒र॒त् । धृ॒षि॒तः । वज्र॑म् । आ॒य॒सम् । शेव॑म् । मि॒त्राय॑ । वरु॑णाय । दा॒शुषे॑ ॥

Padapatha Devanagari Nonaccented

आत् । इन्द्रः । सत्रा । तविषीः । अपत्यत । वरीयः । द्यावापृथिवी इति । अबाधत ।

अव । अभरत् । धृषितः । वज्रम् । आयसम् । शेवम् । मित्राय । वरुणाय । दाशुषे ॥

Padapatha Transcription Accented

ā́t ǀ índraḥ ǀ satrā́ ǀ táviṣīḥ ǀ apatyata ǀ várīyaḥ ǀ dyā́vāpṛthivī́ íti ǀ abādhata ǀ

áva ǀ abharat ǀ dhṛṣitáḥ ǀ vájram ǀ āyasám ǀ śévam ǀ mitrā́ya ǀ váruṇāya ǀ dāśúṣe ǁ

Padapatha Transcription Nonaccented

āt ǀ indraḥ ǀ satrā ǀ taviṣīḥ ǀ apatyata ǀ varīyaḥ ǀ dyāvāpṛthivī iti ǀ abādhata ǀ

ava ǀ abharat ǀ dhṛṣitaḥ ǀ vajram ǀ āyasam ǀ śevam ǀ mitrāya ǀ varuṇāya ǀ dāśuṣe ǁ

10.113.06   (Mandala. Sukta. Rik)

8.6.15.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.006   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इंद्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयंत म॒न्यवे॑ ।

वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी॑वृतं ॥

Samhita Devanagari Nonaccented

इंद्रस्यात्र तविषीभ्यो विरप्शिन ऋघायतो अरंहयंत मन्यवे ।

वृत्रं यदुग्रो व्यवृश्चदोजसापो बिभ्रतं तमसा परीवृतं ॥

Samhita Transcription Accented

índrasyā́tra táviṣībhyo virapśína ṛghāyató araṃhayanta manyáve ǀ

vṛtrám yádugró vyávṛścadójasāpó bíbhratam támasā párīvṛtam ǁ

Samhita Transcription Nonaccented

indrasyātra taviṣībhyo virapśina ṛghāyato araṃhayanta manyave ǀ

vṛtram yadugro vyavṛścadojasāpo bibhratam tamasā parīvṛtam ǁ

Padapatha Devanagari Accented

इन्द्र॑स्य । अत्र॑ । तवि॑षीभ्यः । वि॒ऽर॒प्शिनः॑ । ऋ॒घा॒य॒तः । अ॒रं॒ह॒य॒न्त॒ । म॒न्यवे॑ ।

वृ॒त्रम् । यत् । उ॒ग्रः । वि । अवृ॑श्चत् । ओज॑सा । अ॒पः । बिभ्र॑तम् । तम॑सा । परि॑ऽवृतम् ॥

Padapatha Devanagari Nonaccented

इन्द्रस्य । अत्र । तविषीभ्यः । विऽरप्शिनः । ऋघायतः । अरंहयन्त । मन्यवे ।

वृत्रम् । यत् । उग्रः । वि । अवृश्चत् । ओजसा । अपः । बिभ्रतम् । तमसा । परिऽवृतम् ॥

Padapatha Transcription Accented

índrasya ǀ átra ǀ táviṣībhyaḥ ǀ vi-rapśínaḥ ǀ ṛghāyatáḥ ǀ araṃhayanta ǀ manyáve ǀ

vṛtrám ǀ yát ǀ ugráḥ ǀ ví ǀ ávṛścat ǀ ójasā ǀ apáḥ ǀ bíbhratam ǀ támasā ǀ pári-vṛtam ǁ

Padapatha Transcription Nonaccented

indrasya ǀ atra ǀ taviṣībhyaḥ ǀ vi-rapśinaḥ ǀ ṛghāyataḥ ǀ araṃhayanta ǀ manyave ǀ

vṛtram ǀ yat ǀ ugraḥ ǀ vi ǀ avṛścat ǀ ojasā ǀ apaḥ ǀ bibhratam ǀ tamasā ǀ pari-vṛtam ǁ

10.113.07   (Mandala. Sukta. Rik)

8.6.15.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.007   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

या वी॒र्या॑णि प्रथ॒मानि॒ कर्त्वा॑ महि॒त्वेभि॒र्यत॑मानौ समी॒यतुः॑ ।

ध्वां॒तं तमोऽव॑ दध्वसे ह॒त इंद्रो॑ म॒ह्ना पू॒र्वहू॑तावपत्यत ॥

Samhita Devanagari Nonaccented

या वीर्याणि प्रथमानि कर्त्वा महित्वेभिर्यतमानौ समीयतुः ।

ध्वांतं तमोऽव दध्वसे हत इंद्रो मह्ना पूर्वहूतावपत्यत ॥

Samhita Transcription Accented

yā́ vīryā́ṇi prathamā́ni kártvā mahitvébhiryátamānau samīyátuḥ ǀ

dhvāntám támó’va dadhvase hatá índro mahnā́ pūrváhūtāvapatyata ǁ

Samhita Transcription Nonaccented

yā vīryāṇi prathamāni kartvā mahitvebhiryatamānau samīyatuḥ ǀ

dhvāntam tamo’va dadhvase hata indro mahnā pūrvahūtāvapatyata ǁ

Padapatha Devanagari Accented

या । वी॒र्या॑णि । प्र॒थ॒मानि॑ । कर्त्वा॑ । म॒हि॒ऽत्वेभिः॑ । यत॑मानौ । स॒म्ऽई॒यतुः॑ ।

ध्वा॒न्तम् । तमः॑ । अव॑ । द॒ध्व॒से॒ । ह॒ते । इन्द्रः॑ । म॒ह्ना । पू॒र्वऽहू॑तौ । अ॒प॒त्य॒त॒ ॥

Padapatha Devanagari Nonaccented

या । वीर्याणि । प्रथमानि । कर्त्वा । महिऽत्वेभिः । यतमानौ । सम्ऽईयतुः ।

ध्वान्तम् । तमः । अव । दध्वसे । हते । इन्द्रः । मह्ना । पूर्वऽहूतौ । अपत्यत ॥

Padapatha Transcription Accented

yā́ ǀ vīryā́ṇi ǀ prathamā́ni ǀ kártvā ǀ mahi-tvébhiḥ ǀ yátamānau ǀ sam-īyátuḥ ǀ

dhvāntám ǀ támaḥ ǀ áva ǀ dadhvase ǀ haté ǀ índraḥ ǀ mahnā́ ǀ pūrvá-hūtau ǀ apatyata ǁ

Padapatha Transcription Nonaccented

yā ǀ vīryāṇi ǀ prathamāni ǀ kartvā ǀ mahi-tvebhiḥ ǀ yatamānau ǀ sam-īyatuḥ ǀ

dhvāntam ǀ tamaḥ ǀ ava ǀ dadhvase ǀ hate ǀ indraḥ ǀ mahnā ǀ pūrva-hūtau ǀ apatyata ǁ

10.113.08   (Mandala. Sukta. Rik)

8.6.15.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.008   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

विश्वे॑ दे॒वासो॒ अध॒ वृष्ण्या॑नि॒ तेऽव॑र्धय॒न्त्सोम॑वत्या वच॒स्यया॑ ।

र॒द्धं वृ॒त्रमहि॒मिंद्र॑स्य॒ हन्म॑ना॒ग्निर्न जंभै॑स्तृ॒ष्वन्न॑मावयत् ॥

Samhita Devanagari Nonaccented

विश्वे देवासो अध वृष्ण्यानि तेऽवर्धयन्त्सोमवत्या वचस्यया ।

रद्धं वृत्रमहिमिंद्रस्य हन्मनाग्निर्न जंभैस्तृष्वन्नमावयत् ॥

Samhita Transcription Accented

víśve devā́so ádha vṛ́ṣṇyāni té’vardhayantsómavatyā vacasyáyā ǀ

raddhám vṛtrámáhimíndrasya hánmanāgnírná jámbhaistṛṣvánnamāvayat ǁ

Samhita Transcription Nonaccented

viśve devāso adha vṛṣṇyāni te’vardhayantsomavatyā vacasyayā ǀ

raddham vṛtramahimindrasya hanmanāgnirna jambhaistṛṣvannamāvayat ǁ

Padapatha Devanagari Accented

विश्वे॑ । दे॒वासः॑ । अध॑ । वृष्ण्या॑नि । ते॒ । अव॑र्धयन् । सोम॑ऽवत्या । व॒च॒स्यया॑ ।

र॒द्धम् । वृ॒त्रम् । अहि॑म् । इन्द्र॑स्य । हन्म॑ना । अ॒ग्निः । न । जम्भैः॑ । तृ॒षु । अन्न॑म् । आ॒व॒य॒त् ॥

Padapatha Devanagari Nonaccented

विश्वे । देवासः । अध । वृष्ण्यानि । ते । अवर्धयन् । सोमऽवत्या । वचस्यया ।

रद्धम् । वृत्रम् । अहिम् । इन्द्रस्य । हन्मना । अग्निः । न । जम्भैः । तृषु । अन्नम् । आवयत् ॥

Padapatha Transcription Accented

víśve ǀ devā́saḥ ǀ ádha ǀ vṛ́ṣṇyāni ǀ te ǀ ávardhayan ǀ sóma-vatyā ǀ vacasyáyā ǀ

raddhám ǀ vṛtrám ǀ áhim ǀ índrasya ǀ hánmanā ǀ agníḥ ǀ ná ǀ jámbhaiḥ ǀ tṛṣú ǀ ánnam ǀ āvayat ǁ

Padapatha Transcription Nonaccented

viśve ǀ devāsaḥ ǀ adha ǀ vṛṣṇyāni ǀ te ǀ avardhayan ǀ soma-vatyā ǀ vacasyayā ǀ

raddham ǀ vṛtram ǀ ahim ǀ indrasya ǀ hanmanā ǀ agniḥ ǀ na ǀ jambhaiḥ ǀ tṛṣu ǀ annam ǀ āvayat ǁ

10.113.09   (Mandala. Sukta. Rik)

8.6.15.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.009   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूरि॒ दक्षे॑भिर्वच॒नेभि॒र्ऋक्व॑भिः स॒ख्येभिः॑ स॒ख्यानि॒ प्र वो॑चत ।

इंद्रो॒ धुनिं॑ च॒ चुमु॑रिं च दं॒भयं॑छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ॥

Samhita Devanagari Nonaccented

भूरि दक्षेभिर्वचनेभिर्ऋक्वभिः सख्येभिः सख्यानि प्र वोचत ।

इंद्रो धुनिं च चुमुरिं च दंभयंछ्रद्धामनस्या शृणुते दभीतये ॥

Samhita Transcription Accented

bhū́ri dákṣebhirvacanébhirṛ́kvabhiḥ sakhyébhiḥ sakhyā́ni prá vocata ǀ

índro dhúnim ca cúmurim ca dambháyañchraddhāmanasyā́ śṛṇute dabhī́taye ǁ

Samhita Transcription Nonaccented

bhūri dakṣebhirvacanebhirṛkvabhiḥ sakhyebhiḥ sakhyāni pra vocata ǀ

indro dhunim ca cumurim ca dambhayañchraddhāmanasyā śṛṇute dabhītaye ǁ

Padapatha Devanagari Accented

भूरि॑ । दक्षे॑भिः । व॒च॒नेभिः॑ । ऋक्व॑ऽभिः । स॒ख्येभिः॑ । स॒ख्यानि॑ । प्र । वो॒च॒त॒ ।

इन्द्रः॑ । धुनि॑म् । च॒ । चुमु॑रिम् । च॒ । द॒म्भय॑न् । श्र॒द्धा॒ऽम॒न॒स्या । शृ॒णु॒ते॒ । द॒भीत॑ये ॥

Padapatha Devanagari Nonaccented

भूरि । दक्षेभिः । वचनेभिः । ऋक्वऽभिः । सख्येभिः । सख्यानि । प्र । वोचत ।

इन्द्रः । धुनिम् । च । चुमुरिम् । च । दम्भयन् । श्रद्धाऽमनस्या । शृणुते । दभीतये ॥

Padapatha Transcription Accented

bhū́ri ǀ dákṣebhiḥ ǀ vacanébhiḥ ǀ ṛ́kva-bhiḥ ǀ sakhyébhiḥ ǀ sakhyā́ni ǀ prá ǀ vocata ǀ

índraḥ ǀ dhúnim ǀ ca ǀ cúmurim ǀ ca ǀ dambháyan ǀ śraddhā-manasyā́ ǀ śṛṇute ǀ dabhī́taye ǁ

Padapatha Transcription Nonaccented

bhūri ǀ dakṣebhiḥ ǀ vacanebhiḥ ǀ ṛkva-bhiḥ ǀ sakhyebhiḥ ǀ sakhyāni ǀ pra ǀ vocata ǀ

indraḥ ǀ dhunim ǀ ca ǀ cumurim ǀ ca ǀ dambhayan ǀ śraddhā-manasyā ǀ śṛṇute ǀ dabhītaye ǁ

10.113.10   (Mandala. Sukta. Rik)

8.6.15.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.010   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै॑ नि॒वच॑नानि॒ शंस॑न् ।

सु॒गेभि॒र्विश्वा॑ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ॥

Samhita Devanagari Nonaccented

त्वं पुरूण्या भरा स्वश्व्या येभिर्मंसै निवचनानि शंसन् ।

सुगेभिर्विश्वा दुरिता तरेम विदो षु ण उर्विया गाधमद्य ॥

Samhita Transcription Accented

tvám purū́ṇyā́ bharā sváśvyā yébhirmáṃsai nivácanāni śáṃsan ǀ

sugébhirvíśvā duritā́ tarema vidó ṣú ṇa urviyā́ gādhámadyá ǁ

Samhita Transcription Nonaccented

tvam purūṇyā bharā svaśvyā yebhirmaṃsai nivacanāni śaṃsan ǀ

sugebhirviśvā duritā tarema vido ṣu ṇa urviyā gādhamadya ǁ

Padapatha Devanagari Accented

त्वम् । पु॒रूणि॑ । आ । भ॒र॒ । सु॒ऽअश्व्या॑ । येभिः॑ । मंसै॑ । नि॒ऽवच॑नानि । शंस॑न् ।

सु॒ऽगेभिः॑ । विश्वा॑ । दुः॒ऽइ॒ता । त॒रे॒म॒ । वि॒दो इति॑ । सु । नः॒ । उ॒र्वि॒या । गा॒धम् । अ॒द्य ॥

Padapatha Devanagari Nonaccented

त्वम् । पुरूणि । आ । भर । सुऽअश्व्या । येभिः । मंसै । निऽवचनानि । शंसन् ।

सुऽगेभिः । विश्वा । दुःऽइता । तरेम । विदो इति । सु । नः । उर्विया । गाधम् । अद्य ॥

Padapatha Transcription Accented

tvám ǀ purū́ṇi ǀ ā́ ǀ bhara ǀ su-áśvyā ǀ yébhiḥ ǀ máṃsai ǀ ni-vácanāni ǀ śáṃsan ǀ

su-gébhiḥ ǀ víśvā ǀ duḥ-itā́ ǀ tarema ǀ vidó íti ǀ sú ǀ naḥ ǀ urviyā́ ǀ gādhám ǀ adyá ǁ

Padapatha Transcription Nonaccented

tvam ǀ purūṇi ǀ ā ǀ bhara ǀ su-aśvyā ǀ yebhiḥ ǀ maṃsai ǀ ni-vacanāni ǀ śaṃsan ǀ

su-gebhiḥ ǀ viśvā ǀ duḥ-itā ǀ tarema ǀ vido iti ǀ su ǀ naḥ ǀ urviyā ǀ gādham ǀ adya ǁ