SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 114

 

1. Info

To:    viśvedevās
From:   sadhri vairūpa or gharma tāpasa
Metres:   1st set of styles: triṣṭup (1, 5, 7); bhuriktriṣṭup (2, 3, 6); nicṛttriṣṭup (8, 9); jagatī (4); pādanicṛttriṣṭup (10)

2nd set of styles: triṣṭubh (1-3, 5-10); jagatī (4)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.114.01   (Mandala. Sukta. Rik)

8.6.16.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.011   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घ॒र्मा समं॑ता त्रि॒वृतं॒ व्या॑पतु॒स्तयो॒र्जुष्टिं॑ मात॒रिश्वा॑ जगाम ।

दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा॑मानम॒र्कं ॥

Samhita Devanagari Nonaccented

घर्मा समंता त्रिवृतं व्यापतुस्तयोर्जुष्टिं मातरिश्वा जगाम ।

दिवस्पयो दिधिषाणा अवेषन्विदुर्देवाः सहसामानमर्कं ॥

Samhita Transcription Accented

gharmā́ sámantā trivṛ́tam vyā́patustáyorjúṣṭim mātaríśvā jagāma ǀ

diváspáyo dídhiṣāṇā aveṣanvidúrdevā́ḥ sahásāmānamarkám ǁ

Samhita Transcription Nonaccented

gharmā samantā trivṛtam vyāpatustayorjuṣṭim mātariśvā jagāma ǀ

divaspayo didhiṣāṇā aveṣanvidurdevāḥ sahasāmānamarkam ǁ

Padapatha Devanagari Accented

घ॒र्मा । सम्ऽअ॑न्ता । त्रि॒ऽवृत॑म् । वि । आ॒प॒तुः॒ । तयोः॑ । जुष्टि॑म् । मा॒त॒रिश्वा॑ । ज॒गा॒म॒ ।

दि॒वः । पयः॑ । दिधि॑षाणाः । अ॒वे॒ष॒न् । वि॒दुः । दे॒वाः । स॒हऽसा॑मानम् । अ॒र्कम् ॥

Padapatha Devanagari Nonaccented

घर्मा । सम्ऽअन्ता । त्रिऽवृतम् । वि । आपतुः । तयोः । जुष्टिम् । मातरिश्वा । जगाम ।

दिवः । पयः । दिधिषाणाः । अवेषन् । विदुः । देवाः । सहऽसामानम् । अर्कम् ॥

Padapatha Transcription Accented

gharmā́ ǀ sám-antā ǀ tri-vṛ́tam ǀ ví ǀ āpatuḥ ǀ táyoḥ ǀ júṣṭim ǀ mātaríśvā ǀ jagāma ǀ

diváḥ ǀ páyaḥ ǀ dídhiṣāṇāḥ ǀ aveṣan ǀ vidúḥ ǀ devā́ḥ ǀ sahá-sāmānam ǀ arkám ǁ

Padapatha Transcription Nonaccented

gharmā ǀ sam-antā ǀ tri-vṛtam ǀ vi ǀ āpatuḥ ǀ tayoḥ ǀ juṣṭim ǀ mātariśvā ǀ jagāma ǀ

divaḥ ǀ payaḥ ǀ didhiṣāṇāḥ ǀ aveṣan ǀ viduḥ ǀ devāḥ ǀ saha-sāmānam ǀ arkam ǁ

10.114.02   (Mandala. Sukta. Rik)

8.6.16.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.012   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ति॒स्रो दे॒ष्ट्राय॒ निर्ऋ॑ती॒रुपा॑सते दीर्घ॒श्रुतो॒ वि हि जा॒नंति॒ वह्न॑यः ।

तासां॒ नि चि॑क्युः क॒वयो॑ नि॒दानं॒ परे॑षु॒ या गुह्ये॑षु व्र॒तेषु॑ ॥

Samhita Devanagari Nonaccented

तिस्रो देष्ट्राय निर्ऋतीरुपासते दीर्घश्रुतो वि हि जानंति वह्नयः ।

तासां नि चिक्युः कवयो निदानं परेषु या गुह्येषु व्रतेषु ॥

Samhita Transcription Accented

tisró deṣṭrā́ya nírṛtīrúpāsate dīrghaśrúto ví hí jānánti váhnayaḥ ǀ

tā́sām ní cikyuḥ kaváyo nidā́nam páreṣu yā́ gúhyeṣu vratéṣu ǁ

Samhita Transcription Nonaccented

tisro deṣṭrāya nirṛtīrupāsate dīrghaśruto vi hi jānanti vahnayaḥ ǀ

tāsām ni cikyuḥ kavayo nidānam pareṣu yā guhyeṣu vrateṣu ǁ

Padapatha Devanagari Accented

ति॒स्रः । दे॒ष्ट्राय॑ । निःऽऋ॑तीः । उप॑ । आ॒स॒ते॒ । दी॒र्घ॒ऽश्रुतः॑ । वि । हि । जा॒नन्ति॑ । वह्न॑यः ।

तासा॑म् । नि । चि॒क्युः॒ । क॒वयः॑ । नि॒ऽदान॑म् । परे॑षु । याः । गुह्ये॑षु । व्र॒तेषु॑ ॥

Padapatha Devanagari Nonaccented

तिस्रः । देष्ट्राय । निःऽऋतीः । उप । आसते । दीर्घऽश्रुतः । वि । हि । जानन्ति । वह्नयः ।

तासाम् । नि । चिक्युः । कवयः । निऽदानम् । परेषु । याः । गुह्येषु । व्रतेषु ॥

Padapatha Transcription Accented

tisráḥ ǀ deṣṭrā́ya ǀ níḥ-ṛtīḥ ǀ úpa ǀ āsate ǀ dīrgha-śrútaḥ ǀ ví ǀ hí ǀ jānánti ǀ váhnayaḥ ǀ

tā́sām ǀ ní ǀ cikyuḥ ǀ kaváyaḥ ǀ ni-dā́nam ǀ páreṣu ǀ yā́ḥ ǀ gúhyeṣu ǀ vratéṣu ǁ

Padapatha Transcription Nonaccented

tisraḥ ǀ deṣṭrāya ǀ niḥ-ṛtīḥ ǀ upa ǀ āsate ǀ dīrgha-śrutaḥ ǀ vi ǀ hi ǀ jānanti ǀ vahnayaḥ ǀ

tāsām ǀ ni ǀ cikyuḥ ǀ kavayaḥ ǀ ni-dānam ǀ pareṣu ǀ yāḥ ǀ guhyeṣu ǀ vrateṣu ǁ

10.114.03   (Mandala. Sukta. Rik)

8.6.16.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.013   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चतु॑ष्कपर्दा युव॒तिः सु॒पेशा॑ घृ॒तप्र॑तीका व॒युना॑नि वस्ते ।

तस्यां॑ सुप॒र्णा वृष॑णा॒ नि षे॑दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा॑ग॒धेयं॑ ॥

Samhita Devanagari Nonaccented

चतुष्कपर्दा युवतिः सुपेशा घृतप्रतीका वयुनानि वस्ते ।

तस्यां सुपर्णा वृषणा नि षेदतुर्यत्र देवा दधिरे भागधेयं ॥

Samhita Transcription Accented

cátuṣkapardā yuvatíḥ supéśā ghṛtápratīkā vayúnāni vaste ǀ

tásyām suparṇā́ vṛ́ṣaṇā ní ṣedaturyátra devā́ dadhiré bhāgadhéyam ǁ

Samhita Transcription Nonaccented

catuṣkapardā yuvatiḥ supeśā ghṛtapratīkā vayunāni vaste ǀ

tasyām suparṇā vṛṣaṇā ni ṣedaturyatra devā dadhire bhāgadheyam ǁ

Padapatha Devanagari Accented

चतुः॑ऽकपर्दा । यु॒व॒तिः । सु॒ऽपेशाः॑ । घृ॒तऽप्र॑तीका । व॒युना॑नि । व॒स्ते॒ ।

तस्या॑म् । सु॒ऽप॒र्णा । वृष॑णा । नि । से॒द॒तुः॒ । यत्र॑ । दे॒वाः । द॒धि॒रे । भा॒ग॒ऽधेय॑म् ॥

Padapatha Devanagari Nonaccented

चतुःऽकपर्दा । युवतिः । सुऽपेशाः । घृतऽप्रतीका । वयुनानि । वस्ते ।

तस्याम् । सुऽपर्णा । वृषणा । नि । सेदतुः । यत्र । देवाः । दधिरे । भागऽधेयम् ॥

Padapatha Transcription Accented

cátuḥ-kapardā ǀ yuvatíḥ ǀ su-péśāḥ ǀ ghṛtá-pratīkā ǀ vayúnāni ǀ vaste ǀ

tásyām ǀ su-parṇā́ ǀ vṛ́ṣaṇā ǀ ní ǀ sedatuḥ ǀ yátra ǀ devā́ḥ ǀ dadhiré ǀ bhāga-dhéyam ǁ

Padapatha Transcription Nonaccented

catuḥ-kapardā ǀ yuvatiḥ ǀ su-peśāḥ ǀ ghṛta-pratīkā ǀ vayunāni ǀ vaste ǀ

tasyām ǀ su-parṇā ǀ vṛṣaṇā ǀ ni ǀ sedatuḥ ǀ yatra ǀ devāḥ ǀ dadhire ǀ bhāga-dheyam ǁ

10.114.04   (Mandala. Sukta. Rik)

8.6.16.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.014   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे ।

तं पाके॑न॒ मन॑सापश्य॒मंति॑त॒स्तं मा॒ता रे॑ळ्हि॒ स उ॑ रेळ्हि मा॒तरं॑ ॥

Samhita Devanagari Nonaccented

एकः सुपर्णः स समुद्रमा विवेश स इदं विश्वं भुवनं वि चष्टे ।

तं पाकेन मनसापश्यमंतितस्तं माता रेळ्हि स उ रेळ्हि मातरं ॥

Samhita Transcription Accented

ékaḥ suparṇáḥ sá samudrámā́ viveśa sá idám víśvam bhúvanam ví caṣṭe ǀ

tám pā́kena mánasāpaśyamántitastám mātā́ reḷhi sá u reḷhi mātáram ǁ

Samhita Transcription Nonaccented

ekaḥ suparṇaḥ sa samudramā viveśa sa idam viśvam bhuvanam vi caṣṭe ǀ

tam pākena manasāpaśyamantitastam mātā reḷhi sa u reḷhi mātaram ǁ

Padapatha Devanagari Accented

एकः॑ । सु॒ऽप॒र्णः । सः । स॒मु॒द्रम् । आ । वि॒वे॒श॒ । सः । इ॒दम् । विश्व॑म् । भुव॑नम् । वि । च॒ष्टे॒ ।

तम् । पाके॑न । मन॑सा । अ॒प॒श्य॒म् । अन्ति॑तः । तम् । मा॒ता । रे॒ळ्हि॒ । सः । ऊं॒ इति॑ । रे॒ळ्हि॒ । मा॒तर॑म् ॥

Padapatha Devanagari Nonaccented

एकः । सुऽपर्णः । सः । समुद्रम् । आ । विवेश । सः । इदम् । विश्वम् । भुवनम् । वि । चष्टे ।

तम् । पाकेन । मनसा । अपश्यम् । अन्तितः । तम् । माता । रेळ्हि । सः । ऊं इति । रेळ्हि । मातरम् ॥

Padapatha Transcription Accented

ékaḥ ǀ su-parṇáḥ ǀ sáḥ ǀ samudrám ǀ ā́ ǀ viveśa ǀ sáḥ ǀ idám ǀ víśvam ǀ bhúvanam ǀ ví ǀ caṣṭe ǀ

tám ǀ pā́kena ǀ mánasā ǀ apaśyam ǀ ántitaḥ ǀ tám ǀ mātā́ ǀ reḷhi ǀ sáḥ ǀ ūṃ íti ǀ reḷhi ǀ mātáram ǁ

Padapatha Transcription Nonaccented

ekaḥ ǀ su-parṇaḥ ǀ saḥ ǀ samudram ǀ ā ǀ viveśa ǀ saḥ ǀ idam ǀ viśvam ǀ bhuvanam ǀ vi ǀ caṣṭe ǀ

tam ǀ pākena ǀ manasā ǀ apaśyam ǀ antitaḥ ǀ tam ǀ mātā ǀ reḷhi ǀ saḥ ǀ ūṃ iti ǀ reḷhi ǀ mātaram ǁ

10.114.05   (Mandala. Sukta. Rik)

8.6.16.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.015   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

सु॒प॒र्णं विप्राः॑ क॒वयो॒ वचो॑भि॒रेकं॒ संतं॑ बहु॒धा क॑ल्पयंति ।

छंदां॑सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्त्सोम॑स्य मिमते॒ द्वाद॑श ॥

Samhita Devanagari Nonaccented

सुपर्णं विप्राः कवयो वचोभिरेकं संतं बहुधा कल्पयंति ।

छंदांसि च दधतो अध्वरेषु ग्रहान्त्सोमस्य मिमते द्वादश ॥

Samhita Transcription Accented

suparṇám víprāḥ kaváyo vácobhirékam sántam bahudhā́ kalpayanti ǀ

chándāṃsi ca dádhato adhvaréṣu gráhāntsómasya mimate dvā́daśa ǁ

Samhita Transcription Nonaccented

suparṇam viprāḥ kavayo vacobhirekam santam bahudhā kalpayanti ǀ

chandāṃsi ca dadhato adhvareṣu grahāntsomasya mimate dvādaśa ǁ

Padapatha Devanagari Accented

सु॒ऽप॒र्णम् । विप्रा॑ । क॒वयः॑ । वचः॑ऽभिः । एक॑म् । सन्त॑म् । ब॒हु॒धा । क॒ल्प॒य॒न्ति॒ ।

छन्दां॑सि । च॒ । दध॑तः । अ॒ध्व॒रेषु॑ । ग्रहा॑न् । सोम॑स्य । मि॒म॒ते॒ । द्वाद॑श ॥

Padapatha Devanagari Nonaccented

सुऽपर्णम् । विप्रा । कवयः । वचःऽभिः । एकम् । सन्तम् । बहुधा । कल्पयन्ति ।

छन्दांसि । च । दधतः । अध्वरेषु । ग्रहान् । सोमस्य । मिमते । द्वादश ॥

Padapatha Transcription Accented

su-parṇám ǀ víprā ǀ kaváyaḥ ǀ vácaḥ-bhiḥ ǀ ékam ǀ sántam ǀ bahudhā́ ǀ kalpayanti ǀ

chándāṃsi ǀ ca ǀ dádhataḥ ǀ adhvaréṣu ǀ gráhān ǀ sómasya ǀ mimate ǀ dvā́daśa ǁ

Padapatha Transcription Nonaccented

su-parṇam ǀ viprā ǀ kavayaḥ ǀ vacaḥ-bhiḥ ǀ ekam ǀ santam ǀ bahudhā ǀ kalpayanti ǀ

chandāṃsi ǀ ca ǀ dadhataḥ ǀ adhvareṣu ǀ grahān ǀ somasya ǀ mimate ǀ dvādaśa ǁ

10.114.06   (Mandala. Sukta. Rik)

8.6.17.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.016   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ष॒ट्त्रिं॒शांश्च॑ च॒तुरः॑ क॒ल्पयं॑त॒श्छंदां॑सि च॒ दध॑त आद्वाद॒शं ।

य॒ज्ञं वि॒माय॑ क॒वयो॑ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं॑ वर्तयंति ॥

Samhita Devanagari Nonaccented

षट्त्रिंशांश्च चतुरः कल्पयंतश्छंदांसि च दधत आद्वादशं ।

यज्ञं विमाय कवयो मनीष ऋक्सामाभ्यां प्र रथं वर्तयंति ॥

Samhita Transcription Accented

ṣaṭtriṃśā́ṃśca catúraḥ kalpáyantaśchándāṃsi ca dádhata ādvādaśám ǀ

yajñám vimā́ya kaváyo manīṣá ṛksāmā́bhyām prá rátham vartayanti ǁ

Samhita Transcription Nonaccented

ṣaṭtriṃśāṃśca caturaḥ kalpayantaśchandāṃsi ca dadhata ādvādaśam ǀ

yajñam vimāya kavayo manīṣa ṛksāmābhyām pra ratham vartayanti ǁ

Padapatha Devanagari Accented

ष॒ट्ऽत्रिं॒शान् । च॒ । च॒तुरः॑ । क॒ल्पय॑न्तः । छन्दां॑सि । च॒ । दध॑तः । आ॒ऽद्वा॒द॒शम् ।

य॒ज्ञम् । वि॒ऽमाय॑ । क॒वयः॑ । म॒नी॒षा । ऋ॒क्ऽसा॒माभ्या॑म् । प्र । रथ॑म् । व॒र्त॒य॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

षट्ऽत्रिंशान् । च । चतुरः । कल्पयन्तः । छन्दांसि । च । दधतः । आऽद्वादशम् ।

यज्ञम् । विऽमाय । कवयः । मनीषा । ऋक्ऽसामाभ्याम् । प्र । रथम् । वर्तयन्ति ॥

Padapatha Transcription Accented

ṣaṭ-triṃśā́n ǀ ca ǀ catúraḥ ǀ kalpáyantaḥ ǀ chándāṃsi ǀ ca ǀ dádhataḥ ǀ ā-dvādaśám ǀ

yajñám ǀ vi-mā́ya ǀ kaváyaḥ ǀ manīṣā́ ǀ ṛk-sāmā́bhyām ǀ prá ǀ rátham ǀ vartayanti ǁ

Padapatha Transcription Nonaccented

ṣaṭ-triṃśān ǀ ca ǀ caturaḥ ǀ kalpayantaḥ ǀ chandāṃsi ǀ ca ǀ dadhataḥ ǀ ā-dvādaśam ǀ

yajñam ǀ vi-māya ǀ kavayaḥ ǀ manīṣā ǀ ṛk-sāmābhyām ǀ pra ǀ ratham ǀ vartayanti ǁ

10.114.07   (Mandala. Sukta. Rik)

8.6.17.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.017   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चतु॑र्दशा॒न्ये म॑हि॒मानो॑ अस्य॒ तं धीरा॑ वा॒चा प्र ण॑यंति स॒प्त ।

आप्ना॑नं ती॒र्थं क इ॒ह प्र वो॑च॒द्येन॑ प॒था प्र॒पिबं॑ते सु॒तस्य॑ ॥

Samhita Devanagari Nonaccented

चतुर्दशान्ये महिमानो अस्य तं धीरा वाचा प्र णयंति सप्त ।

आप्नानं तीर्थं क इह प्र वोचद्येन पथा प्रपिबंते सुतस्य ॥

Samhita Transcription Accented

cáturdaśānyé mahimā́no asya tám dhī́rā vācā́ prá ṇayanti saptá ǀ

ā́pnānam tīrthám ká ihá prá vocadyéna pathā́ prapíbante sutásya ǁ

Samhita Transcription Nonaccented

caturdaśānye mahimāno asya tam dhīrā vācā pra ṇayanti sapta ǀ

āpnānam tīrtham ka iha pra vocadyena pathā prapibante sutasya ǁ

Padapatha Devanagari Accented

चतुः॑ऽदश । अ॒न्ये । म॒हि॒मानः॑ । अ॒स्य॒ । तम् । धीराः॑ । वा॒चा । प्र । न॒य॒न्ति॒ । स॒प्त ।

आप्ना॑नम् । ती॒र्थम् । कः । इ॒ह । प्र । वो॒च॒त् । येन॑ । प॒था । प्र॒ऽपिब॑न्ते । सु॒तस्य॑ ॥

Padapatha Devanagari Nonaccented

चतुःऽदश । अन्ये । महिमानः । अस्य । तम् । धीराः । वाचा । प्र । नयन्ति । सप्त ।

आप्नानम् । तीर्थम् । कः । इह । प्र । वोचत् । येन । पथा । प्रऽपिबन्ते । सुतस्य ॥

Padapatha Transcription Accented

cátuḥ-daśa ǀ anyé ǀ mahimā́naḥ ǀ asya ǀ tám ǀ dhī́rāḥ ǀ vācā́ ǀ prá ǀ nayanti ǀ saptá ǀ

ā́pnānam ǀ tīrthám ǀ káḥ ǀ ihá ǀ prá ǀ vocat ǀ yéna ǀ pathā́ ǀ pra-píbante ǀ sutásya ǁ

Padapatha Transcription Nonaccented

catuḥ-daśa ǀ anye ǀ mahimānaḥ ǀ asya ǀ tam ǀ dhīrāḥ ǀ vācā ǀ pra ǀ nayanti ǀ sapta ǀ

āpnānam ǀ tīrtham ǀ kaḥ ǀ iha ǀ pra ǀ vocat ǀ yena ǀ pathā ǀ pra-pibante ǀ sutasya ǁ

10.114.08   (Mandala. Sukta. Rik)

8.6.17.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.018   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒ह॒स्र॒धा पं॑चद॒शान्यु॒क्था याव॒द्द्यावा॑पृथि॒वी ताव॒दित्तत् ।

स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ॥

Samhita Devanagari Nonaccented

सहस्रधा पंचदशान्युक्था यावद्द्यावापृथिवी तावदित्तत् ।

सहस्रधा महिमानः सहस्रं यावद्ब्रह्म विष्ठितं तावती वाक् ॥

Samhita Transcription Accented

sahasradhā́ pañcadaśā́nyukthā́ yā́vaddyā́vāpṛthivī́ tā́vadíttát ǀ

sahasradhā́ mahimā́naḥ sahásram yā́vadbráhma víṣṭhitam tā́vatī vā́k ǁ

Samhita Transcription Nonaccented

sahasradhā pañcadaśānyukthā yāvaddyāvāpṛthivī tāvadittat ǀ

sahasradhā mahimānaḥ sahasram yāvadbrahma viṣṭhitam tāvatī vāk ǁ

Padapatha Devanagari Accented

स॒ह॒स्र॒धा । प॒ञ्च॒ऽद॒शानि॑ । उ॒क्था । याव॑त् । द्यावा॑पृथि॒वी इति॑ । ताव॑त् । इत् । तत् ।

स॒ह॒स्र॒धा । म॒हि॒मानः॑ । स॒हस्र॑म् । याव॑त् । ब्रह्म॑ । विऽस्थि॑तम् । ताव॑ती । वाक् ॥

Padapatha Devanagari Nonaccented

सहस्रधा । पञ्चऽदशानि । उक्था । यावत् । द्यावापृथिवी इति । तावत् । इत् । तत् ।

सहस्रधा । महिमानः । सहस्रम् । यावत् । ब्रह्म । विऽस्थितम् । तावती । वाक् ॥

Padapatha Transcription Accented

sahasradhā́ ǀ pañca-daśā́ni ǀ ukthā́ ǀ yā́vat ǀ dyā́vāpṛthivī́ íti ǀ tā́vat ǀ ít ǀ tát ǀ

sahasradhā́ ǀ mahimā́naḥ ǀ sahásram ǀ yā́vat ǀ bráhma ǀ ví-sthitam ǀ tā́vatī ǀ vā́k ǁ

Padapatha Transcription Nonaccented

sahasradhā ǀ pañca-daśāni ǀ ukthā ǀ yāvat ǀ dyāvāpṛthivī iti ǀ tāvat ǀ it ǀ tat ǀ

sahasradhā ǀ mahimānaḥ ǀ sahasram ǀ yāvat ǀ brahma ǀ vi-sthitam ǀ tāvatī ǀ vāk ǁ

10.114.09   (Mandala. Sukta. Rik)

8.6.17.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.019   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कश्छंद॑सां॒ योग॒मा वे॑द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं॑ पपाद ।

कमृ॒त्विजा॑मष्ट॒मं शूर॑माहु॒र्हरी॒ इंद्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ॥

Samhita Devanagari Nonaccented

कश्छंदसां योगमा वेद धीरः को धिष्ण्यां प्रति वाचं पपाद ।

कमृत्विजामष्टमं शूरमाहुर्हरी इंद्रस्य नि चिकाय कः स्वित् ॥

Samhita Transcription Accented

káśchándasām yógamā́ veda dhī́raḥ kó dhíṣṇyām práti vā́cam papāda ǀ

kámṛtvíjāmaṣṭamám śū́ramāhurhárī índrasya ní cikāya káḥ svit ǁ

Samhita Transcription Nonaccented

kaśchandasām yogamā veda dhīraḥ ko dhiṣṇyām prati vācam papāda ǀ

kamṛtvijāmaṣṭamam śūramāhurharī indrasya ni cikāya kaḥ svit ǁ

Padapatha Devanagari Accented

कः । छन्द॑साम् । योग॑म् । आ । वे॒द॒ । धीरः॑ । कः । धिष्ण्या॑म् । प्रति॑ । वाच॑म् । प॒पा॒द॒ ।

कम् । ऋ॒त्विजा॑म् । अ॒ष्ट॒मम् । शूर॑म् । आ॒हुः॒ । हरी॒ इति॑ । इन्द्र॑स्य । नि । चि॒का॒य॒ । कः । स्वि॒त् ॥

Padapatha Devanagari Nonaccented

कः । छन्दसाम् । योगम् । आ । वेद । धीरः । कः । धिष्ण्याम् । प्रति । वाचम् । पपाद ।

कम् । ऋत्विजाम् । अष्टमम् । शूरम् । आहुः । हरी इति । इन्द्रस्य । नि । चिकाय । कः । स्वित् ॥

Padapatha Transcription Accented

káḥ ǀ chándasām ǀ yógam ǀ ā́ ǀ veda ǀ dhī́raḥ ǀ káḥ ǀ dhíṣṇyām ǀ práti ǀ vā́cam ǀ papāda ǀ

kám ǀ ṛtvíjām ǀ aṣṭamám ǀ śū́ram ǀ āhuḥ ǀ hárī íti ǀ índrasya ǀ ní ǀ cikāya ǀ káḥ ǀ svit ǁ

Padapatha Transcription Nonaccented

kaḥ ǀ chandasām ǀ yogam ǀ ā ǀ veda ǀ dhīraḥ ǀ kaḥ ǀ dhiṣṇyām ǀ prati ǀ vācam ǀ papāda ǀ

kam ǀ ṛtvijām ǀ aṣṭamam ǀ śūram ǀ āhuḥ ǀ harī iti ǀ indrasya ǀ ni ǀ cikāya ǀ kaḥ ǀ svit ǁ

10.114.10   (Mandala. Sukta. Rik)

8.6.17.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.020   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

भूम्या॒ अंतं॒ पर्येके॑ चरंति॒ रथ॑स्य धू॒र्षु यु॒क्तासो॑ अस्थुः ।

श्रम॑स्य दा॒यं वि भ॑जंत्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ॥

Samhita Devanagari Nonaccented

भूम्या अंतं पर्येके चरंति रथस्य धूर्षु युक्तासो अस्थुः ।

श्रमस्य दायं वि भजंत्येभ्यो यदा यमो भवति हर्म्ये हितः ॥

Samhita Transcription Accented

bhū́myā ántam páryéke caranti ráthasya dhūrṣú yuktā́so asthuḥ ǀ

śrámasya dāyám ví bhajantyebhyo yadā́ yamó bhávati harmyé hitáḥ ǁ

Samhita Transcription Nonaccented

bhūmyā antam paryeke caranti rathasya dhūrṣu yuktāso asthuḥ ǀ

śramasya dāyam vi bhajantyebhyo yadā yamo bhavati harmye hitaḥ ǁ

Padapatha Devanagari Accented

भूम्याः॑ । अन्त॑म् । परि॑ । एके॑ । च॒र॒न्ति॒ । रथ॑स्य । धूः॒ऽसु । यु॒क्तासः॑ । अ॒स्थुः॒ ।

श्रम॑स्य । दा॒यम् । वि । भ॒ज॒न्ति॒ । ए॒भ्यः॒ । य॒दा । य॒मः । भव॑ति । ह॒र्म्ये । हि॒तः ॥

Padapatha Devanagari Nonaccented

भूम्याः । अन्तम् । परि । एके । चरन्ति । रथस्य । धूःऽसु । युक्तासः । अस्थुः ।

श्रमस्य । दायम् । वि । भजन्ति । एभ्यः । यदा । यमः । भवति । हर्म्ये । हितः ॥

Padapatha Transcription Accented

bhū́myāḥ ǀ ántam ǀ pári ǀ éke ǀ caranti ǀ ráthasya ǀ dhūḥ-sú ǀ yuktā́saḥ ǀ asthuḥ ǀ

śrámasya ǀ dāyám ǀ ví ǀ bhajanti ǀ ebhyaḥ ǀ yadā́ ǀ yamáḥ ǀ bhávati ǀ harmyé ǀ hitáḥ ǁ

Padapatha Transcription Nonaccented

bhūmyāḥ ǀ antam ǀ pari ǀ eke ǀ caranti ǀ rathasya ǀ dhūḥ-su ǀ yuktāsaḥ ǀ asthuḥ ǀ

śramasya ǀ dāyam ǀ vi ǀ bhajanti ǀ ebhyaḥ ǀ yadā ǀ yamaḥ ǀ bhavati ǀ harmye ǀ hitaḥ ǁ