SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 115

 

1. Info

To:    agni
From:   upastuta vārṣṭihavya
Metres:   1st set of styles: virāḍjagatī (1, 2, 4, 7); jagatī (3); bhurigārcījagatī (5); nicṛjjagatī (6); pādanicṛttriṣṭup (8); pādanicṛcchkvarī (9)

2nd set of styles: jagatī (1-7); triṣṭubh (8); śakvarī (9)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.115.01   (Mandala. Sukta. Rik)

8.6.18.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.021   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा॑व॒प्येति॒ धात॑वे ।

अ॒नू॒धा यदि॒ जीज॑न॒दधा॑ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्यं१॒॑ चर॑न् ॥

Samhita Devanagari Nonaccented

चित्र इच्छिशोस्तरुणस्य वक्षथो न यो मातरावप्येति धातवे ।

अनूधा यदि जीजनदधा च नु ववक्ष सद्यो महि दूत्यं चरन् ॥

Samhita Transcription Accented

citrá ícchíśostáruṇasya vakṣátho ná yó mātárāvapyéti dhā́tave ǀ

anūdhā́ yádi jī́janadádhā ca nú vavákṣa sadyó máhi dūtyám cáran ǁ

Samhita Transcription Nonaccented

citra icchiśostaruṇasya vakṣatho na yo mātarāvapyeti dhātave ǀ

anūdhā yadi jījanadadhā ca nu vavakṣa sadyo mahi dūtyam caran ǁ

Padapatha Devanagari Accented

चि॒त्रः । इत् । शिशोः॑ । तरु॑णस्य । व॒क्षथः॑ । न । यः । मा॒तरौ॑ । अ॒पि॒ऽएति॑ । धात॑वे ।

अ॒नू॒धाः । यदि॑ । जीज॑नत् । अध॑ । च॒ । नु । व॒वक्ष॑ । स॒द्यः । महि॑ । दू॒त्य॑म् । चर॑न् ॥

Padapatha Devanagari Nonaccented

चित्रः । इत् । शिशोः । तरुणस्य । वक्षथः । न । यः । मातरौ । अपिऽएति । धातवे ।

अनूधाः । यदि । जीजनत् । अध । च । नु । ववक्ष । सद्यः । महि । दूत्यम् । चरन् ॥

Padapatha Transcription Accented

citráḥ ǀ ít ǀ śíśoḥ ǀ táruṇasya ǀ vakṣáthaḥ ǀ ná ǀ yáḥ ǀ mātárau ǀ api-éti ǀ dhā́tave ǀ

anūdhā́ḥ ǀ yádi ǀ jī́janat ǀ ádha ǀ ca ǀ nú ǀ vavákṣa ǀ sadyáḥ ǀ máhi ǀ dūtyám ǀ cáran ǁ

Padapatha Transcription Nonaccented

citraḥ ǀ it ǀ śiśoḥ ǀ taruṇasya ǀ vakṣathaḥ ǀ na ǀ yaḥ ǀ mātarau ǀ api-eti ǀ dhātave ǀ

anūdhāḥ ǀ yadi ǀ jījanat ǀ adha ǀ ca ǀ nu ǀ vavakṣa ǀ sadyaḥ ǀ mahi ǀ dūtyam ǀ caran ǁ

10.115.02   (Mandala. Sukta. Rik)

8.6.18.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.022   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑मः॒ सं यो वना॑ यु॒वते॒ भस्म॑ना द॒ता ।

अ॒भि॒प्र॒मुरा॑ जु॒ह्वा॑ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा॑ ॥

Samhita Devanagari Nonaccented

अग्निर्ह नाम धायि दन्नपस्तमः सं यो वना युवते भस्मना दता ।

अभिप्रमुरा जुह्वा स्वध्वर इनो न प्रोथमानो यवसे वृषा ॥

Samhita Transcription Accented

agnírha nā́ma dhāyi dánnapástamaḥ sám yó vánā yuváte bhásmanā datā́ ǀ

abhipramúrā juhvā́ svadhvará inó ná próthamāno yávase vṛ́ṣā ǁ

Samhita Transcription Nonaccented

agnirha nāma dhāyi dannapastamaḥ sam yo vanā yuvate bhasmanā datā ǀ

abhipramurā juhvā svadhvara ino na prothamāno yavase vṛṣā ǁ

Padapatha Devanagari Accented

अ॒ग्निः । ह॒ । नाम॑ । धा॒यि॒ । दन् । अ॒पःऽत॑मः । सम् । यः । वना॑ । यु॒वते॑ । भस्म॑ना । द॒ता ।

अ॒भि॒ऽप्र॒मुरा॑ । जु॒ह्वा॑ । सु॒ऽअ॒ध्व॒रः । इ॒नः । न । प्रोथ॑मानः । यव॑से । वृषा॑ ॥

Padapatha Devanagari Nonaccented

अग्निः । ह । नाम । धायि । दन् । अपःऽतमः । सम् । यः । वना । युवते । भस्मना । दता ।

अभिऽप्रमुरा । जुह्वा । सुऽअध्वरः । इनः । न । प्रोथमानः । यवसे । वृषा ॥

Padapatha Transcription Accented

agníḥ ǀ ha ǀ nā́ma ǀ dhāyi ǀ dán ǀ apáḥ-tamaḥ ǀ sám ǀ yáḥ ǀ vánā ǀ yuváte ǀ bhásmanā ǀ datā́ ǀ

abhi-pramúrā ǀ juhvā́ ǀ su-adhvaráḥ ǀ ináḥ ǀ ná ǀ próthamānaḥ ǀ yávase ǀ vṛ́ṣā ǁ

Padapatha Transcription Nonaccented

agniḥ ǀ ha ǀ nāma ǀ dhāyi ǀ dan ǀ apaḥ-tamaḥ ǀ sam ǀ yaḥ ǀ vanā ǀ yuvate ǀ bhasmanā ǀ datā ǀ

abhi-pramurā ǀ juhvā ǀ su-adhvaraḥ ǀ inaḥ ǀ na ǀ prothamānaḥ ǀ yavase ǀ vṛṣā ǁ

10.115.03   (Mandala. Sukta. Rik)

8.6.18.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.023   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं वो॒ विं न द्रु॒षदं॑ दे॒वमंध॑स॒ इंदुं॒ प्रोथं॑तं प्र॒वपं॑तमर्ण॒वं ।

आ॒सा वह्निं॒ न शो॒चिषा॑ विर॒प्शिनं॒ महि॑व्रतं॒ न स॒रजं॑त॒मध्व॑नः ॥

Samhita Devanagari Nonaccented

तं वो विं न द्रुषदं देवमंधस इंदुं प्रोथंतं प्रवपंतमर्णवं ।

आसा वह्निं न शोचिषा विरप्शिनं महिव्रतं न सरजंतमध्वनः ॥

Samhita Transcription Accented

tám vo vím ná druṣádam devámándhasa índum próthantam pravápantamarṇavám ǀ

āsā́ váhnim ná śocíṣā virapśínam máhivratam ná sarájantamádhvanaḥ ǁ

Samhita Transcription Nonaccented

tam vo vim na druṣadam devamandhasa indum prothantam pravapantamarṇavam ǀ

āsā vahnim na śociṣā virapśinam mahivratam na sarajantamadhvanaḥ ǁ

Padapatha Devanagari Accented

तम् । वः॒ । विम् । न । द्रु॒ऽसद॑म् । दे॒वम् । अन्ध॑सः । इन्दु॑म् । प्रोथ॑न्तम् । प्र॒ऽवप॑न्तम् । अ॒र्ण॒वम् ।

आ॒सा । वह्नि॑म् । न । शो॒चिषा॑ । वि॒ऽर॒प्शिन॑म् । महि॑ऽव्रतम् । न । स॒रज॑न्तम् । अध्व॑नः ॥

Padapatha Devanagari Nonaccented

तम् । वः । विम् । न । द्रुऽसदम् । देवम् । अन्धसः । इन्दुम् । प्रोथन्तम् । प्रऽवपन्तम् । अर्णवम् ।

आसा । वह्निम् । न । शोचिषा । विऽरप्शिनम् । महिऽव्रतम् । न । सरजन्तम् । अध्वनः ॥

Padapatha Transcription Accented

tám ǀ vaḥ ǀ vím ǀ ná ǀ dru-sádam ǀ devám ǀ ándhasaḥ ǀ índum ǀ próthantam ǀ pra-vápantam ǀ arṇavám ǀ

āsā́ ǀ váhnim ǀ ná ǀ śocíṣā ǀ vi-rapśínam ǀ máhi-vratam ǀ ná ǀ sarájantam ǀ ádhvanaḥ ǁ

Padapatha Transcription Nonaccented

tam ǀ vaḥ ǀ vim ǀ na ǀ dru-sadam ǀ devam ǀ andhasaḥ ǀ indum ǀ prothantam ǀ pra-vapantam ǀ arṇavam ǀ

āsā ǀ vahnim ǀ na ǀ śociṣā ǀ vi-rapśinam ǀ mahi-vratam ǀ na ǀ sarajantam ǀ adhvanaḥ ǁ

10.115.04   (Mandala. Sukta. Rik)

8.6.18.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.024   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वि यस्य॑ ते ज्रयसा॒नस्या॑जर॒ धक्षो॒र्न वाताः॒ परि॒ संत्यच्यु॑ताः ।

आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शंत॒ प्र शि॒षंत॑ इ॒ष्टये॑ ॥

Samhita Devanagari Nonaccented

वि यस्य ते ज्रयसानस्याजर धक्षोर्न वाताः परि संत्यच्युताः ।

आ रण्वासो युयुधयो न सत्वनं त्रितं नशंत प्र शिषंत इष्टये ॥

Samhita Transcription Accented

ví yásya te jrayasānásyājara dhákṣorná vā́tāḥ pári sántyácyutāḥ ǀ

ā́ raṇvā́so yúyudhayo ná satvanám tritám naśanta prá śiṣánta iṣṭáye ǁ

Samhita Transcription Nonaccented

vi yasya te jrayasānasyājara dhakṣorna vātāḥ pari santyacyutāḥ ǀ

ā raṇvāso yuyudhayo na satvanam tritam naśanta pra śiṣanta iṣṭaye ǁ

Padapatha Devanagari Accented

वि । यस्य॑ । ते॒ । ज्र॒य॒सा॒नस्य॑ । अ॒ज॒र॒ । धक्षोः॑ । न । वाताः॑ । परि॑ । सन्ति॑ । अच्यु॑ताः ।

आ । र॒ण्वासः॑ । युयु॑धयः । न । स॒त्व॒नम् । त्रि॒तम् । न॒श॒न्त॒ । प्र । शि॒षन्तः॑ । इ॒ष्टये॑ ॥

Padapatha Devanagari Nonaccented

वि । यस्य । ते । ज्रयसानस्य । अजर । धक्षोः । न । वाताः । परि । सन्ति । अच्युताः ।

आ । रण्वासः । युयुधयः । न । सत्वनम् । त्रितम् । नशन्त । प्र । शिषन्तः । इष्टये ॥

Padapatha Transcription Accented

ví ǀ yásya ǀ te ǀ jrayasānásya ǀ ajara ǀ dhákṣoḥ ǀ ná ǀ vā́tāḥ ǀ pári ǀ sánti ǀ ácyutāḥ ǀ

ā́ ǀ raṇvā́saḥ ǀ yúyudhayaḥ ǀ ná ǀ satvanám ǀ tritám ǀ naśanta ǀ prá ǀ śiṣántaḥ ǀ iṣṭáye ǁ

Padapatha Transcription Nonaccented

vi ǀ yasya ǀ te ǀ jrayasānasya ǀ ajara ǀ dhakṣoḥ ǀ na ǀ vātāḥ ǀ pari ǀ santi ǀ acyutāḥ ǀ

ā ǀ raṇvāsaḥ ǀ yuyudhayaḥ ǀ na ǀ satvanam ǀ tritam ǀ naśanta ǀ pra ǀ śiṣantaḥ ǀ iṣṭaye ǁ

10.115.05   (Mandala. Sukta. Rik)

8.6.18.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.025   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इद॒ग्निः कण्व॑तमः॒ कण्व॑सखा॒र्यः पर॒स्यांत॑रस्य॒ तरु॑षः ।

अ॒ग्निः पा॑तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो॑ नः ॥

Samhita Devanagari Nonaccented

स इदग्निः कण्वतमः कण्वसखार्यः परस्यांतरस्य तरुषः ।

अग्निः पातु गृणतो अग्निः सूरीनग्निर्ददातु तेषामवो नः ॥

Samhita Transcription Accented

sá ídagníḥ káṇvatamaḥ káṇvasakhāryáḥ párasyā́ntarasya táruṣaḥ ǀ

agníḥ pātu gṛṇató agníḥ sūrī́nagnírdadātu téṣāmávo naḥ ǁ

Samhita Transcription Nonaccented

sa idagniḥ kaṇvatamaḥ kaṇvasakhāryaḥ parasyāntarasya taruṣaḥ ǀ

agniḥ pātu gṛṇato agniḥ sūrīnagnirdadātu teṣāmavo naḥ ǁ

Padapatha Devanagari Accented

सः । इत् । अ॒ग्निः । कण्व॑ऽतमः । कण्व॑ऽसखा । अ॒र्यः । पर॑स्य । अन्त॑रस्य । तरु॑षः ।

अ॒ग्निः । पा॒तु॒ । गृ॒ण॒तः । अ॒ग्निः । सू॒रीन् । अ॒ग्निः । द॒दा॒तु॒ । तेषा॑म् । अवः॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

सः । इत् । अग्निः । कण्वऽतमः । कण्वऽसखा । अर्यः । परस्य । अन्तरस्य । तरुषः ।

अग्निः । पातु । गृणतः । अग्निः । सूरीन् । अग्निः । ददातु । तेषाम् । अवः । नः ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ agníḥ ǀ káṇva-tamaḥ ǀ káṇva-sakhā ǀ aryáḥ ǀ párasya ǀ ántarasya ǀ táruṣaḥ ǀ

agníḥ ǀ pātu ǀ gṛṇatáḥ ǀ agníḥ ǀ sūrī́n ǀ agníḥ ǀ dadātu ǀ téṣām ǀ ávaḥ ǀ naḥ ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ agniḥ ǀ kaṇva-tamaḥ ǀ kaṇva-sakhā ǀ aryaḥ ǀ parasya ǀ antarasya ǀ taruṣaḥ ǀ

agniḥ ǀ pātu ǀ gṛṇataḥ ǀ agniḥ ǀ sūrīn ǀ agniḥ ǀ dadātu ǀ teṣām ǀ avaḥ ǀ naḥ ǁ

10.115.06   (Mandala. Sukta. Rik)

8.6.19.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.026   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒जिंत॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा॑नो॒ अनु॑ जा॒तवे॑दसे ।

अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं॑ स॒ते म॒हिंत॑माय॒ धन्व॒नेद॑विष्य॒ते ॥

Samhita Devanagari Nonaccented

वाजिंतमाय सह्यसे सुपित्र्य तृषु च्यवानो अनु जातवेदसे ।

अनुद्रे चिद्यो धृषता वरं सते महिंतमाय धन्वनेदविष्यते ॥

Samhita Transcription Accented

vājíntamāya sáhyase supitrya tṛṣú cyávāno ánu jātávedase ǀ

anudré cidyó dhṛṣatā́ váram saté mahíntamāya dhánvanédaviṣyaté ǁ

Samhita Transcription Nonaccented

vājintamāya sahyase supitrya tṛṣu cyavāno anu jātavedase ǀ

anudre cidyo dhṛṣatā varam sate mahintamāya dhanvanedaviṣyate ǁ

Padapatha Devanagari Accented

वा॒जिन्ऽत॑माय । सह्य॑से । सु॒ऽपि॒त्र्य॒ । तृ॒षु । च्यवा॑नः । अनु॑ । जा॒तऽवे॑दसे ।

अ॒नु॒द्रे । चि॒त् । यः । धृ॒ष॒ता । वर॑म् । स॒ते । म॒हिन्ऽत॑माय । धन्व॑ना । इत् । अ॒वि॒ष्य॒ते ॥

Padapatha Devanagari Nonaccented

वाजिन्ऽतमाय । सह्यसे । सुऽपित्र्य । तृषु । च्यवानः । अनु । जातऽवेदसे ।

अनुद्रे । चित् । यः । धृषता । वरम् । सते । महिन्ऽतमाय । धन्वना । इत् । अविष्यते ॥

Padapatha Transcription Accented

vājín-tamāya ǀ sáhyase ǀ su-pitrya ǀ tṛṣú ǀ cyávānaḥ ǀ ánu ǀ jātá-vedase ǀ

anudré ǀ cit ǀ yáḥ ǀ dhṛṣatā́ ǀ váram ǀ saté ǀ mahín-tamāya ǀ dhánvanā ǀ ít ǀ aviṣyaté ǁ

Padapatha Transcription Nonaccented

vājin-tamāya ǀ sahyase ǀ su-pitrya ǀ tṛṣu ǀ cyavānaḥ ǀ anu ǀ jāta-vedase ǀ

anudre ǀ cit ǀ yaḥ ǀ dhṛṣatā ǀ varam ǀ sate ǀ mahin-tamāya ǀ dhanvanā ǀ it ǀ aviṣyate ǁ

10.115.07   (Mandala. Sukta. Rik)

8.6.19.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.027   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वाग्निर्मर्तैः॑ स॒ह सू॒रिभि॒र्वसु॑ ष्टवे॒ सह॑सः सू॒नरो॒ नृभिः॑ ।

मि॒त्रासो॒ न ये सुधि॑ता ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि संति॒ मानु॑षान् ॥

Samhita Devanagari Nonaccented

एवाग्निर्मर्तैः सह सूरिभिर्वसु ष्टवे सहसः सूनरो नृभिः ।

मित्रासो न ये सुधिता ऋतायवो द्यावो न द्युम्नैरभि संति मानुषान् ॥

Samhita Transcription Accented

evā́gnírmártaiḥ sahá sūríbhirvásu ṣṭave sáhasaḥ sūnáro nṛ́bhiḥ ǀ

mitrā́so ná yé súdhitā ṛtāyávo dyā́vo ná dyumnáirabhí sánti mā́nuṣān ǁ

Samhita Transcription Nonaccented

evāgnirmartaiḥ saha sūribhirvasu ṣṭave sahasaḥ sūnaro nṛbhiḥ ǀ

mitrāso na ye sudhitā ṛtāyavo dyāvo na dyumnairabhi santi mānuṣān ǁ

Padapatha Devanagari Accented

ए॒व । अ॒ग्निः । मर्तैः॑ । स॒ह । सू॒रिऽभिः॑ । वसुः॑ । स्त॒वे॒ । सह॑सः । सू॒नरः॑ । नृऽभिः॑ ।

मि॒त्रासः॑ । न । ये । सुऽधि॑ताः । ऋ॒त॒ऽयवः॑ । द्यावः॑ । न । द्यु॒म्नैः । अ॒भि । सन्ति॑ । मानु॑षान् ॥

Padapatha Devanagari Nonaccented

एव । अग्निः । मर्तैः । सह । सूरिऽभिः । वसुः । स्तवे । सहसः । सूनरः । नृऽभिः ।

मित्रासः । न । ये । सुऽधिताः । ऋतऽयवः । द्यावः । न । द्युम्नैः । अभि । सन्ति । मानुषान् ॥

Padapatha Transcription Accented

evá ǀ agníḥ ǀ mártaiḥ ǀ sahá ǀ sūrí-bhiḥ ǀ vásuḥ ǀ stave ǀ sáhasaḥ ǀ sūnáraḥ ǀ nṛ́-bhiḥ ǀ

mitrā́saḥ ǀ ná ǀ yé ǀ sú-dhitāḥ ǀ ṛta-yávaḥ ǀ dyā́vaḥ ǀ ná ǀ dyumnáiḥ ǀ abhí ǀ sánti ǀ mā́nuṣān ǁ

Padapatha Transcription Nonaccented

eva ǀ agniḥ ǀ martaiḥ ǀ saha ǀ sūri-bhiḥ ǀ vasuḥ ǀ stave ǀ sahasaḥ ǀ sūnaraḥ ǀ nṛ-bhiḥ ǀ

mitrāsaḥ ǀ na ǀ ye ǀ su-dhitāḥ ǀ ṛta-yavaḥ ǀ dyāvaḥ ǀ na ǀ dyumnaiḥ ǀ abhi ǀ santi ǀ mānuṣān ǁ

10.115.08   (Mandala. Sukta. Rik)

8.6.19.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.028   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊर्जो॑ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वंदते॒ वृषा॒ वाक् ।

त्वां स्तो॑षाम॒ त्वया॑ सु॒वीरा॒ द्राघी॑य॒ आयुः॑ प्रत॒रं दधा॑नाः ॥

Samhita Devanagari Nonaccented

ऊर्जो नपात्सहसावन्निति त्वोपस्तुतस्य वंदते वृषा वाक् ।

त्वां स्तोषाम त्वया सुवीरा द्राघीय आयुः प्रतरं दधानाः ॥

Samhita Transcription Accented

ū́rjo napātsahasāvanníti tvopastutásya vandate vṛ́ṣā vā́k ǀ

tvā́m stoṣāma tváyā suvī́rā drā́ghīya ā́yuḥ pratarám dádhānāḥ ǁ

Samhita Transcription Nonaccented

ūrjo napātsahasāvanniti tvopastutasya vandate vṛṣā vāk ǀ

tvām stoṣāma tvayā suvīrā drāghīya āyuḥ prataram dadhānāḥ ǁ

Padapatha Devanagari Accented

ऊर्जः॑ । न॒पा॒त् । स॒ह॒सा॒ऽव॒न् । इति॑ । त्वा॒ । उ॒प॒ऽस्तु॒तस्य॑ । व॒न्द॒ते॒ । वृषा॑ । वाक् ।

त्वाम् । स्तो॒षा॒म॒ । त्वया॑ । सु॒ऽवीराः॑ । द्राघी॑यः । आयुः॑ । प्र॒ऽत॒रम् । दधा॑नाः ॥

Padapatha Devanagari Nonaccented

ऊर्जः । नपात् । सहसाऽवन् । इति । त्वा । उपऽस्तुतस्य । वन्दते । वृषा । वाक् ।

त्वाम् । स्तोषाम । त्वया । सुऽवीराः । द्राघीयः । आयुः । प्रऽतरम् । दधानाः ॥

Padapatha Transcription Accented

ū́rjaḥ ǀ napāt ǀ sahasā-van ǀ íti ǀ tvā ǀ upa-stutásya ǀ vandate ǀ vṛ́ṣā ǀ vā́k ǀ

tvā́m ǀ stoṣāma ǀ tváyā ǀ su-vī́rāḥ ǀ drā́ghīyaḥ ǀ ā́yuḥ ǀ pra-tarám ǀ dádhānāḥ ǁ

Padapatha Transcription Nonaccented

ūrjaḥ ǀ napāt ǀ sahasā-van ǀ iti ǀ tvā ǀ upa-stutasya ǀ vandate ǀ vṛṣā ǀ vāk ǀ

tvām ǀ stoṣāma ǀ tvayā ǀ su-vīrāḥ ǀ drāghīyaḥ ǀ āyuḥ ǀ pra-taram ǀ dadhānāḥ ǁ

10.115.09   (Mandala. Sukta. Rik)

8.6.19.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.029   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् ।

तांश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो॑ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो॑ अनक्षन् ॥

Samhita Devanagari Nonaccented

इति त्वाग्ने वृष्टिहव्यस्य पुत्रा उपस्तुतास ऋषयोऽवोचन् ।

तांश्च पाहि गृणतश्च सूरीन्वषड्वषळित्यूर्ध्वासो अनक्षन्नमो नम इत्यूर्ध्वासो अनक्षन् ॥

Samhita Transcription Accented

íti tvāgne vṛṣṭihávyasya putrā́ upastutā́sa ṛ́ṣayo’vocan ǀ

tā́ṃśca pāhí gṛṇatáśca sūrī́nváṣaḍváṣaḷítyūrdhvā́so anakṣannámo náma ítyūrdhvā́so anakṣan ǁ

Samhita Transcription Nonaccented

iti tvāgne vṛṣṭihavyasya putrā upastutāsa ṛṣayo’vocan ǀ

tāṃśca pāhi gṛṇataśca sūrīnvaṣaḍvaṣaḷityūrdhvāso anakṣannamo nama ityūrdhvāso anakṣan ǁ

Padapatha Devanagari Accented

इति॑ । त्वा॒ । अ॒ग्ने॒ । वृ॒ष्टि॒ऽहव्य॑स्य । पु॒त्राः । उ॒प॒ऽस्तु॒तासः॑ । ऋष॑यः । अ॒वो॒च॒न् ।

तान् । च॒ । पा॒हि । गृ॒ण॒तः । च॒ । सू॒रीन् । वष॑ट् । वष॑ट् । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् । नमः॑ । नमः॑ । इति॑ । ऊ॒र्ध्वासः॑ । अ॒न॒क्ष॒न् ॥

Padapatha Devanagari Nonaccented

इति । त्वा । अग्ने । वृष्टिऽहव्यस्य । पुत्राः । उपऽस्तुतासः । ऋषयः । अवोचन् ।

तान् । च । पाहि । गृणतः । च । सूरीन् । वषट् । वषट् । इति । ऊर्ध्वासः । अनक्षन् । नमः । नमः । इति । ऊर्ध्वासः । अनक्षन् ॥

Padapatha Transcription Accented

íti ǀ tvā ǀ agne ǀ vṛṣṭi-hávyasya ǀ putrā́ḥ ǀ upa-stutā́saḥ ǀ ṛ́ṣayaḥ ǀ avocan ǀ

tā́n ǀ ca ǀ pāhí ǀ gṛṇatáḥ ǀ ca ǀ sūrī́n ǀ váṣaṭ ǀ váṣaṭ ǀ íti ǀ ūrdhvā́saḥ ǀ anakṣan ǀ námaḥ ǀ námaḥ ǀ íti ǀ ūrdhvā́saḥ ǀ anakṣan ǁ

Padapatha Transcription Nonaccented

iti ǀ tvā ǀ agne ǀ vṛṣṭi-havyasya ǀ putrāḥ ǀ upa-stutāsaḥ ǀ ṛṣayaḥ ǀ avocan ǀ

tān ǀ ca ǀ pāhi ǀ gṛṇataḥ ǀ ca ǀ sūrīn ǀ vaṣaṭ ǀ vaṣaṭ ǀ iti ǀ ūrdhvāsaḥ ǀ anakṣan ǀ namaḥ ǀ namaḥ ǀ iti ǀ ūrdhvāsaḥ ǀ anakṣan ǁ