SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 116

 

1. Info

To:    indra
From:   agniyuta sthaura or agniyūpa sthaura
Metres:   1st set of styles: triṣṭup (1, 8, 9); nicṛttriṣṭup (3, 4); virāṭtrisṭup (5, 7); pādanicṛttriṣṭup (2); svarāḍārcītriṣṭup (6)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.116.01   (Mandala. Sukta. Rik)

8.6.20.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.030   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पिबा॒ सोमं॑ मह॒त इं॑द्रि॒याय॒ पिबा॑ वृ॒त्राय॒ हंत॑वे शविष्ठ ।

पिब॑ रा॒ये शव॑से हू॒यमा॑नः॒ पिब॒ मध्व॑स्तृ॒पदिं॒द्रा वृ॑षस्व ॥

Samhita Devanagari Nonaccented

पिबा सोमं महत इंद्रियाय पिबा वृत्राय हंतवे शविष्ठ ।

पिब राये शवसे हूयमानः पिब मध्वस्तृपदिंद्रा वृषस्व ॥

Samhita Transcription Accented

píbā sómam mahatá indriyā́ya píbā vṛtrā́ya hántave śaviṣṭha ǀ

píba rāyé śávase hūyámānaḥ píba mádhvastṛpádindrā́ vṛṣasva ǁ

Samhita Transcription Nonaccented

pibā somam mahata indriyāya pibā vṛtrāya hantave śaviṣṭha ǀ

piba rāye śavase hūyamānaḥ piba madhvastṛpadindrā vṛṣasva ǁ

Padapatha Devanagari Accented

पिब॑ । सोम॑म् । म॒ह॒ते । इ॒न्द्रि॒याय॑ । पिब॑ । वृ॒त्राय॑ । हन्त॑वे । श॒वि॒ष्ठ॒ ।

पिब॑ । रा॒ये । शव॑से । हू॒यमा॑नः । पिब॑ । मध्वः॑ । तृ॒पत् । इ॒न्द्र॒ । आ । वृ॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

पिब । सोमम् । महते । इन्द्रियाय । पिब । वृत्राय । हन्तवे । शविष्ठ ।

पिब । राये । शवसे । हूयमानः । पिब । मध्वः । तृपत् । इन्द्र । आ । वृषस्व ॥

Padapatha Transcription Accented

píba ǀ sómam ǀ mahaté ǀ indriyā́ya ǀ píba ǀ vṛtrā́ya ǀ hántave ǀ śaviṣṭha ǀ

píba ǀ rāyé ǀ śávase ǀ hūyámānaḥ ǀ píba ǀ mádhvaḥ ǀ tṛpát ǀ indra ǀ ā́ ǀ vṛṣasva ǁ

Padapatha Transcription Nonaccented

piba ǀ somam ǀ mahate ǀ indriyāya ǀ piba ǀ vṛtrāya ǀ hantave ǀ śaviṣṭha ǀ

piba ǀ rāye ǀ śavase ǀ hūyamānaḥ ǀ piba ǀ madhvaḥ ǀ tṛpat ǀ indra ǀ ā ǀ vṛṣasva ǁ

10.116.02   (Mandala. Sukta. Rik)

8.6.20.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.031   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येंद्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ ।

स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ॥

Samhita Devanagari Nonaccented

अस्य पिब क्षुमतः प्रस्थितस्येंद्र सोमस्य वरमा सुतस्य ।

स्वस्तिदा मनसा मादयस्वार्वाचीनो रेवते सौभगाय ॥

Samhita Transcription Accented

asyá piba kṣumátaḥ prásthitasyéndra sómasya váramā́ sutásya ǀ

svastidā́ mánasā mādayasvārvācīnó reváte sáubhagāya ǁ

Samhita Transcription Nonaccented

asya piba kṣumataḥ prasthitasyendra somasya varamā sutasya ǀ

svastidā manasā mādayasvārvācīno revate saubhagāya ǁ

Padapatha Devanagari Accented

अ॒स्य । पि॒ब॒ । क्षु॒ऽमतः॑ । प्रऽस्थि॑तस्य । इन्द्र॑ । सोम॑स्य । वर॑म् । आ । सु॒तस्य॑ ।

स्व॒स्ति॒ऽदाः । मन॑सा । मा॒द॒य॒स्व॒ । अ॒र्वा॒ची॒नः । रे॒वते॑ । सौभ॑गाय ॥

Padapatha Devanagari Nonaccented

अस्य । पिब । क्षुऽमतः । प्रऽस्थितस्य । इन्द्र । सोमस्य । वरम् । आ । सुतस्य ।

स्वस्तिऽदाः । मनसा । मादयस्व । अर्वाचीनः । रेवते । सौभगाय ॥

Padapatha Transcription Accented

asyá ǀ piba ǀ kṣu-mátaḥ ǀ prá-sthitasya ǀ índra ǀ sómasya ǀ váram ǀ ā́ ǀ sutásya ǀ

svasti-dā́ḥ ǀ mánasā ǀ mādayasva ǀ arvācīnáḥ ǀ reváte ǀ sáubhagāya ǁ

Padapatha Transcription Nonaccented

asya ǀ piba ǀ kṣu-mataḥ ǀ pra-sthitasya ǀ indra ǀ somasya ǀ varam ǀ ā ǀ sutasya ǀ

svasti-dāḥ ǀ manasā ǀ mādayasva ǀ arvācīnaḥ ǀ revate ǀ saubhagāya ǁ

10.116.03   (Mandala. Sukta. Rik)

8.6.20.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.032   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इंद्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु ।

म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ॥

Samhita Devanagari Nonaccented

ममत्तु त्वा दिव्यः सोम इंद्र ममत्तु यः सूयते पार्थिवेषु ।

ममत्तु येन वरिवश्चकर्थ ममत्तु येन निरिणासि शत्रून् ॥

Samhita Transcription Accented

mamáttu tvā divyáḥ sóma indra mamáttu yáḥ sūyáte pā́rthiveṣu ǀ

mamáttu yéna várivaścakártha mamáttu yéna niriṇā́si śátrūn ǁ

Samhita Transcription Nonaccented

mamattu tvā divyaḥ soma indra mamattu yaḥ sūyate pārthiveṣu ǀ

mamattu yena varivaścakartha mamattu yena niriṇāsi śatrūn ǁ

Padapatha Devanagari Accented

म॒मत्तु॑ । त्वा॒ । दि॒व्यः । सोमः॑ । इ॒न्द्र॒ । म॒मत्तु॑ । यः । सू॒यते॑ । पार्थि॑वेषु ।

म॒मत्तु॑ । येन॑ । वरि॑वः । च॒कर्थ॑ । म॒मत्तु॑ । येन॑ । नि॒ऽरि॒णासि॑ । शत्रू॑न् ॥

Padapatha Devanagari Nonaccented

ममत्तु । त्वा । दिव्यः । सोमः । इन्द्र । ममत्तु । यः । सूयते । पार्थिवेषु ।

ममत्तु । येन । वरिवः । चकर्थ । ममत्तु । येन । निऽरिणासि । शत्रून् ॥

Padapatha Transcription Accented

mamáttu ǀ tvā ǀ divyáḥ ǀ sómaḥ ǀ indra ǀ mamáttu ǀ yáḥ ǀ sūyáte ǀ pā́rthiveṣu ǀ

mamáttu ǀ yéna ǀ várivaḥ ǀ cakártha ǀ mamáttu ǀ yéna ǀ ni-riṇā́si ǀ śátrūn ǁ

Padapatha Transcription Nonaccented

mamattu ǀ tvā ǀ divyaḥ ǀ somaḥ ǀ indra ǀ mamattu ǀ yaḥ ǀ sūyate ǀ pārthiveṣu ǀ

mamattu ǀ yena ǀ varivaḥ ǀ cakartha ǀ mamattu ǀ yena ǀ ni-riṇāsi ǀ śatrūn ǁ

10.116.04   (Mandala. Sukta. Rik)

8.6.20.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.033   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आ द्वि॒बर्हा॑ अमि॒नो या॒त्विंद्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मंधः॑ ।

गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ स॒त्रा खेदा॑मरुश॒हा वृ॑षस्व ॥

Samhita Devanagari Nonaccented

आ द्विबर्हा अमिनो यात्विंद्रो वृषा हरिभ्यां परिषिक्तमंधः ।

गव्या सुतस्य प्रभृतस्य मध्वः सत्रा खेदामरुशहा वृषस्व ॥

Samhita Transcription Accented

ā́ dvibárhā aminó yātvíndro vṛ́ṣā háribhyām páriṣiktamándhaḥ ǀ

gávyā́ sutásya prábhṛtasya mádhvaḥ satrā́ khédāmaruśahā́ vṛṣasva ǁ

Samhita Transcription Nonaccented

ā dvibarhā amino yātvindro vṛṣā haribhyām pariṣiktamandhaḥ ǀ

gavyā sutasya prabhṛtasya madhvaḥ satrā khedāmaruśahā vṛṣasva ǁ

Padapatha Devanagari Accented

आ । द्वि॒ऽबर्हाः॑ । अ॒मि॒नः । या॒तु॒ । इन्द्रः॑ । वृषा॑ । हरि॑ऽभ्याम् । परि॑ऽसिक्तम् । अन्धः॑ ।

गवि॑ । आ । सु॒तस्य॑ । प्रऽभृ॑तस्य । मध्वः॑ । स॒त्रा । खेदा॑म् । अ॒रु॒श॒ऽहा । आ । वृ॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

आ । द्विऽबर्हाः । अमिनः । यातु । इन्द्रः । वृषा । हरिऽभ्याम् । परिऽसिक्तम् । अन्धः ।

गवि । आ । सुतस्य । प्रऽभृतस्य । मध्वः । सत्रा । खेदाम् । अरुशऽहा । आ । वृषस्व ॥

Padapatha Transcription Accented

ā́ ǀ dvi-bárhāḥ ǀ amináḥ ǀ yātu ǀ índraḥ ǀ vṛ́ṣā ǀ hári-bhyām ǀ pári-siktam ǀ ándhaḥ ǀ

gávi ǀ ā́ ǀ sutásya ǀ prá-bhṛtasya ǀ mádhvaḥ ǀ satrā́ ǀ khédām ǀ aruśa-hā́ ǀ ā́ ǀ vṛṣasva ǁ

Padapatha Transcription Nonaccented

ā ǀ dvi-barhāḥ ǀ aminaḥ ǀ yātu ǀ indraḥ ǀ vṛṣā ǀ hari-bhyām ǀ pari-siktam ǀ andhaḥ ǀ

gavi ǀ ā ǀ sutasya ǀ pra-bhṛtasya ǀ madhvaḥ ǀ satrā ǀ khedām ǀ aruśa-hā ǀ ā ǀ vṛṣasva ǁ

10.116.05   (Mandala. Sukta. Rik)

8.6.20.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.034   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूनां॑ ।

उ॒ग्राय॑ ते॒ सहो॒ बलं॑ ददामि प्र॒तीत्या॒ शत्रू॑न्विग॒देषु॑ वृश्च ॥

Samhita Devanagari Nonaccented

नि तिग्मानि भ्राशयन्भ्राश्यान्यव स्थिरा तनुहि यातुजूनां ।

उग्राय ते सहो बलं ददामि प्रतीत्या शत्रून्विगदेषु वृश्च ॥

Samhita Transcription Accented

ní tigmā́ni bhrāśáyanbhrā́śyānyáva sthirā́ tanuhi yātujū́nām ǀ

ugrā́ya te sáho bálam dadāmi pratī́tyā śátrūnvigadéṣu vṛśca ǁ

Samhita Transcription Nonaccented

ni tigmāni bhrāśayanbhrāśyānyava sthirā tanuhi yātujūnām ǀ

ugrāya te saho balam dadāmi pratītyā śatrūnvigadeṣu vṛśca ǁ

Padapatha Devanagari Accented

नि । ति॒ग्मानि॑ । भ्रा॒शय॑न् । भ्राश्या॑नि । अव॑ । स्थि॒रा । त॒नु॒हि॒ । या॒तु॒ऽजूना॑म् ।

उ॒ग्राय॑ । ते॒ । सहः॑ । बल॑म् । द॒दा॒मि॒ । प्र॒ति॒ऽइत्य॑ । शत्रू॑न् । वि॒ऽग॒देषु॑ । वृ॒श्च॒ ॥

Padapatha Devanagari Nonaccented

नि । तिग्मानि । भ्राशयन् । भ्राश्यानि । अव । स्थिरा । तनुहि । यातुऽजूनाम् ।

उग्राय । ते । सहः । बलम् । ददामि । प्रतिऽइत्य । शत्रून् । विऽगदेषु । वृश्च ॥

Padapatha Transcription Accented

ní ǀ tigmā́ni ǀ bhrāśáyan ǀ bhrā́śyāni ǀ áva ǀ sthirā́ ǀ tanuhi ǀ yātu-jū́nām ǀ

ugrā́ya ǀ te ǀ sáhaḥ ǀ bálam ǀ dadāmi ǀ prati-ítya ǀ śátrūn ǀ vi-gadéṣu ǀ vṛśca ǁ

Padapatha Transcription Nonaccented

ni ǀ tigmāni ǀ bhrāśayan ǀ bhrāśyāni ǀ ava ǀ sthirā ǀ tanuhi ǀ yātu-jūnām ǀ

ugrāya ǀ te ǀ sahaḥ ǀ balam ǀ dadāmi ǀ prati-itya ǀ śatrūn ǀ vi-gadeṣu ǀ vṛśca ǁ

10.116.06   (Mandala. Sukta. Rik)

8.6.21.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.035   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

व्य१॒॑र्य इं॑द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा॑तीः ।

अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो॑भि॒रनि॑भृष्टस्त॒न्वं॑ वावृधस्व ॥

Samhita Devanagari Nonaccented

व्यर्य इंद्र तनुहि श्रवांस्योजः स्थिरेव धन्वनोऽभिमातीः ।

अस्मद्र्यग्वावृधानः सहोभिरनिभृष्टस्तन्वं वावृधस्व ॥

Samhita Transcription Accented

vyáryá indra tanuhi śrávāṃsyójaḥ sthiréva dhánvano’bhímātīḥ ǀ

asmadryágvāvṛdhānáḥ sáhobhiránibhṛṣṭastanvám vāvṛdhasva ǁ

Samhita Transcription Nonaccented

vyarya indra tanuhi śravāṃsyojaḥ sthireva dhanvano’bhimātīḥ ǀ

asmadryagvāvṛdhānaḥ sahobhiranibhṛṣṭastanvam vāvṛdhasva ǁ

Padapatha Devanagari Accented

वि । अ॒र्यः । इ॒न्द्र॒ । त॒नु॒हि॒ । श्रवां॑सि । ओजः॑ । स्थि॒राऽइ॑व । धन्व॑नः । अ॒भिऽमा॑तीः ।

अ॒स्म॒द्र्य॑क् । व॒वृ॒धा॒नः । सहः॑ऽभिः । अनि॑ऽभृष्टः । त॒न्व॑म् । व॒वृ॒ध॒स्व॒ ॥

Padapatha Devanagari Nonaccented

वि । अर्यः । इन्द्र । तनुहि । श्रवांसि । ओजः । स्थिराऽइव । धन्वनः । अभिऽमातीः ।

अस्मद्र्यक् । ववृधानः । सहःऽभिः । अनिऽभृष्टः । तन्वम् । ववृधस्व ॥

Padapatha Transcription Accented

ví ǀ aryáḥ ǀ indra ǀ tanuhi ǀ śrávāṃsi ǀ ójaḥ ǀ sthirā́-iva ǀ dhánvanaḥ ǀ abhí-mātīḥ ǀ

asmadryák ǀ vavṛdhānáḥ ǀ sáhaḥ-bhiḥ ǀ áni-bhṛṣṭaḥ ǀ tanvám ǀ vavṛdhasva ǁ

Padapatha Transcription Nonaccented

vi ǀ aryaḥ ǀ indra ǀ tanuhi ǀ śravāṃsi ǀ ojaḥ ǀ sthirā-iva ǀ dhanvanaḥ ǀ abhi-mātīḥ ǀ

asmadryak ǀ vavṛdhānaḥ ǀ sahaḥ-bhiḥ ǀ ani-bhṛṣṭaḥ ǀ tanvam ǀ vavṛdhasva ǁ

10.116.07   (Mandala. Sukta. Rik)

8.6.21.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.036   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒दं ह॒विर्म॑घवं॒तुभ्यं॑ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय ।

तुभ्यं॑ सु॒तो म॑घवं॒तुभ्यं॑ प॒क्वो॒३॒॑ऽद्धीं॑द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ॥

Samhita Devanagari Nonaccented

इदं हविर्मघवंतुभ्यं रातं प्रति सम्राळहृणानो गृभाय ।

तुभ्यं सुतो मघवंतुभ्यं पक्वोऽद्धींद्र पिब च प्रस्थितस्य ॥

Samhita Transcription Accented

idám havírmaghavantúbhyam rātám práti samrāḷáhṛṇāno gṛbhāya ǀ

túbhyam sutó maghavantúbhyam pakvó’ddhī́ndra píba ca prásthitasya ǁ

Samhita Transcription Nonaccented

idam havirmaghavantubhyam rātam prati samrāḷahṛṇāno gṛbhāya ǀ

tubhyam suto maghavantubhyam pakvo’ddhīndra piba ca prasthitasya ǁ

Padapatha Devanagari Accented

इ॒दम् । ह॒विः । म॒घ॒ऽव॒न् । तुभ्य॑म् । रा॒तम् । प्रति॑ । स॒म्ऽरा॒ट् । अहृ॑णानः । गृ॒भा॒य॒ ।

तुभ्य॑म् । सु॒तः । म॒घ॒ऽव॒न् । तुभ्य॑म् । प॒क्वः॑ । अ॒द्धि । इ॒न्द्र॒ । पिब॑ । च॒ । प्रऽस्थि॑तस्य ॥

Padapatha Devanagari Nonaccented

इदम् । हविः । मघऽवन् । तुभ्यम् । रातम् । प्रति । सम्ऽराट् । अहृणानः । गृभाय ।

तुभ्यम् । सुतः । मघऽवन् । तुभ्यम् । पक्वः । अद्धि । इन्द्र । पिब । च । प्रऽस्थितस्य ॥

Padapatha Transcription Accented

idám ǀ havíḥ ǀ magha-van ǀ túbhyam ǀ rātám ǀ práti ǀ sam-rāṭ ǀ áhṛṇānaḥ ǀ gṛbhāya ǀ

túbhyam ǀ sutáḥ ǀ magha-van ǀ túbhyam ǀ pakváḥ ǀ addhí ǀ indra ǀ píba ǀ ca ǀ prá-sthitasya ǁ

Padapatha Transcription Nonaccented

idam ǀ haviḥ ǀ magha-van ǀ tubhyam ǀ rātam ǀ prati ǀ sam-rāṭ ǀ ahṛṇānaḥ ǀ gṛbhāya ǀ

tubhyam ǀ sutaḥ ǀ magha-van ǀ tubhyam ǀ pakvaḥ ǀ addhi ǀ indra ǀ piba ǀ ca ǀ pra-sthitasya ǁ

10.116.08   (Mandala. Sukta. Rik)

8.6.21.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.037   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒द्धीदिं॑द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो॑ दधिष्व पच॒तोत सोमं॑ ।

प्रय॑स्वंतः॒ प्रति॑ हर्यामसि त्वा स॒त्याः सं॑तु॒ यज॑मानस्य॒ कामाः॑ ॥

Samhita Devanagari Nonaccented

अद्धीदिंद्र प्रस्थितेमा हवींषि चनो दधिष्व पचतोत सोमं ।

प्रयस्वंतः प्रति हर्यामसि त्वा सत्याः संतु यजमानस्य कामाः ॥

Samhita Transcription Accented

addhī́dindra prásthitemā́ havī́ṃṣi cáno dadhiṣva pacatótá sómam ǀ

práyasvantaḥ práti haryāmasi tvā satyā́ḥ santu yájamānasya kā́māḥ ǁ

Samhita Transcription Nonaccented

addhīdindra prasthitemā havīṃṣi cano dadhiṣva pacatota somam ǀ

prayasvantaḥ prati haryāmasi tvā satyāḥ santu yajamānasya kāmāḥ ǁ

Padapatha Devanagari Accented

अ॒द्धि । इत् । इ॒न्द्र॒ । प्रऽस्थि॑ता । इ॒मा । ह॒वींषि॑ । चनः॑ । द॒धि॒ष्व॒ । प॒च॒ता । उ॒त । सोम॑म् ।

प्रय॑स्वन्तः । प्रति॑ । ह॒र्या॒म॒सि॒ । त्वा॒ । स॒त्याः । स॒न्तु॒ । यज॑मानस्य । कामाः॑ ॥

Padapatha Devanagari Nonaccented

अद्धि । इत् । इन्द्र । प्रऽस्थिता । इमा । हवींषि । चनः । दधिष्व । पचता । उत । सोमम् ।

प्रयस्वन्तः । प्रति । हर्यामसि । त्वा । सत्याः । सन्तु । यजमानस्य । कामाः ॥

Padapatha Transcription Accented

addhí ǀ ít ǀ indra ǀ prá-sthitā ǀ imā́ ǀ havī́ṃṣi ǀ cánaḥ ǀ dadhiṣva ǀ pacatā́ ǀ utá ǀ sómam ǀ

práyasvantaḥ ǀ práti ǀ haryāmasi ǀ tvā ǀ satyā́ḥ ǀ santu ǀ yájamānasya ǀ kā́māḥ ǁ

Padapatha Transcription Nonaccented

addhi ǀ it ǀ indra ǀ pra-sthitā ǀ imā ǀ havīṃṣi ǀ canaḥ ǀ dadhiṣva ǀ pacatā ǀ uta ǀ somam ǀ

prayasvantaḥ ǀ prati ǀ haryāmasi ǀ tvā ǀ satyāḥ ǀ santu ǀ yajamānasya ǀ kāmāḥ ǁ

10.116.09   (Mandala. Sukta. Rik)

8.6.21.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.038   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रेंद्रा॒ग्निभ्यां॑ सुवच॒स्यामि॑यर्मि॒ सिंधा॑विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः ।

अया॑ इव॒ परि॑ चरंति दे॒वा ये अ॒स्मभ्यं॑ धन॒दा उ॒द्भिद॑श्च ॥

Samhita Devanagari Nonaccented

प्रेंद्राग्निभ्यां सुवचस्यामियर्मि सिंधाविव प्रेरयं नावमर्कैः ।

अया इव परि चरंति देवा ये अस्मभ्यं धनदा उद्भिदश्च ॥

Samhita Transcription Accented

préndrāgníbhyām suvacasyā́miyarmi síndhāviva prérayam nā́vamarkáiḥ ǀ

áyā iva pári caranti devā́ yé asmábhyam dhanadā́ udbhídaśca ǁ

Samhita Transcription Nonaccented

prendrāgnibhyām suvacasyāmiyarmi sindhāviva prerayam nāvamarkaiḥ ǀ

ayā iva pari caranti devā ye asmabhyam dhanadā udbhidaśca ǁ

Padapatha Devanagari Accented

प्र । इ॒न्द्रा॒ग्निऽभ्या॑म् । सु॒ऽव॒च॒स्याम् । इ॒य॒र्मि॒ । सिन्धौ॑ऽइव । प्र । ई॒र॒य॒म् । नाव॑म् । अ॒र्कैः ।

अयाः॑ऽइव । परि॑ । च॒र॒न्ति॒ । दे॒वाः । ये । अ॒स्मभ्य॑म् । ध॒न॒ऽदाः । उ॒त्ऽभिदः॑ । च॒ ॥

Padapatha Devanagari Nonaccented

प्र । इन्द्राग्निऽभ्याम् । सुऽवचस्याम् । इयर्मि । सिन्धौऽइव । प्र । ईरयम् । नावम् । अर्कैः ।

अयाःऽइव । परि । चरन्ति । देवाः । ये । अस्मभ्यम् । धनऽदाः । उत्ऽभिदः । च ॥

Padapatha Transcription Accented

prá ǀ indrāgní-bhyām ǀ su-vacasyā́m ǀ iyarmi ǀ síndhau-iva ǀ prá ǀ īrayam ǀ nā́vam ǀ arkáiḥ ǀ

áyāḥ-iva ǀ pári ǀ caranti ǀ devā́ḥ ǀ yé ǀ asmábhyam ǀ dhana-dā́ḥ ǀ ut-bhídaḥ ǀ ca ǁ

Padapatha Transcription Nonaccented

pra ǀ indrāgni-bhyām ǀ su-vacasyām ǀ iyarmi ǀ sindhau-iva ǀ pra ǀ īrayam ǀ nāvam ǀ arkaiḥ ǀ

ayāḥ-iva ǀ pari ǀ caranti ǀ devāḥ ǀ ye ǀ asmabhyam ǀ dhana-dāḥ ǀ ut-bhidaḥ ǀ ca ǁ