SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 117

 

1. Info

To:    dasyat
From:   bhikṣu āṅgirasa
Metres:   1st set of styles: nicṛttriṣṭup (3, 7, 9); triṣṭup (4, 6); nicṛjjagatī (1); pādanicṛjjgatī (2); virāṭtrisṭup (5); bhuriktriṣṭup (8)

2nd set of styles: triṣṭubh (3-9); jagatī (1, 2)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.117.01   (Mandala. Sukta. Rik)

8.6.22.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.039   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छंति मृ॒त्यवः॑ ।

उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न विं॑दते ॥

Samhita Devanagari Nonaccented

न वा उ देवाः क्षुधमिद्वधं ददुरुताशितमुप गच्छंति मृत्यवः ।

उतो रयिः पृणतो नोप दस्यत्युतापृणन्मर्डितारं न विंदते ॥

Samhita Transcription Accented

ná vā́ u devā́ḥ kṣúdhamídvadhám dadurutā́śitamúpa gacchanti mṛtyávaḥ ǀ

utó rayíḥ pṛṇató nópa dasyatyutā́pṛṇanmarḍitā́ram ná vindate ǁ

Samhita Transcription Nonaccented

na vā u devāḥ kṣudhamidvadham dadurutāśitamupa gacchanti mṛtyavaḥ ǀ

uto rayiḥ pṛṇato nopa dasyatyutāpṛṇanmarḍitāram na vindate ǁ

Padapatha Devanagari Accented

न । वै । ऊं॒ इति॑ । दे॒वाः । क्षुध॑म् । इत् । व॒धम् । द॒दुः॒ । उ॒त । आशि॑तम् । उप॑ । ग॒च्छ॒न्ति॒ । मृ॒त्यवः॑ ।

उ॒तो इति॑ । र॒यिः । पृ॒ण॒तः । न । उप॑ । द॒स्य॒ति॒ । उ॒त । अपृ॑णन् । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥

Padapatha Devanagari Nonaccented

न । वै । ऊं इति । देवाः । क्षुधम् । इत् । वधम् । ददुः । उत । आशितम् । उप । गच्छन्ति । मृत्यवः ।

उतो इति । रयिः । पृणतः । न । उप । दस्यति । उत । अपृणन् । मर्डितारम् । न । विन्दते ॥

Padapatha Transcription Accented

ná ǀ vái ǀ ūṃ íti ǀ devā́ḥ ǀ kṣúdham ǀ ít ǀ vadhám ǀ daduḥ ǀ utá ǀ ā́śitam ǀ úpa ǀ gacchanti ǀ mṛtyávaḥ ǀ

utó íti ǀ rayíḥ ǀ pṛṇatáḥ ǀ ná ǀ úpa ǀ dasyati ǀ utá ǀ ápṛṇan ǀ marḍitā́ram ǀ ná ǀ vindate ǁ

Padapatha Transcription Nonaccented

na ǀ vai ǀ ūṃ iti ǀ devāḥ ǀ kṣudham ǀ it ǀ vadham ǀ daduḥ ǀ uta ǀ āśitam ǀ upa ǀ gacchanti ǀ mṛtyavaḥ ǀ

uto iti ǀ rayiḥ ǀ pṛṇataḥ ǀ na ǀ upa ǀ dasyati ǀ uta ǀ apṛṇan ǀ marḍitāram ǀ na ǀ vindate ǁ

10.117.02   (Mandala. Sukta. Rik)

8.6.22.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.040   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्त्सन्र॑फि॒तायो॑पज॒ग्मुषे॑ ।

स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न विं॑दते ॥

Samhita Devanagari Nonaccented

य आध्राय चकमानाय पित्वोऽन्नवान्त्सन्रफितायोपजग्मुषे ।

स्थिरं मनः कृणुते सेवते पुरोतो चित्स मर्डितारं न विंदते ॥

Samhita Transcription Accented

yá ādhrā́ya cakamānā́ya pitvó’nnavāntsánraphitā́yopajagmúṣe ǀ

sthirám mánaḥ kṛṇuté sévate purótó citsá marḍitā́ram ná vindate ǁ

Samhita Transcription Nonaccented

ya ādhrāya cakamānāya pitvo’nnavāntsanraphitāyopajagmuṣe ǀ

sthiram manaḥ kṛṇute sevate puroto citsa marḍitāram na vindate ǁ

Padapatha Devanagari Accented

यः । आ॒ध्राय॑ । च॒क॒मा॒नाय॑ । पि॒त्वः । अन्न॑ऽवान् । सन् । र॒फि॒ताय॑ । उ॒प॒ऽज॒ग्मुषे॑ ।

स्थि॒रम् । मनः॑ । कृ॒णु॒ते । सेव॑ते । पु॒रा । उ॒तो इति॑ । चि॒त् । सः । म॒र्डि॒तार॑म् । न । वि॒न्द॒ते॒ ॥

Padapatha Devanagari Nonaccented

यः । आध्राय । चकमानाय । पित्वः । अन्नऽवान् । सन् । रफिताय । उपऽजग्मुषे ।

स्थिरम् । मनः । कृणुते । सेवते । पुरा । उतो इति । चित् । सः । मर्डितारम् । न । विन्दते ॥

Padapatha Transcription Accented

yáḥ ǀ ādhrā́ya ǀ cakamānā́ya ǀ pitváḥ ǀ ánna-vān ǀ sán ǀ raphitā́ya ǀ upa-jagmúṣe ǀ

sthirám ǀ mánaḥ ǀ kṛṇuté ǀ sévate ǀ purā́ ǀ utó íti ǀ cit ǀ sáḥ ǀ marḍitā́ram ǀ ná ǀ vindate ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ādhrāya ǀ cakamānāya ǀ pitvaḥ ǀ anna-vān ǀ san ǀ raphitāya ǀ upa-jagmuṣe ǀ

sthiram ǀ manaḥ ǀ kṛṇute ǀ sevate ǀ purā ǀ uto iti ǀ cit ǀ saḥ ǀ marḍitāram ǀ na ǀ vindate ǁ

10.117.03   (Mandala. Sukta. Rik)

8.6.22.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.041   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ ।

अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा॑यं ॥

Samhita Devanagari Nonaccented

स इद्भोजो यो गृहवे ददात्यन्नकामाय चरते कृशाय ।

अरमस्मै भवति यामहूता उतापरीषु कृणुते सखायं ॥

Samhita Transcription Accented

sá ídbhojó yó gṛháve dádātyánnakāmāya cárate kṛśā́ya ǀ

áramasmai bhavati yā́mahūtā utā́parī́ṣu kṛṇute sákhāyam ǁ

Samhita Transcription Nonaccented

sa idbhojo yo gṛhave dadātyannakāmāya carate kṛśāya ǀ

aramasmai bhavati yāmahūtā utāparīṣu kṛṇute sakhāyam ǁ

Padapatha Devanagari Accented

सः । इत् । भो॒जः । यः । गृ॒हवे॑ । ददा॑ति । अन्न॑ऽकामाय । चर॑ते । कृ॒शाय॑ ।

अर॑म् । अ॒स्मै॒ । भ॒व॒ति॒ । याम॑ऽहूतौ । उ॒त । अ॒प॒रीषु॑ । कृ॒णु॒ते॒ । सखा॑यम् ॥

Padapatha Devanagari Nonaccented

सः । इत् । भोजः । यः । गृहवे । ददाति । अन्नऽकामाय । चरते । कृशाय ।

अरम् । अस्मै । भवति । यामऽहूतौ । उत । अपरीषु । कृणुते । सखायम् ॥

Padapatha Transcription Accented

sáḥ ǀ ít ǀ bhojáḥ ǀ yáḥ ǀ gṛháve ǀ dádāti ǀ ánna-kāmāya ǀ cárate ǀ kṛśā́ya ǀ

áram ǀ asmai ǀ bhavati ǀ yā́ma-hūtau ǀ utá ǀ aparī́ṣu ǀ kṛṇute ǀ sákhāyam ǁ

Padapatha Transcription Nonaccented

saḥ ǀ it ǀ bhojaḥ ǀ yaḥ ǀ gṛhave ǀ dadāti ǀ anna-kāmāya ǀ carate ǀ kṛśāya ǀ

aram ǀ asmai ǀ bhavati ǀ yāma-hūtau ǀ uta ǀ aparīṣu ǀ kṛṇute ǀ sakhāyam ǁ

10.117.04   (Mandala. Sukta. Rik)

8.6.22.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.042   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न स सखा॒ यो न ददा॑ति॒ सख्ये॑ सचा॒भुवे॒ सच॑मानाय पि॒त्वः ।

अपा॑स्मा॒त्प्रेया॒न्न तदोको॑ अस्ति पृ॒णंत॑म॒न्यमर॑णं चिदिच्छेत् ॥

Samhita Devanagari Nonaccented

न स सखा यो न ददाति सख्ये सचाभुवे सचमानाय पित्वः ।

अपास्मात्प्रेयान्न तदोको अस्ति पृणंतमन्यमरणं चिदिच्छेत् ॥

Samhita Transcription Accented

ná sá sákhā yó ná dádāti sákhye sacābhúve sácamānāya pitváḥ ǀ

ápāsmātpréyānná tádóko asti pṛṇántamanyámáraṇam cidicchet ǁ

Samhita Transcription Nonaccented

na sa sakhā yo na dadāti sakhye sacābhuve sacamānāya pitvaḥ ǀ

apāsmātpreyānna tadoko asti pṛṇantamanyamaraṇam cidicchet ǁ

Padapatha Devanagari Accented

न । सः । सखा॑ । यः । न । ददा॑ति । सख्ये॑ । स॒चा॒ऽभुवे॑ । सच॑मानाय । पि॒त्वः ।

अप॑ । अ॒स्मा॒त् । प्र । इ॒या॒त् । न । तत् । ओकः॑ । अ॒स्ति॒ । पृ॒णन्त॑म् । अ॒न्यम् । अर॑णम् । चि॒त् । इ॒च्छे॒त् ॥

Padapatha Devanagari Nonaccented

न । सः । सखा । यः । न । ददाति । सख्ये । सचाऽभुवे । सचमानाय । पित्वः ।

अप । अस्मात् । प्र । इयात् । न । तत् । ओकः । अस्ति । पृणन्तम् । अन्यम् । अरणम् । चित् । इच्छेत् ॥

Padapatha Transcription Accented

ná ǀ sáḥ ǀ sákhā ǀ yáḥ ǀ ná ǀ dádāti ǀ sákhye ǀ sacā-bhúve ǀ sácamānāya ǀ pitváḥ ǀ

ápa ǀ asmāt ǀ prá ǀ iyāt ǀ ná ǀ tát ǀ ókaḥ ǀ asti ǀ pṛṇántam ǀ anyám ǀ áraṇam ǀ cit ǀ icchet ǁ

Padapatha Transcription Nonaccented

na ǀ saḥ ǀ sakhā ǀ yaḥ ǀ na ǀ dadāti ǀ sakhye ǀ sacā-bhuve ǀ sacamānāya ǀ pitvaḥ ǀ

apa ǀ asmāt ǀ pra ǀ iyāt ǀ na ǀ tat ǀ okaḥ ǀ asti ǀ pṛṇantam ǀ anyam ǀ araṇam ǀ cit ǀ icchet ǁ

10.117.05   (Mandala. Sukta. Rik)

8.6.22.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.043   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

पृ॒णी॒यादिन्नाध॑मानाय॒ तव्यां॒द्राघी॑यांस॒मनु॑ पश्येत॒ पंथां॑ ।

ओ हि वर्तं॑ते॒ रथ्ये॑व च॒क्रान्यम॑न्य॒मुप॑ तिष्ठंत॒ रायः॑ ॥

Samhita Devanagari Nonaccented

पृणीयादिन्नाधमानाय तव्यांद्राघीयांसमनु पश्येत पंथां ।

ओ हि वर्तंते रथ्येव चक्रान्यमन्यमुप तिष्ठंत रायः ॥

Samhita Transcription Accented

pṛṇīyā́dínnā́dhamānāya távyāndrā́ghīyāṃsamánu paśyeta pánthām ǀ

ó hí vártante ráthyeva cakrā́nyámanyamúpa tiṣṭhanta rā́yaḥ ǁ

Samhita Transcription Nonaccented

pṛṇīyādinnādhamānāya tavyāndrāghīyāṃsamanu paśyeta panthām ǀ

o hi vartante rathyeva cakrānyamanyamupa tiṣṭhanta rāyaḥ ǁ

Padapatha Devanagari Accented

पृ॒णी॒यात् । इत् । नाध॑मानाय । तव्या॑न् । द्राघी॑यांसम् । अनु॑ । प॒श्ये॒त॒ । पन्था॑म् ।

ओ इति॑ । हि । वर्त॑न्ते । रथ्या॑ऽइव । च॒क्रा । अ॒न्यम्ऽअ॑न्यम् । उप॑ । ति॒ष्ठ॒न्त॒ । रायः॑ ॥

Padapatha Devanagari Nonaccented

पृणीयात् । इत् । नाधमानाय । तव्यान् । द्राघीयांसम् । अनु । पश्येत । पन्थाम् ।

ओ इति । हि । वर्तन्ते । रथ्याऽइव । चक्रा । अन्यम्ऽअन्यम् । उप । तिष्ठन्त । रायः ॥

Padapatha Transcription Accented

pṛṇīyā́t ǀ ít ǀ nā́dhamānāya ǀ távyān ǀ drā́ghīyāṃsam ǀ ánu ǀ paśyeta ǀ pánthām ǀ

ó íti ǀ hí ǀ vártante ǀ ráthyā-iva ǀ cakrā́ ǀ anyám-anyam ǀ úpa ǀ tiṣṭhanta ǀ rā́yaḥ ǁ

Padapatha Transcription Nonaccented

pṛṇīyāt ǀ it ǀ nādhamānāya ǀ tavyān ǀ drāghīyāṃsam ǀ anu ǀ paśyeta ǀ panthām ǀ

o iti ǀ hi ǀ vartante ǀ rathyā-iva ǀ cakrā ǀ anyam-anyam ǀ upa ǀ tiṣṭhanta ǀ rāyaḥ ǁ

10.117.06   (Mandala. Sukta. Rik)

8.6.23.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.044   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मोघ॒मन्नं॑ विंदते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ ।

नार्य॒मणं॒ पुष्य॑ति॒ नो सखा॑यं॒ केव॑लाघो भवति केवला॒दी ॥

Samhita Devanagari Nonaccented

मोघमन्नं विंदते अप्रचेताः सत्यं ब्रवीमि वध इत्स तस्य ।

नार्यमणं पुष्यति नो सखायं केवलाघो भवति केवलादी ॥

Samhita Transcription Accented

móghamánnam vindate ápracetāḥ satyám bravīmi vadhá ítsá tásya ǀ

nā́ryamáṇam púṣyati nó sákhāyam kévalāgho bhavati kevalādī́ ǁ

Samhita Transcription Nonaccented

moghamannam vindate apracetāḥ satyam bravīmi vadha itsa tasya ǀ

nāryamaṇam puṣyati no sakhāyam kevalāgho bhavati kevalādī ǁ

Padapatha Devanagari Accented

मोघ॑म् । अन्न॑म् । वि॒न्द॒ते॒ । अप्र॑ऽचेताः । स॒त्यम् । ब्र॒वी॒मि॒ । व॒धः । इत् । सः । तस्य॑ ।

न । अ॒र्य॒मण॑म् । पुष्य॑ति । नो इति॑ । सखा॑यम् । केव॑लऽअघः । भ॒व॒ति॒ । के॒व॒ल॒ऽआ॒दी ॥

Padapatha Devanagari Nonaccented

मोघम् । अन्नम् । विन्दते । अप्रऽचेताः । सत्यम् । ब्रवीमि । वधः । इत् । सः । तस्य ।

न । अर्यमणम् । पुष्यति । नो इति । सखायम् । केवलऽअघः । भवति । केवलऽआदी ॥

Padapatha Transcription Accented

mógham ǀ ánnam ǀ vindate ǀ ápra-cetāḥ ǀ satyám ǀ bravīmi ǀ vadháḥ ǀ ít ǀ sáḥ ǀ tásya ǀ

ná ǀ aryamáṇam ǀ púṣyati ǀ nó íti ǀ sákhāyam ǀ kévala-aghaḥ ǀ bhavati ǀ kevala-ādī́ ǁ

Padapatha Transcription Nonaccented

mogham ǀ annam ǀ vindate ǀ apra-cetāḥ ǀ satyam ǀ bravīmi ǀ vadhaḥ ǀ it ǀ saḥ ǀ tasya ǀ

na ǀ aryamaṇam ǀ puṣyati ǀ no iti ǀ sakhāyam ǀ kevala-aghaḥ ǀ bhavati ǀ kevala-ādī ǁ

10.117.07   (Mandala. Sukta. Rik)

8.6.23.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.045   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा॑न॒मप॑ वृंक्ते च॒रित्रैः॑ ।

वद॑न्ब्र॒ह्माव॑दतो॒ वनी॑यान्पृ॒णन्ना॒पिरपृ॑णंतम॒भि ष्या॑त् ॥

Samhita Devanagari Nonaccented

कृषन्नित्फाल आशितं कृणोति यन्नध्वानमप वृंक्ते चरित्रैः ।

वदन्ब्रह्मावदतो वनीयान्पृणन्नापिरपृणंतमभि ष्यात् ॥

Samhita Transcription Accented

kṛṣánnítphā́la ā́śitam kṛṇoti yánnádhvānamápa vṛṅkte carítraiḥ ǀ

vádanbrahmā́vadato vánīyānpṛṇánnāpírápṛṇantamabhí ṣyāt ǁ

Samhita Transcription Nonaccented

kṛṣannitphāla āśitam kṛṇoti yannadhvānamapa vṛṅkte caritraiḥ ǀ

vadanbrahmāvadato vanīyānpṛṇannāpirapṛṇantamabhi ṣyāt ǁ

Padapatha Devanagari Accented

कृ॒षन् । इत् । फालः॑ । आशि॑तम् । कृ॒णो॒ति॒ । यन् । अध्वा॑नम् । अप॑ । वृ॒ङ्क्ते॒ । च॒रित्रैः॑ ।

वद॑न् । ब्र॒ह्मा । अव॑दतः । वनी॑यान् । पृ॒णन् । आ॒पिः । अपृ॑णन्तम् । अ॒भि । स्या॒त् ॥

Padapatha Devanagari Nonaccented

कृषन् । इत् । फालः । आशितम् । कृणोति । यन् । अध्वानम् । अप । वृङ्क्ते । चरित्रैः ।

वदन् । ब्रह्मा । अवदतः । वनीयान् । पृणन् । आपिः । अपृणन्तम् । अभि । स्यात् ॥

Padapatha Transcription Accented

kṛṣán ǀ ít ǀ phā́laḥ ǀ ā́śitam ǀ kṛṇoti ǀ yán ǀ ádhvānam ǀ ápa ǀ vṛṅkte ǀ carítraiḥ ǀ

vádan ǀ brahmā́ ǀ ávadataḥ ǀ vánīyān ǀ pṛṇán ǀ āpíḥ ǀ ápṛṇantam ǀ abhí ǀ syāt ǁ

Padapatha Transcription Nonaccented

kṛṣan ǀ it ǀ phālaḥ ǀ āśitam ǀ kṛṇoti ǀ yan ǀ adhvānam ǀ apa ǀ vṛṅkte ǀ caritraiḥ ǀ

vadan ǀ brahmā ǀ avadataḥ ǀ vanīyān ǀ pṛṇan ǀ āpiḥ ǀ apṛṇantam ǀ abhi ǀ syāt ǁ

10.117.08   (Mandala. Sukta. Rik)

8.6.23.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.046   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

एक॑पा॒द्भूयो॑ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये॑ति प॒श्चात् ।

चतु॑ष्पादेति द्वि॒पदा॑मभिस्व॒रे सं॒पश्य॑न्पं॒क्तीरु॑प॒तिष्ठ॑मानः ॥

Samhita Devanagari Nonaccented

एकपाद्भूयो द्विपदो वि चक्रमे द्विपात्त्रिपादमभ्येति पश्चात् ।

चतुष्पादेति द्विपदामभिस्वरे संपश्यन्पंक्तीरुपतिष्ठमानः ॥

Samhita Transcription Accented

ékapādbhū́yo dvipádo ví cakrame dvipā́ttripā́damabhyéti paścā́t ǀ

cátuṣpādeti dvipádāmabhisvaré sampáśyanpaṅktī́rupatíṣṭhamānaḥ ǁ

Samhita Transcription Nonaccented

ekapādbhūyo dvipado vi cakrame dvipāttripādamabhyeti paścāt ǀ

catuṣpādeti dvipadāmabhisvare sampaśyanpaṅktīrupatiṣṭhamānaḥ ǁ

Padapatha Devanagari Accented

एक॑ऽपात् । भूयः॑ । द्वि॒ऽपदः॑ । वि । च॒क्र॒मे॒ । द्वि॒ऽपात् । त्रि॒ऽपाद॑म् । अ॒भि । ए॒ति॒ । प॒श्चात् ।

चतुः॑ऽपात् । ए॒ति॒ । द्वि॒ऽपदा॑म् । अ॒भि॒ऽस्व॒रे । स॒म्ऽपश्य॑न् । प॒ङ्क्तीः । उ॒प॒ऽतिष्ठ॑मानः ॥

Padapatha Devanagari Nonaccented

एकऽपात् । भूयः । द्विऽपदः । वि । चक्रमे । द्विऽपात् । त्रिऽपादम् । अभि । एति । पश्चात् ।

चतुःऽपात् । एति । द्विऽपदाम् । अभिऽस्वरे । सम्ऽपश्यन् । पङ्क्तीः । उपऽतिष्ठमानः ॥

Padapatha Transcription Accented

éka-pāt ǀ bhū́yaḥ ǀ dvi-pádaḥ ǀ ví ǀ cakrame ǀ dvi-pā́t ǀ tri-pā́dam ǀ abhí ǀ eti ǀ paścā́t ǀ

cátuḥ-pāt ǀ eti ǀ dvi-pádām ǀ abhi-svaré ǀ sam-páśyan ǀ paṅktī́ḥ ǀ upa-tíṣṭhamānaḥ ǁ

Padapatha Transcription Nonaccented

eka-pāt ǀ bhūyaḥ ǀ dvi-padaḥ ǀ vi ǀ cakrame ǀ dvi-pāt ǀ tri-pādam ǀ abhi ǀ eti ǀ paścāt ǀ

catuḥ-pāt ǀ eti ǀ dvi-padām ǀ abhi-svare ǀ sam-paśyan ǀ paṅktīḥ ǀ upa-tiṣṭhamānaḥ ǁ

10.117.09   (Mandala. Sukta. Rik)

8.6.23.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.047   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा॑ चि॒न्न स॒मं दु॑हाते ।

य॒मयो॑श्चि॒न्न स॒मा वी॒र्या॑णि ज्ञा॒ती चि॒त्संतौ॒ न स॒मं पृ॑णीतः ॥

Samhita Devanagari Nonaccented

समौ चिद्धस्तौ न समं विविष्टः सम्मातरा चिन्न समं दुहाते ।

यमयोश्चिन्न समा वीर्याणि ज्ञाती चित्संतौ न समं पृणीतः ॥

Samhita Transcription Accented

samáu ciddhástau ná samám viviṣṭaḥ sammātárā cinná samám duhāte ǀ

yamáyościnná samā́ vīryā́ṇi jñātī́ citsántau ná samám pṛṇītaḥ ǁ

Samhita Transcription Nonaccented

samau ciddhastau na samam viviṣṭaḥ sammātarā cinna samam duhāte ǀ

yamayościnna samā vīryāṇi jñātī citsantau na samam pṛṇītaḥ ǁ

Padapatha Devanagari Accented

स॒मौ । चि॒त् । हस्तौ॑ । न । स॒मम् । वि॒वि॒ष्टः॒ । स॒म्ऽमा॒तरा॑ । चि॒त् । न । स॒मम् । दु॒हा॒ते॒ इति॑ ।

य॒मयोः॑ । चि॒त् । न । स॒मा । वी॒र्या॑णि । ज्ञा॒ती इति॑ । चि॒त् । सन्तौ॑ । न । स॒मम् । पृ॒णी॒तः॒ ॥

Padapatha Devanagari Nonaccented

समौ । चित् । हस्तौ । न । समम् । विविष्टः । सम्ऽमातरा । चित् । न । समम् । दुहाते इति ।

यमयोः । चित् । न । समा । वीर्याणि । ज्ञाती इति । चित् । सन्तौ । न । समम् । पृणीतः ॥

Padapatha Transcription Accented

samáu ǀ cit ǀ hástau ǀ ná ǀ samám ǀ viviṣṭaḥ ǀ sam-mātárā ǀ cit ǀ ná ǀ samám ǀ duhāte íti ǀ

yamáyoḥ ǀ cit ǀ ná ǀ samā́ ǀ vīryā́ṇi ǀ jñātī́ íti ǀ cit ǀ sántau ǀ ná ǀ samám ǀ pṛṇītaḥ ǁ

Padapatha Transcription Nonaccented

samau ǀ cit ǀ hastau ǀ na ǀ samam ǀ viviṣṭaḥ ǀ sam-mātarā ǀ cit ǀ na ǀ samam ǀ duhāte iti ǀ

yamayoḥ ǀ cit ǀ na ǀ samā ǀ vīryāṇi ǀ jñātī iti ǀ cit ǀ santau ǀ na ǀ samam ǀ pṛṇītaḥ ǁ