SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 118

 

1. Info

To:    agni rakṣohan
From:   urukṣaya āmahīyava
Metres:   1st set of styles: nicṛdgāyatrī (2, 5); virāḍgāyatrī (3, 8); gāyatrī (4, 9); gāyatrī (pādanicṛdgāyatrī) (6, 7); pipīlikāmadhyāgāyatrī (1)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.118.01   (Mandala. Sukta. Rik)

8.6.24.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.048   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अग्ने॒ हंसि॒ न्य१॒॑त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा ।

स्वे क्षये॑ शुचिव्रत ॥

Samhita Devanagari Nonaccented

अग्ने हंसि न्यत्रिणं दीद्यन्मर्त्येष्वा ।

स्वे क्षये शुचिव्रत ॥

Samhita Transcription Accented

ágne háṃsi nyátríṇam dī́dyanmártyeṣvā́ ǀ

své kṣáye śucivrata ǁ

Samhita Transcription Nonaccented

agne haṃsi nyatriṇam dīdyanmartyeṣvā ǀ

sve kṣaye śucivrata ǁ

Padapatha Devanagari Accented

अग्ने॑ । हंसि॑ । नि । अ॒त्रिण॑म् । दीद्य॑त् । मर्त्ये॑षु । आ ।

स्वे । क्षये॑ । शु॒चि॒ऽव्र॒त॒ ॥

Padapatha Devanagari Nonaccented

अग्ने । हंसि । नि । अत्रिणम् । दीद्यत् । मर्त्येषु । आ ।

स्वे । क्षये । शुचिऽव्रत ॥

Padapatha Transcription Accented

ágne ǀ háṃsi ǀ ní ǀ atríṇam ǀ dī́dyat ǀ mártyeṣu ǀ ā́ ǀ

své ǀ kṣáye ǀ śuci-vrata ǁ

Padapatha Transcription Nonaccented

agne ǀ haṃsi ǀ ni ǀ atriṇam ǀ dīdyat ǀ martyeṣu ǀ ā ǀ

sve ǀ kṣaye ǀ śuci-vrata ǁ

10.118.02   (Mandala. Sukta. Rik)

8.6.24.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.049   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उत्ति॑ष्ठसि॒ स्वा॑हुतो घृ॒तानि॒ प्रति॑ मोदसे ।

यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ॥

Samhita Devanagari Nonaccented

उत्तिष्ठसि स्वाहुतो घृतानि प्रति मोदसे ।

यत्त्वा स्रुचः समस्थिरन् ॥

Samhita Transcription Accented

úttiṣṭhasi svā́huto ghṛtā́ni práti modase ǀ

yáttvā srúcaḥ samásthiran ǁ

Samhita Transcription Nonaccented

uttiṣṭhasi svāhuto ghṛtāni prati modase ǀ

yattvā srucaḥ samasthiran ǁ

Padapatha Devanagari Accented

उत् । ति॒ष्ठ॒सि॒ । सुऽआ॑हुतः । घृ॒तानि॑ । प्रति॑ । मो॒द॒से॒ ।

यत् । त्वा॒ । स्रुचः॑ । स॒म्ऽअस्थि॑रन् ॥

Padapatha Devanagari Nonaccented

उत् । तिष्ठसि । सुऽआहुतः । घृतानि । प्रति । मोदसे ।

यत् । त्वा । स्रुचः । सम्ऽअस्थिरन् ॥

Padapatha Transcription Accented

út ǀ tiṣṭhasi ǀ sú-āhutaḥ ǀ ghṛtā́ni ǀ práti ǀ modase ǀ

yát ǀ tvā ǀ srúcaḥ ǀ sam-ásthiran ǁ

Padapatha Transcription Nonaccented

ut ǀ tiṣṭhasi ǀ su-āhutaḥ ǀ ghṛtāni ǀ prati ǀ modase ǀ

yat ǀ tvā ǀ srucaḥ ǀ sam-asthiran ǁ

10.118.03   (Mandala. Sukta. Rik)

8.6.24.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.050   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स आहु॑तो॒ वि रो॑चते॒ऽग्निरी॒ळेन्यो॑ गि॒रा ।

स्रु॒चा प्रती॑कमज्यते ॥

Samhita Devanagari Nonaccented

स आहुतो वि रोचतेऽग्निरीळेन्यो गिरा ।

स्रुचा प्रतीकमज्यते ॥

Samhita Transcription Accented

sá ā́huto ví rocate’gnírīḷényo girā́ ǀ

srucā́ prátīkamajyate ǁ

Samhita Transcription Nonaccented

sa āhuto vi rocate’gnirīḷenyo girā ǀ

srucā pratīkamajyate ǁ

Padapatha Devanagari Accented

सः । आऽहु॑तः । वि । रो॒च॒ते॒ । अ॒ग्निः । ई॒ळेन्यः॑ । गि॒रा ।

स्रु॒चा । प्रती॑कम् । अ॒ज्य॒ते॒ ॥

Padapatha Devanagari Nonaccented

सः । आऽहुतः । वि । रोचते । अग्निः । ईळेन्यः । गिरा ।

स्रुचा । प्रतीकम् । अज्यते ॥

Padapatha Transcription Accented

sáḥ ǀ ā́-hutaḥ ǀ ví ǀ rocate ǀ agníḥ ǀ īḷényaḥ ǀ girā́ ǀ

srucā́ ǀ prátīkam ǀ ajyate ǁ

Padapatha Transcription Nonaccented

saḥ ǀ ā-hutaḥ ǀ vi ǀ rocate ǀ agniḥ ǀ īḷenyaḥ ǀ girā ǀ

srucā ǀ pratīkam ǀ ajyate ǁ

10.118.04   (Mandala. Sukta. Rik)

8.6.24.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.051   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः ।

रोच॑मानो वि॒भाव॑सुः ॥

Samhita Devanagari Nonaccented

घृतेनाग्निः समज्यते मधुप्रतीक आहुतः ।

रोचमानो विभावसुः ॥

Samhita Transcription Accented

ghṛténāgníḥ sámajyate mádhupratīka ā́hutaḥ ǀ

rócamāno vibhā́vasuḥ ǁ

Samhita Transcription Nonaccented

ghṛtenāgniḥ samajyate madhupratīka āhutaḥ ǀ

rocamāno vibhāvasuḥ ǁ

Padapatha Devanagari Accented

घृ॒तेन॑ । अ॒ग्निः । सम् । अ॒ज्य॒ते॒ । मधु॑ऽप्रतीकः । आऽहु॑तः ।

रोच॑मानः । वि॒भाऽव॑सुः ॥

Padapatha Devanagari Nonaccented

घृतेन । अग्निः । सम् । अज्यते । मधुऽप्रतीकः । आऽहुतः ।

रोचमानः । विभाऽवसुः ॥

Padapatha Transcription Accented

ghṛténa ǀ agníḥ ǀ sám ǀ ajyate ǀ mádhu-pratīkaḥ ǀ ā́-hutaḥ ǀ

rócamānaḥ ǀ vibhā́-vasuḥ ǁ

Padapatha Transcription Nonaccented

ghṛtena ǀ agniḥ ǀ sam ǀ ajyate ǀ madhu-pratīkaḥ ǀ ā-hutaḥ ǀ

rocamānaḥ ǀ vibhā-vasuḥ ǁ

10.118.05   (Mandala. Sukta. Rik)

8.6.24.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.052   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो॑ हव्यवाहन ।

तं त्वा॑ हवंत॒ मर्त्याः॑ ॥

Samhita Devanagari Nonaccented

जरमाणः समिध्यसे देवेभ्यो हव्यवाहन ।

तं त्वा हवंत मर्त्याः ॥

Samhita Transcription Accented

járamāṇaḥ sámidhyase devébhyo havyavāhana ǀ

tám tvā havanta mártyāḥ ǁ

Samhita Transcription Nonaccented

jaramāṇaḥ samidhyase devebhyo havyavāhana ǀ

tam tvā havanta martyāḥ ǁ

Padapatha Devanagari Accented

जर॑माणः । सम् । इ॒ध्य॒से॒ । दे॒वेभ्यः॑ । ह॒व्य॒ऽवा॒ह॒न॒ ।

तम् । त्वा॒ । ह॒व॒न्त॒ । मर्त्याः॑ ॥

Padapatha Devanagari Nonaccented

जरमाणः । सम् । इध्यसे । देवेभ्यः । हव्यऽवाहन ।

तम् । त्वा । हवन्त । मर्त्याः ॥

Padapatha Transcription Accented

járamāṇaḥ ǀ sám ǀ idhyase ǀ devébhyaḥ ǀ havya-vāhana ǀ

tám ǀ tvā ǀ havanta ǀ mártyāḥ ǁ

Padapatha Transcription Nonaccented

jaramāṇaḥ ǀ sam ǀ idhyase ǀ devebhyaḥ ǀ havya-vāhana ǀ

tam ǀ tvā ǀ havanta ǀ martyāḥ ǁ

10.118.06   (Mandala. Sukta. Rik)

8.6.25.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.053   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत ।

अदा॑भ्यं गृ॒हप॑तिं ॥

Samhita Devanagari Nonaccented

तं मर्ता अमर्त्यं घृतेनाग्निं सपर्यत ।

अदाभ्यं गृहपतिं ॥

Samhita Transcription Accented

tám martā ámartyam ghṛténāgním saparyata ǀ

ádābhyam gṛhápatim ǁ

Samhita Transcription Nonaccented

tam martā amartyam ghṛtenāgnim saparyata ǀ

adābhyam gṛhapatim ǁ

Padapatha Devanagari Accented

तम् । म॒र्ताः॒ । अम॑र्त्यम् । घृ॒तेन॑ । अ॒ग्निम् । स॒प॒र्य॒त॒ ।

अदा॑भ्यम् । गृ॒हऽप॑तिम् ॥

Padapatha Devanagari Nonaccented

तम् । मर्ताः । अमर्त्यम् । घृतेन । अग्निम् । सपर्यत ।

अदाभ्यम् । गृहऽपतिम् ॥

Padapatha Transcription Accented

tám ǀ martāḥ ǀ ámartyam ǀ ghṛténa ǀ agním ǀ saparyata ǀ

ádābhyam ǀ gṛhá-patim ǁ

Padapatha Transcription Nonaccented

tam ǀ martāḥ ǀ amartyam ǀ ghṛtena ǀ agnim ǀ saparyata ǀ

adābhyam ǀ gṛha-patim ǁ

10.118.07   (Mandala. Sukta. Rik)

8.6.25.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.054   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अदा॑भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह ।

गो॒पा ऋ॒तस्य॑ दीदिहि ॥

Samhita Devanagari Nonaccented

अदाभ्येन शोचिषाग्ने रक्षस्त्वं दह ।

गोपा ऋतस्य दीदिहि ॥

Samhita Transcription Accented

ádābhyena śocíṣā́gne rákṣastvám daha ǀ

gopā́ ṛtásya dīdihi ǁ

Samhita Transcription Nonaccented

adābhyena śociṣāgne rakṣastvam daha ǀ

gopā ṛtasya dīdihi ǁ

Padapatha Devanagari Accented

अदा॑भ्येन । शो॒चिषा॑ । अग्ने॑ । रक्षः॑ । त्वम् । द॒ह॒ ।

गो॒पाः । ऋ॒तस्य॑ । दी॒दि॒हि॒ ॥

Padapatha Devanagari Nonaccented

अदाभ्येन । शोचिषा । अग्ने । रक्षः । त्वम् । दह ।

गोपाः । ऋतस्य । दीदिहि ॥

Padapatha Transcription Accented

ádābhyena ǀ śocíṣā ǀ ágne ǀ rákṣaḥ ǀ tvám ǀ daha ǀ

gopā́ḥ ǀ ṛtásya ǀ dīdihi ǁ

Padapatha Transcription Nonaccented

adābhyena ǀ śociṣā ǀ agne ǀ rakṣaḥ ǀ tvam ǀ daha ǀ

gopāḥ ǀ ṛtasya ǀ dīdihi ǁ

10.118.08   (Mandala. Sukta. Rik)

8.6.25.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.055   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स त्वम॑ग्ने॒ प्रती॑केन॒ प्रत्यो॑ष यातुधा॒न्यः॑ ।

उ॒रु॒क्षये॑षु॒ दीद्य॑त् ॥

Samhita Devanagari Nonaccented

स त्वमग्ने प्रतीकेन प्रत्योष यातुधान्यः ।

उरुक्षयेषु दीद्यत् ॥

Samhita Transcription Accented

sá tvámagne prátīkena prátyoṣa yātudhānyáḥ ǀ

urukṣáyeṣu dī́dyat ǁ

Samhita Transcription Nonaccented

sa tvamagne pratīkena pratyoṣa yātudhānyaḥ ǀ

urukṣayeṣu dīdyat ǁ

Padapatha Devanagari Accented

सः । त्वम् । अ॒ग्ने॒ । प्रती॑केन । प्रति॑ । ओ॒ष॒ । या॒तु॒ऽधा॒न्यः॑ ।

उ॒रु॒ऽक्षये॑षु । दीद्य॑त् ॥

Padapatha Devanagari Nonaccented

सः । त्वम् । अग्ने । प्रतीकेन । प्रति । ओष । यातुऽधान्यः ।

उरुऽक्षयेषु । दीद्यत् ॥

Padapatha Transcription Accented

sáḥ ǀ tvám ǀ agne ǀ prátīkena ǀ práti ǀ oṣa ǀ yātu-dhānyáḥ ǀ

uru-kṣáyeṣu ǀ dī́dyat ǁ

Padapatha Transcription Nonaccented

saḥ ǀ tvam ǀ agne ǀ pratīkena ǀ prati ǀ oṣa ǀ yātu-dhānyaḥ ǀ

uru-kṣayeṣu ǀ dīdyat ǁ

10.118.09   (Mandala. Sukta. Rik)

8.6.25.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.056   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तं त्वा॑ गी॒र्भिरु॑रु॒क्षया॑ हव्य॒वाहं॒ समी॑धिरे ।

यजि॑ष्ठं॒ मानु॑षे॒ जने॑ ॥

Samhita Devanagari Nonaccented

तं त्वा गीर्भिरुरुक्षया हव्यवाहं समीधिरे ।

यजिष्ठं मानुषे जने ॥

Samhita Transcription Accented

tám tvā gīrbhírurukṣáyā havyavā́ham sámīdhire ǀ

yájiṣṭham mā́nuṣe jáne ǁ

Samhita Transcription Nonaccented

tam tvā gīrbhirurukṣayā havyavāham samīdhire ǀ

yajiṣṭham mānuṣe jane ǁ

Padapatha Devanagari Accented

तम् । त्वा॒ । गीः॒ऽभिः । उ॒रु॒ऽक्षयाः॑ । ह॒व्य॒ऽवाह॑म् । सम् । ई॒धि॒रे॒ ।

यजि॑ष्ठम् । मानु॑षे । जने॑ ॥

Padapatha Devanagari Nonaccented

तम् । त्वा । गीःऽभिः । उरुऽक्षयाः । हव्यऽवाहम् । सम् । ईधिरे ।

यजिष्ठम् । मानुषे । जने ॥

Padapatha Transcription Accented

tám ǀ tvā ǀ gīḥ-bhíḥ ǀ uru-kṣáyāḥ ǀ havya-vā́ham ǀ sám ǀ īdhire ǀ

yájiṣṭham ǀ mā́nuṣe ǀ jáne ǁ

Padapatha Transcription Nonaccented

tam ǀ tvā ǀ gīḥ-bhiḥ ǀ uru-kṣayāḥ ǀ havya-vāham ǀ sam ǀ īdhire ǀ

yajiṣṭham ǀ mānuṣe ǀ jane ǁ