SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 119

 

1. Info

To:    laba aindra’s self praise
From:   laba aindra
Metres:   1st set of styles: gāyatrī (1-5, 7-10); nicṛdgāyatrī (6, 12, 13); virāḍgāyatrī (11)

2nd set of styles: gāyatrī
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.119.01   (Mandala. Sukta. Rik)

8.6.26.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.057   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इति॒ वा इति॑ मे॒ मनो॒ गामश्वं॑ सनुया॒मिति॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

इति वा इति मे मनो गामश्वं सनुयामिति ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

íti vā́ íti me máno gā́máśvam sanuyāmíti ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

iti vā iti me mano gāmaśvam sanuyāmiti ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

इति॑ । वै । इति॑ । मे॒ । मनः॑ । गाम् । अश्व॑म् । स॒नु॒या॒म् । इति॑ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

इति । वै । इति । मे । मनः । गाम् । अश्वम् । सनुयाम् । इति ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

íti ǀ vái ǀ íti ǀ me ǀ mánaḥ ǀ gā́m ǀ áśvam ǀ sanuyām ǀ íti ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

iti ǀ vai ǀ iti ǀ me ǀ manaḥ ǀ gām ǀ aśvam ǀ sanuyām ǀ iti ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.02   (Mandala. Sukta. Rik)

8.6.26.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.058   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्र वाता॑ इव॒ दोध॑त॒ उन्मा॑ पी॒ता अ॑यंसत ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

प्र वाता इव दोधत उन्मा पीता अयंसत ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

prá vā́tā iva dódhata únmā pītā́ ayaṃsata ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

pra vātā iva dodhata unmā pītā ayaṃsata ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

प्र । वाताः॑ऽइव । दोध॑तः । उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

प्र । वाताःऽइव । दोधतः । उत् । मा । पीताः । अयंसत ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

prá ǀ vā́tāḥ-iva ǀ dódhataḥ ǀ út ǀ mā ǀ pītā́ḥ ǀ ayaṃsata ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

pra ǀ vātāḥ-iva ǀ dodhataḥ ǀ ut ǀ mā ǀ pītāḥ ǀ ayaṃsata ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.03   (Mandala. Sukta. Rik)

8.6.26.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.059   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उन्मा॑ पी॒ता अ॑यंसत॒ रथ॒मश्वा॑ इवा॒शवः॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

उन्मा पीता अयंसत रथमश्वा इवाशवः ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

únmā pītā́ ayaṃsata ráthamáśvā ivāśávaḥ ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

unmā pītā ayaṃsata rathamaśvā ivāśavaḥ ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

उत् । मा॒ । पी॒ताः । अ॒यं॒स॒त॒ । रथ॑म् । अश्वाः॑ऽइव । आ॒शवः॑ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

उत् । मा । पीताः । अयंसत । रथम् । अश्वाःऽइव । आशवः ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

út ǀ mā ǀ pītā́ḥ ǀ ayaṃsata ǀ rátham ǀ áśvāḥ-iva ǀ āśávaḥ ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

ut ǀ mā ǀ pītāḥ ǀ ayaṃsata ǀ ratham ǀ aśvāḥ-iva ǀ āśavaḥ ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.04   (Mandala. Sukta. Rik)

8.6.26.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.060   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यं ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

उप मा मतिरस्थित वाश्रा पुत्रमिव प्रियं ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

úpa mā matírasthita vāśrā́ putrámiva priyám ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

upa mā matirasthita vāśrā putramiva priyam ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

उप॑ । मा॒ । म॒तिः । अ॒स्थि॒त॒ । वा॒श्रा । पु॒त्रम्ऽइ॑व । प्रि॒यम् ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

उप । मा । मतिः । अस्थित । वाश्रा । पुत्रम्ऽइव । प्रियम् ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

úpa ǀ mā ǀ matíḥ ǀ asthita ǀ vāśrā́ ǀ putrám-iva ǀ priyám ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

upa ǀ mā ǀ matiḥ ǀ asthita ǀ vāśrā ǀ putram-iva ǀ priyam ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.05   (Mandala. Sukta. Rik)

8.6.26.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.061   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हं तष्टे॑व वं॒धुरं॒ पर्य॑चामि हृ॒दा म॒तिं ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

अहं तष्टेव वंधुरं पर्यचामि हृदा मतिं ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

ahám táṣṭeva vandhúram páryacāmi hṛdā́ matím ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

aham taṣṭeva vandhuram paryacāmi hṛdā matim ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

अ॒हम् । तष्टा॑ऽइव । व॒न्धुर॑म् । परि॑ । अ॒चा॒मि॒ । हृ॒दा । म॒तिम् ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

अहम् । तष्टाऽइव । वन्धुरम् । परि । अचामि । हृदा । मतिम् ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

ahám ǀ táṣṭā-iva ǀ vandhúram ǀ pári ǀ acāmi ǀ hṛdā́ ǀ matím ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

aham ǀ taṣṭā-iva ǀ vandhuram ǀ pari ǀ acāmi ǀ hṛdā ǀ matim ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.06   (Mandala. Sukta. Rik)

8.6.26.06    (Ashtaka. Adhyaya. Varga. Rik)

10.10.062   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि मे॑ अक्षि॒पच्च॒नाच्छां॑त्सुः॒ पंच॑ कृ॒ष्टयः॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

नहि मे अक्षिपच्चनाच्छांत्सुः पंच कृष्टयः ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

nahí me akṣipáccanā́cchāntsuḥ páñca kṛṣṭáyaḥ ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

nahi me akṣipaccanācchāntsuḥ pañca kṛṣṭayaḥ ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

न॒हि । मे॒ । अ॒क्षि॒ऽपत् । च॒न । अच्छा॑न्त्सुः । पञ्च॑ । कृ॒ष्टयः॑ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

नहि । मे । अक्षिऽपत् । चन । अच्छान्त्सुः । पञ्च । कृष्टयः ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

nahí ǀ me ǀ akṣi-pát ǀ caná ǀ ácchāntsuḥ ǀ páñca ǀ kṛṣṭáyaḥ ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

nahi ǀ me ǀ akṣi-pat ǀ cana ǀ acchāntsuḥ ǀ pañca ǀ kṛṣṭayaḥ ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.07   (Mandala. Sukta. Rik)

8.6.27.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.063   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

न॒हि मे॒ रोद॑सी उ॒भे अ॒न्यं प॒क्षं च॒न प्रति॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

नहि मे रोदसी उभे अन्यं पक्षं चन प्रति ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

nahí me ródasī ubhé anyám pakṣám caná práti ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

nahi me rodasī ubhe anyam pakṣam cana prati ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

न॒हि । मे॒ । रोद॑सी॒ इति॑ । उ॒भे इति॑ । अ॒न्यम् । प॒क्षम् । च॒न । प्रति॑ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

नहि । मे । रोदसी इति । उभे इति । अन्यम् । पक्षम् । चन । प्रति ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

nahí ǀ me ǀ ródasī íti ǀ ubhé íti ǀ anyám ǀ pakṣám ǀ caná ǀ práti ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

nahi ǀ me ǀ rodasī iti ǀ ubhe iti ǀ anyam ǀ pakṣam ǀ cana ǀ prati ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.08   (Mandala. Sukta. Rik)

8.6.27.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.064   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॒॑मां पृ॑थि॒वीं म॒हीं ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

अभि द्यां महिना भुवमभीमां पृथिवीं महीं ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

abhí dyā́m mahinā́ bhuvamabhī́mā́m pṛthivī́m mahī́m ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

abhi dyām mahinā bhuvamabhīmām pṛthivīm mahīm ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

अ॒भि । द्याम् । म॒हि॒ना । भु॒व॒म् । अ॒भि । इ॒माम् । पृ॒थि॒वीम् । म॒हीम् ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

अभि । द्याम् । महिना । भुवम् । अभि । इमाम् । पृथिवीम् । महीम् ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

abhí ǀ dyā́m ǀ mahinā́ ǀ bhuvam ǀ abhí ǀ imā́m ǀ pṛthivī́m ǀ mahī́m ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

abhi ǀ dyām ǀ mahinā ǀ bhuvam ǀ abhi ǀ imām ǀ pṛthivīm ǀ mahīm ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.09   (Mandala. Sukta. Rik)

8.6.27.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.065   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हंता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

हंताहं पृथिवीमिमां नि दधानीह वेह वा ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

hántāhám pṛthivī́mimā́m ní dadhānīhá vehá vā ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

hantāham pṛthivīmimām ni dadhānīha veha vā ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

हन्त॑ । अ॒हम् । पृ॒थि॒वीम् । इ॒माम् । नि । द॒धा॒नि॒ । इ॒ह । वा॒ । इ॒ह । वा॒ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

हन्त । अहम् । पृथिवीम् । इमाम् । नि । दधानि । इह । वा । इह । वा ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

hánta ǀ ahám ǀ pṛthivī́m ǀ imā́m ǀ ní ǀ dadhāni ǀ ihá ǀ vā ǀ ihá ǀ vā ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

hanta ǀ aham ǀ pṛthivīm ǀ imām ǀ ni ǀ dadhāni ǀ iha ǀ vā ǀ iha ǀ vā ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.10   (Mandala. Sukta. Rik)

8.6.27.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.066   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ओ॒षमित्पृ॑थि॒वीम॒हं जं॒घना॑नी॒ह वे॒ह वा॑ ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

ओषमित्पृथिवीमहं जंघनानीह वेह वा ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

oṣámítpṛthivī́mahám jaṅghánānīhá vehá vā ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

oṣamitpṛthivīmaham jaṅghanānīha veha vā ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

ओ॒षम् । इत् । पृ॒थि॒वीम् । अ॒हम् । ज॒ङ्घना॑नि । इ॒ह । वा॒ । इ॒ह । वा॒ ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

ओषम् । इत् । पृथिवीम् । अहम् । जङ्घनानि । इह । वा । इह । वा ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

oṣám ǀ ít ǀ pṛthivī́m ǀ ahám ǀ jaṅghánāni ǀ ihá ǀ vā ǀ ihá ǀ vā ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

oṣam ǀ it ǀ pṛthivīm ǀ aham ǀ jaṅghanāni ǀ iha ǀ vā ǀ iha ǀ vā ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.11   (Mandala. Sukta. Rik)

8.6.27.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.067   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

दि॒वि मे॑ अ॒न्यः प॒क्षो॒३॒॑ऽधो अ॒न्यम॑चीकृषं ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

दिवि मे अन्यः पक्षोऽधो अन्यमचीकृषं ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

diví me anyáḥ pakṣó’dhó anyámacīkṛṣam ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

divi me anyaḥ pakṣo’dho anyamacīkṛṣam ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

दि॒वि । मे॒ । अ॒न्यः । प॒क्षः । अ॒धः । अ॒न्यम् । अ॒ची॒कृ॒ष॒म् ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

दिवि । मे । अन्यः । पक्षः । अधः । अन्यम् । अचीकृषम् ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

diví ǀ me ǀ anyáḥ ǀ pakṣáḥ ǀ adháḥ ǀ anyám ǀ acīkṛṣam ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

divi ǀ me ǀ anyaḥ ǀ pakṣaḥ ǀ adhaḥ ǀ anyam ǀ acīkṛṣam ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.12   (Mandala. Sukta. Rik)

8.6.27.06    (Ashtaka. Adhyaya. Varga. Rik)

10.10.068   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒हम॑स्मि महाम॒हो॑ऽभिन॒भ्यमुदी॑षितः ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

अहमस्मि महामहोऽभिनभ्यमुदीषितः ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

ahámasmi mahāmahó’bhinabhyámúdīṣitaḥ ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

ahamasmi mahāmaho’bhinabhyamudīṣitaḥ ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

अ॒हम् । अ॒स्मि॒ । म॒हा॒ऽम॒हः । अ॒भि॒ऽन॒भ्यम् । उत्ऽई॑षितः ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

अहम् । अस्मि । महाऽमहः । अभिऽनभ्यम् । उत्ऽईषितः ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

ahám ǀ asmi ǀ mahā-maháḥ ǀ abhi-nabhyám ǀ út-īṣitaḥ ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

aham ǀ asmi ǀ mahā-mahaḥ ǀ abhi-nabhyam ǀ ut-īṣitaḥ ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ

10.119.13   (Mandala. Sukta. Rik)

8.6.27.07    (Ashtaka. Adhyaya. Varga. Rik)

10.10.069   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

गृ॒हो या॒म्यरं॑कृतो दे॒वेभ्यो॑ हव्य॒वाह॑नः ।

कु॒वित्सोम॒स्यापा॒मिति॑ ॥

Samhita Devanagari Nonaccented

गृहो याम्यरंकृतो देवेभ्यो हव्यवाहनः ।

कुवित्सोमस्यापामिति ॥

Samhita Transcription Accented

gṛhó yāmyáraṃkṛto devébhyo havyavā́hanaḥ ǀ

kuvítsómasyā́pāmíti ǁ

Samhita Transcription Nonaccented

gṛho yāmyaraṃkṛto devebhyo havyavāhanaḥ ǀ

kuvitsomasyāpāmiti ǁ

Padapatha Devanagari Accented

गृ॒हः । या॒मि॒ । अर॑म्ऽकृतः । दे॒वेभ्यः॑ । ह॒व्य॒ऽवाह॑नः ।

कु॒वित् । सोम॑स्य । अपा॑म् । इति॑ ॥

Padapatha Devanagari Nonaccented

गृहः । यामि । अरम्ऽकृतः । देवेभ्यः । हव्यऽवाहनः ।

कुवित् । सोमस्य । अपाम् । इति ॥

Padapatha Transcription Accented

gṛháḥ ǀ yāmi ǀ áram-kṛtaḥ ǀ devébhyaḥ ǀ havya-vā́hanaḥ ǀ

kuvít ǀ sómasya ǀ ápām ǀ íti ǁ

Padapatha Transcription Nonaccented

gṛhaḥ ǀ yāmi ǀ aram-kṛtaḥ ǀ devebhyaḥ ǀ havya-vāhanaḥ ǀ

kuvit ǀ somasya ǀ apām ǀ iti ǁ