SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 120

 

1. Info

To:    indra
From:   bṛhaddiva ātharvaṇa
Metres:   1st set of styles: pādanicṛttriṣṭup (2, 3, 6); nicṛttriṣṭup (4, 5, 9); virāṭtrisṭup (7, 8); svarāḍārcītriṣṭup (1)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.120.01   (Mandala. Sukta. Rik)

8.7.01.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.070   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

तदिदा॑स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो॑ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः ।

स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मदं॒त्यूमाः॑ ॥

Samhita Devanagari Nonaccented

तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः ।

सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदंत्यूमाः ॥

Samhita Transcription Accented

tádídāsa bhúvaneṣu jyéṣṭham yáto jajñá ugrástveṣánṛmṇaḥ ǀ

sadyó jajñānó ní riṇāti śátrūnánu yám víśve mádantyū́māḥ ǁ

Samhita Transcription Nonaccented

tadidāsa bhuvaneṣu jyeṣṭham yato jajña ugrastveṣanṛmṇaḥ ǀ

sadyo jajñāno ni riṇāti śatrūnanu yam viśve madantyūmāḥ ǁ

Padapatha Devanagari Accented

तत् । इत् । आ॒स॒ । भुव॑नेषु । ज्येष्ठ॑म् । यतः॑ । ज॒ज्ञे । उ॒ग्रः । त्वे॒षऽनृ॑म्णः ।

स॒द्यः । ज॒ज्ञा॒नः । नि । रि॒णा॒ति॒ । शत्रू॑न् । अनु॑ । यम् । विश्वे॑ । मद॑न्ति । ऊमाः॑ ॥

Padapatha Devanagari Nonaccented

तत् । इत् । आस । भुवनेषु । ज्येष्ठम् । यतः । जज्ञे । उग्रः । त्वेषऽनृम्णः ।

सद्यः । जज्ञानः । नि । रिणाति । शत्रून् । अनु । यम् । विश्वे । मदन्ति । ऊमाः ॥

Padapatha Transcription Accented

tát ǀ ít ǀ āsa ǀ bhúvaneṣu ǀ jyéṣṭham ǀ yátaḥ ǀ jajñé ǀ ugráḥ ǀ tveṣá-nṛmṇaḥ ǀ

sadyáḥ ǀ jajñānáḥ ǀ ní ǀ riṇāti ǀ śátrūn ǀ ánu ǀ yám ǀ víśve ǀ mádanti ǀ ū́māḥ ǁ

Padapatha Transcription Nonaccented

tat ǀ it ǀ āsa ǀ bhuvaneṣu ǀ jyeṣṭham ǀ yataḥ ǀ jajñe ǀ ugraḥ ǀ tveṣa-nṛmṇaḥ ǀ

sadyaḥ ǀ jajñānaḥ ǀ ni ǀ riṇāti ǀ śatrūn ǀ anu ǀ yam ǀ viśve ǀ madanti ǀ ūmāḥ ǁ

10.120.02   (Mandala. Sukta. Rik)

8.7.01.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.071   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो॑जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं॑ दधाति ।

अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते॑ नवंत॒ प्रभृ॑ता॒ मदे॑षु ॥

Samhita Devanagari Nonaccented

वावृधानः शवसा भूर्योजाः शत्रुर्दासाय भियसं दधाति ।

अव्यनच्च व्यनच्च सस्नि सं ते नवंत प्रभृता मदेषु ॥

Samhita Transcription Accented

vāvṛdhānáḥ śávasā bhū́ryojāḥ śátrurdāsā́ya bhiyásam dadhāti ǀ

ávyanacca vyanácca sásni sám te navanta prábhṛtā mádeṣu ǁ

Samhita Transcription Nonaccented

vāvṛdhānaḥ śavasā bhūryojāḥ śatrurdāsāya bhiyasam dadhāti ǀ

avyanacca vyanacca sasni sam te navanta prabhṛtā madeṣu ǁ

Padapatha Devanagari Accented

व॒वृ॒धा॒नः । शव॑सा । भूरि॑ऽओजाः । शत्रुः॑ । दा॒साय॑ । भि॒यस॑म् । द॒धा॒ति॒ ।

अवि॑ऽअनत् । च॒ । वि॒ऽअ॒नत् । च॒ । सस्नि॑ । सम् । ते॒ । न॒व॒न्त॒ । प्रऽभृ॑ता । मदे॑षु ॥

Padapatha Devanagari Nonaccented

ववृधानः । शवसा । भूरिऽओजाः । शत्रुः । दासाय । भियसम् । दधाति ।

अविऽअनत् । च । विऽअनत् । च । सस्नि । सम् । ते । नवन्त । प्रऽभृता । मदेषु ॥

Padapatha Transcription Accented

vavṛdhānáḥ ǀ śávasā ǀ bhū́ri-ojāḥ ǀ śátruḥ ǀ dāsā́ya ǀ bhiyásam ǀ dadhāti ǀ

ávi-anat ǀ ca ǀ vi-anát ǀ ca ǀ sásni ǀ sám ǀ te ǀ navanta ǀ prá-bhṛtā ǀ mádeṣu ǁ

Padapatha Transcription Nonaccented

vavṛdhānaḥ ǀ śavasā ǀ bhūri-ojāḥ ǀ śatruḥ ǀ dāsāya ǀ bhiyasam ǀ dadhāti ǀ

avi-anat ǀ ca ǀ vi-anat ǀ ca ǀ sasni ǀ sam ǀ te ǀ navanta ǀ pra-bhṛtā ǀ madeṣu ǁ

10.120.03   (Mandala. Sukta. Rik)

8.7.01.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.072   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वे क्रतु॒मपि॑ वृंजंति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भवं॒त्यूमाः॑ ।

स्वा॒दोः स्वादी॑यः स्वा॒दुना॑ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो॑धीः ॥

Samhita Devanagari Nonaccented

त्वे क्रतुमपि वृंजंति विश्वे द्विर्यदेते त्रिर्भवंत्यूमाः ।

स्वादोः स्वादीयः स्वादुना सृजा समदः सु मधु मधुनाभि योधीः ॥

Samhita Transcription Accented

tvé krátumápi vṛñjanti víśve dvíryádeté trírbhávantyū́māḥ ǀ

svādóḥ svā́dīyaḥ svādúnā sṛjā sámadáḥ sú mádhu mádhunābhí yodhīḥ ǁ

Samhita Transcription Nonaccented

tve kratumapi vṛñjanti viśve dviryadete trirbhavantyūmāḥ ǀ

svādoḥ svādīyaḥ svādunā sṛjā samadaḥ su madhu madhunābhi yodhīḥ ǁ

Padapatha Devanagari Accented

त्वे इति॑ । क्रतु॑म् । अपि॑ । वृ॒ञ्ज॒न्ति॒ । विश्वे॑ । द्विः । यत् । ए॒ते । त्रिः । भव॑न्ति । ऊमाः॑ ।

स्वा॒दोः । स्वादी॑यः । स्वा॒दुना॑ । सृ॒ज॒ । सम् । अ॒दः । सु । मधु॑ । मधु॑ना । अ॒भि । यो॒धीः॒ ॥

Padapatha Devanagari Nonaccented

त्वे इति । क्रतुम् । अपि । वृञ्जन्ति । विश्वे । द्विः । यत् । एते । त्रिः । भवन्ति । ऊमाः ।

स्वादोः । स्वादीयः । स्वादुना । सृज । सम् । अदः । सु । मधु । मधुना । अभि । योधीः ॥

Padapatha Transcription Accented

tvé íti ǀ krátum ǀ ápi ǀ vṛñjanti ǀ víśve ǀ dvíḥ ǀ yát ǀ eté ǀ tríḥ ǀ bhávanti ǀ ū́māḥ ǀ

svādóḥ ǀ svā́dīyaḥ ǀ svādúnā ǀ sṛja ǀ sám ǀ adáḥ ǀ sú ǀ mádhu ǀ mádhunā ǀ abhí ǀ yodhīḥ ǁ

Padapatha Transcription Nonaccented

tve iti ǀ kratum ǀ api ǀ vṛñjanti ǀ viśve ǀ dviḥ ǀ yat ǀ ete ǀ triḥ ǀ bhavanti ǀ ūmāḥ ǀ

svādoḥ ǀ svādīyaḥ ǀ svādunā ǀ sṛja ǀ sam ǀ adaḥ ǀ su ǀ madhu ǀ madhunā ǀ abhi ǀ yodhīḥ ǁ

10.120.04   (Mandala. Sukta. Rik)

8.7.01.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.073   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इति॑ चि॒द्धि त्वा॒ धना॒ जयं॑तं॒ मदे॑मदे अनु॒मदं॑ति॒ विप्राः॑ ।

ओजी॑यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा॑ दभन्यातु॒धाना॑ दु॒रेवाः॑ ॥

Samhita Devanagari Nonaccented

इति चिद्धि त्वा धना जयंतं मदेमदे अनुमदंति विप्राः ।

ओजीयो धृष्णो स्थिरमा तनुष्व मा त्वा दभन्यातुधाना दुरेवाः ॥

Samhita Transcription Accented

íti ciddhí tvā dhánā jáyantam mádemade anumádanti víprāḥ ǀ

ójīyo dhṛṣṇo sthirámā́ tanuṣva mā́ tvā dabhanyātudhā́nā durévāḥ ǁ

Samhita Transcription Nonaccented

iti ciddhi tvā dhanā jayantam mademade anumadanti viprāḥ ǀ

ojīyo dhṛṣṇo sthiramā tanuṣva mā tvā dabhanyātudhānā durevāḥ ǁ

Padapatha Devanagari Accented

इति॑ । चि॒त् । हि । त्वा॒ । धना॑ । जय॑न्तम् । मदे॑ऽमदे । अ॒नु॒ऽमद॑न्ति । विप्राः॑ ।

ओजी॑यः । धृ॒ष्णो॒ इति॑ । स्थि॒रम् । आ । त॒नु॒ष्व॒ । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । दुः॒ऽएवाः॑ ॥

Padapatha Devanagari Nonaccented

इति । चित् । हि । त्वा । धना । जयन्तम् । मदेऽमदे । अनुऽमदन्ति । विप्राः ।

ओजीयः । धृष्णो इति । स्थिरम् । आ । तनुष्व । मा । त्वा । दभन् । यातुऽधानाः । दुःऽएवाः ॥

Padapatha Transcription Accented

íti ǀ cit ǀ hí ǀ tvā ǀ dhánā ǀ jáyantam ǀ máde-made ǀ anu-mádanti ǀ víprāḥ ǀ

ójīyaḥ ǀ dhṛṣṇo íti ǀ sthirám ǀ ā́ ǀ tanuṣva ǀ mā́ ǀ tvā ǀ dabhan ǀ yātu-dhā́nāḥ ǀ duḥ-évāḥ ǁ

Padapatha Transcription Nonaccented

iti ǀ cit ǀ hi ǀ tvā ǀ dhanā ǀ jayantam ǀ made-made ǀ anu-madanti ǀ viprāḥ ǀ

ojīyaḥ ǀ dhṛṣṇo iti ǀ sthiram ǀ ā ǀ tanuṣva ǀ mā ǀ tvā ǀ dabhan ǀ yātu-dhānāḥ ǀ duḥ-evāḥ ǁ

10.120.05   (Mandala. Sukta. Rik)

8.7.01.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.074   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वया॑ व॒यं शा॑शद्महे॒ रणे॑षु प्र॒पश्यं॑तो यु॒धेन्या॑नि॒ भूरि॑ ।

चो॒दया॑मि त॒ आयु॑धा॒ वचो॑भिः॒ सं ते॑ शिशामि॒ ब्रह्म॑णा॒ वयां॑सि ॥

Samhita Devanagari Nonaccented

त्वया वयं शाशद्महे रणेषु प्रपश्यंतो युधेन्यानि भूरि ।

चोदयामि त आयुधा वचोभिः सं ते शिशामि ब्रह्मणा वयांसि ॥

Samhita Transcription Accented

tváyā vayám śāśadmahe ráṇeṣu prapáśyanto yudhényāni bhū́ri ǀ

codáyāmi ta ā́yudhā vácobhiḥ sám te śiśāmi bráhmaṇā váyāṃsi ǁ

Samhita Transcription Nonaccented

tvayā vayam śāśadmahe raṇeṣu prapaśyanto yudhenyāni bhūri ǀ

codayāmi ta āyudhā vacobhiḥ sam te śiśāmi brahmaṇā vayāṃsi ǁ

Padapatha Devanagari Accented

त्वया॑ । व॒यम् । शा॒श॒द्म॒हे॒ । रणे॑षु । प्र॒ऽपश्य॑न्तः । यु॒धेन्या॑नि । भूरि॑ ।

चो॒दया॑मि । ते॒ । आयु॑धा । वचः॑ऽभिः । सम् । ते॒ । शि॒शा॒मि॒ । ब्रह्म॑णा । वयां॑सि ॥

Padapatha Devanagari Nonaccented

त्वया । वयम् । शाशद्महे । रणेषु । प्रऽपश्यन्तः । युधेन्यानि । भूरि ।

चोदयामि । ते । आयुधा । वचःऽभिः । सम् । ते । शिशामि । ब्रह्मणा । वयांसि ॥

Padapatha Transcription Accented

tváyā ǀ vayám ǀ śāśadmahe ǀ ráṇeṣu ǀ pra-páśyantaḥ ǀ yudhényāni ǀ bhū́ri ǀ

codáyāmi ǀ te ǀ ā́yudhā ǀ vácaḥ-bhiḥ ǀ sám ǀ te ǀ śiśāmi ǀ bráhmaṇā ǀ váyāṃsi ǁ

Padapatha Transcription Nonaccented

tvayā ǀ vayam ǀ śāśadmahe ǀ raṇeṣu ǀ pra-paśyantaḥ ǀ yudhenyāni ǀ bhūri ǀ

codayāmi ǀ te ǀ āyudhā ǀ vacaḥ-bhiḥ ǀ sam ǀ te ǀ śiśāmi ǀ brahmaṇā ǀ vayāṃsi ǁ

10.120.06   (Mandala. Sukta. Rik)

8.7.02.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.075   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स्तु॒षेय्यं॑ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्यानां॑ ।

आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न्प्र सा॑क्षते प्रति॒माना॑नि॒ भूरि॑ ॥

Samhita Devanagari Nonaccented

स्तुषेय्यं पुरुवर्पसमृभ्वमिनतममाप्त्यमाप्त्यानां ।

आ दर्षते शवसा सप्त दानून्प्र साक्षते प्रतिमानानि भूरि ॥

Samhita Transcription Accented

stuṣéyyam puruvárpasamṛ́bhvaminátamamāptyámāptyā́nām ǀ

ā́ darṣate śávasā saptá dā́nūnprá sākṣate pratimā́nāni bhū́ri ǁ

Samhita Transcription Nonaccented

stuṣeyyam puruvarpasamṛbhvaminatamamāptyamāptyānām ǀ

ā darṣate śavasā sapta dānūnpra sākṣate pratimānāni bhūri ǁ

Padapatha Devanagari Accented

स्तु॒षेय्य॑म् । पु॒रु॒ऽवर्प॑सम् । ऋभ्व॑म् । इ॒नऽत॑मम् । आ॒प्त्यम् । आ॒प्त्याना॑म् ।

आ । द॒र्ष॒ते॒ । शव॑सा । स॒प्त । दानू॑न् । प्र । सा॒क्ष॒ते॒ । प्र॒ति॒ऽमाना॑नि । भूरि॑ ॥

Padapatha Devanagari Nonaccented

स्तुषेय्यम् । पुरुऽवर्पसम् । ऋभ्वम् । इनऽतमम् । आप्त्यम् । आप्त्यानाम् ।

आ । दर्षते । शवसा । सप्त । दानून् । प्र । साक्षते । प्रतिऽमानानि । भूरि ॥

Padapatha Transcription Accented

stuṣéyyam ǀ puru-várpasam ǀ ṛ́bhvam ǀ iná-tamam ǀ āptyám ǀ āptyā́nām ǀ

ā́ ǀ darṣate ǀ śávasā ǀ saptá ǀ dā́nūn ǀ prá ǀ sākṣate ǀ prati-mā́nāni ǀ bhū́ri ǁ

Padapatha Transcription Nonaccented

stuṣeyyam ǀ puru-varpasam ǀ ṛbhvam ǀ ina-tamam ǀ āptyam ǀ āptyānām ǀ

ā ǀ darṣate ǀ śavasā ǀ sapta ǀ dānūn ǀ pra ǀ sākṣate ǀ prati-mānāni ǀ bhūri ǁ

10.120.07   (Mandala. Sukta. Rik)

8.7.02.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.076   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि तद्द॑धि॒षेऽव॑रं॒ परं॑ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे ।

आ मा॒तरा॑ स्थापयसे जिग॒त्नू अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ॥

Samhita Devanagari Nonaccented

नि तद्दधिषेऽवरं परं च यस्मिन्नाविथावसा दुरोणे ।

आ मातरा स्थापयसे जिगत्नू अत इनोषि कर्वरा पुरूणि ॥

Samhita Transcription Accented

ní táddadhiṣé’varam páram ca yásminnā́vithā́vasā duroṇé ǀ

ā́ mātárā sthāpayase jigatnū́ áta inoṣi kárvarā purū́ṇi ǁ

Samhita Transcription Nonaccented

ni taddadhiṣe’varam param ca yasminnāvithāvasā duroṇe ǀ

ā mātarā sthāpayase jigatnū ata inoṣi karvarā purūṇi ǁ

Padapatha Devanagari Accented

नि । तत् । द॒धि॒षे॒ । अव॑रम् । पर॑म् । च॒ । यस्मि॑न् । आवि॑थ । अव॑सा । दु॒रो॒णे ।

आ । मा॒तरा॑ । स्था॒प॒य॒से॒ । जि॒ग॒त्नू इति॑ । अतः॑ । इ॒नो॒षि॒ । कर्व॑रा । पु॒रूणि॑ ॥

Padapatha Devanagari Nonaccented

नि । तत् । दधिषे । अवरम् । परम् । च । यस्मिन् । आविथ । अवसा । दुरोणे ।

आ । मातरा । स्थापयसे । जिगत्नू इति । अतः । इनोषि । कर्वरा । पुरूणि ॥

Padapatha Transcription Accented

ní ǀ tát ǀ dadhiṣe ǀ ávaram ǀ páram ǀ ca ǀ yásmin ǀ ā́vitha ǀ ávasā ǀ duroṇé ǀ

ā́ ǀ mātárā ǀ sthāpayase ǀ jigatnū́ íti ǀ átaḥ ǀ inoṣi ǀ kárvarā ǀ purū́ṇi ǁ

Padapatha Transcription Nonaccented

ni ǀ tat ǀ dadhiṣe ǀ avaram ǀ param ǀ ca ǀ yasmin ǀ āvitha ǀ avasā ǀ duroṇe ǀ

ā ǀ mātarā ǀ sthāpayase ǀ jigatnū iti ǀ ataḥ ǀ inoṣi ǀ karvarā ǀ purūṇi ǁ

10.120.08   (Mandala. Sukta. Rik)

8.7.02.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.077   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तींद्रा॑य शू॒षम॑ग्रि॒यः स्व॒र्षाः ।

म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा॑ अवृणो॒दप॒ स्वाः ॥

Samhita Devanagari Nonaccented

इमा ब्रह्म बृहद्दिवो विवक्तींद्राय शूषमग्रियः स्वर्षाः ।

महो गोत्रस्य क्षयति स्वराजो दुरश्च विश्वा अवृणोदप स्वाः ॥

Samhita Transcription Accented

imā́ bráhma bṛháddivo vivaktī́ndrāya śūṣámagriyáḥ svarṣā́ḥ ǀ

mahó gotrásya kṣayati svarā́jo dúraśca víśvā avṛṇodápa svā́ḥ ǁ

Samhita Transcription Nonaccented

imā brahma bṛhaddivo vivaktīndrāya śūṣamagriyaḥ svarṣāḥ ǀ

maho gotrasya kṣayati svarājo duraśca viśvā avṛṇodapa svāḥ ǁ

Padapatha Devanagari Accented

इ॒मा । ब्रह्म॑ । बृ॒हत्ऽदि॑वः । वि॒व॒क्ति॒ । इन्द्रा॑य । शू॒षम् । अ॒ग्रि॒यः । स्वः॒ऽसाः ।

म॒हः । गो॒त्रस्य॑ । क्ष॒य॒ति॒ । स्व॒ऽराजः॑ । दुरः॑ । च॒ । विश्वाः॑ । अ॒वृ॒णो॒त् । अप॑ । स्वाः ॥

Padapatha Devanagari Nonaccented

इमा । ब्रह्म । बृहत्ऽदिवः । विवक्ति । इन्द्राय । शूषम् । अग्रियः । स्वःऽसाः ।

महः । गोत्रस्य । क्षयति । स्वऽराजः । दुरः । च । विश्वाः । अवृणोत् । अप । स्वाः ॥

Padapatha Transcription Accented

imā́ ǀ bráhma ǀ bṛhát-divaḥ ǀ vivakti ǀ índrāya ǀ śūṣám ǀ agriyáḥ ǀ svaḥ-sā́ḥ ǀ

maháḥ ǀ gotrásya ǀ kṣayati ǀ sva-rā́jaḥ ǀ dúraḥ ǀ ca ǀ víśvāḥ ǀ avṛṇot ǀ ápa ǀ svā́ḥ ǁ

Padapatha Transcription Nonaccented

imā ǀ brahma ǀ bṛhat-divaḥ ǀ vivakti ǀ indrāya ǀ śūṣam ǀ agriyaḥ ǀ svaḥ-sāḥ ǀ

mahaḥ ǀ gotrasya ǀ kṣayati ǀ sva-rājaḥ ǀ duraḥ ǀ ca ǀ viśvāḥ ǀ avṛṇot ǀ apa ǀ svāḥ ǁ

10.120.09   (Mandala. Sukta. Rik)

8.7.02.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.078   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो॑च॒त्स्वां त॒न्व१॒॑मिंद्र॑मे॒व ।

स्वसा॑रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वंति॑ च॒ शव॑सा व॒र्धयं॑ति च ॥

Samhita Devanagari Nonaccented

एवा महान्बृहद्दिवो अथर्वावोचत्स्वां तन्वमिंद्रमेव ।

स्वसारो मातरिभ्वरीररिप्रा हिन्वंति च शवसा वर्धयंति च ॥

Samhita Transcription Accented

evā́ mahā́nbṛháddivo átharvā́vocatsvā́m tanvámíndramevá ǀ

svásāro mātaríbhvarīrariprā́ hinvánti ca śávasā vardháyanti ca ǁ

Samhita Transcription Nonaccented

evā mahānbṛhaddivo atharvāvocatsvām tanvamindrameva ǀ

svasāro mātaribhvarīrariprā hinvanti ca śavasā vardhayanti ca ǁ

Padapatha Devanagari Accented

ए॒व । म॒हान् । बृ॒हत्ऽदि॑वः । अथ॑र्वा । अवो॑चत् । स्वाम् । त॒न्व॑म् । इन्द्र॑म् । ए॒व ।

स्वसा॑रः । मा॒त॒रिभ्व॑रीः । अ॒रि॒प्राः । हि॒न्वन्ति॑ । च॒ । शव॑सा । व॒र्धय॑न्ति । च॒ ॥

Padapatha Devanagari Nonaccented

एव । महान् । बृहत्ऽदिवः । अथर्वा । अवोचत् । स्वाम् । तन्वम् । इन्द्रम् । एव ।

स्वसारः । मातरिभ्वरीः । अरिप्राः । हिन्वन्ति । च । शवसा । वर्धयन्ति । च ॥

Padapatha Transcription Accented

evá ǀ mahā́n ǀ bṛhát-divaḥ ǀ átharvā ǀ ávocat ǀ svā́m ǀ tanvám ǀ índram ǀ evá ǀ

svásāraḥ ǀ mātaríbhvarīḥ ǀ ariprā́ḥ ǀ hinvánti ǀ ca ǀ śávasā ǀ vardháyanti ǀ ca ǁ

Padapatha Transcription Nonaccented

eva ǀ mahān ǀ bṛhat-divaḥ ǀ atharvā ǀ avocat ǀ svām ǀ tanvam ǀ indram ǀ eva ǀ

svasāraḥ ǀ mātaribhvarīḥ ǀ ariprāḥ ǀ hinvanti ǀ ca ǀ śavasā ǀ vardhayanti ǀ ca ǁ