SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 121

 

1. Info

To:    ka (who?)
From:   hiraṇyagarbha prājāpatya
Metres:   1st set of styles: triṣṭup (1, 3, 6, 8, 9); nicṛttriṣṭup (2, 5); virāṭtrisṭup (4, 10); svarāṭtriṣṭup (7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.121.01   (Mandala. Sukta. Rik)

8.7.03.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.079   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे॑ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् ।

स दा॑धार पृथि॒वीं द्यामु॒तेमां कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

हिरण्यगर्भः समवर्तताग्रे भूतस्य जातः पतिरेक आसीत् ।

स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ॥

Samhita Transcription Accented

hiraṇyagarbháḥ sámavartatā́gre bhūtásya jātáḥ pátiréka āsīt ǀ

sá dādhāra pṛthivī́m dyā́mutémā́m kásmai devā́ya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

hiraṇyagarbhaḥ samavartatāgre bhūtasya jātaḥ patireka āsīt ǀ

sa dādhāra pṛthivīm dyāmutemām kasmai devāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

हि॒र॒ण्य॒ऽग॒र्भः । सम् । अ॒व॒र्त॒त॒ । अग्रे॑ । भू॒तस्य॑ । जा॒तः । पतिः॑ । एकः॑ । आ॒सी॒त् ।

सः । दा॒धा॒र॒ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

हिरण्यऽगर्भः । सम् । अवर्तत । अग्रे । भूतस्य । जातः । पतिः । एकः । आसीत् ।

सः । दाधार । पृथिवीम् । द्याम् । उत । इमाम् । कस्मै । देवाय । हविषा । विधेम ॥

Padapatha Transcription Accented

hiraṇya-garbháḥ ǀ sám ǀ avartata ǀ ágre ǀ bhūtásya ǀ jātáḥ ǀ pátiḥ ǀ ékaḥ ǀ āsīt ǀ

sáḥ ǀ dādhāra ǀ pṛthivī́m ǀ dyā́m ǀ utá ǀ imā́m ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

hiraṇya-garbhaḥ ǀ sam ǀ avartata ǀ agre ǀ bhūtasya ǀ jātaḥ ǀ patiḥ ǀ ekaḥ ǀ āsīt ǀ

saḥ ǀ dādhāra ǀ pṛthivīm ǀ dyām ǀ uta ǀ imām ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ

10.121.02   (Mandala. Sukta. Rik)

8.7.03.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.080   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य आ॑त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः ।

यस्य॑ च्छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः ।

यस्य च्छायामृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥

Samhita Transcription Accented

yá ātmadā́ baladā́ yásya víśva upā́sate praśíṣam yásya devā́ḥ ǀ

yásya cchāyā́mṛ́tam yásya mṛtyúḥ kásmai devā́ya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

ya ātmadā baladā yasya viśva upāsate praśiṣam yasya devāḥ ǀ

yasya cchāyāmṛtam yasya mṛtyuḥ kasmai devāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

यः । आ॒त्म॒ऽदाः । ब॒ल॒ऽदाः । यस्य॑ । विश्वे॑ । उ॒प॒ऽआस॑ते । प्र॒ऽशिष॑म् । यस्य॑ । दे॒वाः ।

यस्य॑ । छा॒या । अ॒मृत॑म् । यस्य॑ । मृ॒त्युः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

यः । आत्मऽदाः । बलऽदाः । यस्य । विश्वे । उपऽआसते । प्रऽशिषम् । यस्य । देवाः ।

यस्य । छाया । अमृतम् । यस्य । मृत्युः । कस्मै । देवाय । हविषा । विधेम ॥

Padapatha Transcription Accented

yáḥ ǀ ātma-dā́ḥ ǀ bala-dā́ḥ ǀ yásya ǀ víśve ǀ upa-ā́sate ǀ pra-śíṣam ǀ yásya ǀ devā́ḥ ǀ

yásya ǀ chāyā́ ǀ amṛ́tam ǀ yásya ǀ mṛtyúḥ ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ ātma-dāḥ ǀ bala-dāḥ ǀ yasya ǀ viśve ǀ upa-āsate ǀ pra-śiṣam ǀ yasya ǀ devāḥ ǀ

yasya ǀ chāyā ǀ amṛtam ǀ yasya ǀ mṛtyuḥ ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ

10.121.03   (Mandala. Sukta. Rik)

8.7.03.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.081   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यः प्रा॑ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ ।

य ईशे॑ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव ।

य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम ॥

Samhita Transcription Accented

yáḥ prāṇató nimiṣató mahitváika ídrā́jā jágato babhū́va ǀ

yá ī́śe asyá dvipádaścátuṣpadaḥ kásmai devā́ya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

yaḥ prāṇato nimiṣato mahitvaika idrājā jagato babhūva ǀ

ya īśe asya dvipadaścatuṣpadaḥ kasmai devāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

यः । प्रा॒ण॒तः । नि॒ऽमि॒ष॒तः । म॒हि॒ऽत्वा । एकः॑ । इत् । राजा॑ । जग॑तः । ब॒भूव॑ ।

यः । ईशे॑ । अ॒स्य । द्वि॒ऽपदः॑ । चतुः॑ऽपदः । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

यः । प्राणतः । निऽमिषतः । महिऽत्वा । एकः । इत् । राजा । जगतः । बभूव ।

यः । ईशे । अस्य । द्विऽपदः । चतुःऽपदः । कस्मै । देवाय । हविषा । विधेम ॥

Padapatha Transcription Accented

yáḥ ǀ prāṇatáḥ ǀ ni-miṣatáḥ ǀ mahi-tvā́ ǀ ékaḥ ǀ ít ǀ rā́jā ǀ jágataḥ ǀ babhū́va ǀ

yáḥ ǀ ī́śe ǀ asyá ǀ dvi-pádaḥ ǀ cátuḥ-padaḥ ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ prāṇataḥ ǀ ni-miṣataḥ ǀ mahi-tvā ǀ ekaḥ ǀ it ǀ rājā ǀ jagataḥ ǀ babhūva ǀ

yaḥ ǀ īśe ǀ asya ǀ dvi-padaḥ ǀ catuḥ-padaḥ ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ

10.121.04   (Mandala. Sukta. Rik)

8.7.03.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.082   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यस्ये॒मे हि॒मवं॑तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया॑ स॒हाहुः ।

यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

यस्येमे हिमवंतो महित्वा यस्य समुद्रं रसया सहाहुः ।

यस्येमाः प्रदिशो यस्य बाहू कस्मै देवाय हविषा विधेम ॥

Samhita Transcription Accented

yásyemé himávanto mahitvā́ yásya samudrám rasáyā sahā́húḥ ǀ

yásyemā́ḥ pradíśo yásya bāhū́ kásmai devā́ya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

yasyeme himavanto mahitvā yasya samudram rasayā sahāhuḥ ǀ

yasyemāḥ pradiśo yasya bāhū kasmai devāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

यस्य॑ । इ॒मे । हि॒मऽव॑न्तः । म॒हि॒ऽत्वा । यस्य॑ । स॒मु॒द्रम् । र॒सया॑ । स॒ह । आ॒हुः ।

यस्य॑ । इ॒माः । प्र॒ऽदिशः॑ । यस्य॑ । बा॒हू इति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

यस्य । इमे । हिमऽवन्तः । महिऽत्वा । यस्य । समुद्रम् । रसया । सह । आहुः ।

यस्य । इमाः । प्रऽदिशः । यस्य । बाहू इति । कस्मै । देवाय । हविषा । विधेम ॥

Padapatha Transcription Accented

yásya ǀ imé ǀ himá-vantaḥ ǀ mahi-tvā́ ǀ yásya ǀ samudrám ǀ rasáyā ǀ sahá ǀ āhúḥ ǀ

yásya ǀ imā́ḥ ǀ pra-díśaḥ ǀ yásya ǀ bāhū́ íti ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

yasya ǀ ime ǀ hima-vantaḥ ǀ mahi-tvā ǀ yasya ǀ samudram ǀ rasayā ǀ saha ǀ āhuḥ ǀ

yasya ǀ imāḥ ǀ pra-diśaḥ ǀ yasya ǀ bāhū iti ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ

10.121.05   (Mandala. Sukta. Rik)

8.7.03.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.083   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ ।

यो अं॒तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

येन द्यौरुग्रा पृथिवी च दृळ्हा येन स्वः स्तभितं येन नाकः ।

यो अंतरिक्षे रजसो विमानः कस्मै देवाय हविषा विधेम ॥

Samhita Transcription Accented

yéna dyáurugrā́ pṛthivī́ ca dṛḷhā́ yéna sváḥ stabhitám yéna nā́kaḥ ǀ

yó antárikṣe rájaso vimā́naḥ kásmai devā́ya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

yena dyaurugrā pṛthivī ca dṛḷhā yena svaḥ stabhitam yena nākaḥ ǀ

yo antarikṣe rajaso vimānaḥ kasmai devāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

येन॑ । द्यौः । उ॒ग्रा । पृ॒थि॒वी । च॒ । दृ॒ळ्हा । येन॑ । स्व१॒॑रिति॑ स्वः॑ । स्त॒भि॒तम् । येन॑ । नाकः॑ ।

यः । अ॒न्तरि॑क्षे । रज॑सः । वि॒ऽमानः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

येन । द्यौः । उग्रा । पृथिवी । च । दृळ्हा । येन । स्वरिति स्वः । स्तभितम् । येन । नाकः ।

यः । अन्तरिक्षे । रजसः । विऽमानः । कस्मै । देवाय । हविषा । विधेम ॥

Padapatha Transcription Accented

yéna ǀ dyáuḥ ǀ ugrā́ ǀ pṛthivī́ ǀ ca ǀ dṛḷhā́ ǀ yéna ǀ sváríti sváḥ ǀ stabhitám ǀ yéna ǀ nā́kaḥ ǀ

yáḥ ǀ antárikṣe ǀ rájasaḥ ǀ vi-mā́naḥ ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

yena ǀ dyauḥ ǀ ugrā ǀ pṛthivī ǀ ca ǀ dṛḷhā ǀ yena ǀ svariti svaḥ ǀ stabhitam ǀ yena ǀ nākaḥ ǀ

yaḥ ǀ antarikṣe ǀ rajasaḥ ǀ vi-mānaḥ ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ

10.121.06   (Mandala. Sukta. Rik)

8.7.04.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.084   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यं क्रंद॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे॑तां॒ मन॑सा॒ रेज॑माने ।

यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

यं क्रंदसी अवसा तस्तभाने अभ्यैक्षेतां मनसा रेजमाने ।

यत्राधि सूर उदितो विभाति कस्मै देवाय हविषा विधेम ॥

Samhita Transcription Accented

yám krándasī ávasā tastabhāné abhyáikṣetām mánasā réjamāne ǀ

yátrā́dhi sū́ra údito vibhā́ti kásmai devā́ya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

yam krandasī avasā tastabhāne abhyaikṣetām manasā rejamāne ǀ

yatrādhi sūra udito vibhāti kasmai devāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

यम् । क्रन्द॑सी॒ इति॑ । अव॑सा । त॒स्त॒भा॒ने इति॑ । अ॒भि । ऐक्षे॑ताम् । मन॑सा । रेज॑माने॒ इति॑ ।

यत्र॑ । अधि॑ । सूरः॑ । उत्ऽइ॑तः । वि॒ऽभाति॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

यम् । क्रन्दसी इति । अवसा । तस्तभाने इति । अभि । ऐक्षेताम् । मनसा । रेजमाने इति ।

यत्र । अधि । सूरः । उत्ऽइतः । विऽभाति । कस्मै । देवाय । हविषा । विधेम ॥

Padapatha Transcription Accented

yám ǀ krándasī íti ǀ ávasā ǀ tastabhāné íti ǀ abhí ǀ áikṣetām ǀ mánasā ǀ réjamāne íti ǀ

yátra ǀ ádhi ǀ sū́raḥ ǀ út-itaḥ ǀ vi-bhā́ti ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

yam ǀ krandasī iti ǀ avasā ǀ tastabhāne iti ǀ abhi ǀ aikṣetām ǀ manasā ǀ rejamāne iti ǀ

yatra ǀ adhi ǀ sūraḥ ǀ ut-itaḥ ǀ vi-bhāti ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ

10.121.07   (Mandala. Sukta. Rik)

8.7.04.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.085   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

आपो॑ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा॑ना ज॒नयं॑तीर॒ग्निं ।

ततो॑ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

आपो ह यद्बृहतीर्विश्वमायन्गर्भं दधाना जनयंतीरग्निं ।

ततो देवानां समवर्ततासुरेकः कस्मै देवाय हविषा विधेम ॥

Samhita Transcription Accented

ā́po ha yádbṛhatī́rvíśvamā́yangárbham dádhānā janáyantīragním ǀ

táto devā́nām sámavartatā́surékaḥ kásmai devā́ya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

āpo ha yadbṛhatīrviśvamāyangarbham dadhānā janayantīragnim ǀ

tato devānām samavartatāsurekaḥ kasmai devāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

आपः॑ । ह॒ । यत् । बृ॒ह॒तीः । विश्व॑म् । आय॑न् । गर्भ॑म् । दधा॑नाः । ज॒नय॑न्तीः । अ॒ग्निम् ।

ततः॑ । दे॒वाना॑म् । सम् । अ॒व॒र्त॒त॒ । असुः॑ । एकः॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

आपः । ह । यत् । बृहतीः । विश्वम् । आयन् । गर्भम् । दधानाः । जनयन्तीः । अग्निम् ।

ततः । देवानाम् । सम् । अवर्तत । असुः । एकः । कस्मै । देवाय । हविषा । विधेम ॥

Padapatha Transcription Accented

ā́paḥ ǀ ha ǀ yát ǀ bṛhatī́ḥ ǀ víśvam ǀ ā́yan ǀ gárbham ǀ dádhānāḥ ǀ janáyantīḥ ǀ agním ǀ

tátaḥ ǀ devā́nām ǀ sám ǀ avartata ǀ ásuḥ ǀ ékaḥ ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

āpaḥ ǀ ha ǀ yat ǀ bṛhatīḥ ǀ viśvam ǀ āyan ǀ garbham ǀ dadhānāḥ ǀ janayantīḥ ǀ agnim ǀ

tataḥ ǀ devānām ǀ sam ǀ avartata ǀ asuḥ ǀ ekaḥ ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ

10.121.08   (Mandala. Sukta. Rik)

8.7.04.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.086   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

यश्चि॒दापो॑ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा॑ना ज॒नयं॑तीर्य॒ज्ञं ।

यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

यश्चिदापो महिना पर्यपश्यद्दक्षं दधाना जनयंतीर्यज्ञं ।

यो देवेष्वधि देव एक आसीत्कस्मै देवाय हविषा विधेम ॥

Samhita Transcription Accented

yáścidā́po mahinā́ paryápaśyaddákṣam dádhānā janáyantīryajñám ǀ

yó devéṣvádhi devá éka ā́sītkásmai devā́ya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

yaścidāpo mahinā paryapaśyaddakṣam dadhānā janayantīryajñam ǀ

yo deveṣvadhi deva eka āsītkasmai devāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

यः । चि॒त् । आपः॑ । म॒हि॒ना । प॒रि॒ऽअप॑श्यत् । दक्ष॑म् । दधा॑नाः । ज॒नय॑न्तीः । य॒ज्ञम् ।

यः । दे॒वेषु॑ । अधि॑ । दे॒वः । एकः॑ । आसी॑त् । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

यः । चित् । आपः । महिना । परिऽअपश्यत् । दक्षम् । दधानाः । जनयन्तीः । यज्ञम् ।

यः । देवेषु । अधि । देवः । एकः । आसीत् । कस्मै । देवाय । हविषा । विधेम ॥

Padapatha Transcription Accented

yáḥ ǀ cit ǀ ā́paḥ ǀ mahinā́ ǀ pari-ápaśyat ǀ dákṣam ǀ dádhānāḥ ǀ janáyantīḥ ǀ yajñám ǀ

yáḥ ǀ devéṣu ǀ ádhi ǀ deváḥ ǀ ékaḥ ǀ ā́sīt ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

yaḥ ǀ cit ǀ āpaḥ ǀ mahinā ǀ pari-apaśyat ǀ dakṣam ǀ dadhānāḥ ǀ janayantīḥ ǀ yajñam ǀ

yaḥ ǀ deveṣu ǀ adhi ǀ devaḥ ǀ ekaḥ ǀ āsīt ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ

10.121.09   (Mandala. Sukta. Rik)

8.7.04.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.087   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

मा नो॑ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं॑ स॒त्यध॑र्मा ज॒जान॑ ।

यश्चा॒पश्चं॒द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै॑ दे॒वाय॑ ह॒विषा॑ विधेम ॥

Samhita Devanagari Nonaccented

मा नो हिंसीज्जनिता यः पृथिव्या यो वा दिवं सत्यधर्मा जजान ।

यश्चापश्चंद्रा बृहतीर्जजान कस्मै देवाय हविषा विधेम ॥

Samhita Transcription Accented

mā́ no hiṃsījjanitā́ yáḥ pṛthivyā́ yó vā dívam satyádharmā jajā́na ǀ

yáścāpáścandrā́ bṛhatī́rjajā́na kásmai devā́ya havíṣā vidhema ǁ

Samhita Transcription Nonaccented

mā no hiṃsījjanitā yaḥ pṛthivyā yo vā divam satyadharmā jajāna ǀ

yaścāpaścandrā bṛhatīrjajāna kasmai devāya haviṣā vidhema ǁ

Padapatha Devanagari Accented

मा । नः॒ । हिं॒सी॒त् । ज॒नि॒ता । यः । पृ॒थि॒व्याः । यः । वा॒ । दिव॑म् । स॒त्यऽध॑र्मा । ज॒जान॑ ।

यः । च॒ । अ॒पः । च॒न्द्राः । बृ॒ह॒तीः । ज॒जान॑ । कस्मै॑ । दे॒वाय॑ । ह॒विषा॑ । वि॒धे॒म॒ ॥

Padapatha Devanagari Nonaccented

मा । नः । हिंसीत् । जनिता । यः । पृथिव्याः । यः । वा । दिवम् । सत्यऽधर्मा । जजान ।

यः । च । अपः । चन्द्राः । बृहतीः । जजान । कस्मै । देवाय । हविषा । विधेम ॥

Padapatha Transcription Accented

mā́ ǀ naḥ ǀ hiṃsīt ǀ janitā́ ǀ yáḥ ǀ pṛthivyā́ḥ ǀ yáḥ ǀ vā ǀ dívam ǀ satyá-dharmā ǀ jajā́na ǀ

yáḥ ǀ ca ǀ apáḥ ǀ candrā́ḥ ǀ bṛhatī́ḥ ǀ jajā́na ǀ kásmai ǀ devā́ya ǀ havíṣā ǀ vidhema ǁ

Padapatha Transcription Nonaccented

mā ǀ naḥ ǀ hiṃsīt ǀ janitā ǀ yaḥ ǀ pṛthivyāḥ ǀ yaḥ ǀ vā ǀ divam ǀ satya-dharmā ǀ jajāna ǀ

yaḥ ǀ ca ǀ apaḥ ǀ candrāḥ ǀ bṛhatīḥ ǀ jajāna ǀ kasmai ǀ devāya ǀ haviṣā ǀ vidhema ǁ

10.121.10   (Mandala. Sukta. Rik)

8.7.04.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.088   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

प्रजा॑पते॒ न त्वदे॒तान्य॒न्यो विश्वा॑ जा॒तानि॒ परि॒ ता ब॑भूव ।

यत्का॑मास्ते जुहु॒मस्तन्नो॑ अस्तु व॒यं स्या॑म॒ पत॑यो रयी॒णां ॥

Samhita Devanagari Nonaccented

प्रजापते न त्वदेतान्यन्यो विश्वा जातानि परि ता बभूव ।

यत्कामास्ते जुहुमस्तन्नो अस्तु वयं स्याम पतयो रयीणां ॥

Samhita Transcription Accented

prájāpate ná tvádetā́nyanyó víśvā jātā́ni pári tā́ babhūva ǀ

yátkāmāste juhumástánno astu vayám syāma pátayo rayīṇā́m ǁ

Samhita Transcription Nonaccented

prajāpate na tvadetānyanyo viśvā jātāni pari tā babhūva ǀ

yatkāmāste juhumastanno astu vayam syāma patayo rayīṇām ǁ

Padapatha Devanagari Accented

प्रजा॑ऽपते । न । त्वत् । ए॒तानि॑ । अ॒न्यः । विश्वा॑ । जा॒तानि॑ । परि॑ । ता । ब॒भू॒व॒ ।

यत्ऽका॑माः । ते॒ । जु॒हु॒मः । तत् । नः॒ । अ॒स्तु॒ । व॒यम् । स्या॒म॒ । पत॑यः । र॒यी॒णाम् ॥

Padapatha Devanagari Nonaccented

प्रजाऽपते । न । त्वत् । एतानि । अन्यः । विश्वा । जातानि । परि । ता । बभूव ।

यत्ऽकामाः । ते । जुहुमः । तत् । नः । अस्तु । वयम् । स्याम । पतयः । रयीणाम् ॥

Padapatha Transcription Accented

prájā-pate ǀ ná ǀ tvát ǀ etā́ni ǀ anyáḥ ǀ víśvā ǀ jātā́ni ǀ pári ǀ tā́ ǀ babhūva ǀ

yát-kāmāḥ ǀ te ǀ juhumáḥ ǀ tát ǀ naḥ ǀ astu ǀ vayám ǀ syāma ǀ pátayaḥ ǀ rayīṇā́m ǁ

Padapatha Transcription Nonaccented

prajā-pate ǀ na ǀ tvat ǀ etāni ǀ anyaḥ ǀ viśvā ǀ jātāni ǀ pari ǀ tā ǀ babhūva ǀ

yat-kāmāḥ ǀ te ǀ juhumaḥ ǀ tat ǀ naḥ ǀ astu ǀ vayam ǀ syāma ǀ patayaḥ ǀ rayīṇām ǁ