SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 122

 

1. Info

To:    agni
From:   citramahas vāsiṣṭha
Metres:   1st set of styles: pādanicṛjjgatī (3, 8); nicṛjjagatī (4, 6); triṣṭup (1); jagatī (2); nicṛttriṣṭup (5); svarāḍārcījagatī (7)

2nd set of styles: jagatī (2-4, 6-8); triṣṭubh (1, 5)
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.122.01   (Mandala. Sukta. Rik)

8.7.05.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.089   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यं ।

स रा॑सते शु॒रुधो॑ वि॒श्वधा॑यसो॒ऽग्निर्होता॑ गृ॒हप॑तिः सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

वसुं न चित्रमहसं गृणीषे वामं शेवमतिथिमद्विषेण्यं ।

स रासते शुरुधो विश्वधायसोऽग्निर्होता गृहपतिः सुवीर्यं ॥

Samhita Transcription Accented

vásum ná citrámahasam gṛṇīṣe vāmám śévamátithimadviṣeṇyám ǀ

sá rāsate śurúdho viśvádhāyaso’gnírhótā gṛhápatiḥ suvī́ryam ǁ

Samhita Transcription Nonaccented

vasum na citramahasam gṛṇīṣe vāmam śevamatithimadviṣeṇyam ǀ

sa rāsate śurudho viśvadhāyaso’gnirhotā gṛhapatiḥ suvīryam ǁ

Padapatha Devanagari Accented

वसु॑म् । न । चि॒त्रऽम॑हसम् । गृ॒णी॒षे॒ । वा॒मम् । शेव॑म् । अति॑थिम् । अ॒द्वि॒षे॒ण्यम् ।

सः । रा॒स॒ते॒ । शु॒रुधः॑ । वि॒श्वऽधा॑यसः । अ॒ग्निः । होता॑ । गृ॒हऽप॑तिः । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

वसुम् । न । चित्रऽमहसम् । गृणीषे । वामम् । शेवम् । अतिथिम् । अद्विषेण्यम् ।

सः । रासते । शुरुधः । विश्वऽधायसः । अग्निः । होता । गृहऽपतिः । सुऽवीर्यम् ॥

Padapatha Transcription Accented

vásum ǀ ná ǀ citrá-mahasam ǀ gṛṇīṣe ǀ vāmám ǀ śévam ǀ átithim ǀ adviṣeṇyám ǀ

sáḥ ǀ rāsate ǀ śurúdhaḥ ǀ viśvá-dhāyasaḥ ǀ agníḥ ǀ hótā ǀ gṛhá-patiḥ ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

vasum ǀ na ǀ citra-mahasam ǀ gṛṇīṣe ǀ vāmam ǀ śevam ǀ atithim ǀ adviṣeṇyam ǀ

saḥ ǀ rāsate ǀ śurudhaḥ ǀ viśva-dhāyasaḥ ǀ agniḥ ǀ hotā ǀ gṛha-patiḥ ǀ su-vīryam ǁ

10.122.02   (Mandala. Sukta. Rik)

8.7.05.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.090   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा॑नि वि॒द्वान्व॒युना॑नि सुक्रतो ।

घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु॑ व्र॒तं ॥

Samhita Devanagari Nonaccented

जुषाणो अग्ने प्रति हर्य मे वचो विश्वानि विद्वान्वयुनानि सुक्रतो ।

घृतनिर्णिग्ब्रह्मणे गातुमेरय तव देवा अजनयन्ननु व्रतं ॥

Samhita Transcription Accented

juṣāṇó agne práti harya me váco víśvāni vidvā́nvayúnāni sukrato ǀ

ghṛ́tanirṇigbráhmaṇe gātúméraya táva devā́ ajanayannánu vratám ǁ

Samhita Transcription Nonaccented

juṣāṇo agne prati harya me vaco viśvāni vidvānvayunāni sukrato ǀ

ghṛtanirṇigbrahmaṇe gātumeraya tava devā ajanayannanu vratam ǁ

Padapatha Devanagari Accented

जु॒षा॒णः । अ॒ग्ने॒ । प्रति॑ । ह॒र्य॒ । मे॒ । वचः॑ । विश्वा॑नि । वि॒द्वान् । व॒युना॑नि । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।

घृत॑ऽनिर्निक् । ब्रह्म॑णे । गा॒तुम् । आ । ई॒र॒य॒ । तव॑ । दे॒वाः । अ॒ज॒न॒य॒न् । अनु॑ । व्र॒तम् ॥

Padapatha Devanagari Nonaccented

जुषाणः । अग्ने । प्रति । हर्य । मे । वचः । विश्वानि । विद्वान् । वयुनानि । सुक्रतो इति सुऽक्रतो ।

घृतऽनिर्निक् । ब्रह्मणे । गातुम् । आ । ईरय । तव । देवाः । अजनयन् । अनु । व्रतम् ॥

Padapatha Transcription Accented

juṣāṇáḥ ǀ agne ǀ práti ǀ harya ǀ me ǀ vácaḥ ǀ víśvāni ǀ vidvā́n ǀ vayúnāni ǀ sukrato íti su-krato ǀ

ghṛ́ta-nirnik ǀ bráhmaṇe ǀ gātúm ǀ ā́ ǀ īraya ǀ táva ǀ devā́ḥ ǀ ajanayan ǀ ánu ǀ vratám ǁ

Padapatha Transcription Nonaccented

juṣāṇaḥ ǀ agne ǀ prati ǀ harya ǀ me ǀ vacaḥ ǀ viśvāni ǀ vidvān ǀ vayunāni ǀ sukrato iti su-krato ǀ

ghṛta-nirnik ǀ brahmaṇe ǀ gātum ǀ ā ǀ īraya ǀ tava ǀ devāḥ ǀ ajanayan ǀ anu ǀ vratam ǁ

10.122.03   (Mandala. Sukta. Rik)

8.7.05.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.091   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒प्त धामा॑नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे॑ सु॒कृते॑ मामहस्व ।

सु॒वीरे॑ण र॒यिणा॑ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ॥

Samhita Devanagari Nonaccented

सप्त धामानि परियन्नमर्त्यो दाशद्दाशुषे सुकृते मामहस्व ।

सुवीरेण रयिणाग्ने स्वाभुवा यस्त आनट् समिधा तं जुषस्व ॥

Samhita Transcription Accented

saptá dhā́māni pariyánnámartyo dā́śaddāśúṣe sukṛ́te māmahasva ǀ

suvī́reṇa rayíṇāgne svābhúvā yásta ā́naṭ samídhā tám juṣasva ǁ

Samhita Transcription Nonaccented

sapta dhāmāni pariyannamartyo dāśaddāśuṣe sukṛte māmahasva ǀ

suvīreṇa rayiṇāgne svābhuvā yasta ānaṭ samidhā tam juṣasva ǁ

Padapatha Devanagari Accented

स॒प्त । धामा॑नि । प॒रि॒ऽयन् । अम॑र्त्यः । दाश॑त् । दा॒शुषे॑ । सु॒ऽकृते॑ । म॒म॒ह॒स्व॒ ।

सु॒ऽवीरे॑ण । र॒यिणा॑ । अ॒ग्ने॒ । सु॒ऽआ॒भुवा॑ । यः । ते॒ । आन॑ट् । स॒म्ऽइधा॑ । तम् । जु॒ष॒स्व॒ ॥

Padapatha Devanagari Nonaccented

सप्त । धामानि । परिऽयन् । अमर्त्यः । दाशत् । दाशुषे । सुऽकृते । ममहस्व ।

सुऽवीरेण । रयिणा । अग्ने । सुऽआभुवा । यः । ते । आनट् । सम्ऽइधा । तम् । जुषस्व ॥

Padapatha Transcription Accented

saptá ǀ dhā́māni ǀ pari-yán ǀ ámartyaḥ ǀ dā́śat ǀ dāśúṣe ǀ su-kṛ́te ǀ mamahasva ǀ

su-vī́reṇa ǀ rayíṇā ǀ agne ǀ su-ābhúvā ǀ yáḥ ǀ te ǀ ā́naṭ ǀ sam-ídhā ǀ tám ǀ juṣasva ǁ

Padapatha Transcription Nonaccented

sapta ǀ dhāmāni ǀ pari-yan ǀ amartyaḥ ǀ dāśat ǀ dāśuṣe ǀ su-kṛte ǀ mamahasva ǀ

su-vīreṇa ǀ rayiṇā ǀ agne ǀ su-ābhuvā ǀ yaḥ ǀ te ǀ ānaṭ ǀ sam-idhā ǀ tam ǀ juṣasva ǁ

10.122.04   (Mandala. Sukta. Rik)

8.7.05.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.092   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्मं॑त ईळते स॒प्त वा॒जिनं॑ ।

शृ॒ण्वंत॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं॑ पृ॒णंतं॑ दे॒वं पृ॑ण॒ते सु॒वीर्यं॑ ॥

Samhita Devanagari Nonaccented

यज्ञस्य केतुं प्रथमं पुरोहितं हविष्मंत ईळते सप्त वाजिनं ।

शृण्वंतमग्निं घृतपृष्ठमुक्षणं पृणंतं देवं पृणते सुवीर्यं ॥

Samhita Transcription Accented

yajñásya ketúm prathamám puróhitam havíṣmanta īḷate saptá vājínam ǀ

śṛṇvántamagním ghṛtápṛṣṭhamukṣáṇam pṛṇántam devám pṛṇaté suvī́ryam ǁ

Samhita Transcription Nonaccented

yajñasya ketum prathamam purohitam haviṣmanta īḷate sapta vājinam ǀ

śṛṇvantamagnim ghṛtapṛṣṭhamukṣaṇam pṛṇantam devam pṛṇate suvīryam ǁ

Padapatha Devanagari Accented

य॒ज्ञस्य॑ । के॒तुम् । प्र॒थ॒मम् । पु॒रःऽहि॑तम् । ह॒विष्म॑न्तः । ई॒ळ॒ते॒ । स॒प्त । वा॒जिन॑म् ।

शृ॒ण्वन्त॑म् । अ॒ग्निम् । घृ॒तऽपृ॑ष्ठम् । उ॒क्षण॑म् । पृ॒णन्त॑म् । दे॒वम् । पृ॒ण॒ते । सु॒ऽवीर्य॑म् ॥

Padapatha Devanagari Nonaccented

यज्ञस्य । केतुम् । प्रथमम् । पुरःऽहितम् । हविष्मन्तः । ईळते । सप्त । वाजिनम् ।

शृण्वन्तम् । अग्निम् । घृतऽपृष्ठम् । उक्षणम् । पृणन्तम् । देवम् । पृणते । सुऽवीर्यम् ॥

Padapatha Transcription Accented

yajñásya ǀ ketúm ǀ prathamám ǀ puráḥ-hitam ǀ havíṣmantaḥ ǀ īḷate ǀ saptá ǀ vājínam ǀ

śṛṇvántam ǀ agním ǀ ghṛtá-pṛṣṭham ǀ ukṣáṇam ǀ pṛṇántam ǀ devám ǀ pṛṇaté ǀ su-vī́ryam ǁ

Padapatha Transcription Nonaccented

yajñasya ǀ ketum ǀ prathamam ǀ puraḥ-hitam ǀ haviṣmantaḥ ǀ īḷate ǀ sapta ǀ vājinam ǀ

śṛṇvantam ǀ agnim ǀ ghṛta-pṛṣṭham ǀ ukṣaṇam ǀ pṛṇantam ǀ devam ǀ pṛṇate ǀ su-vīryam ǁ

10.122.05   (Mandala. Sukta. Rik)

8.7.05.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.093   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वं दू॒तः प्र॑थ॒मो वरे॑ण्यः॒ स हू॒यमा॑नो अ॒मृता॑य मत्स्व ।

त्वां म॑र्जयन्म॒रुतो॑ दा॒शुषो॑ गृ॒हे त्वां स्तोमे॑भि॒र्भृग॑वो॒ वि रु॑रुचुः ॥

Samhita Devanagari Nonaccented

त्वं दूतः प्रथमो वरेण्यः स हूयमानो अमृताय मत्स्व ।

त्वां मर्जयन्मरुतो दाशुषो गृहे त्वां स्तोमेभिर्भृगवो वि रुरुचुः ॥

Samhita Transcription Accented

tvám dūtáḥ prathamó váreṇyaḥ sá hūyámāno amṛ́tāya matsva ǀ

tvā́m marjayanmarúto dāśúṣo gṛhé tvā́m stómebhirbhṛ́gavo ví rurucuḥ ǁ

Samhita Transcription Nonaccented

tvam dūtaḥ prathamo vareṇyaḥ sa hūyamāno amṛtāya matsva ǀ

tvām marjayanmaruto dāśuṣo gṛhe tvām stomebhirbhṛgavo vi rurucuḥ ǁ

Padapatha Devanagari Accented

त्वम् । दू॒तः । प्र॒थ॒मः । वरे॑ण्यः । सः । हू॒यमा॑नः । अ॒मृता॑य । म॒त्स्व॒ ।

त्वाम् । म॒र्ज॒य॒न् । म॒रुतः॑ । दा॒शुषः॑ । गृ॒हे । त्वाम् । स्तोमे॑भिः । भृग॑वः । वि । रु॒रु॒चुः॒ ॥

Padapatha Devanagari Nonaccented

त्वम् । दूतः । प्रथमः । वरेण्यः । सः । हूयमानः । अमृताय । मत्स्व ।

त्वाम् । मर्जयन् । मरुतः । दाशुषः । गृहे । त्वाम् । स्तोमेभिः । भृगवः । वि । रुरुचुः ॥

Padapatha Transcription Accented

tvám ǀ dūtáḥ ǀ prathamáḥ ǀ váreṇyaḥ ǀ sáḥ ǀ hūyámānaḥ ǀ amṛ́tāya ǀ matsva ǀ

tvā́m ǀ marjayan ǀ marútaḥ ǀ dāśúṣaḥ ǀ gṛhé ǀ tvā́m ǀ stómebhiḥ ǀ bhṛ́gavaḥ ǀ ví ǀ rurucuḥ ǁ

Padapatha Transcription Nonaccented

tvam ǀ dūtaḥ ǀ prathamaḥ ǀ vareṇyaḥ ǀ saḥ ǀ hūyamānaḥ ǀ amṛtāya ǀ matsva ǀ

tvām ǀ marjayan ǀ marutaḥ ǀ dāśuṣaḥ ǀ gṛhe ǀ tvām ǀ stomebhiḥ ǀ bhṛgavaḥ ǀ vi ǀ rurucuḥ ǁ

10.122.06   (Mandala. Sukta. Rik)

8.7.06.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.094   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

इषं॑ दु॒हन्त्सु॒दुघां॑ वि॒श्वधा॑यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो ।

अग्ने॑ घृ॒तस्नु॒स्त्रिर्ऋ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्त्सु॑क्रतूयसे ॥

Samhita Devanagari Nonaccented

इषं दुहन्त्सुदुघां विश्वधायसं यज्ञप्रिये यजमानाय सुक्रतो ।

अग्ने घृतस्नुस्त्रिर्ऋतानि दीद्यद्वर्तिर्यज्ञं परियन्त्सुक्रतूयसे ॥

Samhita Transcription Accented

íṣam duhántsudúghām viśvádhāyasam yajñapríye yájamānāya sukrato ǀ

ágne ghṛtásnustrírṛtā́ni dī́dyadvartíryajñám pariyántsukratūyase ǁ

Samhita Transcription Nonaccented

iṣam duhantsudughām viśvadhāyasam yajñapriye yajamānāya sukrato ǀ

agne ghṛtasnustrirṛtāni dīdyadvartiryajñam pariyantsukratūyase ǁ

Padapatha Devanagari Accented

इष॑म् । दु॒हन् । सु॒ऽदुघा॑म् । वि॒श्वऽधा॑यसम् । य॒ज्ञ॒ऽप्रिये॑ । यज॑मानाय । सु॒क्र॒तो॒ इति॑ सुऽक्रतो ।

अग्रे॑ । घृ॒तऽस्नुः॑ । त्रिः । ऋ॒तानि॑ । दीद्य॑त् । व॒र्तिः । य॒ज्ञम् । प॒रि॒ऽयन् । सु॒क्र॒तु॒ऽय॒से॒ ॥

Padapatha Devanagari Nonaccented

इषम् । दुहन् । सुऽदुघाम् । विश्वऽधायसम् । यज्ञऽप्रिये । यजमानाय । सुक्रतो इति सुऽक्रतो ।

अग्रे । घृतऽस्नुः । त्रिः । ऋतानि । दीद्यत् । वर्तिः । यज्ञम् । परिऽयन् । सुक्रतुऽयसे ॥

Padapatha Transcription Accented

íṣam ǀ duhán ǀ su-dúghām ǀ viśvá-dhāyasam ǀ yajña-príye ǀ yájamānāya ǀ sukrato íti su-krato ǀ

ágre ǀ ghṛtá-snuḥ ǀ tríḥ ǀ ṛtā́ni ǀ dī́dyat ǀ vartíḥ ǀ yajñám ǀ pari-yán ǀ sukratu-yase ǁ

Padapatha Transcription Nonaccented

iṣam ǀ duhan ǀ su-dughām ǀ viśva-dhāyasam ǀ yajña-priye ǀ yajamānāya ǀ sukrato iti su-krato ǀ

agre ǀ ghṛta-snuḥ ǀ triḥ ǀ ṛtāni ǀ dīdyat ǀ vartiḥ ǀ yajñam ǀ pari-yan ǀ sukratu-yase ǁ

10.122.07   (Mandala. Sukta. Rik)

8.7.06.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.095   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ॑ण्वा॒ना अ॑यजंत॒ मानु॑षाः ।

त्वां दे॒वा म॑ह॒याय्या॑य वावृधु॒राज्य॑मग्ने निमृ॒जंतो॑ अध्व॒रे ॥

Samhita Devanagari Nonaccented

त्वामिदस्या उषसो व्युष्टिषु दूतं कृण्वाना अयजंत मानुषाः ।

त्वां देवा महयाय्याय वावृधुराज्यमग्ने निमृजंतो अध्वरे ॥

Samhita Transcription Accented

tvā́mídasyā́ uṣáso vyúṣṭiṣu dūtám kṛṇvānā́ ayajanta mā́nuṣāḥ ǀ

tvā́m devā́ mahayā́yyāya vāvṛdhurā́jyamagne nimṛjánto adhvaré ǁ

Samhita Transcription Nonaccented

tvāmidasyā uṣaso vyuṣṭiṣu dūtam kṛṇvānā ayajanta mānuṣāḥ ǀ

tvām devā mahayāyyāya vāvṛdhurājyamagne nimṛjanto adhvare ǁ

Padapatha Devanagari Accented

त्वाम् । इत् । अ॒स्याः । उ॒षसः॑ । विऽउ॑ष्टिषु । दू॒तम् । कृ॒ण्वा॒नाः । अ॒य॒ज॒न्त॒ । मानु॑षाः ।

त्वाम् । दे॒वाः । म॒ह॒याय्या॑य । व॒वृ॒धुः॒ । आज्य॑म् । अ॒ग्ने॒ । नि॒ऽमृ॒जन्तः॑ । अ॒ध्व॒रे ॥

Padapatha Devanagari Nonaccented

त्वाम् । इत् । अस्याः । उषसः । विऽउष्टिषु । दूतम् । कृण्वानाः । अयजन्त । मानुषाः ।

त्वाम् । देवाः । महयाय्याय । ववृधुः । आज्यम् । अग्ने । निऽमृजन्तः । अध्वरे ॥

Padapatha Transcription Accented

tvā́m ǀ ít ǀ asyā́ḥ ǀ uṣásaḥ ǀ ví-uṣṭiṣu ǀ dūtám ǀ kṛṇvānā́ḥ ǀ ayajanta ǀ mā́nuṣāḥ ǀ

tvā́m ǀ devā́ḥ ǀ mahayā́yyāya ǀ vavṛdhuḥ ǀ ā́jyam ǀ agne ǀ ni-mṛjántaḥ ǀ adhvaré ǁ

Padapatha Transcription Nonaccented

tvām ǀ it ǀ asyāḥ ǀ uṣasaḥ ǀ vi-uṣṭiṣu ǀ dūtam ǀ kṛṇvānāḥ ǀ ayajanta ǀ mānuṣāḥ ǀ

tvām ǀ devāḥ ǀ mahayāyyāya ǀ vavṛdhuḥ ǀ ājyam ǀ agne ǀ ni-mṛjantaḥ ǀ adhvare ǁ

10.122.08   (Mandala. Sukta. Rik)

8.7.06.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.096   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नि त्वा॒ वसि॑ष्ठा अह्वंत वा॒जिनं॑ गृ॒णंतो॑ अग्ने वि॒दथे॑षु वे॒धसः॑ ।

रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा॑त स्व॒स्तिभिः॒ सदा॑ नः ॥

Samhita Devanagari Nonaccented

नि त्वा वसिष्ठा अह्वंत वाजिनं गृणंतो अग्ने विदथेषु वेधसः ।

रायस्पोषं यजमानेषु धारय यूयं पात स्वस्तिभिः सदा नः ॥

Samhita Transcription Accented

ní tvā vásiṣṭhā ahvanta vājínam gṛṇánto agne vidátheṣu vedhásaḥ ǀ

rāyáspóṣam yájamāneṣu dhāraya yūyám pāta svastíbhiḥ sádā naḥ ǁ

Samhita Transcription Nonaccented

ni tvā vasiṣṭhā ahvanta vājinam gṛṇanto agne vidatheṣu vedhasaḥ ǀ

rāyaspoṣam yajamāneṣu dhāraya yūyam pāta svastibhiḥ sadā naḥ ǁ

Padapatha Devanagari Accented

नि । त्वा॒ । वसि॑ष्ठाः । अ॒ह्व॒न्त॒ । वा॒जिन॑म् । गृ॒णन्तः॑ । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ ।

रा॒यः । पोष॑म् । यज॑मानेषु । धा॒र॒य॒ । यू॒यम् । पा॒त॒ । स्व॒स्तिऽभिः॑ । सदा॑ । नः॒ ॥

Padapatha Devanagari Nonaccented

नि । त्वा । वसिष्ठाः । अह्वन्त । वाजिनम् । गृणन्तः । अग्ने । विदथेषु । वेधसः ।

रायः । पोषम् । यजमानेषु । धारय । यूयम् । पात । स्वस्तिऽभिः । सदा । नः ॥

Padapatha Transcription Accented

ní ǀ tvā ǀ vásiṣṭhāḥ ǀ ahvanta ǀ vājínam ǀ gṛṇántaḥ ǀ agne ǀ vidátheṣu ǀ vedhásaḥ ǀ

rāyáḥ ǀ póṣam ǀ yájamāneṣu ǀ dhāraya ǀ yūyám ǀ pāta ǀ svastí-bhiḥ ǀ sádā ǀ naḥ ǁ

Padapatha Transcription Nonaccented

ni ǀ tvā ǀ vasiṣṭhāḥ ǀ ahvanta ǀ vājinam ǀ gṛṇantaḥ ǀ agne ǀ vidatheṣu ǀ vedhasaḥ ǀ

rāyaḥ ǀ poṣam ǀ yajamāneṣu ǀ dhāraya ǀ yūyam ǀ pāta ǀ svasti-bhiḥ ǀ sadā ǀ naḥ ǁ