SITE OF SRI AUROBINDO & THE MOTHER
      
Home Page |Rig Veda

Rig Veda

SANSKRIT Text & Audio

MAṆḌALA 10

Sūkta 123

 

1. Info

To:    vena
From:   vena bhārgava
Metres:   1st set of styles: triṣṭup (2-4, 6, 8); nicṛttriṣṭup (1, 5, 7)

2nd set of styles: triṣṭubh
 

 

2. Audio

 

by South Indian brahmins

 

by Sri Shyama Sundara Sharma and Sri Satya Krishna Bhatta. Recorded by Sriranga Digital Software Technologies Pvt. Ltd. (2012)

 
 

 

3. Preferences

 
 

Show these variants of riks numbering:

 
   

Mandala. Sukta. Rik

 
   

Ashtaka. Adhyaya. Varga. Rik

 
   

Mandala. Anuvāka. Rik

 
 

Show these variants of main text:

 
   

Samhita

 

Devanagari

 

Accent

 
   

Samhita

 

Devanagari

 

Without accent

 
   

Samhita

 

Transcription

 

Accent

 
   

Samhita

 

Transcription

 

Without accent

 
   

Padapatha

 

Devanagari

 

Accent

 
   

Padapatha

 

Devanagari

 

Without accent

 
   

Padapatha

 

Transcription

 

Accent

 
   

Padapatha

 

Transcription

 

Without accent

 
 

 

4. Text

10.123.01   (Mandala. Sukta. Rik)

8.7.07.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.097   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒यं वे॒नश्चो॑दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने॑ ।

इ॒मम॒पां सं॑ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा॑ म॒तिभी॑ रिहंति ॥

Samhita Devanagari Nonaccented

अयं वेनश्चोदयत्पृश्निगर्भा ज्योतिर्जरायू रजसो विमाने ।

इममपां संगमे सूर्यस्य शिशुं न विप्रा मतिभी रिहंति ॥

Samhita Transcription Accented

ayám venáścodayatpṛ́śnigarbhā jyótirjarāyū rájaso vimā́ne ǀ

imámapā́m saṃgamé sū́ryasya śíśum ná víprā matíbhī rihanti ǁ

Samhita Transcription Nonaccented

ayam venaścodayatpṛśnigarbhā jyotirjarāyū rajaso vimāne ǀ

imamapām saṃgame sūryasya śiśum na viprā matibhī rihanti ǁ

Padapatha Devanagari Accented

अ॒यम् । वे॒नः । चो॒द॒य॒त् । पृश्नि॑ऽगर्भाः । ज्योतिः॑ऽजरायुः । रज॑सः । वि॒ऽमाने॑ ।

इ॒मम् । अ॒पाम् । स॒म्ऽग॒मे । सूर्य॑स्य । शिशु॑म् । न । विप्राः॑ । म॒तिऽभिः॑ । रि॒ह॒न्ति॒ ॥

Padapatha Devanagari Nonaccented

अयम् । वेनः । चोदयत् । पृश्निऽगर्भाः । ज्योतिःऽजरायुः । रजसः । विऽमाने ।

इमम् । अपाम् । सम्ऽगमे । सूर्यस्य । शिशुम् । न । विप्राः । मतिऽभिः । रिहन्ति ॥

Padapatha Transcription Accented

ayám ǀ venáḥ ǀ codayat ǀ pṛ́śni-garbhāḥ ǀ jyótiḥ-jarāyuḥ ǀ rájasaḥ ǀ vi-mā́ne ǀ

imám ǀ apā́m ǀ sam-gamé ǀ sū́ryasya ǀ śíśum ǀ ná ǀ víprāḥ ǀ matí-bhiḥ ǀ rihanti ǁ

Padapatha Transcription Nonaccented

ayam ǀ venaḥ ǀ codayat ǀ pṛśni-garbhāḥ ǀ jyotiḥ-jarāyuḥ ǀ rajasaḥ ǀ vi-māne ǀ

imam ǀ apām ǀ sam-game ǀ sūryasya ǀ śiśum ǀ na ǀ viprāḥ ǀ mati-bhiḥ ǀ rihanti ǁ

10.123.02   (Mandala. Sukta. Rik)

8.7.07.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.098   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह॑र्य॒तस्य॑ दर्शि ।

ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ॥

Samhita Devanagari Nonaccented

समुद्रादूर्मिमुदियर्ति वेनो नभोजाः पृष्ठं हर्यतस्य दर्शि ।

ऋतस्य सानावधि विष्टपि भ्राट् समानं योनिमभ्यनूषत व्राः ॥

Samhita Transcription Accented

samudrā́dūrmímúdiyarti venó nabhojā́ḥ pṛṣṭhám haryatásya darśi ǀ

ṛtásya sā́nāvádhi viṣṭápi bhrā́ṭ samānám yónimabhyánūṣata vrā́ḥ ǁ

Samhita Transcription Nonaccented

samudrādūrmimudiyarti veno nabhojāḥ pṛṣṭham haryatasya darśi ǀ

ṛtasya sānāvadhi viṣṭapi bhrāṭ samānam yonimabhyanūṣata vrāḥ ǁ

Padapatha Devanagari Accented

स॒मु॒द्रात् । ऊ॒र्मिम् । उत् । इ॒य॒र्ति॒ । वे॒नः । न॒भः॒ऽजाः । पृ॒ष्ठम् । ह॒र्य॒तस्य॑ । द॒र्शि॒ ।

ऋ॒तस्य॑ । सानौ॑ । अधि॑ । वि॒ष्टपि॑ । भ्राट् । स॒मा॒नम् । योनि॑म् । अ॒भि । अ॒नू॒ष॒त॒ । व्राः ॥

Padapatha Devanagari Nonaccented

समुद्रात् । ऊर्मिम् । उत् । इयर्ति । वेनः । नभःऽजाः । पृष्ठम् । हर्यतस्य । दर्शि ।

ऋतस्य । सानौ । अधि । विष्टपि । भ्राट् । समानम् । योनिम् । अभि । अनूषत । व्राः ॥

Padapatha Transcription Accented

samudrā́t ǀ ūrmím ǀ út ǀ iyarti ǀ venáḥ ǀ nabhaḥ-jā́ḥ ǀ pṛṣṭhám ǀ haryatásya ǀ darśi ǀ

ṛtásya ǀ sā́nau ǀ ádhi ǀ viṣṭápi ǀ bhrā́ṭ ǀ samānám ǀ yónim ǀ abhí ǀ anūṣata ǀ vrā́ḥ ǁ

Padapatha Transcription Nonaccented

samudrāt ǀ ūrmim ǀ ut ǀ iyarti ǀ venaḥ ǀ nabhaḥ-jāḥ ǀ pṛṣṭham ǀ haryatasya ǀ darśi ǀ

ṛtasya ǀ sānau ǀ adhi ǀ viṣṭapi ǀ bhrāṭ ǀ samānam ǀ yonim ǀ abhi ǀ anūṣata ǀ vrāḥ ǁ

10.123.03   (Mandala. Sukta. Rik)

8.7.07.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.099   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

स॒मा॒नं पू॒र्वीर॒भि वा॑वशा॒नास्तिष्ठ॑न्व॒त्सस्य॑ मा॒तरः॒ सनी॑ळाः ।

ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हंति॒ मध्वो॑ अ॒मृत॑स्य॒ वाणीः॑ ॥

Samhita Devanagari Nonaccented

समानं पूर्वीरभि वावशानास्तिष्ठन्वत्सस्य मातरः सनीळाः ।

ऋतस्य सानावधि चक्रमाणा रिहंति मध्वो अमृतस्य वाणीः ॥

Samhita Transcription Accented

samānám pūrvī́rabhí vāvaśānā́stíṣṭhanvatsásya mātáraḥ sánīḷāḥ ǀ

ṛtásya sā́nāvádhi cakramāṇā́ rihánti mádhvo amṛ́tasya vā́ṇīḥ ǁ

Samhita Transcription Nonaccented

samānam pūrvīrabhi vāvaśānāstiṣṭhanvatsasya mātaraḥ sanīḷāḥ ǀ

ṛtasya sānāvadhi cakramāṇā rihanti madhvo amṛtasya vāṇīḥ ǁ

Padapatha Devanagari Accented

स॒मा॒नम् । पू॒र्वीः । अ॒भि । वा॒व॒शा॒नाः । तिष्ठ॑न् । व॒त्सस्य॑ । मा॒तरः॑ । सऽनी॑ळाः ।

ऋ॒तस्य॑ । सानौ॑ । अधि॑ । च॒क्र॒मा॒णाः । रि॒हन्ति॑ । मध्वः॑ । अ॒मृत॑स्य । वाणीः॑ ॥

Padapatha Devanagari Nonaccented

समानम् । पूर्वीः । अभि । वावशानाः । तिष्ठन् । वत्सस्य । मातरः । सऽनीळाः ।

ऋतस्य । सानौ । अधि । चक्रमाणाः । रिहन्ति । मध्वः । अमृतस्य । वाणीः ॥

Padapatha Transcription Accented

samānám ǀ pūrvī́ḥ ǀ abhí ǀ vāvaśānā́ḥ ǀ tíṣṭhan ǀ vatsásya ǀ mātáraḥ ǀ sá-nīḷāḥ ǀ

ṛtásya ǀ sā́nau ǀ ádhi ǀ cakramāṇā́ḥ ǀ rihánti ǀ mádhvaḥ ǀ amṛ́tasya ǀ vā́ṇīḥ ǁ

Padapatha Transcription Nonaccented

samānam ǀ pūrvīḥ ǀ abhi ǀ vāvaśānāḥ ǀ tiṣṭhan ǀ vatsasya ǀ mātaraḥ ǀ sa-nīḷāḥ ǀ

ṛtasya ǀ sānau ǀ adhi ǀ cakramāṇāḥ ǀ rihanti ǀ madhvaḥ ǀ amṛtasya ǀ vāṇīḥ ǁ

10.123.04   (Mandala. Sukta. Rik)

8.7.07.04    (Ashtaka. Adhyaya. Varga. Rik)

10.10.100   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

जा॒नंतो॑ रू॒पम॑कृपंत॒ विप्रा॑ मृ॒गस्य॒ घोषं॑ महि॒षस्य॒ हि ग्मन् ।

ऋ॒तेन॒ यंतो॒ अधि॒ सिंधु॑मस्थुर्वि॒दद्गं॑ध॒र्वो अ॒मृता॑नि॒ नाम॑ ॥

Samhita Devanagari Nonaccented

जानंतो रूपमकृपंत विप्रा मृगस्य घोषं महिषस्य हि ग्मन् ।

ऋतेन यंतो अधि सिंधुमस्थुर्विदद्गंधर्वो अमृतानि नाम ॥

Samhita Transcription Accented

jānánto rūpámakṛpanta víprā mṛgásya ghóṣam mahiṣásya hí gmán ǀ

ṛténa yánto ádhi síndhumasthurvidádgandharvó amṛ́tāni nā́ma ǁ

Samhita Transcription Nonaccented

jānanto rūpamakṛpanta viprā mṛgasya ghoṣam mahiṣasya hi gman ǀ

ṛtena yanto adhi sindhumasthurvidadgandharvo amṛtāni nāma ǁ

Padapatha Devanagari Accented

जा॒नन्तः॑ । रू॒पम् । अ॒कृ॒प॒न्त॒ । विप्राः॑ । मृ॒गस्य॑ । घोष॑म् । म॒हि॒षस्य॑ । हि । ग्मन् ।

ऋ॒तेन॑ । यन्तः॑ । अधि॑ । सिन्धु॑म् । अ॒स्थुः॒ । वि॒दत् । ग॒न्ध॒र्वः । अ॒मृता॑नि । नाम॑ ॥

Padapatha Devanagari Nonaccented

जानन्तः । रूपम् । अकृपन्त । विप्राः । मृगस्य । घोषम् । महिषस्य । हि । ग्मन् ।

ऋतेन । यन्तः । अधि । सिन्धुम् । अस्थुः । विदत् । गन्धर्वः । अमृतानि । नाम ॥

Padapatha Transcription Accented

jānántaḥ ǀ rūpám ǀ akṛpanta ǀ víprāḥ ǀ mṛgásya ǀ ghóṣam ǀ mahiṣásya ǀ hí ǀ gmán ǀ

ṛténa ǀ yántaḥ ǀ ádhi ǀ síndhum ǀ asthuḥ ǀ vidát ǀ gandharváḥ ǀ amṛ́tāni ǀ nā́ma ǁ

Padapatha Transcription Nonaccented

jānantaḥ ǀ rūpam ǀ akṛpanta ǀ viprāḥ ǀ mṛgasya ǀ ghoṣam ǀ mahiṣasya ǀ hi ǀ gman ǀ

ṛtena ǀ yantaḥ ǀ adhi ǀ sindhum ǀ asthuḥ ǀ vidat ǀ gandharvaḥ ǀ amṛtāni ǀ nāma ǁ

10.123.05   (Mandala. Sukta. Rik)

8.7.07.05    (Ashtaka. Adhyaya. Varga. Rik)

10.10.101   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा॑ बिभर्ति पर॒मे व्यो॑मन् ।

चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्त्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ॥

Samhita Devanagari Nonaccented

अप्सरा जारमुपसिष्मियाणा योषा बिभर्ति परमे व्योमन् ।

चरत्प्रियस्य योनिषु प्रियः सन्त्सीदत्पक्षे हिरण्यये स वेनः ॥

Samhita Transcription Accented

apsarā́ jārámupasiṣmiyāṇā́ yóṣā bibharti paramé vyóman ǀ

cáratpriyásya yóniṣu priyáḥ sántsī́datpakṣé hiraṇyáye sá venáḥ ǁ

Samhita Transcription Nonaccented

apsarā jāramupasiṣmiyāṇā yoṣā bibharti parame vyoman ǀ

caratpriyasya yoniṣu priyaḥ santsīdatpakṣe hiraṇyaye sa venaḥ ǁ

Padapatha Devanagari Accented

अ॒प्स॒राः । जा॒रम् । उ॒प॒ऽसि॒ष्मि॒या॒णा । योषा॑ । बि॒भ॒र्ति॒ । प॒र॒मे । विऽओ॑मन् ।

चर॑त् । प्रि॒यस्य॑ । योनि॑षु । प्रि॒यः । सन् । सीद॑त् । प॒क्षे । हि॒र॒ण्यये॑ । सः । वे॒नः ॥

Padapatha Devanagari Nonaccented

अप्सराः । जारम् । उपऽसिष्मियाणा । योषा । बिभर्ति । परमे । विऽओमन् ।

चरत् । प्रियस्य । योनिषु । प्रियः । सन् । सीदत् । पक्षे । हिरण्यये । सः । वेनः ॥

Padapatha Transcription Accented

apsarā́ḥ ǀ jārám ǀ upa-siṣmiyāṇā́ ǀ yóṣā ǀ bibharti ǀ paramé ǀ ví-oman ǀ

cárat ǀ priyásya ǀ yóniṣu ǀ priyáḥ ǀ sán ǀ sī́dat ǀ pakṣé ǀ hiraṇyáye ǀ sáḥ ǀ venáḥ ǁ

Padapatha Transcription Nonaccented

apsarāḥ ǀ jāram ǀ upa-siṣmiyāṇā ǀ yoṣā ǀ bibharti ǀ parame ǀ vi-oman ǀ

carat ǀ priyasya ǀ yoniṣu ǀ priyaḥ ǀ san ǀ sīdat ǀ pakṣe ǀ hiraṇyaye ǀ saḥ ǀ venaḥ ǁ

10.123.06   (Mandala. Sukta. Rik)

8.7.08.01    (Ashtaka. Adhyaya. Varga. Rik)

10.10.102   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

नाके॑ सुप॒र्णमुप॒ यत्पतं॑तं हृ॒दा वेनं॑तो अ॒भ्यच॑क्षत त्वा ।

हिर॑ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ॑ शकु॒नं भु॑र॒ण्युं ॥

Samhita Devanagari Nonaccented

नाके सुपर्णमुप यत्पतंतं हृदा वेनंतो अभ्यचक्षत त्वा ।

हिरण्यपक्षं वरुणस्य दूतं यमस्य योनौ शकुनं भुरण्युं ॥

Samhita Transcription Accented

nā́ke suparṇámúpa yátpátantam hṛdā́ vénanto abhyácakṣata tvā ǀ

híraṇyapakṣam váruṇasya dūtám yamásya yónau śakunám bhuraṇyúm ǁ

Samhita Transcription Nonaccented

nāke suparṇamupa yatpatantam hṛdā venanto abhyacakṣata tvā ǀ

hiraṇyapakṣam varuṇasya dūtam yamasya yonau śakunam bhuraṇyum ǁ

Padapatha Devanagari Accented

नाके॑ । सु॒ऽप॒र्णम् । उप॑ । यत् । पत॑न्तम् । हृ॒दा । वेन॑न्तः । अ॒भि । अच॑क्षत । त्वा॒ ।

हिर॑ण्यऽपक्ष॑म् । वरु॑णस्य । दू॒तम् । य॒मस्य॑ । योनौ॑ । श॒कु॒नम् । भु॒र॒ण्युम् ॥

Padapatha Devanagari Nonaccented

नाके । सुऽपर्णम् । उप । यत् । पतन्तम् । हृदा । वेनन्तः । अभि । अचक्षत । त्वा ।

हिरण्यऽपक्षम् । वरुणस्य । दूतम् । यमस्य । योनौ । शकुनम् । भुरण्युम् ॥

Padapatha Transcription Accented

nā́ke ǀ su-parṇám ǀ úpa ǀ yát ǀ pátantam ǀ hṛdā́ ǀ vénantaḥ ǀ abhí ǀ ácakṣata ǀ tvā ǀ

híraṇya-pakṣam ǀ váruṇasya ǀ dūtám ǀ yamásya ǀ yónau ǀ śakunám ǀ bhuraṇyúm ǁ

Padapatha Transcription Nonaccented

nāke ǀ su-parṇam ǀ upa ǀ yat ǀ patantam ǀ hṛdā ǀ venantaḥ ǀ abhi ǀ acakṣata ǀ tvā ǀ

hiraṇya-pakṣam ǀ varuṇasya ǀ dūtam ǀ yamasya ǀ yonau ǀ śakunam ǀ bhuraṇyum ǁ

10.123.07   (Mandala. Sukta. Rik)

8.7.08.02    (Ashtaka. Adhyaya. Varga. Rik)

10.10.103   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

ऊ॒र्ध्वो गं॑ध॒र्वो अधि॒ नाके॑ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि ।

वसा॑नो॒ अत्कं॑ सुर॒भिं दृ॒शे कं स्व१॒॑र्ण नाम॑ जनत प्रि॒याणि॑ ॥

Samhita Devanagari Nonaccented

ऊर्ध्वो गंधर्वो अधि नाके अस्थात्प्रत्यङ्चित्रा बिभ्रदस्यायुधानि ।

वसानो अत्कं सुरभिं दृशे कं स्वर्ण नाम जनत प्रियाणि ॥

Samhita Transcription Accented

ūrdhvó gandharvó ádhi nā́ke asthātpratyáṅcitrā́ bíbhradasyā́yudhāni ǀ

vásāno átkam surabhím dṛśé kám svárṇá nā́ma janata priyā́ṇi ǁ

Samhita Transcription Nonaccented

ūrdhvo gandharvo adhi nāke asthātpratyaṅcitrā bibhradasyāyudhāni ǀ

vasāno atkam surabhim dṛśe kam svarṇa nāma janata priyāṇi ǁ

Padapatha Devanagari Accented

ऊ॒र्ध्वः । ग॒न्ध॒र्वः । अधि॑ । नाके॑ । अ॒स्था॒त् । प्र॒त्यङ् । चि॒त्रा । बिभ्र॑त् । अ॒स्य॒ । आयु॑धानि ।

वसा॑नः । अत्क॑म् । सु॒र॒भिम् । दृ॒शे । कम् । स्वः॑ । न । नाम॑ । ज॒न॒त॒ । प्रि॒याणि॑ ॥

Padapatha Devanagari Nonaccented

ऊर्ध्वः । गन्धर्वः । अधि । नाके । अस्थात् । प्रत्यङ् । चित्रा । बिभ्रत् । अस्य । आयुधानि ।

वसानः । अत्कम् । सुरभिम् । दृशे । कम् । स्वः । न । नाम । जनत । प्रियाणि ॥

Padapatha Transcription Accented

ūrdhváḥ ǀ gandharváḥ ǀ ádhi ǀ nā́ke ǀ asthāt ǀ pratyáṅ ǀ citrā́ ǀ bíbhrat ǀ asya ǀ ā́yudhāni ǀ

vásānaḥ ǀ átkam ǀ surabhím ǀ dṛśé ǀ kám ǀ sváḥ ǀ ná ǀ nā́ma ǀ janata ǀ priyā́ṇi ǁ

Padapatha Transcription Nonaccented

ūrdhvaḥ ǀ gandharvaḥ ǀ adhi ǀ nāke ǀ asthāt ǀ pratyaṅ ǀ citrā ǀ bibhrat ǀ asya ǀ āyudhāni ǀ

vasānaḥ ǀ atkam ǀ surabhim ǀ dṛśe ǀ kam ǀ svaḥ ǀ na ǀ nāma ǀ janata ǀ priyāṇi ǁ

10.123.08   (Mandala. Sukta. Rik)

8.7.08.03    (Ashtaka. Adhyaya. Varga. Rik)

10.10.104   (Mandala. Anuvāka. Rik)

Samhita Devanagari Accented

द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा॑ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध॑र्मन् ।

भा॒नुः शु॒क्रेण॑ शो॒चिषा॑ चका॒नस्तृ॒तीये॑ चक्रे॒ रज॑सि प्रि॒याणि॑ ॥

Samhita Devanagari Nonaccented

द्रप्सः समुद्रमभि यज्जिगाति पश्यन्गृध्रस्य चक्षसा विधर्मन् ।

भानुः शुक्रेण शोचिषा चकानस्तृतीये चक्रे रजसि प्रियाणि ॥

Samhita Transcription Accented

drapsáḥ samudrámabhí yájjígāti páśyangṛ́dhrasya cákṣasā vídharman ǀ

bhānúḥ śukréṇa śocíṣā cakānástṛtī́ye cakre rájasi priyā́ṇi ǁ

Samhita Transcription Nonaccented

drapsaḥ samudramabhi yajjigāti paśyangṛdhrasya cakṣasā vidharman ǀ

bhānuḥ śukreṇa śociṣā cakānastṛtīye cakre rajasi priyāṇi ǁ

Padapatha Devanagari Accented

द्र॒प्सः । स॒मु॒द्रम् । अ॒भि । यत् । जिगा॑ति । पश्य॑न् । गृध्र॑स्य । चक्ष॑सा । विऽध॑र्मन् ।

भा॒नुः । शु॒क्रेण॑ । शो॒चिषा॑ । च॒का॒नः । तृ॒तीये॑ । च॒क्रे॒ । रज॑सि । प्रि॒याणि॑ ॥

Padapatha Devanagari Nonaccented

द्रप्सः । समुद्रम् । अभि । यत् । जिगाति । पश्यन् । गृध्रस्य । चक्षसा । विऽधर्मन् ।

भानुः । शुक्रेण । शोचिषा । चकानः । तृतीये । चक्रे । रजसि । प्रियाणि ॥

Padapatha Transcription Accented

drapsáḥ ǀ samudrám ǀ abhí ǀ yát ǀ jígāti ǀ páśyan ǀ gṛ́dhrasya ǀ cákṣasā ǀ ví-dharman ǀ

bhānúḥ ǀ śukréṇa ǀ śocíṣā ǀ cakānáḥ ǀ tṛtī́ye ǀ cakre ǀ rájasi ǀ priyā́ṇi ǁ

Padapatha Transcription Nonaccented

drapsaḥ ǀ samudram ǀ abhi ǀ yat ǀ jigāti ǀ paśyan ǀ gṛdhrasya ǀ cakṣasā ǀ vi-dharman ǀ

bhānuḥ ǀ śukreṇa ǀ śociṣā ǀ cakānaḥ ǀ tṛtīye ǀ cakre ǀ rajasi ǀ priyāṇi ǁ